०९. चम्पेय्यक्खन्धको

९. चम्पेय्यक्खन्धको

कस्सपगोत्तभिक्खुवत्थुकथादिवण्णना

३८०. चम्पेय्यक्खन्धके तन्तिबद्धोति तन्ति वुच्चति ब्यापारो, तत्थ बद्धो, उस्सुक्कं आपन्नोति अत्थो। तेनाह ‘‘तस्मिं आवासे’’तिआदि।
३८७-८. हापनं वा अञ्ञथा करणं वा नत्थीति ञत्तिकम्मस्स ञत्तिया एकत्ता हापनं न सम्भवति, तस्सा एकत्ता एव पच्छा ञत्तिठपनवसेन, द्विक्खत्तुं ठपनवसेन च अञ्ञथा करणं नत्थि। परतोति परिवारे। तन्ति पब्बाजनीयकम्मं, तस्साति अत्थो।
कस्सपगोत्तभिक्खुवत्थुकथादिवण्णना निट्ठिता।

द्वेनिस्सरणादिकथावण्णना

३९५. एसाति ‘‘बालो’’तिआदिना निद्दिट्ठपुग्गलो, अप्पत्तोति सम्बन्धो। तत्थ कारणमाह ‘‘यस्मा’’तिआदि। तत्थ आवेणिकेन लक्खणेनाति पब्बाजनीयकम्मस्स निमित्तभावेन पाळियं वुत्तत्ता असाधारणभूतेन कुलदूसकभावेन। यदि हेस तं कम्मं अप्पत्तो, कथं पन सुनिस्सारितोति आह ‘‘यस्मा पनस्स आकङ्खमानो सङ्घो पब्बाजनीयकम्मं करेय्याति वुत्तं, तस्मा सुनिस्सारितो’’ति। तत्थ वुत्तन्ति कम्मक्खन्धके (चूळव॰ २७) वुत्तम्।
एत्थ पन कुलदूसककम्मं कत्वा पब्बाजनीयकम्मकतस्स तेरसककण्डकट्ठकथायं ‘‘यस्मिं विहारे वसन्तेन यस्मिं गामे कुलदूसककम्मं कतं होति, तस्मिं विहारे वा तस्मिं गामे वा न वसितब्ब’’न्तिआदिना (पारा॰ अट्ठ॰ २.४३३) या सम्मावत्तना वुत्ता, सा इतरेनापि पूरेतब्बा। यं पन पटिप्पस्सद्धकम्मस्स कुलदूसकस्स तत्थेव अट्ठकथायं ‘‘येसु कुलेसु कुलदूसककम्मं कतं, ततो पच्चया न गहेतब्बा’’तिआदि वुत्तं, तं न पूरेतब्बं कुलसङ्गहस्स अकतत्ता। एवं सेसकम्मेसुपि। यदि एवं ‘‘तज्जनीयकम्मारहस्स नियसकम्मं करोति…पे॰… एवं खो, उपालि, अधम्मकम्मं होती’’तिआदिवचनं (महाव॰ ४०२) विरुज्झतीति? न विरुज्झति सङ्घसन्निट्ठानवसेन तज्जनीयादिकम्मारहत्तस्स सिज्झनतो। यस्स हि सङ्घो ‘‘तज्जनीयकम्मं करोमा’’ति सन्निट्ठानं कत्वा कम्मवाचं सावेन्तो पब्बाजनीयकम्मवाचं सावेति, तस्स कम्मं अधम्मकम्मं होति। सचे पन ‘‘तस्सेव पब्बाजनीयकम्ममेव करोमा’’ति सन्निट्ठानं कत्वा तदेव करोति, तस्स तं कम्मं धम्मकम्मन्ति वेदितब्बम्।
एवमिध ‘‘निस्सारण’’न्ति अधिप्पेतस्स पब्बाजनीयकम्मस्स वसेन अत्थं दस्सेत्वा इदानि तदञ्ञेसं तज्जनीयादीनं वसेन निस्सारणे अधिप्पेते ‘‘अप्पत्तो निस्सारण’’न्ति इमस्स पटिपक्खवसेन सम्पत्तो निस्सारणं, ‘‘तञ्चे सङ्घो निस्सारेति। सुनिस्सारितो’’ति अत्थसम्भवं दस्सेतुं पुन ‘‘तञ्चे सङ्घो निस्सारेतीति सचे सङ्घो’’तिआदि वुत्तम्। तत्थ तत्थाति तज्जनीयादिकम्मविसये, एकेनापि अङ्गेन निस्सारणा अनुञ्ञाताति योजना। पाळियं अप्पत्तो निस्सारणन्ति एत्थ आपन्नो आवेणिकवसेन तज्जनीयादिसङ्खातं निस्सारणं पत्तोति अत्थो गहेतब्बो।
द्वेनिस्सरणादिकथावण्णना निट्ठिता।
चम्पेय्यक्खन्धकवण्णनानयो निट्ठितो।