३. समुच्चयक्खन्धको
सुक्कविस्सट्ठिकथावण्णना
९७. समुच्चयक्खन्धके वेदयामहन्ति जानापेमि अहं, आरोचेमीतिअत्थो। अनुभवामीतिपिस्स अत्थं वदन्ति। पुरिमं पन पसंसन्ति आरोपनवचनत्ता। आरोचेत्वा निक्खिपितब्बन्ति दुक्कटपरिमोचनत्थं वुत्तम्। केचि पन ‘‘तदहेव पुन वत्तं समादियित्वा अरुणं उट्ठापेतुकामस्स रत्तिच्छेदपरिहारत्थम्पी’’ति वदन्ति।
‘‘सभागा भिक्खू वसन्ती’’ति वुत्तत्ता विसभागानं वसनट्ठाने वत्तं असमादियित्वा बहि एव कातुम्पि वट्टतीति दट्ठब्बम्। ‘‘द्वे लेड्डुपाते अतिक्कमित्वा’’ति इदं विहारे भिक्खूनं सज्झायादिसद्दसवनूपचारविजहनत्थं वुत्तम्। ‘‘महामग्गतो ओक्कम्मा’’ति इदं मग्गपटिपन्नानं भिक्खूनं उपचारातिक्कमनत्थं वुत्तम्। गुम्बेन वातिआदि दस्सनूपचारविजहनत्थम्।
‘‘सोपि केनचि कम्मेन पुरे अरुणे एव गच्छती’’ति इमिना आरोचनाय कताय सब्बेसुपि भिक्खूसु विहारगतेसु ऊने गणे चरणदोसो वा विप्पवासदोसो वा न होति आरोचितत्ता सहवासस्साति दस्सेति। तेनाह ‘‘अयञ्चा’’ तिआदि। अब्भानं कातुं न वट्टतीति कतम्पि अकतमेव होतीति अत्थो।
सुक्कविस्सट्ठिकथावण्णना निट्ठिता।
पटिच्छन्नपरिवासकथावण्णना
१०२. सुद्धस्साति सभागसङ्घादिसेसं अनापन्नस्स, ततो वुट्ठितस्स वा। अञ्ञस्मिन्ति सुद्धन्तपरिवासवसेन आपत्तिवुट्ठानतो अञ्ञस्मिं आपत्तिवुट्ठाने। पाळियं ‘‘पटिकस्सितो सङ्घेन उदायि भिक्खु अन्तरा एकिस्सा आपत्तिया…पे॰… मूलायपटिकस्सना’’ति इदं करणवसेन विपरिणामेत्वा मूलायपटिकस्सनाय पटिकस्सितोति योजेतब्बम्। अथ वा ‘‘मूलाय पटिकस्सना खमति सङ्घस्सा’’ति उत्तरपदेन सह पच्चत्तवसेनेव योजेतुम्पि वट्टति।
‘‘उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया…पे॰… मूलाय पटिकस्सित्वा’’ति एत्थ अन्तरा एकिस्सा आपत्तिया हेतुभूताय उदायिं भिक्खुं मूलाय पटिकस्सित्वा मूलदिवसे आकड्ढित्वा तस्सा अन्तरापत्तिया समोधानपरिवासं देतूति योजना। आविकारापेत्वा विस्सज्जेतब्बोति तस्स अतेकिच्छभावं तेनेव सङ्घस्स पाकटं कारेत्वा लज्जिगणतो वियोजनवसेन विस्सज्जेतब्बो।
सतं आपत्तियोति कायसंसग्गादिवसेन एकदिवसे आपन्ना सतं आपत्तियो। दससतन्ति सहस्सा आपत्तियो। रत्तिसतं छादयित्वानाति योजेतब्बो। सब्बपरिवासकम्मवाचावसानेति हेट्ठा दस्सितानं द्विन्नं सुद्धन्तपरिवासानं, तिण्णं समोधानपरिवासानञ्चाति इमेसं सब्बेसं परिवासानं कम्मवाचापरियोसाने। पुरिमनयेनेवाति पटिच्छन्नपरिवासे वुत्तनयेन।
विहारूपचारतोपीति बहिगामे भिक्खूनं विहारूपचारतोपि। ‘‘द्वे लेड्डुपाता अतिक्कमितब्बा’’ति इदं भिक्खूनं सवनूपचारातिक्कमनं वुत्तम्। गामस्साति न वुत्तन्ति गामस्स उपचारं मुञ्चितुं वट्टतीति न वुत्तम्। तेन गामूपचारे ठितापि तत्थ दस्सनसवनूपचारे अतिक्कमित्वा ठिता भिक्खू च भिक्खुनियो च तस्सा रत्तिच्छेदं न करोन्तीति दीपेति।
अनिक्खित्तवत्तभिक्खूनं वुत्तनयेनेवाति उपचारसीमाय पविट्ठानं वसेन रत्तिच्छेदं सन्धाय वुत्तम्। तस्मिं गामेति भिक्खुनीनं निवासनगामे। अत्तानं दस्सेत्वाति यथा आरोचेतुं सक्का, तथा दस्सेत्वा। ‘‘सम्मन्नित्वा दातब्बा’’ति इमिना सम्मताय सहवासेपि रत्तिच्छेदो न होतीति दस्सेति।
मूलायपटिकस्सितस्साति मूलायपटिकस्सितस्स पुन परिवुत्थपरिवासस्साति अत्थो। तिस्सन्नन्ति मूलापत्तिया सह द्विन्नं अन्तरापत्तीनञ्च।
१०८. सचे पटिच्छन्नाति निक्खित्तवत्तेनापन्नापत्तिं सन्धाय वुत्तम्। पाळियं पञ्चाहप्पटिच्छन्नवारे अन्तरापत्तिकथायं ‘‘एवञ्च पन, भिक्खवे, छारत्तं मानत्तं दातब्ब’’न्ति इदं मूलायपटिकस्सनाकम्मवाचानन्तरमेव दातुं वुत्तं न होति। मूलायपटिकस्सितस्स पन पञ्चदिवसानि परिवसित्वा याचितस्स मानत्तचरणकाले आपन्नाय ततियाय अन्तरापत्तिया अप्पटिच्छन्नाय मानत्तदानं सन्धाय वुत्तम्। एवञ्च दिन्नमानत्तस्स एकेन छारत्तेन पुब्बे दिन्नमानत्ताहि तीहि आपत्तीहि सह चतस्सन्नम्पि आपत्तीनं मानत्तं चिण्णमेव होति। इमिना पन नयेन अब्भानारहकाले आपन्नाय अन्तरापत्तिया, पक्खप्पटिच्छन्नवारे अन्तरापत्तीसु च पटिपज्जनं वेदितब्बम्। ‘‘एकाहप्पटिच्छन्नादिवसेन पञ्चा’’ति इदं एकाहप्पटिच्छन्नादीनं चतुन्नं पच्चेकपरिवासदानमानत्तदानअब्भानानि एकेकं कत्वा वुत्तम्। ‘‘अन्तरापत्तिवसेन चतस्सो’’ति इदम्पि मानत्तदानअब्भानानि तस्मिं तस्मिं मूलायपटिकस्सने एकत्तं आरोपेत्वा वुत्तम्।
पटिच्छन्नपरिवासकथावण्णना निट्ठिता।
समोधानपरिवासकथावण्णना
१२५. ‘‘यस्मा पटिच्छन्ना अन्तरापत्ती’’ति इदं समोधानपरिवासदानस्स कारणवचनं, न पन चिण्णपरिवुत्थदिवसानं मक्खितभावस्स, अप्पटिच्छन्नाय अन्तरापत्तिया मूलायपटिकस्सने कतेपि तेसं मक्खितभावसम्भवतो। तस्मा ‘‘मानत्तचिण्णदिवसापि परिवुत्थदिवसापि सब्बे मक्खिताव होन्ती’’ति इमस्सानन्तरं ‘‘समोधानपरिवासो चस्स दातब्बो’’ति एवमेत्थ योजना कातब्बा। तेनाह ‘‘तेनेवा’’तिआदि।
समोधानपरिवासकथावण्णना निट्ठिता।
अग्घसमोधानपरिवासकथावण्णना
१३४. ‘‘एकापत्तिमूलकञ्चा’’ति इमिना ‘‘एका आपत्ति एकाहप्पटिच्छन्ना, एका आपत्ति द्वीहप्पटिच्छन्ना’’तिआदिनयं दस्सेति। अप्पटिच्छन्नभावं दस्सेतुन्ति अजाननादिना पटिच्छन्नायपि आपत्तिया मानत्तारहतावचनेन अप्पटिच्छन्नभावं दस्सेतुम्। ‘‘एकस्स, आवुसो, मासस्स भिक्खु मानत्तारहो’’ति (चूळव॰ १५३) हि वुत्तम्। एत्थ एकस्स अजाननपटिच्छन्नमासस्स परिवासारहो न होति, केवलं आपत्तिया अप्पटिच्छन्नत्ता मानत्तारहो होतीति अधिप्पायो। पाळियं मक्खधम्मोति मद्दितुकामता। सङ्घादिसेसानं परिवासदानादिसब्बविनिच्छयस्स समुच्चयत्ता पनेस समुच्चयक्खन्धकोति वुत्तोति वेदितब्बो।
अग्घसमोधानपरिवासकथावण्णना निट्ठिता।
समुच्चयक्खन्धकवण्णनानयो निट्ठितो।