०३. अनियतकण्डो

३. अनियतकण्डो

१. पठमअनियतसिक्खापदवण्णना

४४३. पुत्तसद्देन सामञ्ञनिद्देसतो, एकसेसनयेन वा पुत्तीपि गहिताति आह ‘‘बहू धीतरो चा’’ति। तदनन्तरन्ति भिक्खूनं भोजनानन्तरम्।
४४४-५. तं कम्मन्ति तं मेथुनादिअज्झाचारकम्मम्। पाळियं ‘‘सोतस्स रहो’’ति इदं अत्थुद्धारवसेन वुत्तं, उपरि सिक्खापदे ‘‘न हेव खो पन पटिच्छन्न’’न्तिआदिना (पारा॰ ४५४) एतस्स सिक्खापदस्स विसयं पटिक्खिपित्वा ‘‘अलञ्च खो होति मातुगामं दुट्ठुल्लाहि वाचाहि ओभासितु’’न्ति विसयन्तरभूतसोतरहस्स विसुं वक्खमानत्ता, इध पन चक्खुरहोव अधिप्पेतो ‘‘पटिच्छन्ने आसने’’तिआदिवचनतो, ‘‘सक्का होति मेथुनं धम्मं पटिसेवितु’’न्ति वुत्तत्ता च। तेनाह ‘‘किञ्चापी’’तिआदि। परिच्छेदोति रहोनिसज्जापत्तिया ववत्थानम्।
इदानि चक्खुरहेनेव आपत्तिं परिच्छिन्दित्वा दस्सेन्तो ‘‘सचेपि ही’’तिआदिमाह। ‘‘पिहितकवाटस्सा’’ति इमिना पटिच्छन्नभावतो चक्खुस्स रहोव अधिप्पेतो, न सोतस्स रहोति दस्सेति। तेनाह ‘‘अपिहितकवाटस्स…पे॰… अनापत्ति’’न्ति। न हि कवाटपिदहनेन सोतस्स रहो विगच्छति, चक्खुस्स रहो एव पन विगच्छति। ‘‘अन्तोद्वादसहत्थेपी’’ति इदं दुतियसिक्खापदे आगतसोतस्स रहेन आपज्जितब्बदुट्ठुल्लवाचापत्तिया सब्बथा अनापत्तिभावं दस्सेतुं वुत्तम्। द्वादसहत्थतो बहि निसिन्नो हि तत्थ सोतस्स रहसब्भावतो दुट्ठुल्लवाचापत्तिया अनापत्तिं न करोति, तथा च ‘‘अनापत्तिं न करोती’’ति सामञ्ञतो न वत्तब्बं सिया, ‘‘मेथुनकायसंसग्गापत्तीहि अनापत्तिं करोती’’ति विसेसेत्वा वत्तब्बं भवेय्य। तस्मा तथा तं अवत्वा सब्बथा अनापत्तिं दस्सेतुमेव ‘‘द्वादसहत्थे’’ति वुत्तन्ति गहेतब्बम्। यदि हि चक्खुस्सेव रहभावं सन्धाय वदेय्य, ‘‘अन्तोद्वादसहत्थे’’ति न वदेय्य अप्पटिच्छन्ने ततो दूरे निसिन्नेपि चक्खुस्स रहासम्भवतो । यस्मा निसीदित्वा निद्दायन्तो कपिमिद्धपरेतो किञ्चि कालं चक्खूनि उम्मीलेति, किञ्चि कालं निम्मीलेति। तस्मा ‘‘निद्दायन्तोपि अनापत्तिं करोती’’ति वुत्तम्।
पटिलद्धसोतापत्तिफलाति अन्तिमपरिच्छेदतो वुत्तम्। निसज्जं पटिजानमानोति मेथुनकायसंसग्गादिवसेन रहो निसज्जं पटिजानमानोति अत्थो। तेनाह ‘‘पाराजिकेन वा’’तिआदि। न अप्पटिजानमानोति अलज्जीपि अप्पटिजानमानो आपत्तिया न कारेतब्बोव। सो हि याव दोसं न पटिजानाति, ताव ‘‘नेव सुद्धो, नासुद्धो’’ति वा वत्तब्बो, वत्तानुसन्धिना पन कारेतब्बो। वुत्तञ्हेतं –
‘‘पटिञ्ञा लज्जीसु कता, अलज्जीसु एवं न विज्जति।
बहुम्पि अलज्जी भासेय्य, वत्तानुसन्धितेन कारये’’ति॥ (परि॰ ३५९)।
निसज्जादीसु…पे॰… पटिजानमानोव तेन सो भिक्खु कारेतब्बोति एत्थ पटिजानमानोति पाळियं अनागतम्पि अधिकारतो आगतमेवाति कत्वा वुत्तम्।
वदापेथाति तस्स इद्धिया विगतासङ्कोपि तं ओवदन्तो आह, अनुपपरिक्खित्वा अदेसे निसिन्ना ‘‘मातुगामेन सद्धिं एकासने थेरो रहो निसिन्नो’’ति एवं मादिसेहिपि तुम्हे तुम्हाकं अवण्णं वदापेथ कथापयित्थ, मा पुन एवं करित्थाति अधिप्पायो। एवमकासिन्ति निगूहितब्बम्पि इमं विसेसाधिगमं पकासेन्तो तं सद्धापेतुमेव एवमकासिन्ति अत्थो। रक्खेय्यासिमन्ति इमं उत्तरिमनुस्सधम्मं अञ्ञेसं मा पकासयि।
४५१. निसज्जाय पाचित्तियन्ति रहोनिसज्जस्सादे वत्तमाने पाचित्तियम्। सचे पन सो रहोनिसज्जस्सादं पटिविनोदेत्वा कम्मट्ठानमनसिकारादिना अञ्ञविहितो, निद्दूपगतो वा अनापत्ति एव। तेनाह ‘‘अस्सादे उप्पन्ने’’ति। ‘‘निसिन्नाय इत्थिया’’ति इमिना निसीदनक्खणे अस्सादाभावं दस्सेति। यदि हि निसीदनक्खणे अस्सादो उप्पज्जेय्य, तेन उट्ठातब्बम्। इतरथा आपत्ति एव इत्थिया उट्ठायुट्ठाय पुनप्पुनं निसीदने विय, तत्थापि भिक्खुस्स उट्ठहतो अनापत्ति, तेन रहोनिसज्जापत्ति अकिरियसमुट्ठानापि होतीति वदन्ति। इदं पन अनियतसिक्खापदं, अनन्तरञ्चाति द्वेपि विसुं आपत्तिपञ्ञापनवसेन पञ्ञत्तानि न होन्ति रहोनिसज्जादीसु आपत्तिया सिक्खापदन्तरेसु पञ्ञत्तत्ता। पाराजिकादिआपत्तीहि पन केनचि चोदितस्स अनुविज्जकेहि विनिच्छयकारणनयदस्सनत्थं एवं वत्थुवसेन द्विधा विभजित्वा पञ्ञत्तानि, इमानेव च यस्मा भिक्खुनीनम्पि विनिच्छयनयग्गहणाय अलं, तस्मा तासं विसुं न वुत्तानीति वेदितब्बम्। यं पन आपत्तिं पटिजानाति, तस्स वसेनेत्थ अङ्गभेदो वेदितब्बो। तेनेव ‘‘अयं धम्मो अनियतो’’ति वुत्तम्।
इध अनियतवसेन वुत्तानं पाराजिकसङ्घादिसेसपाचित्तियानं तिण्णम्पि अञ्ञमञ्ञं सदिससमुट्ठानादिताय वुत्तं ‘‘समुट्ठानादीनि पठमपाराजिकसदिसानेवा’’ति।
पठमअनियतसिक्खापदवण्णना निट्ठिता।

२. दुतियअनियतसिक्खापदवण्णना

४५२. ‘‘न लभति मातुगामेन सद्धिं एको एकाय…पे॰… निसज्जं कप्पेतु’’न्ति अवत्वा ‘‘पटिक्खित्तं मातुगामेना’’तिआदिना वुत्तत्ता ‘‘एको’’ति पच्चत्तपदं पटिक्खित्तपदेन न समेति, ‘‘एकस्सा’’ति वत्तब्बोति साधेन्तो आह ‘‘इतरथा ही’’तिआदि।
४५३. परिवेणङ्गणादीति परिवेणस्स माळकम्। आदि-सद्देन पाकारादिपरिक्खित्तं चेतियमाळकादिं सङ्गण्हाति। अन्तोगधन्ति अप्पटिच्छन्नट्ठाने एव परियापन्नम्। इध इत्थीपि अनापत्तिं करोतीति सम्बन्धो। कस्मा पन इत्थी इधेव अनापत्तिं करोति, न पुरिमसिक्खापदेति? इमस्स सिक्खापदस्स मेथुनं विना दुट्ठुल्लवाचाय वसेन आगतत्ता। मेथुनमेव हि इत्थियो अञ्ञमञ्ञं पटिच्छादेन्ति महावने द्वारं विवरित्वा निद्दूपगतम्हि भिक्खुम्हि विय। दुट्ठुल्लं पन न पटिच्छादेन्ति, तेनेव दुट्ठुल्लवाचासिक्खापदे ‘‘या ता इत्थियो हिरिमना, ता निक्खमित्वा भिक्खू उज्झापेसु’’न्ति (पारा॰ २८३) वुत्तं, तस्मा ‘‘इत्थीपि अनापत्तिं करोती’’ति वुत्तं, ‘‘अप्पटिच्छन्नट्ठानत्ता’’तिपि कारणं वदन्ति।
कायेनापि दुट्ठुल्लोभाससम्भवतो इमस्मिं सिक्खापदे चक्खुस्स रहो, सोतस्स रहो च अधिप्पेतोति आह ‘‘अनन्धो अबधिरो’’तिआदि। केचि पन विभङ्गे ‘‘नालं कम्मनियन्ति न सक्का होति मेथुनं धम्मं पटिसेवितु’न्ति (पारा॰ ४५४) एत्तकमेव वत्वा ‘न सक्का होति कायसंसग्गं समापज्जितु’न्ति अवुत्तत्ता अप्पटिच्छन्नेपि ठाने रहो अञ्ञेसं अभावं दिस्वा एकाय इत्थिया कायसंसग्गोपि सक्का आपज्जितुन्ति अन्तोद्वादसहत्थे सवनूपचारे ठितो अबधिरोपि अन्धो कायसंसग्गस्सापि सब्भावाभावं न जानातीति कायेन दुट्ठुल्लोभासनसब्भावं अमनसिकत्वापि कायसंसग्गापत्तियापि परिहाराय अनन्धो अबधिरोतिआदि वुत्त’’न्ति वदन्ति। यं पन सारत्थदीपनियं ‘‘कायसंसग्गवसेन अनन्धो वुत्तो’’ति (सारत्थ॰ टी॰ २.४५३) वुत्तं, तं पन कायेन दुट्ठुल्लोभासनसम्भवं अमनसिकत्वा वुत्तं, कायसंसग्गवसेनापीति गहेतब्बम्। तेनेव ‘‘इमस्मिं सिक्खापदे सोतस्स रहो एव अधिप्पेतो…पे॰… केनचि पन ‘द्वेपि रहा इध अधिप्पेता’ति वुत्तं, तं न गहेतब्ब’’न्ति वुत्तम्। यं पन चक्खुस्स रहाभावसाधनत्थं ‘‘न हि अप्पटिच्छन्ने ओकासे चक्खुस्स रहो सम्भवती’’तिआदि वुत्तं, तं न युत्तं अतिदूरतरे ठितस्स कायेन ओभासनम्पि हत्थग्गाहादीनिपि सल्लक्खेतुं असक्कुणेय्यत्ता। तेनेव पाळियं ‘‘चक्खुस्स रहो’’ति वुत्तं, अट्ठकथायं अप्पटिक्खित्तम्। न केवलञ्च अप्पटिक्खित्तं, अथ खो ‘‘अनन्धो बधिरोति च अन्धो वा अबधिरोपि न करोती’’ति च वुत्तं, तस्मा द्वेपि रहा इध गहेतब्बा। ‘‘अन्तोद्वादसहत्थे’’तिइमिना सोतस्स रहो द्वादसहत्थेन परिच्छिन्नोति इदं दस्सेति। चक्खुस्स रहो पन यत्थ ठितस्स कायविकारादयो न पञ्ञायन्ति, तेन परिच्छिन्दितब्बोति दट्ठब्बम्। बधिरो पन चक्खुमापीति दुट्ठुल्लवाचासङ्घादिसेसं सन्धाय वुत्तम्। दुट्ठुल्लापत्ति वुत्ताति पुरिमसिक्खापदे वुत्तेहि अधिकवसेन दुट्ठुल्लापत्ति च वुत्ताति एवमत्थो गहेतब्बो, न पन दुट्ठुल्लापत्ति एवाति कायसंसग्गस्सापि इध गहेतब्बतो। तेनेव ‘‘पाराजिकापत्तिञ्च परिहापेत्वा’’ति एत्तकमेव वुत्तं, इतरथा ‘‘कायसंसग्गञ्चा’’ति वत्तब्बं भवेय्य।
तिसमुट्ठानन्तिआदि पन पुरिमसिक्खापदे आगतेहि अधिकस्स दुट्ठुल्लवाचासङ्घादिसेसस्स वसेन वुत्तं कायसंसग्गादीनम्पि पुरिमसिक्खापदे एव वुत्तत्ता, इध पन न वुत्तन्तिपि वदन्ति, वीमंसित्वा गहेतब्बम्।
दुतियअनियतसिक्खापदवण्णना निट्ठिता।
निट्ठितो अनियतवण्णनानयो।