०४. समथक्खन्धको

४. समथक्खन्धको

सतिविनयकथादिवण्णना

१९५. समथक्खन्धके खीणासवस्स विपुलसतिं निस्साय दातब्बो विनयो चोदनादिअसारुप्पानं विनयनुपायो सतिविनयो।
१९६. चित्तविपरियासकतोति कतचित्तविपरियासो। गग्गं भिक्खुं…पे॰… चोदेन्तीति एत्थ पन उम्मत्तकस्स इदं उम्मत्तकं, अज्झाचिण्णम्। तदेव चित्तविपरियासेन कतन्ति चित्तविपरियासकतम्। तेन उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन अनाचारेन आपन्नाय आपत्तिया गग्गं भिक्खुं चोदेन्तीति एवमत्थो दट्ठब्बो। पठमं मूळ्हो हुत्वा पच्छा अमूळ्हभावं उपगतस्स दातब्बो विनयो अमूळ्हविनयो।
२०२. धम्मवादीनं येभुय्यभावसम्पादिका किरिया येभुय्यसिकाति इमस्मिं अत्थे स-कारागमसहितो इक-पच्चयन्तोयं सद्दोति दस्सेतुं आह ‘‘यस्सा’’तिआदि। तत्थ यस्सा किरियायाति गूळ्हकविवट्टकादिना सलाकग्गाहापककिरियाय। येभुय्यभावं निस्सितसमथकिरिया येभुय्यसिकाति एवं येभुय्यसिकासद्दस्स अत्थो गहेतब्बो। एवञ्हि अयं अधिकरणसमथो नाम होति। यथावुत्तसलाकग्गाहेन हि धम्मवादीनं येभुय्यभावे सिद्धे पच्छा तं येभुय्यभावं निस्सायेव अधिकरणवूपसमो होति, न धम्मवादीनं बहुतरभावसाधककिरियामत्तेन।
२०७. ‘‘सेसमेत्थ तज्जनीयादीसु वुत्तनयमेवा’’ति एतेन तज्जनीयादिसत्तकम्मानि विय इदम्पि तस्सपापियसिकाकम्मं असुचिभावादिदोसयुत्तस्स, सङ्घस्स च विनिच्छये अतिट्ठमानस्स कत्तब्बं विसुं एकं निग्गहकम्मन्ति दस्सेति। एतस्मिञ्हि निग्गहकम्मे कते सो पुग्गलो ‘‘अहं सुद्धो’’ति अत्तनो सुद्धिया साधनत्थं सङ्घमज्झं ओतरितुं, सङ्घो चस्स विनिच्छयं दातुं न लभति, तं कम्मकरणमत्तेनेव च तं अधिकरणं वूपसन्तं होति।
कथं पनेतं कम्मं पटिप्पस्सम्भतीति? केचि पनेत्थ ‘‘सो तथा निग्गहितो निग्गहितोव होति, ओसारणं न लभति। तेनेव पाळियं ओसारणा न वुत्ता’’ति वदन्ति। अञ्ञे पन ‘‘पाळियं न उपसम्पादेतब्बन्तिआदिना सम्मावत्तनस्स वुत्तत्ता सम्मावत्तित्वा लज्जिधम्मे ओक्कन्तस्स ओसारणा अवुत्तापि तज्जनीयादीसु विय नयतो कम्मवाचं योजेत्वा ओसारणा कातब्बा एवा’’ति वदन्ति, इदं युत्तम्। तेनेव अट्ठकथायं वक्खति ‘‘सचे सीलवा भविस्सति, वत्तं परिपूरेत्वा पटिप्पस्सद्धिं लभिस्सति। नो चे, तथानासितकोव भविस्सती’’ति (चूळव॰ अट्ठ॰ २३८)। तस्सपापियसिकाकम्मन्ति च अलुत्तसमासोयेव। तेनाह ‘‘इदं ही’’ति आदि।
सतिविनयकथादिवण्णना निट्ठिता।

अधिकरणकथावण्णना

२१५. विरूपतो विपरिणामट्ठेन चित्तं दुक्खं विपच्चतीति आह ‘‘चित्तदुक्खत्थं वोहारो’’तिआदि। उपवदनाति चोदना। तत्थेवाति अनुवदने।
आदितो पट्ठाय च तस्स तस्स कम्मस्स विञ्ञातत्ताति वित्थारतो आगतकम्मवग्गस्स आदितो पट्ठाय वण्णनामुखेन विञ्ञातत्ता विनिच्छयो भविस्सतीति योजना।
२१६. पाळियं अज्झत्तं वाति अत्तनि वा अत्तनो परिसाय वा। बहिद्धा वाति परस्मिं वा परस्स परिसाय वा। अनवस्सवायाति अनुप्पादाय।
२२०. ‘‘विवादाधिकरणं कुसलं अकुसलं अब्याकत’’न्ति इदं पुच्छावचनम्। विवादाधिकरणं सिया कुसलन्तिआदि विसज्जनम्। एस नयो सेसेसुपि।
२२२. सम्मुतिसभावायपि आपत्तिया कारणूपचारेन अकुसलाब्याकतभावेन वुच्चमाने कुसलस्सापि आपत्तिकारणत्ता तदुपचारेन ‘‘आपत्ताधिकरणं सिया कुसल’’न्ति वत्तब्बं भवेय्य , तथा अवत्वा ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति एवंवचनस्स कारणं दस्सेतुं ‘‘एत्थ सन्धायभासितवसेन अत्थो वेदितब्बो’’ति वुत्तम्। एत्थ चायमधिप्पायो – यदि हि आपत्ति नाम परमत्थधम्मसभावा भवेय्य, तदा ‘‘आपत्ताधिकरणं सिया अकुसल’’न्तिआदिवचनं युज्जेय्य। यस्मा दुट्ठदोससिक्खापदट्ठकथादीसु दस्सितदोसप्पसङ्गतो परमत्थसभआवता न युत्ता, एकन्तसम्मुतिसभावा एव सा होति, तस्मा ‘‘सिया अकुसलं सिया अब्याकत’’न्तिपि निप्परियायतो न वत्तब्बा। यदि पन अकुसलअब्याकतधम्मसमुट्ठितत्तमेव उपादाय परियायतो ‘‘सिया अकुसलं सिया अब्याकत’’न्ति वुत्तम्। तदा कुसलधम्मसमउट्ठितत्तम्पि उपादाय परियायतो ‘‘आपत्ताधिकरणं सिया कुसल’’न्तिपि वत्तब्बं भवेय्य। यतो चेतं वचनं आपत्तिया अकुसलाब्याकतूपचारारहत्तस्स कुसलूपचारानारहत्तस्स विसुं कारणसब्भावं सन्धाय भासितं, तस्मा यं तं कारणविसेसं सन्धाय इदं भासितं, तस्स वसेनेवेत्थ अत्थो वेदितब्बो।
इदानि पन यो अङ्गप्पहोनकचित्तमेव सन्धाय आपत्तिया अकुसलादिभावो वुत्तो, नाञ्ञं विसेसकारणं सन्धायाति गण्हेय्य, तस्स गाहे दोसं दस्सेन्तो ‘‘यस्मिं ही’’तिआदिमाह। तत्थ पथवीखणनादिकेति पथवीखणनादिनिमित्ते पण्णत्तिवज्जे। आपत्ताधिकरणे कुसलचित्तं अङ्गन्ति पण्णत्तिं अजानित्वा कुसलचित्तेन चेतियङ्गणादीसु भूमिसोधनादिवसेन पथवीभूतगामविकोपनादिकाले कुसलचित्तं कारणं होति। तस्मिं सतीति तस्मिं आपत्ताधिकरणे विज्जमाने कुसलचित्तसमुट्ठितत्तेन कुसलवोहारारहाय आपत्तिया विज्जमानायाति अधिप्पायो। सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२२२) पन ‘‘तस्मिं सती’’ति इमस्स ‘‘तस्मिं कुसलचित्ते आपत्तिभावेन गहिते’’ति अत्थो वुत्तो, तं न युज्जति ‘‘यस्मि’’न्ति य-सद्देन परामट्ठस्सेव आपत्ताधिकरणस्स ‘‘तस्मि’’न्ति परामसितब्बतो।
न सक्का वत्तुन्ति यदि सम्मुतिसभावायपि आपत्तिया अकुसलादिसमुट्ठितत्तेन अकुसलादिवोहारो करीयति, तदा कुसलवोहारोपि कत्तब्बोति ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति न सक्का वत्तुं, अञ्ञथा अकुसलादिभावोपिस्स पटिक्खिपितब्बोति अधिप्पायो। तस्माति यस्मा कुसलादीनं तिण्णं समानेपि आपत्तिया अङ्गप्पहोनकत्ते कुसलवोहारोव आपत्तिया पटिक्खित्तो, न अकुसलादिवोहारो, तस्मा नयिदं अङ्गप्पहोनकं चित्तं सन्धाय वुत्तन्ति ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति इदं आपत्तिया समुट्ठापकत्तेन अङ्गप्पहोनकं कारणभूतं चित्तमत्तं सन्धाय न वुत्तं , अञ्ञथा ‘‘आपत्ताधिकरणं सिया कुसल’’न्तिपि वत्तब्बतोति अधिप्पायो। एतेन आपत्तिया अकुसलादिभावोपि केनचि निमित्तेन परियायतोव वुत्तो, न परमत्थतोति दस्सेति। यथाह ‘‘यं कुसलचित्तेन आपज्जति, तं कुसलं, इतरेहि इतर’’न्ति।
इदं पनातिआदीसु अयं अधिप्पायो – ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकत’’न्ति इदञ्हि यं किञ्चि कदाचि कत्थचि कारणं भवन्तं अनियतकारणं सन्धाय वुत्तं न होति। यं पन सब्बसिक्खापदेसु आपत्तिया कारणं भवितुमरहति, इदमेव कारणं सन्धाय वुत्तम्। अकुसलञ्हि पण्णत्तिं ञत्वा वीतिक्कमन्तस्स सब्बापत्तिया कारणं होति, लोकवज्जापत्तिया पन पण्णत्तिं अजानन्तस्सपि कारणं होति। केवलं पण्णत्तिवज्जापत्तीसु कुसलाब्याकतचित्तपवत्तिक्खणे एव अकुसलं न वत्तति, तदञ्ञत्थ सयमेव पवत्तति। अब्याकतं पन कायवचीभूतं कुसलाकुसलादीनं पवत्तिक्खणे निरोधसमापन्नस्स सहसेय्यापत्तियन्ति सब्बापत्तिया अङ्गमेव होति छन्नं आपत्तिसमुट्ठानानं कायवाचङ्गविरहितत्ताभावा। तस्मा इमेसं अकुसलाब्याकतानं सब्बापत्तिमूलकत्तमेव सन्धाय इदं आपत्तिया अकुसलत्तं, अब्याकतत्तञ्च वुत्तम्। यत्थ पन पथवीखणनादीसु कुसलम्पि आपत्तिया कारणं होति, तत्थापि आपत्तिया तदुपचारेन कुसलत्तवोहारो अयुत्तो सावज्जानवज्जानं एकत्तवोहारस्स विरुद्धत्ता। यदग्गेन अञ्ञमञ्ञं विरुद्धा, तदग्गेन कारणकारियवोहारोपि नेसं अयुत्तो। तस्मा तत्थ विज्जमानम्पि कुसलं अब्बोहारिकं, कायवचीद्वारमेव आवेणिकं कारणन्ति।
तत्थ एकन्ततो अकुसलमेवाति अकुसलचित्तेन समुट्ठहनतो कारणूपचारतो एवं वुत्तम्। तत्थाति लोकवज्जे। विकप्पो नत्थीति सिया-सद्दस्स विकप्पनत्थतं दस्सेति। अकुसलं होतीति अकुसलसमुट्ठिताय कारणूपचारेन अकुसलं होति। सहसेय्यादिवसेन आपज्जनतो अब्याकतं होतीति इत्थियादीहि सह पिट्ठिपसारणवसप्पवत्तकायद्वारसङ्खातरूपाब्याकतवसेनेव आपज्जितब्बतो कारणूपचारेनेव आपत्ति अब्याकतं होति। तत्थाति तस्मिं पण्णत्तिवज्जापत्ताधिकरणे। सञ्चिच्चासञ्चिच्चवसेनाति पण्णत्तिं ञत्वा, अञ्ञत्वा च आपज्जनवसेन इमं विकप्पभावं सन्धाय अकुसलत्तअब्याकतत्तसङ्खातं यथावुत्तं इमं विकप्पसभावं सन्धाय इदं वचनं वुत्तम्।
यदि एवं असञ्चिच्चापज्जनपक्खे कुसलेनापि आपज्जनतो तम्पि विकप्पं सन्धाय ‘‘आपत्ताधिकरणं सिया कुसल’’न्तिपि कस्मा न वुत्तन्ति आह ‘‘सचे पना’’तिआदि। ‘‘अचित्तकान’’न्ति वुत्तमेवत्थं समुट्ठानवसेन विभावेतुं ‘‘एळकलोमपदसोधम्मादिसमुट्ठानानम्पी’’ति वुत्तम्। अचित्तकसमुट्ठानानं ‘‘कुसलचित्तं आपज्जेय्या’’ति एतेन सावज्जभूताय आपत्तिया कारणूपचारेनापि अनवज्जभूतकुसलवोहारो अयुत्तोति दस्सेति। ‘‘न च तत्था’’तिआदिना कुसलस्स आपत्तिया कारणत्तं विज्जमानम्पि तथा वोहरितुं अयुत्तन्ति पटिक्खिपित्वा कायवाचासङ्खातं अब्याकतस्सेव कारणत्तं दस्सेति। तत्थ चलितप्पवत्तानन्ति चलितानं, पवत्तानञ्च। चलितो हि कायो, पवत्ता वाचा। एत्थ च कायवाचानमञ्ञतरमेव अङ्गम्। तञ्च…पे॰… अब्याकतन्ति एवं अब्याकतस्स आपत्तिकारणभावेनेव वुत्तत्ता। ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकत’’न्ति इदं कारणूपचारेन परियायतो वुत्तं, न निप्परियायतोति सिज्झति।
यं पन सारत्थदीपनियं (सारत्थ॰ टी॰ चूळव॰ ३.२२२) आपत्तिया निप्परियायतोव अकुसलादिसभावतं समत्थेतुं बहुं पपञ्चितं, तं न सारतो पच्चेतब्बं दुट्ठदोससिक्खापदट्ठकथायमेव पटिक्खित्तत्ता। तेनेवेत्थापि ‘‘यं चित्तं आपत्तिया अङ्गं होती’’तिआदिना अकुसलचित्तस्सापि आपत्तिया कारणत्तेन भिन्नताव दस्सिता। यं पनेत्थ वत्तब्बं, तं हेट्ठा दस्सितमेवाति इध न वित्थारयिम्ह। एवं वीतिक्कमतो यो वीतिक्कमोति एत्थ अकुसलचित्तेन ञत्वा वीतिक्कमन्तस्स कायवचीवीतिक्कमसमुट्ठिता आपत्तिवीतिक्कमोति वुत्तो। एस नयो अब्याकतवारेपि।
अधिकरणकथावण्णना निट्ठिता।

अधिकरणवूपसमनसमथकथादिवण्णना

२२८. पाळियं विवादाधिकरणं एकं समथं अनागम्मातिआदि पुच्छा। सियातिआदि विस्सज्जनम्। सियातिस्स वचनीयन्ति एतेनेव वूपसमं सियाति वत्तब्बं भवेय्याति अत्थो। सम्मुखाविनयस्मिन्ति सम्मुखाविनयत्तस्मिन्ति भावप्पधानो निद्देसो दट्ठब्बो। एवं सब्बवारेसु। ‘‘कारको उक्कोटेती’’ति इदं उपलक्खणमत्तं, यस्स कस्सचि उक्कोटेन्तस्स पाचित्तियमेव। उब्बाहिकाय खीयनके पाचित्तियं न वुत्तं तत्थ छन्ददानस्स नत्थिताय।
२३५. वण्णावण्णायो कत्वाति खुद्दकमहन्तेहि सञ्ञाणेहि युत्तायो कत्वा। तेनाह ‘‘निमित्तसञ्ञं आरोपेत्वा’’ति।
२४२. किच्चाधिकरणं …पे॰… सम्मतीति एत्थ सम्मुखाविनयेन अपलोकनादिकम्मं सम्पज्जतीति अत्थो दट्ठब्बो।
अधिकरणवूपसमनसमथकथादिवण्णना निट्ठिता।
समथक्खन्धकवण्णनानयो निट्ठितो।