०२. सङ्घादिसेसकण्डो

२. सङ्घादिसेसकण्डो

१. सुक्कविस्सट्ठिसिक्खापदवण्णना

२३४. तेरसकस्साति तेरस सिक्खापदानि परिमाणानि अस्साति तेरसको, कण्डो, तस्स। समथे विपस्सनाय वा अभिरतिरहितो इध अनभिरतो, न पब्बज्जायाति आह ‘‘विक्खित्तचित्तो’’ति। विक्खित्तताय कारणमाह कामरागाइच्चादि।
२३५. अब्बोहारिकाति सीलविपत्तिवोहारं नारहतीति कत्वा वुत्तम्। अकुसलभावे पनस्सा अब्बोहारता नत्थि।
२३६-७. चेतना-सद्दतो विसुं सं-सद्दस्स अत्थाभावं इक-पच्चयस्स च अत्थवन्ततं दस्सेतुं सञ्चेतना वातिआदि दुतियविकप्पो वुत्तो। सिखाप्पत्तो अत्थोति अधिप्पेतत्थं सन्धाय वुत्तम्। आसयभेदतोति पित्तसेम्हपुब्बलोहितानं चतुन्नं आसयानं भेदेन। धातुनानत्ततोति रसरुहिरादीनं सत्तन्नं, पथवादीनं वा चतुन्नं धातूनं नानत्तेन। वत्थिसीसन्ति मुत्तवत्थितो मत्थकपस्सम्। हत्थिमदचलनं नामञ्च सम्भवोति आह ‘‘सम्भवो निक्खमती’’ति। सम्भववेगन्ति सम्भवस्स ठानतो चवित्वा दकसोताभिमुखं ओतरणेन सञ्जातसरीरक्खोभवेगम्। बाहुसीसन्ति खन्धप्पदेसम्। दस्सेसीति एत्थ इति-सद्दो हेतुत्थो, तेन यस्मा कण्णचूळिकाहि सम्भवो निक्खमति…पे॰… सम्भवञ्च दस्सेसि, तस्मा ततियस्स भासितं सुभासितन्ति एवं योजना वेदितब्बा। दकसोतन्ति मुत्तस्स वत्थितो निक्खमनमग्गं, अङ्गजातप्पदेसन्ति वुत्तं होति। सुक्कञ्च नामेतं रसरुहिरादिसत्तदेहधातूसु मज्झिमधातुचतुजं अट्ठिमिञ्जादि विय पथवीधातुसङ्गहितं आहारूपजीवीनं सकलकायगतं अतिदहरदारकानम्पि अत्थेव, तं पन पन्नरससोळसवस्सुद्देसतो पट्ठाय सत्तानं समुप्पज्जनककामरागेहेव ठानतो चलति, चलितञ्च आपोधातुभावेन चित्तजमेव हुत्वा दकसोतं ओतरति, दकसोततो पन पट्ठाय चित्तपच्चयउतुजं होति मत्थलुङ्गतो चलितसिङ्घाणिका विय। येसं पन समुच्छेदनविक्खम्भनादीहि रागपरियुट्ठानं नत्थि , तेसं सुक्कविस्सट्ठि न सिया। इति यथाठानतो सुक्कस्स विस्सट्ठियेव रागचित्तसमुट्ठाना, न पकतिरूपं, तेनेव कथावत्थुअट्ठकथायं (कथा॰ अट्ठ॰ ३०७) ‘‘सुक्कविस्सट्ठि नाम रागसमुट्ठाना होती’’ति सुक्कस्स विस्सट्ठि एव रागसमुट्ठाना वुत्ता, न पकतिरूपम्। छन्नं पन कामावचरदेवानं विज्जमानापि सुक्कधातु द्वयंद्वयसमापत्तिवसेन परियुट्ठितरागेनापि ठानतो न गळति, यथाठाने एव ठत्वा किञ्चि विकारं आपज्जमाना तङ्खणिकपरिळाहवूपसमावहा मेथुनकिच्चनिट्ठापिता होतीति वेदितब्बम्। केचि पन ‘‘कायसम्फस्ससुखमेव तेसं कामकिच्च’’न्ति वदन्ति। खीणासवानं पन अनागामीनञ्च सब्बसो कामरागाभावेन सुक्कधातुविकारम्पि नापज्जतीति वेदितब्बम्। रूपीब्रह्मानं पन विक्खम्भितकामरागेन जनितत्ता अनाहारूपजीवितत्ता च सब्बथा सुक्कधातुपि नत्थेव। तथेवाति मोचनस्सादेन निमित्ते उपक्कमतोतिआदिं अतिदिसति। ‘‘विस्सट्ठीति ठानाचावना वुच्चती’’ति पदभाजने (पारा॰ २३७) वुत्तत्ता ‘‘दकसोतं ओतिण्णमत्ते’’ति कस्मा वुत्तन्ति आह दकसोतोरोहणञ्चेत्थातिआदि। एत्थाति तीसुपि वादेसु। अधिवासेत्वाति निमित्ते उपक्कमित्वा पुन विप्पटिसारे उप्पन्ने मोचनस्सादं विनोदेत्वा। अन्तरा निवारेतुन्ति अत्तनो निमित्ते कतूपक्कमेन ठाना चुतं दकसोतं ओतरितुं अदत्वा अन्तरा निवारेतुम्। मोचनस्सादेन हत्थपरिकम्मादिं करोन्तस्स मुत्तेपि दुक्कटमेव, निमित्ते उपक्कमाभावतो पन सङ्घादिसेसो न होतीति आह ‘‘हत्थ…पे॰… अनापत्ती’’ति। दकसोतोरोहणञ्चेत्थातिआदिना वुत्तविनिच्छयं सन्धाय ‘‘अयं सब्बाचरियसाधारणविनिच्छयो’’ति वुत्तम्।
खोभकरणपच्चयो नाम विसभागभेसज्जसेनासनाहारादिपच्चयो। नानाविधं सुपिनन्ति खुभितवातादिधातूनं अनुगुणम्। अनुभूतपुब्बन्ति पुब्बे भूतपुब्बं मनसा परिकप्पितपुब्बञ्च। सग्गनरकदेसन्तरादीनम्पि हि सङ्गहेत्वा वुत्तम्। अत्थकामताय वा अनत्थकामताय वाति इदं देवतानं हिताहिताधिप्पायतं दस्सेतुं वुत्तम्। अत्थाय वा अनत्थाय वाति सभावतो भवितब्बं हिताहितं सन्धाय वुत्तम्। ननु देवताहि उपसंहरियमानानि आरम्मणानि परमत्थतो नत्थि, कथं तानि पुरिसो पस्सति, देवता वा तानि अविज्जमानानि उपसंहरन्तीति चोदनं मनसि कत्वा आह सो तासन्तिआदि। तेन ‘‘एवमेसो परिकप्पतू’’ति देवताहि चिन्तितमत्तेन सुपन्तस्स चित्तं भवङ्गसन्ततितो निपतित्वा देवताहि चिन्तितनियामेनेव परिकप्पमानं पवत्तति, एवं तेन परिकप्पमानानि आरम्मणानि देवताहि उपसंहटानि नाम होन्ति, तानि च सो देवतानुभावेन पस्सति नामाति दस्सेति। बोधिसत्तमाता विय पुत्तपटिलाभनिमित्तन्तिआदीसु बोधिसत्तस्स गब्भोक्कन्तिदिवसे महामायादेविया अत्तनो दक्खिणपस्सेन एकस्स सेतवरवारणस्स अन्तोकुच्छिपविट्ठभावदस्सनं पुत्तपटिलाभनिमित्तं सुपिनं नाम। अम्हाकं पन बोधिसत्तस्स ‘‘स्वे बुद्धो भविस्सती’’ति चातुद्दसियं पक्खस्स रत्तिविभायनकाले हिमवन्तं बिब्बोहनं कत्वा पुरत्थिमपच्छिमसमुद्देसु वामदक्खिणहत्थे दक्खिणसमुद्दे पादे च ओदहित्वा महापथविया सयनं एको, दब्बतिणसङ्खाताय तिरिया नाम तिणजातिया नङ्गलमत्तरत्तदण्डाय नाभितो उग्गताय खणेन अनेकयोजनसहस्सं नभं आहच्च ठानं एको, सेतानं कण्हसीसानं किमीनं पादेहि उस्सक्कित्वा याव जाणुमण्डलं आहच्च ठानं एको, नानावण्णानं चतुन्नं सकुणानं चतूहि दिसाहि आगन्त्वा पादमूले सेतवण्णतापज्जनं एको, बोधिसत्तस्स महतो मीळ्हपब्बतस्स उपरि अलिम्पमानस्स चङ्कमनं एकोति इमे पञ्च महासुपिना नाम, इमे च यथाक्कमं सम्बोधिया, देवमनुस्सेसु अरियमग्गप्पकासनस्स, गिहीनञ्च सरणूपगमनस्स, खत्तियादिचतुवण्णानं पब्बजित्वा अरहत्तपटिलाभस्स, चतुन्नं पच्चयानं लाभे अलित्तभावस्स च पुब्बनिमित्तानीति वेदितब्बम्। सोळस सुपिना पाकटा एव। एकन्तसच्चमेवाति फलनियमुप्पत्तितो वुत्तम्। दस्सनं पन सब्बत्थ विपल्लत्थमेव। धातुक्खोभादीसु चतूसु मूलकारणेसु द्वीहि तीहिपि कारणेहि कदाचि सुपिनं पस्सन्तीति आह ‘‘संसग्गभेदतो’’ति। सुपिनभेदोति सच्चासच्चत्थताभेदो।
रूपनिमित्तादिआरम्मणन्ति एत्थ कम्मनिमित्तगतिनिमित्ततो अञ्ञरूपमेव विञ्ञाणस्स निमित्तन्ति रूपनिमित्तं, तं आदि येसं सत्तनिमित्तादीनं तानि रूपनिमित्तादीनि आरम्मणानि यस्स भवङ्गचित्तस्स तं रूपनिमित्तादिआरम्मणम्। ईदिसानीति रूपनिमित्तादिआरम्मणानि रागादिसम्पयुत्तानि च। सब्बोहारिकचित्तेनाति पटिबुद्धस्स पकतिवीथिचित्तेन। को नाम पस्सतीति सुत्तपटिबुद्धभाववियुत्ताय चित्तप्पवत्तिया अभावतो सुपिनं पस्सन्तो नाम न सियाति अधिप्पायो, तेनाह ‘‘सुपिनस्स अभावोव आपज्जती’’ति। कपिमिद्धपरेतोति इमिना निद्दावसेन पवत्तमानभवङ्गसन्ततिब्यवहिताय कुसलाकुसलाय मनोद्वारवीथिया च पस्सतीति दस्सेति, तेनाह या निद्दातिआदि। द्वीहि अन्तेहि मुत्तोति कुसलाकुसलसङ्खातेहि द्वीहि अन्तेहि मुत्तो। आवज्जनतदारम्मणक्खणेति सुपिने पञ्चद्वारवीथिया अभावतो मनोद्वारे उप्पज्जनारहं गहेत्वा वुत्तम्।
एत्थ च सुपिनन्तेपि तदारम्मणवचनतो अनुभूतेसु सुतपुब्बेसु वा रूपादीसु पुरापत्तिभावेन परिकप्पेत्वा विपल्लासतो पवत्तमानापि कामावचरविपाकधम्मा परित्तधम्मे निस्साय परिकप्पेत्वा पवत्तत्ता परित्तारम्मणा वुत्ता, न पन सरूपतो परित्तधम्मे गहेत्वा पवत्तत्ता एवाति गहेतब्बम्। एवञ्च इत्थिपुरिसादिआकारं आरोपेत्वा पवत्तमानानं रागादिसविपाकधम्मानम्पि तेसं आरम्मणं गहेत्वा उप्पन्नानं पटिसन्धादिविपाकानम्पि परित्तारम्मणता कम्मनिमित्तारम्मणता च उपपन्ना एव होति। वत्थुधम्मविनिमुत्तं पन सम्मुतिभूतं कसिणादिपटिभागारम्मणं गहेत्वा उप्पन्ना उपचारप्पनादिवसप्पवत्ता चित्तचेतसिकधम्मा एव परित्तत्तिके (ध॰ स॰ तिकमातिका १२) न वत्तब्बारम्मणाति गहेतब्बा।
स्वायन्ति सुपिनो। विपल्लासेन परिकप्पितपरित्तारम्मणत्ता ‘‘दुब्बलवत्थुकत्ता’’ति वुत्तं, अविज्जमानारम्मणे अवसवत्तितोति अधिप्पायो, तेनाह अविसये उप्पन्नत्तातिआदि।
आपत्तिनिकायस्साति इदं सङ्घादिसेसोति पुल्लिङ्ग-सद्दस्स अनुरूपवसेन वुत्तम्। अस्साति अस्स आपत्तिनिकायस्स, वुट्ठापेतुं इच्छितस्साति अत्थो, तेनाह किं वुत्तन्तिआदि। रुळ्हिसद्देनाति एत्थ समुदाये निप्फन्नस्सापि सद्दस्स तदेकदेसेपि पसिद्धि इध रुळ्ही नाम, ताय रुळ्हिया युत्तो सद्दो रुळ्हीसद्दो, तेन। रुळ्हिया कारणमाह अवयवेइच्चादिना।
कालञ्चाति ‘‘रागूपत्थम्भे’’तिआदिना दस्सितकालञ्च, ‘‘रागूपत्थम्भे’’ति वुत्ते रागूपत्थम्भे जाते तस्मिं काले मोचेतीति अत्थतो कालो गम्मति। नवमस्स अधिप्पायस्साति वीमंसाधिप्पायस्स। वत्थूति विसयम्।
२३८. लोमा एतेसं सन्तीति लोमसा, बहुलोमपाणका।
२३९. मोचनेनाति मोचनप्पयोगेन। मोचनस्सादसम्पयुत्तायाति एत्थ मोचनिच्छाव मोचनस्सादो, तेन सम्पयुत्ता चेतना मोचनस्सादचेतनाति अत्थो, न पन मोचने अस्सादं सुखं पत्थेन्तिया चेतनायाति एवं अत्थो गहेतब्बो, इतरथा सुखत्थाय मोचेन्तस्सेव आपत्ति, न आरोग्यादिअत्थायाति आपज्जति। तस्मा आरोग्यादीसु येन केनचि अधिप्पायेन मोचनिच्छाय चेतनायाति अत्थोव गहेतब्बो।
२४०. वायमतोति अङ्गजाते कायेन उपक्कमतो। द्वे आपत्तिसहस्सानीति खण्डचक्कादीनि अनामसित्वाव वुत्तं, इच्छन्तेन पन खण्डचक्कादिभेदेनापि गणना कातब्बा। एकेन पदेनाति गेहसितपेमपदेन। तथेवाति मोचनस्सादचेतनाय एव गाळ्हं पीळनादिप्पयोगं अविजहित्वा सुपनेन सङ्घादिसेसोति वुत्तम्। सुद्धचित्तोति मोचनस्सादस्स निमित्ते ऊरुआदीहि कतउपक्कमस्स विजहनं सन्धाय वुत्तम्। तेन असुभमनसिकाराभावेपि पयोगाभावेनेव मोचनेपि अनापत्ति दीपिताति वेदितब्बा।
तेन उपक्कमेन मुत्तेति मुच्चमानं विना अञ्ञस्मिम्पि सुक्के ठानतो मुत्ते। यदि पन उपक्कमे कतेपि मुच्चमानमेव दकसोतं ओतरति, थुल्लच्चयमेव पयोगेन मुत्तस्स अभावा। जग्गनत्थायाति चीवरादीसु लिम्पनपरिहाराय हत्थेन अङ्गजातग्गहणं वट्टति, तप्पयोगो न होतीति अधिप्पायो। अनोकासन्ति अङ्गजातप्पदेसम्।
२६२. सुपिनन्तेन कारणेनाति सुपिनन्ते पवत्तउपक्कमहेतुना। आपत्तिट्ठानेयेव हि अयं अनापत्ति अविसयत्ता वुत्ता। तेनाह ‘‘सचस्स विसयो होति निच्चलेन भवितब्ब’’न्तिआदि।
२६३. विनीतवत्थुपाळियं अण्डकण्डुवनवत्थुस्मिं मोचनाधिप्पायेन अण्डचलनेन अङ्गजातस्सापि चलनतो निमित्ते उपक्कमो होतीति सङ्घादिसेसो वुत्तो। यथा पन अङ्गजातं न चलति, एवं अण्डमेव कण्डुवनेन फुसन्तस्स मुत्तेपि अनापत्ति अण्डस्स अनङ्गजातत्ता।
२६४. वत्थिन्ति अङ्गजातसीसच्छादकचम्मम्। उदरं तापेन्तस्स…पे॰… अनापत्तियेवाति उदरतापनेन अङ्गजातेपि तत्ते तावत्तकेन निमित्ते उपक्कमो कतो नाम न होतीति वुत्तम्।
२६५. एहि मे त्वं, आवुसो, सामणेराति वत्थुस्मिं अञ्ञं आणापेतु, तेन करियमानस्स अङ्गजातचलनस्स मोचनस्सादेन सादियनतो तं चलनं भिक्खुस्स सादियनचित्तसमुट्ठितम्पि होतीति सुक्कविस्सट्ठिपच्चयस्स अङ्गजातचलनस्स हेतुभूता अस्सादचेतनाव आपत्तिया अङ्गं होति, न आणापनवाचा तस्सा पवत्तिक्खणे सङ्घादिसेसस्स असिज्झनतो। एवं आणापेत्वापि योनिसोमनसिकारेन मोचनस्सादं पटिविनोदेन्तस्स आपत्तिअसम्भवतो इदं सिक्खापदं अनाणत्तिकं, कायकम्मं, किरियसमुट्ठानञ्च जातन्ति गहेतब्बं, आणापनवाचाय पन दुक्कटं आपज्जति। यो पन परेन अनाणत्तेन बलक्कारेनापि करियमानप्पयोगं मोचनस्सादेन सादियति, तस्सापि मुत्ते पठमपाराजिके विय सङ्घादिसेसोव, अमुत्ते थुल्लच्चयम्। मोचनस्सादे चेतनाय पन असति कायसंसग्गरागेन सादियन्तस्सापि मुत्तेपि सङ्घादिसेसेन अनापत्तीति आचरिया वदन्ति, तञ्च युत्तमेव।
२६६. कायत्थम्भनवत्थुस्मिं चलनवसेन यथा अङ्गजाते उपक्कमो सम्भवति, तथा विजम्भितत्ता आपत्ति वुत्ता।
उपनिज्झायनवत्थुस्मिं अङ्गजातन्ति जीवमानइत्थीनं पस्सावमग्गोव अधिप्पेतो, नेतरो।
२६७. पुप्फावलीति कीळाविसेसो। तं किर कीळन्ता नदीआदीसु छिन्नतटं उदकेन चिक्खल्लं कत्वा तत्थ उभो पादे पसारेत्वा निसिन्ना पतन्ति , ‘‘पुप्फावलिय’’न्तिपि पाठो। पवेसेन्तस्साति पयोजकत्तेन द्विकम्मिकत्ता ‘‘वालिकं अङ्गजात’’न्ति उभयत्थापि उपयोगवचनं कतम्। चेतना, उपक्कमो, मुच्चनन्ति इमानेत्थ तीणि अङ्गानि वेदितब्बानि।
सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता।

२. कायसंसग्गसिक्खापदवण्णना

२६९. दुतिये केसुचि वातपानेसु विवटेसु बहिपि अन्धकारत्ता आलोको न पविसति, विवटकवाटेन अञ्ञतो आगच्छन्तस्स आलोकस्स निवारणतो कवाटस्स पिट्ठिपस्से घनन्धकारोव होति, तादिसानि सन्धाय ‘‘येसु विवटेसु अन्धकारो होती’’तिआदि वुत्तम्।
ब्राह्मणी अत्तनो अङ्गमङ्गानं परामसनक्खणे अनाचारानुकूला हुत्वा न किञ्चि वत्वा भिक्खुनो वण्णभणनक्खणे वुत्तत्ता आह ‘‘पब्बजितुकामो मञ्ञेति सल्लक्खेत्वा’’ति, पब्बजितुकामो वियाति सल्लक्खेत्वाति अत्थो। कुलित्थीनं एवं परेहि अभिभवनं नाम अच्चन्तावमानोति आह ‘‘अत्तनो विप्पकार’’न्ति।
२७०. ओतिण्णसद्दस्स कम्मसाधनपक्खं सन्धाय ‘‘यक्खादीही’’तिआदि वुत्तं, कत्तुसाधनपक्खं सन्धाय ‘‘कूपादीनी’’तिआदि वुत्तम्। तस्मिं वत्थुस्मिन्ति इत्थिसरीरसङ्खाते वत्थुस्मिम्।
२७१. अस्साति हत्थग्गाहादिकस्स सब्बस्स।
२७३. एतेसं पदानन्ति आमसनादिपदानम्। इत्थिसञ्ञीति मनुस्सित्थिसञ्ञी। नं-सद्दस्स कायविसेसनभावेन एतं कायन्ति अत्थं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तम्। ओमसन्तो…पे॰… एकाव आपत्तीति अनिवत्थं सन्धाय वुत्तं, न निवत्थम्। सनिवत्थाय पन मत्थकतो पट्ठाय हत्थं ओतारेन्तस्स निवत्थसाटकोपरि हत्थे आरुळ्हे थुल्लच्चयम्। साटकतो हत्थं ओतारापेत्वा जङ्घतो पट्ठाय ओमसन्तस्स पुन सङ्घादिसेसो।
यथानिद्दिट्ठनिद्देसेति यथावुत्तकायसंसग्गनिद्देसे। तेनाति येन कारणेन वत्थुसञ्ञादयो होन्ति, तेन कारणेन। यथावुत्तसिक्खापदनिद्देसे वुत्तं गरुकं भिक्खुनो करेय्य पकासेय्याति योजना।
सञ्ञाय विरागितम्हीति सञ्ञाय विरद्धाय। इदं नाम वत्थुन्ति इमस्मिं सिक्खापदे आगतं, अनागतञ्च यं किञ्चि सविञ्ञाणकाविञ्ञाणकं फुसन्तस्स अनापत्तिअभावं सन्धाय वुत्तम्।
सारत्तन्ति कायसंसग्गरागेनेव सारत्तम्। विरत्तन्ति कायसंसग्गरागरहितं मातुआदिं सन्धाय वदति। दुक्कटन्ति मातुपेमादिवसेन गण्हन्तस्स वसेन वुत्तं, विरत्तम्पि इत्थिं कायसंसग्गरागेन गण्हन्तस्स पन सङ्घादिसेसो एव। इमाय पाळिया समेतीति सम्बन्धो। कथं समेतीति चे? यदि हि ‘‘इत्थिया कायप्पटिबद्धं गण्हिस्सामी’’ति चित्ते उप्पन्ने इत्थिसञ्ञा विरागिता भवेय्य। कायप्पटिबद्धग्गहणेपि थुल्लच्चयेनापि न भवितब्बं इत्थिसञ्ञाय एव पाळियं (पारा॰ २७६) थुल्लच्चयस्स वुत्तत्ता, तस्मा ‘‘इत्थिया कायप्पटिबद्धं गण्हिस्सामीति कायं गण्हन्तस्स इत्थिसञ्ञा विरागिता नाम न होतीति कायप्पटिबद्धं गण्हिस्सामीति कायं गण्हतो इत्थिसञ्ञाय चेव कायसंसग्गरागस्स च कायग्गहणस्स च सम्भवा यथावत्थुकं सङ्घादिसेसमेव आपज्जती’’ति महासुमत्थेरेन वुत्तवादोव इमाय पाळिया समेति। अट्ठकथायञ्हि ‘‘सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हामी’’ति सञ्ञाय परिक्खिपतो मज्झगतानं वसेन थुल्लच्चयं वुत्तम्। न हि तस्स ‘‘मज्झगता इत्थियो कायप्पटिबद्धेन गण्हामी’’ति सञ्ञा अत्थि, तस्मा अट्ठकथायपि समेतीति गहेतब्बम्। नीलेन दुविञ्ञेय्यभावतो काळित्थी वुत्ता।
२७९. सेवनाधिप्पायोति फस्ससुखसेवनाधिप्पायो। कायप्पटिबद्धामसनवारे कायप्पटिबद्धवसेन फस्सपटिविजाननं वेदितब्बम्। चित्तुप्पादमत्ते आपत्तियाभावतो अनापत्तीति इदं कायसंसग्गरागमत्तेन कायचलनस्स अनुप्पत्तितो इत्थिया करियमानकायचलनं सादियतोपि पयोगाभावं सन्धाय वुत्तम्। पठमपाराजिके पन परेहि उपक्कमियमानस्स अभावतो सेवनाधिप्पाये उप्पन्ने तेन अधिप्पायेन अङ्गजातक्खोभो सयमेव अवस्सं सञ्जायति, सो च तेन कतो नाम होतीति पाराजिकं वुत्तं, तेनेव नयेन पठमसङ्घादिसेसेपि परेन करियमानपयोगसादियमानेपि अङ्गजातक्खोभसम्भवेन आपत्ति होतीति वेदितब्बम्। चतुत्थेति ‘‘न च कायेन वायमति, न च फस्सं पटिविजानाती’’ति इमस्मिं वारे। फस्सपटिविजाननम्पीति अपि-सद्देन ततियवारे विय वायामोपि नत्थीति दस्सेति। निस्सग्गियेन निस्सग्गियामसने वियाति इदं पन फस्सपटिविजाननाभावमत्तस्सेव निदस्सनं, न पयोगाभावस्साति दट्ठब्बम्। मोक्खाधिप्पायोति एत्थ चित्तस्स लहुपरिवत्तिताय अन्तरन्तरा कायसंसग्गरागे समुप्पन्नेपि मोक्खाधिप्पायस्स अविच्छिन्नताय अनापत्तियेव, विच्छिन्ने पन तस्मिं आपत्ति एव।
पदभाजनीयवण्णनानयो।
२८१. एत्थ गण्हाहीति न वत्तब्बाति गेहसितपेमेन कायप्पटिबद्धेन फुसने दुक्कटं सन्धाय वुत्तं, कारुञ्ञेन पन वत्थादिं गहेतुं असक्कोन्तिं ‘‘गण्हा’’ति वदन्तस्सापि अवससभावप्पत्तं उदके निमुज्जन्तिं कारुञ्ञेन सहसा अनामासन्ति अचिन्तेत्वा केसादीसु गहेत्वा मोक्खाधिप्पायेन आकड्ढतोपि अनापत्तियेव। न हि मीयमानं मातरं उक्खिपितुं न वट्टति। अञ्ञातिकाय इत्थियापि एसेव नयो। उक्कट्ठाय मातुयापि आमासो न वट्टतीति दस्सनत्थं ‘‘मातर’’न्ति वुत्तम्। तस्सा कातब्बं पन अञ्ञासम्पि इत्थीनं करोन्तस्सापि अनापत्तियेव अनामासत्ते विसेसाभावा।
तिणण्डुपकन्ति हिरिवेरादिमूलेहि केसालङ्कारत्थाय कतचुम्बटकम्। परिवत्तेत्वाति अत्तनो निवासनादिभावतो अपनेत्वा। पूजादिअत्थं पन तावकालिकम्पि आमसितुं वट्टति। सीसपसाधनकदन्तसूचिआदीति इदं सीसालङ्कारत्थाय पटपिलोतिकादीहि कतं सीसपसाधनकञ्चेव दन्तसूचिआदि चाति द्विधा योजेत्वा सीसपसाधनं सिपाटिकोपकरणत्थाय चेव दन्तसूचिउपकरणत्थाय च गहेतब्बन्ति यथाक्कमं अत्थं दस्सेति। केसकलापं बन्धित्वा तत्थ तिरियं पवेसनत्थाय कता दन्तसूचि एव सीसपसाधनकदन्तसूचीति एकमेव कत्वा सिपाटिकाय पक्खिपित्वा परिहरितब्बसूचियेव तस्स तस्स किच्चस्स उपकरणन्ति सिपाटिकासूचिउपकरणन्ति एवं वा योजना कातब्बा । पोत्थकरूपन्ति सुधादीहि कतं, पाराजिकवत्थुभूतानं तिरच्छानगतित्थीनं सण्ठानेन कतम्पि अनामासमेव। इत्थिरूपादीनि दस्सेत्वा कतं, वत्थभित्तिआदिञ्च इत्थिरूपं अनामसित्वा वळञ्जेतुं वट्टति। एवरूपेहि अनामासे कायसंसग्गरागे असति कायप्पटिबद्धेन आमसतो दोसो नत्थि। भिन्दित्वाति एत्थ अनामासम्पि दण्डपासाणादीहि भेदनस्स अट्ठकथायं वुत्तत्ता, पाळियम्पि आपदासु मोक्खाधिप्पायस्स आमसनेपि अनापत्तिया वुत्तत्ता च। सप्पिनीआदीहि वाळमिगीहि च गहितपाणकानं मोचनत्थाय तं सप्पिनीआदिं वत्थदण्डादीहि परिक्खिपित्वा गहेतुं, मातुआदिं उदके मीयमानं वत्थादीहि गहेतुं, असक्कोन्तिं केसादीसु गहेत्वा कारुञ्ञेन उक्खिपितुं वट्टतीति अयमत्थो गहेतब्बोव। अट्ठकथायं ‘‘न त्वेव आमसितब्बा’’ति इदं पन वचनं अमीयमानवत्थुं सन्धाय वुत्तन्ति अयं अम्हाकं खन्ति।
मग्गं अधिट्ठायाति ‘‘मग्गो अय’’न्ति मग्गसञ्ञं उप्पादेत्वाति अत्थो। पञ्ञपेत्वा देन्तीति इदं सामीचिवसेन वुत्तं, तेहि पन आसनं अपञ्ञपेत्वाव निसीदथाति वुत्ते सयमेव पञ्ञपेत्वा निसीदितुम्पि वट्टति। तत्थजातकानीति अच्छिन्दित्वा भूतगामभावेनेव ठितानि। कीळन्तेनाति वुत्तत्ता सति पच्चये आमसन्तस्स अनापत्ति। भिक्खुसन्तकं पन परिभोगारहं सब्बथा आमसितुं न वट्टति दुरुपचिण्णत्ता। अनुपसम्पन्नानं दस्सामीति इदं अप्पटिग्गहेत्वा गहणं सन्धाय वुत्तम्। अत्तनोपि अत्थाय पटिग्गहेत्वा गहणे दोसो नत्थि अनामासत्ताभावा।
मणीति वेळुरियादितो अञ्ञो जोतिरसादिभेदो सब्बोपि मणि। वेळुरियोति अल्लवेळुवण्णोमणि, ‘‘मज्जारक्खि मण्डलवण्णो’’तिपि वदन्ति। सिलाति मुग्गमासवण्णा अतिसिनिद्धा काळसिला, मणिवोहारं आगता रत्तसेतादिवण्णा सुमट्ठापि सिला अनामासा एवाति वदन्ति। रजतन्ति कहापणमासादिभेदं जतुमासादिं उपादाय सब्बं वुत्तावसेसं रूपियं गहितम्। लोहितङ्कोति रत्तमणि। मसारगल्लन्ति कबरवण्णो मणि, ‘‘मरकत’’न्तिपि वदन्ति। भेसज्जत्थाय पिसित्वा योजितानं मुत्तानं रतनभावविरहतो गहणक्खणेपि रतनाकारेन अपेक्खिताभावा ‘‘भेसज्जत्थाय पन वट्टती’’ति वुत्तम्। याव पन ता मुत्ता रतनरूपेन तिट्ठन्ति, ताव आमसितुं न वट्टति एव। एवं अञ्ञम्पि रतनपासाणं पिसित्वा भेसज्जे योजनत्थाय गहेतुं वट्टति एव, जातरूपरजतं पन पिसित्वा योजनभेसज्जत्थायपि सम्पटिच्छितुं न वट्टति, गहट्ठेहि योजेत्वा दिन्नम्पि यदि भेसज्जे सुवण्णादिरूपेन तिट्ठति, वियोजेतुञ्च सक्का, तादिसं भेसज्जम्पि न वट्टति। तं अब्बोहारिकत्तं गतं चे, वट्टति। ‘‘जातिफलिकं उपादाया’’ति वुत्तत्ता, सूरियकन्तचन्दकन्तादिकं जातिपासाणं मणिम्हि एव सङ्गहितन्ति दट्ठब्बम्। धमनसङ्खो च धोतविद्धो च रतनमिस्सो चाति योजेतब्बम्। विद्धोति मणिआदिभावेन कतछिद्दो।
रतनमिस्सोति कञ्चनलतादिविचित्तो, मुत्तादिरतनखचितो च, एतेन धमनसङ्खतो अञ्ञो रतनमिस्सोव अनामासोति दस्सेति। सिलायम्पि एसेव नयो। पानीयसङ्खोति इमिनाव थालकादिआकारेन कतसङ्खमयभाजनानि भिक्खूनं सम्पटिच्छितुं वट्टतीति सिद्धम्। सेसाति रतनसंयुत्तं ठपेत्वा अवसेसा।
बीजतो पट्ठायाति धातुपासाणतो पट्ठाय। पटिक्खिपीति सुवण्णमयधातुकरण्डकस्स, बुद्धरूपादिस्स च अत्तनो सन्तककरणे निस्सग्गियत्ता वुत्तम्। ‘‘रूपियछड्डकट्ठाने’’ति वुत्तत्ता रूपियछड्डकस्स जातरूपरजतं आमसित्वा छड्डेतुं वट्टतीति सिद्धम्। केळापयितुन्ति आमसित्वा इतो चितो च सञ्चारेतुम्। वुत्तन्ति महाअट्ठकथायं वुत्तम्। कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेन पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पि पमज्जितुं वट्टति एवाति वदन्ति, तं अट्ठकथाय न समेति केळायनसदिसत्ता। आरकूटलोहन्ति सुवण्णवण्णो कित्तिमलोहविसेसो। तिविधञ्हि कित्तिमलोहं कंसलोहं वट्टलोहं हारकूटलोहन्ति। तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं नाम। सीसतम्बे मिस्सेत्वा कतं वट्टलोहम्। रसतम्बे मिस्सेत्वा कतं हारकूटलोहं नाम। तं पन ‘‘जातरूपगतिक’’न्ति वुत्तत्ता उग्गण्हतो निस्सग्गियम्पि होतीति केचि वदन्ति। रूपियेसु पन अगणितत्ता निस्सग्गियं न होति, आमसने, सम्पटिच्छने च दुक्कटमेवाति वेदितब्बम्। सब्बकप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो। तेनाह ‘‘तस्मा’’तिआदि। ‘‘भिक्खूनं धम्मविनयवण्णनट्ठाने’’ति वुत्तत्ता सङ्घिकमेव सुवण्णादिमयं सेनासनं, सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति गहेतब्बम्।
भिन्दित्वाति पठममेव अनामसित्वा पासाणादिना किञ्चिमत्तं भेदं कत्वा पच्छा कप्पियभण्डत्थाय अधिट्ठहित्वा हत्थेन गहेतुं वट्टति। तेनाह ‘‘कप्पियभण्डं करिस्सामीति सब्बम्पि सम्पटिच्छितुं वट्टती’’ति। एत्थापि किञ्चि भिन्दित्वा, वियोजेत्वा वा आमसितब्ब।
फलकजालिकादीनीति एत्थ सरपरित्ताणाय हत्थेन गहेतब्बं किटिकाफलकं अक्खिरक्खणत्थाय अयलोहादीहि जालाकारेन कत्वा सीसादीसु पटिमुञ्चितब्बं जालिकं नाम । आदि-सद्देन कवचादिं सङ्गण्हाति। अनामासानीति मच्छजालादिपरूपरोधकं सन्धाय वुत्तं, न सरपरित्ताणं तस्स आवुधभण्डत्ताभावा। तेनेव वक्खति ‘‘परूपरोधनिवारणं ही’’तिआदि। आसनस्साति चेतियस्स समन्ता कतपरिभण्डस्स। बन्धिस्सामीति काकादीहि अदूसनत्थाय बन्धिस्सामि।
‘‘भेरिसङ्घाटोति सङ्घटितचम्मभेरी। वीणासङ्घाटोति सङ्घटितचम्मवीणा’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.२८१) वुत्तम्। ‘‘चम्मविनद्धानि वीणाभेरिआदीनी’’ति महाअट्ठकथायं वुत्तवचनतो विसेसाभावा, ‘‘कुरुन्दियं पना’’तिआदिना ततो विसेसस्स वत्तुमारद्धत्ता च भेरिआदीनं विनद्धनोपकरणसमूहो भेरिवीणासङ्घाटोति वेदितब्बं सङ्घटितब्बोति सङ्घाटोति कत्वा। तुच्छपोक्खरन्ति अविनद्धचम्मभेरिवीणानं पोक्खरम्। आरोपितचम्मन्ति पुब्बे आरोपितं हुत्वा पच्छा ततो अपनेत्वा विसुं ठपितमुखचम्ममत्तं, न सेसोपकरणसहितम्। सहितं पन सङ्घाटोति अयं विसेसो। ओनहितुन्ति भेरिपोक्खरादीनि चम्मं आरोपेत्वा चम्मवट्टिआदीहि सब्बेहि उपकरणेहि विनन्धितुम्।
पाळियं पण्डकस्साति पण्डकेन। पाराजिकप्पहोनककालेति अकुथितकाले। कायसंसग्गरागादिभावे सब्बावत्थायपि इत्थिया सण्ठाने पञ्ञायमाने अनामासदुक्कटं न विगच्छतीति दट्ठब्बम्। सङ्कमादीनं ठानाचावनवसेन अचालेतब्बताय न कायप्पटिबद्धवोहारोति दुक्कटं वुत्तम्।
२८२. एकपदिकसङ्कमोति तनुकसेतु। ‘‘आविञ्छन्तो’’ति वुत्तत्ता चालेतुं युत्ताय एव रज्जुया थुल्लच्चयं, न इतराय भित्तिथम्भादिगतिकत्ताति आह ‘‘या महारज्जु होती’’तिआदि। तेन चालेतुं युत्ते तनुकरज्जुदण्डके अचालेत्वा फुसन्तस्सापि थुल्लच्चयमेवाति दीपितन्ति वेदितब्बम्। पटिच्छादेतब्बाति छादनादिवसेन गूहितब्बा। मनुस्सित्थी, मनुस्सित्थिसञ्ञिता, कायसंसग्गरागो, वायामो, तेन हत्थादीसु फुसनन्ति इमानेत्थ पञ्च अङ्गानि।
कायसंसग्गसिक्खापदवण्णना निट्ठिता।

३. दुट्ठुल्लवाचासिक्खापदवण्णना

२८५. ततिये असद्धम्मपटिसञ्ञुत्तन्ति मेथुनधम्मपटिसंयुत्तम्। बालाति सुभासितदुब्भासितं अजानन्ती , सुरामदमत्तताय उम्मत्तकादिभावेन च अजानन्तीपि एत्थेव सङ्गय्हति। न ताव सीसं एतीति सङ्घादिसेसपच्चयत्तसङ्खातं मत्थकं पारिपूरि न होति, मग्गमेथुनेहि अघटितत्ता दुक्कटं पन होति एव।
अपसादेतीति अपसादकरवचनं करोति। दोसं देतीति दोसं पतिट्ठापेति। तीहीति अनिमित्तासीतिआदीनं पदानं अदुट्ठुल्लभावेनापि अत्थयोजनारहत्ता पस्सावमग्गादिपटिसञ्ञुत्ततानियमो नत्थीति वुत्तं, तेहि पन अट्ठहि पदेहि परिब्बाजिकावत्थुस्मिं (पारा॰ २८९) विय थुल्लच्चयन्ति वेदितब्बम्।
कुञ्चिकपनाळिमत्तन्ति कुञ्चिकाछिद्दमत्तम्। सुक्खसोताति दकसोतस्स सुक्खताय लोहितवण्णविगमो होतीति वुत्तम्।
सुद्धानीति मेथुनादिपदेहि अयोजितानिपि। मेथुनधम्मेन घटितानेवाति इदं उपलक्खणमत्तं, वच्चमग्गपस्सावमग्गेहिपि अनिमित्ते ‘‘तव वच्चमग्गो, पस्सावमग्गो वा ईदिसो’’तिआदिना घटितेपि आपत्तिकरानेव।
२८६. गरुकापत्तिन्ति भिक्खुनिया उब्भजाणुमण्डलिकाय पाराजिकापत्तिं सन्धाय वदति।
२८७. हसन्तो हसन्तोति उपलक्खणमत्तं, अहसन्तोपि येन केनचि आकारेन अत्तनो विपरिणतचित्ततं इत्थिया पकासेन्तो वदति, आपत्तियेव।
कायचित्ततोति हत्थमुद्दाय ओभासेन्तस्स कायचित्ततो समुट्ठाति।
२८८. तस्मा दुक्कटन्ति अप्पटिविजाननतो दुक्कटं, पटिविजानने पन सति थुल्लच्चयमेव परिब्बाजिकावत्थुस्मिं (पारा॰ २८९) विय अखेत्तपदत्ता। खेत्तपदे हि पटिविजानन्तिया सङ्घादिसेसोव सिया मेथुनधम्मयाचनवत्थुद्वये (पारा॰ २८९) विय, तं पन वत्थुद्वयं मेथुनयाचनतो चतुत्थसङ्घादिसेसे वत्तब्बम्पि दुट्ठुल्लवाचस्सादमत्तेन पवत्तत्ता इध वुत्तन्ति वेदितब्बम्। एवं खेत्तपदेन वदन्तस्स इत्थिया अप्पटिविजानन्तिया किं होतीति? किञ्चापि अयं नाम आपत्तीति पाळिअट्ठकथासु न वुत्तं, अथ खो थुल्लच्चयेनेवेत्थ भवितब्बम्। तथा हि अखेत्तपदे अप्पटिविजानन्तिया दुक्कटं, पटिविजानन्तिया थुल्लच्चयं वुत्तम्। खेत्तपदे पन पटिविजानने सङ्घादिसेसोव वुत्तो, अप्पटिविजानने थुल्लच्चयमेव भवितुं युत्तं, न दुक्कटं, अखेत्तपदतो विसेसाभावप्पसङ्गोति गहेतब्बम्। यथा चेत्थ, एवं चतुत्थसिक्खापदेपि अखेत्तपदे पटिविजानन्तिया थुल्लच्चयं, अप्पटिविजानन्तिया दुक्कटं, खेत्तपदे पन अप्पटिविजानन्तिया थुल्लच्चयन्ति वेदितब्बम्। पाळियं नवावुतन्ति नववीतम्।
२८८. असद्धम्मं सन्धायाति मेथुनं सन्धाय वुत्तम्। तञ्हि पुत्तसमुप्पत्तिया बीजनिक्खेपतो वप्पपरियायं लभतीति।
संसीदतीति वहति, संसरीयतीति वा अत्थो। मनुस्सित्थी, तथासञ्ञिता, दुट्ठुल्लवाचस्सादरागो, तेन ओभासनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि।
दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता।

४. अत्तकामपारिचरियसिक्खापदवण्णना

२९०. चतुत्थे परेहि पत्ते पातियमानानं भिक्खापिण्डानं पातो सन्निपातोति पिण्डपातोति भिक्खाहारो वुच्चति, तंसदिसताय अञ्ञोपि यो कोचि भिक्खाचरियं विना भिक्खूहि लद्धो पिण्डपातोत्वेव वुच्चति। पति एति एतस्माति पच्चयोति आह ‘‘पतिकरणट्ठेन पच्चयो’’ति। रोगदुक्खानं वा पटिपक्खभावेन अयति पवत्ततीति पच्चयो। सप्पायस्साति हितस्स। नगरपरिक्खारेहीति नगरं परिवारेत्वा रक्खणकेहि। राजूनं गेहपरिक्खेपो परिखा उद्दापो पाकारो एसिका पलिघो अट्टोति इमे सत्त नगरपरिक्खाराति वदन्ति। सेतपरिक्खारोति विसुद्धिसीलालङ्कारो। अरियमग्गो हि इध ‘‘रथो’’ति अधिप्पेतो, तस्स च सम्मावाचादयो अलङ्कारट्ठेन ‘‘परिक्खारा’’ति वुत्ता। चक्कवीरियोति वीरियचक्को। जीवितपरिक्खाराति जीवितस्स पवत्तिकारणानि। समुदानेतब्बाति सम्मा उद्धं आनेतब्बा परियेसितब्बा।
२९१. उपचारेति यत्थ ठितो विञ्ञापेतुं सक्कोति, तादिसे ठाने। कामो चेव हेतु च पारिचरिया च अत्थोति पाळियं ‘‘अत्तनो कामं, अत्तनो हेतुं, अत्तनो अधिप्पायं, अत्तनो पारिचरिय’’न्ति (पारा॰ २९२) वुत्तेसु इमेसु चतूसु पदेसु कामो, हेतु, पारिचरिया च अट्ठकथायं वुत्ते पठमे अत्थविकप्पे विग्गहवाक्याधिप्पायसूचनतो अत्थो। सेसन्ति अधिप्पायपदमेकम्। ब्यञ्जनन्ति ब्यञ्जनमत्तं, पठमविकप्पानुपयोगिताय वचनमत्तन्ति अत्थो। दुतिये अत्थविकप्पेपि एसेव नयो।
यथावुत्तमेव अत्थं पदभाजनेन संसन्दित्वा दस्सेतुं ‘‘अत्तनो कामं अत्तनो हेतुं अत्तनो पारिचरियन्ति हि वुत्ते जानिस्सन्ति पण्डिता’’तिआदि आरद्धम्। इदं वुत्तं होति – ‘‘अत्तनो हेतु’’न्ति वुत्ते अत्तनो अत्थायाति अयमत्थो विञ्ञायति, ‘‘अत्तनो कामं अत्तनो पारिचरिय’’न्ति वुत्ते कामेन पारिचरियाति अयमत्थो विञ्ञायति। तस्मा इमेहि तीहि पदेहि अत्तनो अत्थाय कामेन पारिचरिया अत्तकामपारिचरियाति इमं अत्थविकप्पं विञ्ञू जानिस्सन्ति। ‘‘अत्तनो अधिप्पाय’’न्ति वुत्ते पन अधिप्पाय-सद्दस्स कामित-सद्देन समानत्थभावतो अत्तना अधिप्पेतकामितट्ठेन अत्तकामपारिचरियाति इममत्थं विकप्पं विञ्ञू जानिस्सन्ति।
एतदग्गन्ति एसा अग्गा। दुट्ठुल्लवाचासिक्खापदेपि (पारा॰ २८५) कामं ‘‘याचतिपि आयाचतिपी’’ति एवं मेथुनयाचनं आगतं, तं पन दुट्ठुल्लवाचस्सादरागवसेन वुत्तं, इध पन अत्तनो मेथुनस्सादरागवसेनाति अयं विसेसो।
विनीतवत्थूसु ‘‘अग्गदानं देही’’ति इदं अत्तनो अत्थाय वुत्तं, दुट्ठुल्लवाचासिक्खापदे पन परत्थायपि वुत्ते सीसं एतीति वेदितब्बम्। सुभगाति इस्सरियादीहि सुन्दरेहि भगेहि समन्नागता। मनुस्सित्थी, तथासञ्ञिता, अत्तकामपारिचरियाय रागो, तेन कामपारिचरिययाचनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि।
अत्तकामपारिचरियसिक्खापदवण्णना निट्ठिता।

५. सञ्चरित्तसिक्खापदवण्णना

२९६. पञ्चमे पण्डिच्चेनाति सभावञाणेन। गतिमन्ताति सभावञाणगतियुत्ता। वेय्यत्तियेनाति इत्थिकत्तब्बेसु सिक्खितञाणेन। मेधायाति असिक्खितेसुपि तंइत्थिकत्तब्बेसु ठानुप्पत्तिया पञ्ञाय। छेकाति कायेन पचनादिकुसला।
आवहनं आवाहो, दारिकाय गहणम्। विधिना परकुले वहनं पेसनं विवाहो, दारिकाय दानम्।
२९७. रन्धापनं भत्तपचापनम्। ब्यञ्जनादिसम्पादनं पचापनम्। न उपाहटन्ति न दिन्नम्। कयो नाम गहणम्। विक्कयो नाम दानम्। तदुभयं सङ्गहेत्वा ‘‘वोहारो’’ति वुत्तम्।
३००. ‘‘अब्भुतं कातुं न वट्टती’’ति इमिना दुक्कटं होतीति दीपेति। ‘‘पराजितेन दातब्ब’’न्ति वुत्तत्ता अदेन्तो धुरनिक्खेपेन कारेतब्बो। अचिरकाले अधिकारो एतस्स अत्थीति अचिरकालाधिकारिकं, सञ्चरित्तम्। ‘‘अचिरकालाचारिक’’न्ति वा पाठो। अचिरकाले आचारो अज्झाचारो एतस्साति योजना।
३०१. किञ्चापि एहिभिक्खुआदिकापि सञ्चरित्तादिपण्णत्तिवज्जं आपत्तिं आपज्जन्ति, तेसं पन असब्बकालिकत्ता, अप्पकत्ता च इधापि ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्नं सन्धाय ‘‘य्वाय’’न्तिआदिपदभाजनमाह। सञ्चरणं सञ्चरो, सो एतस्स अत्थीति सञ्चरी, तस्स भावो सञ्चरित्तम्। तेनाह ‘‘सञ्चरणभाव’’न्ति। सञ्चरतीति सञ्चरणो, पुग्गलो, तस्स भावो सञ्चरणभावो, तं इत्थिपुरिसानं अन्तरे सञ्चरणभावन्ति अत्थो।
जायाभावेति भरियभावाय। जारभावेति सामिभावाय, तंनिमित्तन्ति अत्थो। निमित्तत्थे हि एतं भुम्मवचनम्। किञ्चापि ‘‘जारत्तने’’ति पदस्स पदभाजने ‘‘जारी भविस्ससी’’ति (पारा॰ ३०२) इत्थिलिङ्गवसेन पदभाजनं वुत्तं, ‘‘सञ्चरित्तं समापज्जेय्या’’ति पदस्स पन निद्देसे ‘‘इत्थिया वा पहितो पुरिसस्स सन्तिके गच्छति, पुरिसेन वा पहितो इत्थिया सन्तिके गच्छती’’ति वुत्तत्ता पुरिसस्सापि सन्तिके वत्तब्बाकारं दस्सेतुं ‘‘जारत्तने’’ति निद्देसस्स इत्थिपुरिससाधारणत्ता ‘‘इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेती’’ति वुत्तम्। पाळियं पन पुरिसस्स मतिं इत्थिया आरोचनवसेनेव पदद्वयेपि योजना कता, तदनुसारेन इत्थिया मतिं पुरिसस्स आरोचनाकारोपि सक्का विञ्ञातुन्ति।
इदानि पाळियं वुत्तनयेनापि अत्थं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। ‘‘पति भविस्ससी’’ति इदं जायासद्दस्स इत्थिलिङ्गनियमतो पुरिसपरियायेन वुत्तं, निबद्धसामिको भविस्ससीति अत्थो। जारो भविस्ससीति मिच्छाचारभावेन उपगच्छनको भविस्ससीति अधिप्पायो।
३०३. सेरिविहारन्ति सच्छन्दचारम्। अत्तनो वसन्ति अत्तनो आणम्। गोत्तवन्तेसु गोत्त-सद्दो, धम्मचारीसु च धम्म-सद्दो वत्ततीति आह ‘‘सगोत्तेही’’तिआदि। तत्थ सगोत्तेहीति समानगोत्तेहि। सहधम्मिकेहीति एकस्स सत्थु सासने सहचरितब्बधम्मेहि, समानकुलधम्मेहि वा। तेनेवाह ‘‘एकं सत्थार’’न्तिआदि। एकगणपरियापन्नेहीति मालाकारादिएकगणपरियापन्नेहि।
सस्सामिका सारक्खा। यस्सा गमने रञ्ञा दण्डो ठपितो, सा सपरिदण्डा। पच्छिमानं द्विन्नन्ति सारक्खसपरिदण्डानम्। मिच्छाचारो होतीति तासु गतपुरिसानं विय तासम्पि मिच्छाचारो होति सस्सामिकभावतो। न इतरासन्ति मातुरक्खितादीनं अट्ठन्नं मिच्छाचारो नत्थि अस्सामिकत्ता, तासु गतानं पुरिसानमेव मिच्छाचारो होति मातादीहि रक्खितत्ता। पुरिसा हि परेहि येहि केहिचि गोपितं इत्थिं गन्तुं न लभन्ति, इत्थियो पन केनचि पुरिसेन भरियाभावेन गहिताव पुरिसन्तरं गन्तुं न लभन्ति, न इतरा अत्तनो फस्सस्स सयं सामिकत्ता। न हि मातादयो सयं तासं फस्सानुभवनत्थं ता रक्खन्ति, केवलं पुरिसगमनमेव तासं वारेन्ति। तस्मा केनचि अपरिग्गहितफस्सत्ता, अत्तनो फस्सत्ता च इत्थीनं न मिच्छाचारो, पुरिसानं पन परेहि वारिते अत्तनो असन्तकट्ठाने पविट्ठत्ता मिच्छाचारोति वेदितब्बो।
भोगेनाति भोगहेतु। उदपत्तं आमसित्वा गहिता ओदपत्तकिनी। धज-सद्देन सेना एव उपलक्खिताति आह ‘‘उस्सितद्धजाया’’तिआदि।
३०५. बहिद्धा विमट्ठन्ति अञ्ञत्थ आरोचितम्। तं किरियं सम्पादेस्सतीति तस्सा आरोचेत्वा तं किच्चं सम्पादेतु वा मा वा, तं किरियं सम्पादने सामत्थियं सन्धाय वुत्तम्। दारकं, दारिकञ्च अजानापेत्वा मातापितुआदीहि मातापितुआदीनञ्ञेव सन्तिकं सासने पेसितेपि पटिग्गण्हनवीमंसनपच्चाहरणसङ्खाताय तिवङ्गसम्पत्तिया सङ्घादिसेसो होति एवाति दट्ठब्बम्।
यं उद्दिस्स सासनं पेसितं, तं एव सन्धाय तस्सा मातुआदीनं आरोचितेपि खेत्तमेव ओतिण्णभावं दस्सेतुं ‘‘बुद्धं पच्चक्खामी’’तिआदि उदाहटं, इदञ्च वचनब्यत्तयहेतुब्यत्तयानं भेदेपि ब्यत्तयसामञ्ञतो उदाहटन्ति दट्ठब्बम्। तम्पि उदाहरणदोसं परिहरित्वा सुत्तानुलोमतं दस्सेतुं ‘‘तं पना’’तिआदि वुत्तम्। इमिना समेतीति एत्थायमधिप्पायो – यथा सयं अनारोचेत्वा अञ्ञेसं अन्तेवासिकादीनं वत्वा वीमंसापेत्वा पच्चाहरन्तस्स नत्थि विसङ्केतो, एवं तस्सा सयं अनारोचेत्वा आरोचनत्थं मातुआदीनं वदन्तस्सापि मातुआदयो तं किरियं सम्पादेन्तु वा मा वा। यदि हि तेसं मातुआदीनं तुण्हीभूतभावम्पि पच्चाहरति, विसङ्केतो नत्थीति।
घरकिच्चं नेतीति घरणी। अञ्ञतरं वदन्तस्स विसङ्केतं अदिन्नादानादीसु आणत्तियं वत्थुसङ्केतो वियाति अधिप्पायो। मूलट्ठानञ्च वसेनाति एत्थ पुरिसस्स मातुआदयो सासनपेसने मूलभूतत्ता ‘‘मूलट्ठा’’ति वुत्ता।
३२२. पाळियं मातुरक्खिताय माता भिक्खुं पहिणतीति एत्थ अत्तनो वा धीतु सन्तिकं ‘‘इत्थन्नामस्स भरिया होतू’’ति भिक्खुं पहिणति, पुरिसस्स वा तस्स ञातकानं वा सन्तिकं ‘‘मम धीता इत्थन्नामस्स भरिया होतू’’ति पहिणतीति गहेतब्बम्। एसेव नयो सेसेसुपि। पुब्बे वुत्तनयत्ताति पठमसङ्घादिसेसे वुत्तनयत्ता।
३३८. अन्ते एकेनाति एकेन पदेन। एत्तोव पक्कमतीति अपच्चाहरित्वा ततोव पक्कमति। ‘‘अनभिनन्दित्वा’’ति इदं तथा पटिपज्जमानं सन्धाय वुत्तम्। सतिपि अभिनन्दने सासनं अनारोचेन्तो पन न वीमंसति नाम। ततियपदे वुत्तनयेनाति ‘‘सो तस्सा वचनं अनभिनन्दित्वा’’तिआदिना वुत्तनयेन। पाळियं अन्तेवासिं वीमंसापेत्वाति ‘‘अयं तेसं वत्तुं समत्थो’’ति अन्तेवासिना वीमंसापेत्वा। सचे पन सो अन्तेवासिको तं वचनं आदियित्वा तुण्ही होति, तस्सापि तं पवत्तिं पच्चाहरन्तस्स आचरियस्स सङ्घादिसेसोव मातुआदीसु तुण्हीभूतेसु तेसं तुण्हिभावं पच्चाहरन्तस्स वियाति दट्ठब्बम्।
पाळियं चतुत्थवारे असतिपि गच्छन्तो सम्पादेति, आगच्छन्तो विसंवादेति अनापत्तीति अत्थतो आपन्नमेवातिकत्वा वुत्तं ‘‘चतुत्थे अनापत्ती’’ति।
३४०. कारुकानन्ति वड्ढकीआदीनं तच्छकअयोकारतन्तवायरजकन्हापितका पञ्च कारवो ‘‘कारुका’’ति वुच्चन्ति। एवरूपेन…पे॰… अनापत्तीति तादिसं गिहिवेय्यावच्चम्पि न होतीति कत्वा वुत्तम्।
कायतो समुट्ठातीति पण्णत्तिं वा अलंवचनीयभावं वा तदुभयं वा अजानन्तस्स कायतो समुट्ठाति। एस नयो इतरद्वयेपि। अलंवचनीया होन्तीति इत्थी वा पुरिसो वा उभोपि वा जायाभावे, सामिकभावे च निक्खित्तछन्दताय अच्चन्तवियुत्तत्ता पुन अञ्ञमञ्ञं समागमत्थं ‘‘मा एवं अकरित्था’’तिआदिना वचनीयताय वत्तब्बताय अलं अरहाति अलंवचनीया, अलं वा कत्तुं अरहं सन्धानवचनमेतेसु इत्थिपुरिसेसूति अलंवचनीया, सन्धानकारस्स वचनं विना असङ्गच्छनका परिच्चत्तायेवाति अधिप्पायो।
पण्णत्तिं पन जानित्वाति एत्थ अलंवचनीयभावं वाति वत्तब्बम्। तेनेव मातिकाट्ठकथायञ्च ‘‘तदुभयं पन जानित्वा’’तिआदि वुत्तम्। भिक्खुं अजानापेत्वा अत्तनो अधिप्पायं पण्णे लिखित्वा ‘‘इमं पण्णं असुकस्स देही’’ति दिन्नं हरन्तस्स सञ्चरित्तं न होति। पण्णत्तिअलंवचनीयभावअजाननवसेनेव हि इमं सिक्खापदं अचित्तकं, न सब्बेन सब्बं सञ्चरणभावम्पि अजाननवसेन, पाळियञ्च अट्ठकथायञ्च आरोचनमेव दस्सितम्। तस्मा सन्दस्सनत्थं ञत्वा पण्णसन्दस्सनवसेनापि कायेन वा वाचाय वा आरोचेन्तस्सेव आपत्ति होतीति गहेतब्बम्।
३४१. यथा यथा येसु येसु जनपदेसूति परिच्चत्तभावप्पकासनत्थं कत्तब्बं पण्णदानञातिजनिस्सरादिजानापनादितंतंदेसनियतं पकारं दस्सेति, इदञ्च निबद्धभरियाभावेन गहितं सन्धाय वुत्तम्। अत्तनो रुचिया सङ्गतानं पन इत्थीनं, मुहुत्तिकाय च पुरिसे चित्तस्स विरज्जनमेव अलंवचनीयभावे कारणन्ति दट्ठब्बम्। दुट्ठुल्लादीसुपीति आदि-सद्देन अत्तकामसञ्चरित्तानि सङ्गण्हाति, एत्थ पन पाळियं किञ्चापि ‘‘इत्थी नाम मनुस्सित्थी न यक्खी’’तिआदिना मनुस्सित्थिपुरिसा न दस्सिता, तथापि ‘‘दस इत्थियो मातुरक्खिता’’तिआदिना मनुस्सित्थीनञ्ञेव दस्सितत्ता पुरिसानम्पि तदनुगुणानमेव गहेतब्बतो मनुस्सजातिकाव इत्थिपुरिसा इधाधिप्पेता। तस्मा येसु सञ्चरित्तं समापज्जति, तेसं मनुस्सजातिकता, न नालंवचनीयता, पटिग्गण्हन, वीमंसन, पच्चाहरणानीति इमानेत्थ पञ्च अङ्गानि।
सञ्चरित्तसिक्खापदवण्णना निट्ठिता।

६. कुटिकारसिक्खापदवण्णना

३४२. छट्ठे एत्तकेनाति एत्तकेन दारुआदिना। अपरिच्छिन्नप्पमाणायोति अपरिच्छिन्नदारुआदिपमाणायो। मूलच्छेज्जायाति परसन्तकभावतो मोचेत्वा अत्तनो एव सन्तककरणवसेनाति अत्थो। एवं याचतो अञ्ञातकविञ्ञत्तिदुक्कटञ्चेव दासपटिग्गहणदुक्कटञ्च होति ‘‘दासिदासपटिग्गहणा पटिविरतो होती’’ति (दी॰ नि॰ १.१०, १९४) वचनं निस्साय अट्ठकथासु पटिक्खित्तत्ता। सककम्मन्ति पाणवधकम्मम्। इदञ्च पाणातिपातदोसपरिहाराय दुक्कटं वुत्तं, न विञ्ञत्तिपरिहाराय। अनियमेत्वापि न याचितब्बाति सामीचिदस्सनत्थं वुत्तं, सुद्धचित्तेन पन हत्थकम्मं याचन्तस्स आपत्ति नाम नत्थि। यदिच्छकं कारापेतुं वट्टतीति ‘‘हत्थकम्मं याचामि, देथा’’तिआदिना अयाचित्वापि वट्टति। सकिच्चपसुतम्पि एवं कारापेन्तस्स विञ्ञत्ति नत्थि एव, सामीचिदस्सनत्थं पन विभजित्वा वुत्तम्।
सब्बकप्पियभावदीपनत्थन्ति सब्बसो कप्पियभावदीपनत्थम्। मूलं देथाति वत्तुं वट्टतीति ‘‘मूलं दस्सामा’’ति पठमं वुत्तत्ता विञ्ञत्ति वा मूलन्ति वचनस्स कप्पियाकप्पियवत्थुसामञ्ञवचनत्तेपि निट्ठितभतिकिच्चानं दापनतो अकप्पियवत्थुसादियनं वा न होतीति कत्वा वुत्तम्। अनज्झावुत्थकन्ति अपरिग्गहितम्।
मञ्च…पे॰… चीवरादीनि कारापेतुकामेनापीतिआदीसु चीवरं कारापेतुकामस्स अञ्ञातकअप्पवारिततन्तवायेहि हत्थकम्मयाचनवसेन वायापने विञ्ञत्तिपच्चया दुक्कटाभावेपि चीवरवायापनसिक्खापदेन यथारहं पाचित्तियदुक्कटानि होन्तीति वेदितब्बम्। अकप्पियकहापणादि न दातब्बन्ति कप्पियमुखेन लद्धम्पि हत्थकम्मकरणत्थाय इमस्स कहापणं देहीति वत्वा दानं न वट्टतीति वुत्तम्। पुब्बे कतकम्मस्स दापने किञ्चापि दोसो न दिस्सति, तथापि असारुप्पमेवाति वदन्ति। कतकम्मत्थायपि कातब्बकम्मत्थायपि कप्पियवोहारेन परियायतो भतिं दापेन्तस्स नत्थि दोसो। वत्तन्ति चारित्तं, आपत्ति न होतीति अधिप्पायो।
कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय मक्खिकबीजनेन पण्णादिच्छेदे बीजगामकोपनस्स चेव तत्थ लग्गरजादिअप्पटिग्गहितस्स च परिहारत्थाय वुत्तम्। तदुभयासङ्काय असति तथा अकरणे दोसो नत्थि। नदीयादीसु उदकस्स अपरिग्गहितताय ‘‘आहराति वत्तुं वट्टती’’ति वुत्तम्। ‘‘न आहटं परिभुञ्जितु’’न्ति वचनतो विञ्ञत्तिया आपन्नं दुक्कटं देसेत्वापि तं वत्थुं परिभुञ्जन्तस्स पुन परिभोगे दुक्कटमेव, पञ्चन्नम्पि सहधम्मिकानं न वट्टति। ‘‘अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्ब’’न्ति सामञ्ञतो वुत्तत्ता अत्तनो अत्थाय यंकिञ्चि हत्थकम्मं कारेतुं न वट्टति। यं पन अलज्जी निवारियमानोपि बीजनादिं करोति, तत्थ दोसो नत्थि। चेतियकम्मादीनि पन तेहि कारापेतुं वट्टति। एत्थ च ‘‘अलज्जीहि सामणेरेही’’ति वुत्तत्ता ‘‘सञ्चिच्च आपत्तिं आपज्जती’’तिआदि (परि॰ ३५९) अलज्जीलक्खणं उक्कट्ठवसेन उपसम्पन्ने पटिच्च उपलक्खणतो वुत्तन्ति तंलक्खणविरहितानं सामणेरादीनं लिङ्गत्थेनकगोत्रभुपरियोसानानं भिक्खुपटिञ्ञानं दुस्सीलानम्पि साधारणवसेन अलज्जितालक्खणं यथाविहितपटिपत्तियं सञ्चिच्च अतिट्ठनमेवाति गहेतब्बम्।
आहरापेन्तस्स दुक्कटन्ति विञ्ञत्तिक्खणे विञ्ञत्तिपच्चया, पटिलाभक्खणे गोणानं सादियनपच्चया च दुक्कटम्। गोणञ्हि अत्तनो अत्थाय अविञ्ञत्तिया लद्धम्पि सादितुं न वट्टति ‘‘हत्थिगवस्सवळवपटिग्गहणा पटिविरतो होती’’ति (दी॰ नि॰ १.१०, १९४) वुत्तत्ता। तेनेवाह ‘‘ञातिपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टती’’ति। एत्थ च विञ्ञत्तिदुक्कटाभावेपि अकप्पियवत्थुयाचनेपि पटिग्गहणेपि दुक्कटमेव। रक्खित्वाति चोरादिउपद्दवतो रक्खित्वा। जग्गित्वाति तिणदानादीहि पोसेत्वा।
ञातिपवारितट्ठाने पन वट्टतीति सकटस्स सम्पटिच्छितब्बत्ता मूलच्छेज्जवसेन याचितुं वट्टति। तावकालिकं वट्टतीति उभयत्थापि वट्टतीति अत्थो । वासिआदीनि पुग्गलिकानिपि वट्टन्तीति आह ‘‘एस नयो वासी’’तिआदि। वल्लिआदीसु च परपरिग्गहितेसु च एसेव नयोति योजेतब्बम्। ‘‘गरुभण्डप्पहोनकेसुयेवा’’ति इदं विञ्ञत्तिं सन्धाय वुत्तम्। अदिन्नादाने पन तिणसलाकं उपादाय परपरिग्गहितं थेय्यचित्तेन गण्हतो अवहारो एव, भण्डग्घेन कारेतब्बो। वल्लिआदीसूति एत्थ आदि-सद्देन पाळिआगतानं (पारा॰ ३४९) वेळुआदीनं सङ्गहो। तत्थ यस्मिं पदेसे हरितालजातिहिङ्गुलादि अप्पकम्पि महग्घं होति, तत्थ तं तालपक्कपमाणतो ऊनम्पि गरुभण्डमेव, विञ्ञापेतुञ्च न वट्टति।
साति विञ्ञत्ति। परिकथादीसु ‘‘सेनासनं सम्बाध’’न्तिआदिना (विसुद्धि॰ १.१९) परियायेन कथनं परिकथा नाम। उजुकमेव अकथेत्वा ‘‘भिक्खूनं किं पासादो न वट्टती’’तिआदिना (विसुद्धि॰ १.१९) अधिप्पायो यथाविभूतो होति, एवं भासनं ओभासो नाम। सेनासनादिअत्थं भूमिपरिकम्मादिकरणवसेन पच्चयुप्पादाय निमित्तकरणं निमित्तकम्मं नाम। उक्कमन्तीति अपगच्छन्ति।
३४४. मणि कण्ठे अस्साति मणिकण्ठो। देववण्णन्ति देवत्तभावम्।
३४५. पाळियं पत्तेन मे अत्थोति (पारा॰ ३४५) अनत्थिकम्पि पत्तेन भिक्खुं एवं वदापेन्तो भगवा सोत्थिया मन्तपदवसेन वदापेसि। सोपि भिक्खु भगवता आणत्तवचनं वदेमीति अवोच, तेनस्स मुसा न होति। अथ वा ‘‘पत्तेन मे अत्थो’’ति इदं ‘‘पत्तं ददन्तू’’ति इमिना समानत्थन्ति दट्ठब्बम्। एस नयो मणिना मे अत्थोति एत्थापि। तस्मा अञ्ञेसम्पि एवरूपं कथेन्तस्स, कथापेन्तस्स च वचनदोसो नत्थीति गहेतब्बम्।
३४९. उद्धंमुखं लित्ता उल्लित्ता, छदनस्स अन्तो लिम्पन्ता हि येभुय्येन उद्धंमुखा लिम्पन्ति। तेनाह ‘‘अन्तोलित्ता’’ति। अधोमुखं लित्ता अवलित्ता। बहि लिम्पन्ता हि येभुय्येन अधोमुखा लिम्पन्ति। तेनाह ‘‘बहिलित्ता’’ति।
ब्यञ्जनं विलोमितं भवेय्याति यस्मा ‘‘कारयमानेना’’ति इमस्स हेतुकत्तुवचनस्स ‘‘करोन्तेना’’ति इदं सुद्धकत्तुवचनं परियायवचनं न होति, तस्मा ‘‘करोन्तेन वा कारापेन्तेन वा’’ति कारयमानेनाति बहुउद्देसपदानुगुणं करणवचनेनेव पदत्थं कत्वा निद्देसे कते ब्यञ्जनं विरुद्धं भवेय्य, तथा पन पदत्थवसेन अदस्सेत्वा सामत्थियतो सिद्धमेवत्थं दस्सेतुं पच्चत्तवसेन ‘‘करोन्तो वा कारापेन्तो वा’’ति पदभाजनं वुत्तन्ति अधिप्पायो। तेनाह ‘‘अत्थमत्तमेवा’’तिआदि। पदत्थतो, सामत्थियतो च लब्भमानं अत्थमत्तमेवाति अत्थो। यञ्हि कारयमानेन पटिपज्जितब्बं, तं करोन्तेनापि पटिपज्जितब्बमेवाति इदमेत्थ सामत्थियं दट्ठब्बम्।
उद्देसोति सामिभावेन उद्दिसितब्बो। सेतकम्मन्ति सेतवण्णकरणत्थं सेतवण्णमत्तिकाय वा सुधाय वा कततनुकलेपो, तेन पन सह मिनियमाने पमाणातिक्कन्तं होतीति सङ्कानिवारणत्थं आह ‘‘अब्बोहारिक’’न्ति। तेन पमाणातिक्कन्तवोहारं न गच्छति कुटिया अनङ्गत्ताति अधिप्पायो।
यथावुत्तस्स अत्थस्स वुत्तनयं दस्सेन्तेन ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तम्। तत्थ ‘‘आयामतो च वित्थारतो चा’’ति अवत्वा ‘‘आयामतो वा वित्थारतो वा’’ति विकप्पत्थस्स वा-सद्दस्स वुत्तत्ता एकतोभागे वड्ढितेपि आपत्तीति पकासितन्ति अधिप्पायो। तिहत्थाति पकतिहत्थेन तिहत्था, ‘‘वड्ढकीहत्थेना’’तिपि (सारत्थ॰ टी॰ २.३४८-३४९) वदन्ति, तं ‘‘यत्थ…पे॰… अयं कुटीति सङ्ख्यं न गच्छती’’ति इमिना विरुज्झति वड्ढकीहत्थेन तिहत्थायपि कुटिया पमाणयुत्तस्स मञ्चस्स सुखेन परिवत्तनतो। ‘‘ऊनकचतुहत्था वा’’ति इदञ्च पच्छिमप्पमाणयुत्तस्स मञ्चस्स अपरिवत्तनारहं सन्धाय वुत्तम्। यदि हि पकतिहत्थेन चतुहत्थायपि कुटिया पमाणयुत्तो मञ्चो न परिवत्तति, सा अकुटीयेव, तस्मा मञ्चपरिवत्तनमत्तेनेव पमाणन्ति गहेतब्बम्। पमाणयुत्तो मञ्चोति सब्बपच्छिमप्पमाणयुत्तो मञ्चो। सो हि पकतिविदत्थिया नवविदत्थिको, अट्ठविदत्थिको वा होति, ततो खुद्दको मञ्चो सीसूपधानं ठपेत्वा पादं पसारेत्वा निपज्जितुं न पहोति। पमाणतो ऊनतरम्पीति उक्कट्ठप्पमाणतो ऊनतरम्पि, इदञ्च हेट्ठिमप्पमाणयुत्तायपि वत्थुदेसना कातब्बा, न वाति सन्देहनिवत्तनत्थं वुत्तम्।
कलललेपोति केनचि सिलेसेन कतलेपो, सेतरत्तादिवण्णकरणत्थं कततम्बमत्तिकादिकलललेपो वा। तेनाह ‘‘अलेपो एवा’’ति। तेन तळाकादीसु घनेन कललेन कतबहललेपो मत्तिकालेपने एव पविसति लेपवोहारगमनतोति दस्सेति। पिट्ठसङ्घाटो नाम द्वारबाहसङ्खातो चतुरस्सदारुसङ्घाटो, यत्थ सउत्तरपासं कवाटं अपस्साय द्वारं पिदहन्ति।
ओलोकेत्वापीति अपलोकेत्वापि, अपलोकनकम्मवसेनापीति अत्थो, अपसद्दस्सापि ओआदेसो कतोति दट्ठब्बो।
३५३. निबद्धगोचरट्ठानम्पीति एत्थ गोचराय पक्कमन्तानं हत्थीनं निबद्धगमनमग्गोपि सङ्गय्हति। एतेसन्ति सीहादीनम्। गोचरभूमीति आमिसग्गहणट्ठानम्। न गहिताति पटिक्खिपितब्बभावेन न गहिता, न वारिताति अत्थो। सीहादीनञ्हि गोचरग्गहणट्ठानं हत्थीनं विय निबद्धं न होति, यत्थ पन गोमहिंसादिपाणका सन्ति, दूरम्पि तं ठानं सीघं गन्त्वा गोचरं गण्हन्ति। तस्मा तेसं तं न वारितं, निबद्धगमनमग्गोव वारितो आसयतो गमनमग्गस्स निबद्धत्ता। अञ्ञेसम्पि वाळानन्ति अरञ्ञमहिंसादीनम्। आरोग्यत्थायाति निरुपद्दवाय। सेसानीति पुब्बण्णनिस्सितादीनि सोळस। तानि च जनसम्मद्दमहासम्मद्दकुटिविलोपसरीरपीळादिउपद्दवेहि सउपद्दवानीति वेदितब्बानि। अभिहनन्ति एत्थाति अब्भाघातम्। ‘‘वेरिघर’’न्ति वुत्तमेवत्थं विभावेतुं ‘‘चोरानं मारणत्थाय कत’’न्ति वुत्तम्।
धम्मगन्धिकाति धम्मेन दण्डनीतिया हत्थपादादिच्छिन्दनगन्धिका। गन्धिकाति च यस्स उपरि हत्थादिं ठपेत्वा छिन्दन्ति, तादिसं दारुखण्डफलकाति वुच्चति, तेन च उपलक्खितं ठानम्। पाळियं रच्छानिस्सितन्ति रथिकानिस्सितम्। चच्चरनिस्सितन्ति चतुन्नं रथिकानं सन्धिनिस्सितम्। सकटेनाति इट्ठकसुधादिभण्डाहरणसकटेन।
पाचिनन्ति सेनासनस्स भूमितो पट्ठाय याव तलावसानं चिनितब्बवत्थुकं अधिट्ठानं, यस्स उपरि भित्तिथम्भादीनि च पतिट्ठपेन्ति। तेनाह ‘‘ततो पट्ठाया’’तिआदि। किञ्चापि इध पुब्बपयोगसहपयोगानं अदिन्नादाने विय विसेसो नत्थि, तथापि तेसं विभागेन दस्सनं भिन्दित्वा वा पुन कातब्बाति एत्थ कुटिया भेदेन परिच्छेददस्सनत्थं कतम्। तदत्थायाति तच्छनत्थाय। एवं कतन्ति अदेसितवत्थुकं पमाणातिक्कन्तं वा कतम्। पण्णसालन्ति पण्णकुटिया तिणपण्णचुण्णस्स अपरिपतनत्थाय अन्तो च बहि च लिम्पन्ति, तं सन्धायेतं वुत्तम्। तेनेव वक्खति ‘‘पण्णसालं लिम्पती’’ति।
अन्तोलेपेनेव निट्ठापेतुकामं सन्धाय ‘‘अन्तोलेपे वा’’तिआदि वुत्तम्। बहिलेपे वाति एत्थापि एसेव नयो। तस्मिन्ति द्वारबन्धे वा वातपाने वा ठपितेति योजेतब्बम्। तस्सोकासन्ति तस्स द्वारबन्धादिस्स ओकासभूतं छिद्दम्। पुन वड्ढेत्वाति पुब्बे ठपितोकासं खुद्दकं चे, तं द्वारवातपानच्छिद्दभेदनेन पुन वड्ढेत्वा। ठपितेति द्वारबन्धे वा गवक्खसङ्घाटे वा आनेत्वा तस्मिं वड्ढिते वा अवड्ढिते वा छिद्दे पतिट्ठापिते। लेपो न घटीयतीति समन्ततो दिन्नो लेपो तथा ठपितेन द्वारबन्धनेन वा वातपानेन वा सद्धिं न घटीयति, एकाबद्धं न होतीति वुत्तं होति। तन्ति द्वारबन्धं वा वातपानं वा। पठममेव सङ्घादिसेसोति तेसं समन्ततो पुब्बेव लेपस्स घटेत्वा निट्ठापितत्ता द्वारबन्धवातपानानं ठपनतो पुब्बे एव सङ्घादिसेसो।
लेपघटनेनेवाति इट्ठकाहि कतवातपानादीनि विना समन्ता लेपघटनेनेव आपत्ति वातपानादीनं अलेपोकासत्ता, इट्ठकाहि कतत्ता वा, वातपानादीसुपि लेपस्स भित्तिलेपेन सद्धिं घटनेनेवातिपि अत्थं वदन्ति। तत्थाति पण्णसालायम्। आलोकत्थाय अट्ठङ्गुलमत्तं ठपेत्वा लिम्पतीति दारुकुट्टस्स दारूनमन्तरा अट्ठङ्गुलमत्तं विवरं याव लिम्पति, ताव आलोकत्थाय ठपेत्वा अवसेसं सकुट्टच्छदनं लिम्पति, पच्छा एतं विवरं लिम्पिस्सामीति एवं ठपने अनापत्तीति अधिप्पायो। सचे पन एवं अकत्वा सब्बदापि आलोकत्थाय वातपानवसेन ठपेति, वातपानद्वारसङ्घाटे घटिते लेपो च घटीयति, पठममेव सङ्घादिसेसोति दस्सेन्तो आह ‘‘सचे’’तिआदि। मत्तिकाकुट्टमेव मत्तिकालेपसङ्ख्यं गच्छतीति आह ‘‘सचे मत्तिकाय कुट्टं करोति, छदनलेपेन सद्धिं घटने आपत्ती’’ति। उभिन्नं अनापत्तीति पुरिमस्स लेपस्स अघटितत्ता दुतियस्स अत्तुद्देसिकताय असम्भवतो।
३५४. आपत्तिभेददस्सनत्थन्ति तत्थ ‘‘सारम्भे च अपरिक्कमने च दुक्कटं अदेसितवत्थुकताय , पमाणातिक्कन्तताय च सङ्घादिसेसो’’ति एवं आपत्तियेव विभागदस्सनत्थम्।
३६१. अनिट्ठिते कुटिकम्मेति लेपपरियोसाने कुटिकम्मे एकपिण्डमत्तेनपि अनिट्ठिते। ‘‘अञ्ञस्स पुग्गलस्स वा’’ति इदं मूलट्ठस्स अनापत्तिदस्सनत्थं वुत्तम्। येन पन लद्धं, तस्सापि तं निट्ठापेन्तस्स ‘‘परेहि विप्पकतं अत्तना परियोसापेति, आपत्ति सङ्घादिसेसस्सा’’तिआदिवचनतो (पारा॰ ३६३) आपत्तियेव। पुब्बे कतकम्मम्पि लद्धकालतो पट्ठाय अत्तनो अत्थायेव कतं नाम होति, तस्मा तेनापि सङ्घस्स वा सामणेरादीनं वा दत्वा निट्ठापेतब्बम्। ‘‘अञ्ञस्स वा’’ति इदं अनुपसम्पन्नंयेव सन्धाय वुत्तन्ति गहेतब्बं, केचि पन ‘‘परतो लद्धाय कुटिया निट्ठापने अनापत्तिआदितो पट्ठाय अत्तनो अत्थाय अकतत्ता’’ति वदन्ति। अपचिनितब्बाति याव पाचिना विद्धंसेतब्बा। भूमिसमं कत्वाति पाचिनतलावसानं कत्वा।
३६४. लेणन्ति पब्बतलेणम्। न हेत्थ लेपो घटीयतीति छदनलेपस्स अभावतो वुत्तं, विसुं एव वा अनुञ्ञातत्ता। सचे लेणस्स अन्तो उपरिभागे चित्तकम्मादिकरणत्थं लेपं देन्ति, उल्लित्तकुटिसङ्ख्यं न गच्छति, वट्टति एव। इट्ठकादीहि कतं चतुरस्सकूटागारसण्ठानं एककण्णिकाबद्धं नातिउच्चं पटिस्सयविसेसं ‘‘गुहा’’ति वदन्ति, तादिसं महन्तम्पि उल्लित्तावलित्तं करोन्तस्स अनापत्ति। भूमिगुहन्ति उमङ्गगुहम्।
अट्ठकथासूति कुक्कुटच्छिकगेहन्तिआदीसु अट्ठकथासु तिणकुटिका कुक्कुटच्छिकगेहन्ति वत्वा पुन तं विवरन्तेहि अट्ठकथाचरियेहि छदनं दण्डकेहि…पे॰… वुत्ताति योजना दट्ठब्बा। तत्थ दण्डकेहि जालबद्धं कत्वाति दीघतो, तिरियतो च ठपेत्वा वल्लियादीहि बद्धदण्डकेहि जालं विय कत्वा। सो चाति उल्लित्तादिभावो। छदनमेव सन्धाय वुत्तोति छदनस्स अन्तो च बहि च लिम्पनमेव सन्धाय वुत्तो। मत्तिकाकुट्टे भित्तिलेपं विनापि भित्तिया सद्धिं छदनलेपस्स घटनमत्तेनापि आपत्तिसम्भवतो छदनलेपोव पधानन्ति वेदितब्बम्। किञ्चापि एवं, अथ खो ‘‘उपचिकामोचनत्थमेव हेट्ठा पासाणकुट्टं कत्वा तं अलिम्पित्वा उपरि लिम्पति, लेपो न घटीयति नाम, अनापत्तियेवा’’तिआदिवचनतो पन छदनलेपघटनत्थं सकलायपि भित्तिया लेपो अवस्सं इच्छितब्बोव तस्सा एकदेसस्स अलेपेपि छदनलेपस्स अघटनतो। तेनाह ‘‘लेपो न घटीयती’’ति। एत्थाति तिणकुटिकायम्। न केवलञ्च तिणकुटिकायं एव, लेणगुहादीसुपि सारम्भापरिक्कमनपच्चयापि अनापत्ति एव, इमिना पन नयेन अञ्ञस्सत्थाय कुटिं करोन्तस्सापि सारम्भादिपच्चयापि अनापत्तिभावो अत्थतो दस्सितो एव होतीति।
तत्थ पाळिविरोधं परिहरितुं ‘‘यं पना’’तिआदि वुत्तम्। अयञ्हेत्थ अधिप्पायो – अञ्ञस्स उपज्झायादिनो अत्थाय करोन्तस्स सारम्भादिपच्चयापि अनापत्ति एव, यं पन पाळियं ‘‘आपत्तिकारुकानं तिण्णं दुक्कटान’’न्तिआदिवचनं, तं अञ्ञस्सत्थाय करोन्तस्स, न सारम्भादिपच्चया आपत्तिदस्सनत्थं वुत्तं, किञ्चरहि यथासमादिट्ठाय कुटिया अकरणपच्चया आपत्तिदस्सनत्थन्ति। तत्थ यथासमादिट्ठायाति ‘‘भिक्खु समादिसित्वा पक्कमति, ‘कुटिं मे करोथा’ति समादिसति च, देसितवत्थुका च होतु अनारम्भा च सपरिक्कमना चा’’ति एवं कारापकेन आणत्तिक्कमं मुञ्चित्वा करणपच्चयाति अधिप्पायो। कत्थचि पन पोत्थके ‘‘कुटिलक्खणप्पत्तम्पि कुटिं अञ्ञस्स…पे॰… करोन्तस्स अनापत्ती’’ति इमस्स पाठस्स अनन्तरं ‘‘यं पन आपत्ति कारुकान’’न्तिआदिपाठो दिस्सति, सोव युत्ततरो। एवञ्हि सति तत्थ अधिप्पायो पाकटो होति।
अनापत्तीति वत्वाति वासागारत्थाय एव अनियमितत्ता अनापत्तीति वत्वा। अदेसापेत्वा करोतोति पमाणयुत्तम्पि करोतो। अचित्तकन्ति पण्णत्तिअजाननचित्तेन अचित्तकम्। उल्लित्तादीनं अञ्ञतरता, हेट्ठिमप्पमाणसम्भवो, अदेसितवत्थुकता, पमाणातिक्कन्तता, अत्तुद्देसिकता, वासागारता, लेपघटनाति सत्त वा पमाणयुत्तङ्गादीसु छ वा अङ्गानि।
कुटिकारसिक्खापदवण्णना निट्ठिता।

७. विहारकारसिक्खापदवण्णना

३६५. सत्तमे पूजावचनप्पयोगे कत्तरि सामिवचनस्सपि इच्छितत्ता ‘‘गामस्स वा पूजित’’न्ति वुत्तम्। रूपिन्द्रियेसु विज्जमानं सन्धाय एकिन्द्रियता वुच्चतीति आह ‘‘कायिन्द्रियं सन्धाया’’ति। ते हि मनिन्द्रियम्पि भूतगामानं इच्छन्ति।
३६६. किरियतो समुट्ठानाभावोति वत्थुनो अदेसनासङ्खातं अकिरियं विना न केवलं किरियाय समुट्ठानभावो। किरियाकिरियतो हि इदं समुट्ठाति। इमस्मिं सिक्खापदे भिक्खू वा अनभिनेय्याति एत्थ वा-सद्दो समुच्चयत्थो, तेन ‘‘महल्लकञ्च विहारं करेय्य, भिक्खू च अनभिनेय्या’’ति किरियञ्च अकिरियञ्च समुच्चिनोति।
विहारकारसिक्खापदवण्णना निट्ठिता।

८. पठमदुट्ठदोससिक्खापदवण्णना

३८०. अट्ठमे पाकारेन च परिक्खित्तन्ति सम्बन्धो। गोपुरट्टालकयुत्तन्ति एत्थ पाकारेसु युद्धत्थाय कतो वङ्कसण्ठानो सरक्खेपछिद्दसहितो पतिस्सयविसेसो अट्टालको नाम।
सोळसविधस्साति चतूहि मग्गेहि पच्चेकं चतूसु सच्चेसु कत्तब्बस्स परिञ्ञापहानसच्छिकिरियाभावनासङ्खातस्स सोळसविधस्स। ते गारवेनाति ते किलन्तरूपा भिक्खू भत्तुद्देसकट्ठाने सन्निपतितानं भिक्खूनं पुरतो अत्तनो किलन्तसरीरं दस्सेत्वा उद्दिसापने गारवेन, लज्जायाति अत्थो। तेरसपीति भत्तुद्देसकसेनासनगाहापकभण्डागारिकचीवरपटिग्गाहकचीवरभाजकयागुभाजकफलभाजकखज्जभाजकअप्पमत्तकविस्सज्जकसाटियगाहापकपत्तगाहापकआरामिकपेसकसामणेरपेसकसम्मुतीनं वसेन तेरसपि।
पाळियं ‘‘अपिसू’’ति इदं ‘‘अपिचा’’ति इमिना समानत्थो निपातो। एवं सब्बपदेसूति पीठादीसु सेनासनसाधारणेसु, कतिकसण्ठानपवेसनिक्खमनकालादीसु पन विसुं विसुं अधिट्ठहित्वा कथापेतीति वेदितब्बम्। अयञ्हि निम्मितानं धम्मताति अनियमेत्वा निम्मितानं वसेन वुत्तं, नियमेत्वा पन ‘‘एत्तका इदञ्चिदञ्च कथेन्तु, एत्तका तुण्ही भवन्तु, नानाप्पकारं इरियापथं, किरियञ्च कप्पेन्तु, नानावण्णसण्ठानवयोनियमा च होन्तू’’ति परिकम्मं कत्वा समापज्जित्वा वुट्ठाय अधिट्ठिते इच्छितिच्छितप्पकारा अञ्ञमञ्ञम्पि विसदिसाव होन्ति। अवत्थुकवचनन्ति निरत्थकवचनम्।
३८३. एकचारिकभत्तन्ति अतिमनापत्ता सब्बेसम्पि पटिलाभत्थाय विसुं ठितिकाय पापेतब्बभत्तम्। तद्धितवोहारेनाति चत्तारि पमाणमस्स चतुक्कन्ति एवं तद्धितवोहारेन। भवोति भवितब्बो। अतीतं दिवसभागन्ति तस्मिञ्ञेव दिवसे सलाकदानक्खणं सन्धाय वुत्तम्। हिय्योति इमस्स अज्ज इच्चेव अत्थो। तेनेवाहंसु ‘‘स्वे अम्हे’’तिआदि। पधूपायन्ताति पुनप्पुनं उप्पज्जनकोधवसेन पधूपायन्ता। पाळियं किस्स मन्ति केन कारणेन मयाति अत्थो।
३८४. ‘‘सरसि त्व’’न्ति इदं एकं वाक्यं कत्वा, ‘‘कत्ता’’ति इदञ्च कत्तरि रितुपच्चयन्तं कत्वा, ‘‘असी’’ति अज्झाहारपदेन सह एकवाक्यं कत्वा, ‘‘एवरूप’’न्ति इदं, ‘‘यथायं भिक्खुनी आहा’’ति इदञ्च द्वीसु वाक्येसु पच्चेकं योजेतब्बन्ति दस्सेतुं ‘‘अथ वा’’तिआदिमाह। उजुकमेवाति त्वा-पच्चयन्तवसेन पठमं अत्थग्गहणं उजुकन्ति अधिप्पायो।
दुतियो दब्ब-सद्दो पण्डितादिवचनोति आह ‘‘न खो दब्ब दब्बा पण्डिता’’ति। निब्बेठेन्तीति दोसतो मोचेन्ति। विनयलक्खणे तन्तिन्ति विनयविनिच्छयलक्खणविसये आगमं ठपेन्तो। पाळियं यतो अहन्तिआदीसु यस्मिं काले अहं जातो, ततो पभुति सुपिनन्तेनपि मेथुनं धम्मं नाभिजानामि, न च तस्स मेथुनधम्मस्स पटिसेविता अहोसिन्ति अत्थो दट्ठब्बो। तेनाह ‘‘सुपिनन्तेनपी’’तिआदि। इदानि एकवाक्यवसेन योजनं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तम्। न घटतीति यस्मा खीणासवस्स वचनेन एतिस्सा वचनं न समेति, तञ्च न घटनं यस्मा पुब्बे भिक्खूसु पसिद्धाय एव अच्चन्तदुस्सीलताय एव अहोसि, तस्मा मेत्तियं भिक्खुनिं नासेथाति अधिप्पायो।
चर पिरेति चर गच्छ पिरे पर अमामक त्वम्। विनस्साति अदस्सनं गच्छ। अकारिकाति अमूलकेन चोदनाय न कारिका। कारको होतीति ‘‘अय्येनम्हि दूसिता’’ति इमाय पटिञ्ञाय यदि नासिता, तदा थेरो भिक्खुनीदूसकत्तसिद्धितो तस्स दोसस्स कारको होति। अकारको होतीति ताय कतपटिञ्ञं अनपेक्खित्वा सामञ्ञतो ‘‘मेत्तियं भिक्खुनिं नासेथा’’ति भगवता वुत्तत्ता अकारको होति। यदि हि थेरो कारको भवेय्य, अवस्सं तमेव दोसं अपदिसित्वा इमिना नाम कारणेन ‘‘मेत्तियं भिक्खुनिं नासेथा’’ति वत्तब्बं सिया, तथा अवुत्तत्ता, ‘‘दब्बञ्च अनुयुञ्जथा’’ति अवत्वा ‘‘इमे च भिक्खू अनुयुञ्जथा’’ति वुत्तत्ता च सामत्थियतो मेत्तियाय भिक्खुनिया अञ्ञेन दोसेन नासनारहता, वत्थुस्स च अमूलकभावो, थेरस्स अकारकभावो च सिद्धो होतीति अधिप्पायो।
अत्तनो सुत्तन्ति ‘‘सकाय पटिञ्ञाया’’ति इमिना पक्खेपवचनेन सहितं कूटसुत्तम्। थेरो कारको होतीति एत्थ अयमधिप्पायो – ‘‘सकाय पटिञ्ञाया’’ति अवत्वा सामञ्ञतो ‘‘मेत्तियं भिक्खुनिं नासेथा’’ति ओतिण्णवत्थुस्मिंयेव तस्सा नासना विहिताति तुम्हाकं वादे थेरो कारको होति, ‘‘सकाय पटिञ्ञाया’’ति पन वुत्ते पुब्बेयेव सिद्धस्स पाराजिकस्स सुचिकाय अस्सा सकाय पटिञ्ञाय नासेथाति सिज्झनतो अम्हाकं वादे थेरो अकारको होतीति। महाविहारवासीनम्पि पन ‘‘सकाय पटिञ्ञाया’’ति वुत्ते ओतिण्णवत्थुस्मिंयेव तस्सा नासना विहिता होति, न सामञ्ञतोति अधिप्पायो। एत्थाति इमेसु द्वीसु वादेसु, सुत्तेसु वा। यं पच्छा वुत्तन्ति महाविहारवासीहि यं वुत्तं, तं युत्तन्ति अत्थो। विचारितं हेतन्ति एतं पच्छिमस्स युत्तत्तं विचारितं, ‘‘तत्र सङ्घादिसेसो वुट्ठानगामिनी…पे॰… असुद्धतायेव नासेसी’’ति वक्खमाननयेन विनिच्छितन्ति अत्थो। ‘‘भिक्खुनिं अनुद्धंसेति दुक्कट’’न्ति इमिना महाअट्ठकथावादो दस्सितो।
तत्राति तेसु दुक्कटपाचित्तियेसु। दुक्कटन्ति वुत्तमहाअट्ठकथावादस्स अधिप्पायं दस्सेत्वा ‘‘पाचित्तिय’’न्ति पवत्तस्स कुरुन्दिवादस्स अधिप्पायं दस्सेतुं ‘‘पच्छिमनयेपी’’तिआदि वुत्तम्। वचनप्पमाणतोति विसंवादनाधिप्पाये समानेपि अनुद्धंसनादिविसेसे सङ्घादिसेसादिनो विधायकवचनबलेनाति अत्थो। भिक्खुस्स पन भिक्खुनिया दुक्कटन्ति भिक्खुनिं अनुद्धंसेन्तस्स भिक्खुस्स दुक्कटम्।
एवं द्वीसुपि अट्ठकथावचनेसु अधिप्पायं विभावेत्वा इदानि पच्छिमे पाचित्तियवादे दोसं दस्सेत्वा पुरिमदुक्कटवादमेव पतिट्ठापेतुं ‘‘तत्र पना’’तिआदि वुत्तम्। तत्थ विसुन्ति सम्पजानमुसावादे पाचित्तियतो (पाचि॰ १) विसुं पाचित्तियं वुत्तं, तत्थ अनन्तोगधभावाति अधिप्पायो। तस्माति यस्मा अमूलकानुद्धंसने विसुञ्ञेव पाचित्तियं पञ्ञत्तं, तस्मा पुरिमनयोति दुक्कटवादो। एवं अन्तरा पविट्ठं दुक्कटपाचित्तियवादं दस्सेत्वा इदानि पाकटमेव अत्थं विभावेतुं ‘‘तथा भिक्खुनी’’तिआदि आरद्धम्। तत्थ तथाति यथा भिक्खुस्स भिक्खुं, भिक्खुनिञ्च अनुद्धंसेन्तस्स सङ्घादिसेसदुक्कटानि वुत्तानि, तथाति अत्थो। एतेहि नासना नत्थीति सामञ्ञतो वुत्तं, दुक्कटेन इमिस्सा पन नासना नत्थीति अधिप्पायो। दुस्सीलाति पाराजिका।
३८६. आकारनानत्तेनाति दूसिताकारस्स, दूसकाकारस्स च नानत्तेन। अनभिरद्धोति अतुट्ठो। तेनाह ‘‘न सुखितो’’ति। न पसादितोति अनुप्पादितप्पसादो। खील-सद्दो थद्धभाववचनो , कचवरपरियायो च होतीति आह ‘‘चित्त…पे॰… खील’’न्ति। नप्पतीतोति पीतिसुखादीहि न अभिगतो न उपगतो। तेनाह ‘‘न अभिसटो’’ति।
येन दुट्ठोति च कुपितोति च वुत्तोति एत्थ येन दुट्ठोति च वुत्तो येन कुपितोति च वुत्तो, तं मातिकायञ्च पदभाजने (पारा॰ ३८६) च वुत्तं उभयम्पेतन्ति योजेतब्बम्। द्वीहीति ‘‘तेन च कोपेन, तेन च दोसेना’’ति वुत्तकोपदोसपदेहि द्वीहि, अत्थतो पन द्वीहिपि दोसोव दस्सितोति आह ‘‘सङ्खारक्खन्धमेव दस्सेती’’ति। यायाति अनत्तमनताय।
न चुदितकवसेनाति यदि चुदितकवसेनापि अमूलकं अधिप्पेतं सिया, अमूलकं नाम अनज्झापन्नन्ति पदभाजनं वदेय्याति अधिप्पायो। यं पाराजिकन्ति भिक्खुनो अनुरूपेसु एकूनवीसतिया पाराजिकेसु अञ्ञतरम्। पदभाजने (पारा॰ ३८६) पन भिक्खुविभङ्गे आगतानेव गहेत्वा ‘‘चतुन्नं अञ्ञतरेना’’ति वुत्तम्। एतं इध अप्पमाणन्ति एतं आपन्नानापन्नतं इधानुद्धंसने आपत्तिया अनङ्गं, आपत्तिं पन आपन्ने वा अनापन्ने वा पुग्गले ‘‘अनापन्नो एसो सुद्धो’’ति सुद्धसञ्ञाय वा विमतिया वा चावनाधिप्पायोव इध अङ्गन्ति अधिप्पायो।
तथेवाति पसादसोतेन, दिब्बसोतेन वाति इममत्थं अतिदिसति। दिट्ठानुसारेनेव समुप्पन्ना परिसङ्काव दिट्ठपरिसङ्कितं नाम। एवं सेसेसुपि। ‘‘अदिस्वा वा’’ति इदं उक्कट्ठवसेन वुत्तं, दिस्वा पक्कन्तेसुपि दोसो नत्थियेव। इमेसन्ति इमेहि। करिस्सन्तीति तस्मिं खणे उप्पज्जनाकारदस्सनं, पच्छा पन एत्तकेन कालेन कतं वाति सङ्काय चोदेति। न हि करिस्सन्तीति चोदना अत्थि। ‘‘अरिट्ठं पीत’’न्ति इदं मुखे सुरागन्धवायननिमित्तदस्सनम्। अरिट्ठञ्हि सुरासदिसवण्णगन्धं कप्पियभेसज्जम्।
दिट्ठं अत्थि समूलकन्तिआदीसु अज्झाचारस्स सम्भवासम्भवानं मूलामूलभावदस्सनम्। अत्थि सञ्ञासमूलकन्तिआदि पन दिट्ठसञ्ञाय सम्भवासम्भवानं मूलामूलभावदस्सनम्। दिस्वाव दिट्ठसञ्ञी हुत्वा चोदेतीति एत्थ यं चोदेति, ततो अञ्ञं पुग्गलं वीतिक्कमन्तं, पटिच्छन्नोकासतो निक्खमन्तं वा दिस्वा ‘‘अयं सो’’ति सञ्ञाय चोदेन्तोपि सङ्गय्हति। एस नयो सुतादीसुपि। समूलकेन वा सञ्ञासमूलकेन वाति एत्थ पाराजिकमापन्नं दिट्ठादिमूलकेन च ‘‘अयं आपन्नो’’ति असुद्धसञ्ञाय चोदेन्तो समूलकेन चोदेति नाम। सञ्ञासमूलकत्ते एव अनापत्तिसम्भवतो आपन्ने वा अनापन्ने वा पुग्गले आपन्नसञ्ञी दिट्ठादीसु , अदिट्ठादीसु वा मूलेसु दिट्ठसुतादिसञ्ञी तेन दिट्ठादिमूलकेन तं पुग्गलं चोदेन्तो सञ्ञासमूलकेन चोदेति नाम। इमेसं अनापत्ति, वुत्तविपरियायेन आपत्तिवारे अत्थो वेदितब्बो।
समीपे ठत्वाति हत्थविकारवचीघोसानं चोदनावसेन पवत्तियमानानं दस्सनसवनूपचारे ठत्वाति अत्थो। केचि पन ‘‘द्वादसहत्थब्भन्तरे ठत्वा’’ति (सारत्थ॰ टी॰ २.३८५-३८६) वदन्ति, तं न युत्तम्। परतो ब्यतिरेकतो अनापत्तिं दस्सेन्तेन ‘‘दूतं वा पण्णं वा सासनं वा पेसेत्वा’’ति एत्तकमेव वुत्तं, न पन ‘‘द्वादसहत्थं मुञ्चित्वा चोदेन्तस्स सीसं न एती’’ति वुत्तम्। वाचाय वाचायाति सकिं आणत्तस्स सकलम्पि दिवसं वदतो वाचाय वाचाय चोदापकस्सेव आपत्ति। सोपीति आणत्तोपि। तस्स च ‘‘मयापि दिट्ठ’’न्तिआदिं अवत्वापि ‘‘अमूलक’’न्ति सञ्ञाय चावनाधिप्पायेन ‘‘त्वं पाराजिकं धम्मं अज्झापन्नोसी’’ति इदमेव वाचं परस्स वचनं विय अकत्वा सामञ्ञतो वदन्तस्सापि सङ्घादिसेसो एव। सतिपि पन अनुद्धंसनाधिप्पाये ‘‘असुकेन एवं वुत्त’’न्ति परेन वुत्तमेव वदन्तस्स नत्थि सङ्घादिसेसो। सचे पन परेन अवुत्तम्पि वुत्तन्ति वदति, आपत्ति एव।
सम्बहुला सम्बहुले सम्बहुलेहि वत्थूहीति एत्थ सम्बहुलेति चुदितकबहुत्तनिद्देसेन पुरिमेसु तीसु वारेसु चुदितकबहुत्तेनापि वारभेदसब्भावं ञापेति। एकस्मिञ्हि चुदितकवत्थुचोदकभेदेन इदं चतुक्कं वुत्तं, चुदितकबहुत्तेनापि चतुक्कन्तरं लब्भतीति अट्ठकं होति एव।
अमूलकचोदनापसङ्गेन समूलकचोदनालक्खणादिं दस्सेतुं ‘‘चोदेतुं पन को लभती’’तिआदि आरद्धम्। भिक्खुस्स सुत्वा चोदेतीतिआदि सुत्तं यस्मा ये चोदकस्स अञ्ञेसं विपत्तिं पकासेन्ति, तेपि तस्मिं खणे चोदकभावे ठत्वाव पकासेन्ति, तेसञ्च वचनं गहेत्वा इतरोपि यस्मा चोदेतुञ्च असम्पटिच्छन्तं तेहि तित्थियसावकपरियोसानेहि पठमचोदकेहि सम्पटिच्छापेतुञ्च लभति, तस्मा इध सावकभावेन उद्धटन्ति वेदितब्बम्।
दूतं वातिआदीसु ‘‘त्वं एवं गन्त्वा चोदेही’’ति दूतं वा पेसेत्वा यो चोदेतुं सक्कोति, तस्स पण्णं, मूलसासनं वा पेसेत्वा। समयेनाति पकतिया जाननक्खणे।
गरुकानं द्विन्नन्ति पाराजिकसङ्घादिसेसानम्। मिच्छादिट्ठि नाम ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ता (म॰ नि॰ १.४४५; २.९४, ९५, २२५; ३.९१, ११६, १३६; सं॰ नि॰ ३.२१०) दसवत्थुका दिट्ठि, सस्सतुच्छेदसङ्खातं अन्तं गण्हापकदिट्ठि अन्तग्गाहिका नाम। आजीवहेतु पञ्ञत्तानं छन्नन्ति आजीवहेतुपि आपज्जितब्बानं उत्तरिमनुस्सधम्मपाराजिकं (पारा॰ १९५), सञ्चरित्ते (पारा॰ ३०१, ३०२) सङ्घादिसेसो, ‘‘यो ते विहारे वसति, सो अरहा’’ति (पारा॰ २२०) परियायेन थुल्लच्चयं, भिक्खुस्स पणीतभोजनविञ्ञत्तिया पाचित्तियं (पाचि॰ २५७), भिक्खुनियापणीतभोजनविञ्ञत्तिया पाटिदेसनीयं (पाचि॰ १२३६), सूपोदनविञ्ञत्तिया (पाचि॰ ६१२-६१३) दुक्कटन्ति इमेसं परिवारे (परि॰ २८७) वुत्तानं छन्नम्। न हेता आपत्तियो आजीवहेतु एव पञ्ञत्ता सञ्चरित्तादीनं अञ्ञथापि आपज्जितब्बतो। आजीवहेतुपि एतासं आपज्जनं सन्धाय एवं वुत्तं, आजीवहेतुपि पञ्ञत्तानन्ति अत्थो। न केवलञ्च एता एव, अञ्ञापि अदिन्नादानकुलदूसनपाणवधवेज्जकम्मादिवसेन आजीवहेतु आपज्जितब्बापि सन्ति, ता पन आपत्तिसभआगताय पाराजिकादीसु छसु एव सङ्गय्हन्तीति विसुं न वुत्ताति वेदितब्बा।
एत्तावता पन सीसं न एतीति सङ्घादिसेसं सन्धाय वुत्तं, चोदना पन कता एव होति। तिंसानीति तिंसं एतेसमत्थीति तिंसानि, तिंसाधिकानीति वुत्तं होति। नवुतानीति एत्थापि एसेव नयो।
अत्तादानं आदातुकामेनाति एत्थ अत्तना आदातब्बतो दिट्ठादिमूलकेहि गहेतब्बतो परस्स विप्फन्दितुं अदत्वा पग्गण्हनतो अत्तादानन्ति चोदना वुच्चति, तं आदातुकामेन, चोदनं कत्तुकामेनाति अत्थो।
उब्बाहिकायाति उब्बहन्ति वियोजेन्ति एताय अलज्जीनं तज्जनिं वा कलहं वाति उब्बाहिका, सङ्घसम्मुति, ताय। विनिच्छिननं नाम ताय सम्मतभिक्खूहि विनिच्छननमेव। अलज्जुस्सन्नाय हि परिसाय समथक्खन्धके (चूळव॰ २२७) आगतेहि दसङ्गेहि समन्नागता द्वे तयो भिक्खू तत्थेव वुत्ताय ञत्तिदुतियकम्मवाचाय सम्मन्नितब्बा, तेहि च सम्मतेहि विसुं वा निसीदित्वा, तस्सा एव वा परिसाय ‘‘अञ्ञेहि न किञ्चि कथेतब्ब’’न्ति सावेत्वा तं अधिकरणं विनिच्छितब्बम्।
किम्हीति किस्मिं वत्थुस्मिं, कतरविपत्तियन्ति अत्थो। ‘‘किम्हि नं नामा’’ति इदं ‘‘कतराय विपत्तिया एतं चोदेसी’’ति याय कायचि विञ्ञायमानाय भासाय वुत्तेपि चोदकस्स विनये अपकतञ्ञुताय ‘‘सीलाचारदिट्ठिआजीवविपत्तीसु कतरायाति मं पुच्छती’’ति ञातुं असक्कोन्तस्स पुच्छा, न पन किम्हीतिआदिपदत्थमत्तं अजानन्तस्स। न हि अनुविज्जको चोदकं बालं अपरिचितभासाय ‘‘किम्हि न’’न्ति पुच्छति। ‘‘किम्हि नम्पि न जानासी’’ति इदम्पि वचनमत्तं सन्धाय वुत्तं न होति, ‘‘कतरविपत्तिया’’ति वुत्ते ‘‘असुकाय विपत्तिया’’ति वत्तुम्पि न जानासीति वचनस्स अधिप्पायमेव सन्धाय वुत्तन्ति गहेतब्बम्। तेनेव वक्खति ‘‘बालस्स लज्जिस्स नयो दातब्बो’’ति वत्वा च ‘‘किम्हि नं चोदेसीति सीलविपत्तिया’’तिआदि अधिप्पायप्पकासनमेव नयदानं वुत्तं, न पन किम्हि-नं-पदानं परियायमत्तदस्सनम्। न हि बालो ‘‘कतरविपत्तियं नं चोदेसी’’ति इमस्स वचनस्स अत्थे ञातेपि विपत्तिप्पभेदनं, अत्तना चोदियमानं विपत्तिसरूपञ्च जानितुं सक्कोति, तस्मा तेनेव अजाननेन अलज्जी अपसादेतब्बो। ‘‘किम्हि न’’न्ति इदम्पि उपलक्खणमत्तं, अञ्ञेन वा येन केनचि आकारेन अविञ्ञुतं पकासेत्वा विस्सज्जेतब्बोव।
‘‘दुम्मङ्कूनं पुग्गलानं निग्गहाया’’तिआदिवचनतो (पारा॰ ३९; परि॰ २) ‘‘अलज्जीनिग्गहत्थाय…पे॰… पञ्ञत्त’’न्ति वुत्तम्। एहितीति हि-कारो एत्थ आगमो दट्ठब्बो, आगमिस्सतीति अत्थो। दिट्ठसन्तानेनाति दिट्ठनियामेन। अलज्जिस्स पटिञ्ञाय एव कातब्बन्ति वचनपटिवचनक्कमेनेव दोसे आविभूतेपि अलज्जिस्स ‘‘असुद्धोह’’न्ति दोससम्पटिच्छनपअञ्ञाय एव आपत्तिया कातब्बन्ति अत्थो। केचि पन ‘‘अलज्जिस्स एतं नत्थीति सुद्धपटिञ्ञाय एव अनापत्तिया कातब्बन्ति अयमेत्थ अत्थो सङ्गहितो’’ति वदन्ति, तं न युत्तं अनुविज्जकस्सेव निरत्थकत्तापत्तितो चोदकेनेव अलज्जिपटिञ्ञाय ठातब्बतो। दोसापगमपटिञ्ञा एव हि इध पटिञ्ञाति अधिप्पेता। तेनेव वक्खति ‘‘एतम्पि नत्थीति पटिञ्ञं न देती’’तिआदि (पारा॰ अट्ठ॰ २.३८५-३८६)।
तदत्थदीपनत्थन्ति अलज्जिस्स दोसे आविभूतेपि तस्स दोसापगमपटिञ्ञाय एव कातब्बतादीपनत्थम्। विवादवत्थुसङ्खाते अत्थे पच्चत्थिका अत्थपच्चत्थिका। सञ्ञं दत्वाति नेसं कथापच्छेदत्थं, अभिमुखकरणत्थञ्च सद्दं कत्वा। विनिच्छिनितुं अननुच्छविकोति ‘‘असुद्धो’’ति सञ्ञाय चोदकपक्खे पविट्ठत्ता अनुविज्जकभावतो बहिभूतत्ता अनुविज्जितुं असक्कुणेय्यतं सन्धाय वुत्तम्। सन्देहे एव हि सति अनुविज्जितुं सक्का, असुद्धदिट्ठिया पन सति चुदितकेन वुत्तं सब्बं असच्चतोपि पटिभाति, कथं तत्थ अनुविज्जना सियाति।
‘‘तथा नासितकोव भविस्सती’’ति इमिना विनिच्छयं अदत्वा सङ्घतो वियोजनं नाम लिङ्गनासना विय अयम्पि एको नासनप्पकारोति दस्सेति। विरद्धं होतीति सञ्चिच्च आपत्तिं सहसा आपन्नो होति। ‘‘आदितो पट्ठाय अलज्जी नाम नत्थी’’ति इदं ‘‘पक्खानुरक्खणत्थाय पटिञ्ञं न देती’’ति इमस्स अलज्जिलक्खणसम्भवस्स कारणवचनम्। पटिच्छादितकालतो पट्ठाय अलज्जी नाम एव, पुरिमो लज्जिभावो न रक्खतीति अत्थो। पटिञ्ञं न देतीति सचे मया कतदोसं वक्खामि, मय्हं अनुवत्तका भिज्जिस्सन्तीति पटिञ्ञं न देति। ठाने न तिट्ठतीति लज्जिट्ठाने न तिट्ठति, कायवाचासु वीतिक्कमो होति एवाति अधिप्पायो। तेनाह ‘‘विनिच्छयो न दातब्बो’’ति, पुब्बे पक्खिकानं पटिञ्ञाय वूपसमितस्सापि अधिकरणस्स दुवूपसन्तताय अयम्पि तथा नासितकोव भविस्सतीति अधिप्पायो।
चुदितकचोदकेसु पटिपत्तिं ञत्वाति ‘‘तुम्हे अम्हाकं विनिच्छयेन तुट्ठा भविस्सथा’’तिआदिना वुत्तं चुदितकचोदकेसु अनुविज्जकेन पटिपज्जितब्बकम्मं ञत्वा। विनिच्छयो मज्झेति आपत्तीति वा अनापत्तीति वा विनिच्छयपरियोसानअनुविज्जनानं मज्झं नामाति अत्थो।
अमूलकम्पि समूलकं कत्वा वदन्तीति आह ‘‘द्वे मूलानी’’ति। कालेन वक्खामीतिआदीसु ओकासं कारापेत्वा वदन्तो कालेन वदति नाम। सलाकग्गयागुअग्गभिक्खाचारट्ठानादीसु चोदेन्तो अकालेन वदति नाम। दोसतो वुट्ठापेतुकामताय वदन्तो अत्थसंहितेन वदति नाम। दोसन्तरोति दोसचित्तो। पन्नरससु धम्मेसूति ‘‘परिसुद्धकायसमआचारता, तथा वचीसमाचारता, सब्रह्मचारीसु मेत्तचित्तता, बहुस्सुतता, उभिन्नं पातिमोक्खानं स्वागतादिता, कालेन वक्खामी’’तिआदिना (परि॰ ३६२) वुत्तपञ्चधम्मा च कारुञ्ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारताति (चूळव॰ ४०१) इमेसु पन्नरससु। तत्थ ‘‘कारुञ्ञता’’ति इमिना करुणा दस्सिता। हितेसिताति हितगवेसनता। अनुकम्पताति तेन हितेन संयोजनता, इमेहि द्वीहिपि मेत्ता दस्सिता। आपत्तिवुट्ठानताति सुद्धन्ते पतिट्ठापनता। वत्थुं चोदेत्वा सारेत्वा पटिञ्ञं आरोपेत्वा यथापटिञ्ञाय कम्मकरणं विनयपुरेक्खारता नाम।
अधिकरणट्ठेनाति अधिकातब्बट्ठेन, समथेहि वूपसमेतब्बट्ठेनाति अत्थो। तं नानत्तं दस्सेतुन्ति इध अनधिप्पेतम्पि अत्थुद्धारवसेन तं नानत्तं दस्सेतुन्ति अधिप्पायो। तेनेव वक्खति ‘‘सेसानि अत्थुद्धारवसेन वुत्तानी’’ति (पारा॰ अट्ठ॰ २.३८५-३८६)। यं अधिकिच्चातिआदिना अधिकरणसद्दस्स कम्मसाधनता वुत्ता।
गाहन्ति ‘‘असुकं चोदेस्सामी’’ति मनसा चोदनाकारस्स गहणम्। चेतनन्ति ‘‘चोदेस्सामी’’ति उप्पन्नचित्तब्यापारसङ्खातं चित्तकम्मम्। अक्खन्तिन्ति चुदितकस्स विपत्तिं दिस्वा उप्पन्नं कोधं असहनं, तथा पवत्तं वा यं किञ्चि चित्तचेतसिकरासिम्। वोहारन्ति चोदनावसप्पवत्तवचनम्। पण्णत्तिन्ति चोदनावसप्पवत्तं मनसा परिकप्पितं नामपण्णत्तिम्। अत्तादानं गहेत्वाति चोदनं मनसा गहेत्वा। तं अधिकरणन्ति तं गाहलक्खणं अधिकरणम्। निरुज्झति चेतनाय खणिकत्ता, सा च समथप्पत्ता होतीति एवमेत्थ अनिट्ठप्पसङ्गो वेदितब्बो। एवं उपरिपि ‘‘तुण्ही होती’’ति इमिना वोहारवचनस्स निरोधं दस्सेति। तेनाह ‘‘तं अधिकरणं समथप्पत्तं भविस्सती’’ति। ‘‘तस्मा पण्णत्ति अधिकरण’’न्ति अट्ठकथासु कतसन्निट्ठानं दस्सेत्वा इदानि तस्सापि एकच्चेहि पटिक्खित्तभावं दस्सेत्वा पुन तम्पि पटिसेधेत्वा अट्ठकथासु वुत्तपण्णत्तिया एव अधिकरणतं समत्थेतुं ‘‘तं पनेत’’न्तिआदिमाह। तत्थ तं पनेतन्ति पण्णत्ति अधिकरणन्ति एतं गहणं विरुज्झतीति सम्बन्धो। पाराजिकादिआपत्ति एकन्तअकुसलसभावा वा अब्याकतसभावा वा होतीति सञ्ञाय ‘‘मेथुनधम्मपाराजिकापत्ती’’तिआदिकं सुत्तं पण्णत्तिअधिकरणवादेन विरुज्झतीति दस्सेतुं उद्धटम्। तेनाह ‘‘न हि ते…पे॰… अच्चन्तअकुसलत्ता’’तिआदि। तेति अट्ठकथाचरिया।
अमूलकञ्चेव तं अधिकरणन्ति एत्थ अमूलकपाराजिकमेव अधिकरण-सद्देन अधिप्पेतन्ति दस्सेतुं ‘‘यञ्चेत’’न्तिआदि वुत्तम्। यस्मा पनातिआदि पन इधाधिप्पेताय अमूलकपाराजिकापत्तिया एव पण्णत्तिभावो युज्जतीति दस्सेतुं आरद्धम्। तत्थ याय पण्णत्तियाति सभावतो परिसुद्धेपि पुग्गले ‘‘पाराजिको’’तिआदिना चोदकेन पवत्तितं नामपण्णत्तिं सन्धाय वदति। पञ्ञत्तोति कथितो। अधिकरणे पवत्तत्ताति अविज्जमानेपि मनसा आरोपितमत्ते आपत्ताधिकरणे वाचकभावेन पवत्तत्ता।
एवं नामपण्णत्तिवसेन इमस्मिं सिक्खापदे आपत्ताधिकरणस्स पञ्ञत्तिभावं दस्सेत्वा इदानि अत्थपण्णत्तिवसेनापि दस्सेतुं ‘‘यस्मा वाय’’न्तिआदि वुत्तम्। पञ्ञत्तिमत्तमेवाति अविज्जमानस्स विज्जमानाकारेन मनसा आरोपितअत्थपण्णत्तिमत्तमेवाति अत्थो। तञ्च खो इधेवाति तञ्च यथावुत्तपरियायेन पण्णत्तिया अधिकरणत्तं इधेव इमस्मिं एव सिक्खापदे। एकेति केचि। तं न युत्तन्ति यं एकच्चेहि अट्ठकथासु वुत्तं, अधिकरणस्स पण्णत्तिभावं निसेधेत्वा कुसलादिपरमत्थभावं साधेतुं ‘‘तं पनेतं मेथुनधम्मपाराजिकापत्ती’’तिआदिना पपञ्चतो दस्सितो, तं न युत्तन्ति अत्थो। तत्थ कारणमाह ‘‘आदिकम्मिकस्सा’’तिआदिना, तेन च तस्मिं वादे यदि आपत्ति नाम अकुसला वा अब्याकता वा भवेय्य, कथं आदिकम्मिकस्स अनापत्ति भवेय्य? तस्सापि अकुसलादीनं उप्पन्नत्ता भगवतो सिक्खापदपञ्ञत्तितो पट्ठाय याव आपत्तीतिपि न सक्का वत्तुं, मेथुनादीसु अकुसलादीनं सिक्खापदपञ्ञत्तितो पुब्बेपि समुप्पत्तितो। ततो एव अनुपसम्पन्नानम्पि आपत्तिप्पसङ्गो, गिलानादीनं उप्पन्नत्ता अनुपञ्ञत्तियापि अनापत्तिअभावप्पसङ्गो च सिया। अथ मतं ‘‘न केवलं अकुसलादि एव, अथ खो भगवता पटिक्खित्तभावं जानन्तस्स समुप्पज्जमाना एव अकुसलादयो आपत्ती’’ति, तम्पि असारं, सिक्खापदपञ्ञत्तिं अजानित्वा वीतिक्कमन्तस्स मेथुनादीसु अनापत्तिप्पसङ्गतो, अकुसलादिसभावाय च आपत्तिया एकपयोगादीसु एकत्तादिपि न सिया। न हि सकलम्पि दिवसं इत्थिं कायतो अमोचेत्वा फुसन्तस्स एकमेवाकुसलं उप्पज्जति, बहू वा इत्थियो फुसित्वा अपगच्छन्तस्स बहूनि, येनापत्तिया एकत्तं, बहुत्तं वा सियाति एवमादिकं अयुत्तिं सङ्गहेत्वा दस्सितन्ति वेदितब्बम्।
तत्थ वत्थुञ्चाति वीतिक्कमो। तञ्हि आपत्तिसम्मुतिपञ्ञापनस्स ओकासट्ठेन ‘‘वत्थू’’ति वुच्चति। गोत्तन्ति अदिन्नादानादितो बुद्धिसद्दनिवत्तनट्ठेन परिकप्पितसामञ्ञाकारो गोत्तम्। नामन्ति अविज्जमाननामपञ्ञत्ति। तस्स पन पाराजिकन्ति नामस्स अत्थभूता आपत्ति अत्थपञ्ञत्ति एवाति दट्ठब्बम्। यं पन ‘‘विवादाधिकरणं सिया कुसल’’न्तिआदि (चूळव॰ २२०; परि॰ ३०३), ‘‘आपत्ताधिकरणं सिया अकुसल’’न्तिआदि (चूळव॰ २२२) च सुत्तं तेहि समुद्धटं, तम्पि न विवादादीनं कुसलादिभावस्स परियायदेसितत्ताति यं एत्थ वत्तब्बं, तं हेट्ठा पठमपाराजिकसमुट्ठानादिवण्णनाय सारत्थदीपनियं विरद्धट्ठानसोधनत्थं वित्थारतो वुत्तन्ति तत्थेव तं गहेतब्बं, सारत्थदीपनीकारकस्स अकुसलादिरूपाव आपत्तीति लद्धि, तेनेव सो इधापि ‘‘तस्मा पण्णत्तिअधिकरणन्ति अट्ठकथासु कतसन्निट्ठानं दस्सेत्वा इदानि तम्पि न युत्तन्ति दस्सेतुं ‘तं पनेत’न्तिआदिमाहा’’ति (सारत्थ॰ टी॰ २.३८५-३८६) एवं अत्तनो लद्धिं अट्ठकथाचरियस्सपि लद्धिं कत्वा गन्थविरोधम्पि अनोलोकेत्वा दस्सेसि। न हेत्थ बुद्धघोसाचरियो अट्ठकथावादं अयुत्तन्ति दस्सेतुं ‘‘तं पनेत’’न्तिआदिमारभि ‘‘पण्णत्तिमत्तमेव आपत्ताधिकरणन्ति वेदितब्ब’’न्ति सयमेव उपरि कथनतो, अथ खो दुल्लद्धिकानं एकच्चानं तत्थ विप्पटिपत्तिं दस्सेत्वा पुन तं पटिसेधेतुकामो आरभि, तेनेव अन्ते ‘‘एके’’ति वुत्तन्ति वेदितब्बम्। विवादादीनं कुसलादिकत्ते तंसमथानम्पि तब्भावो आपज्जति परमत्थेसु पण्णत्तिया समथायोगाति आह ‘‘कुसलादिसमथेही’’ति। पञ्ञत्तिसभावानमेव चतुन्नं अधिकरणानं समथेहि अधिकरणीयता, न पन कुसलादिपरमत्थरूपानं तेसं तेसं खणिकताय सयमेव समथप्पत्तितोति हेट्ठा समत्थितमत्थं निगमनवसेन दस्सेन्तेन ‘‘इति इमिना अधिकरणट्ठेना’’ति वुत्तं, तस्स यथावुत्तनयेन समथेहि अधिकरणीयतायाति अत्थो। ‘‘इधेकच्चो’’ति इमिना इधाधिप्पेतं विवादं निवत्तेति।
अनुवादोति विपत्तीहि उपवदना चेव चोदना च। तत्थ उपवदना नाम गरहा, अक्कोसो च। पञ्चपीति मातिकापरियापन्नापत्तियो सन्धाय वुत्तम्। किच्चयताति कत्तब्बता। सपदानुक्कमनिद्देसस्साति एत्थ पदानुक्कमनिद्देसोति पदभाजनं वुच्चति, तेन सहितस्स सिक्खापदस्साति अत्थो।
३८७. अस्साति कत्तुअत्थे सामिवचनन्ति आह ‘‘एतेन चोदकेना’’तिआदि। दिट्ठमूलके पनाति ‘‘दिट्ठस्स होति पाराजिकं धम्मं अज्झापज्जन्तो’’तिआदि (पारा॰ ३८७) पाळिवारं सन्धाय वुत्तम्। तत्थ इत्थिया सद्धिं रहोनिसज्जादिदस्सनमत्तवसेन पाराजिकं धम्मं अज्झापज्जन्तो पुग्गलो तेन दिट्ठो, न पन मग्गेन मग्गप्पटिपादनादिदस्सनवसेन। यदि हि तेन सो तथा दिट्ठो भवेय्य, असुद्धसञ्ञी एवायं तस्मिं पुग्गले सिया, असुद्धसञ्ञाय च सुद्धं वा असुद्धं वा चोदेन्तस्स सङ्घादिसेसो न सिया ‘‘अनापत्ति सुद्धे असुद्धदिट्ठिस्स, असुद्धे असुद्धदिट्ठिस्सा’’तिआदिवचनतो (पारा॰ ३९०)। तस्मा इत्थिया सद्धिं रहोनिसज्जादिमत्तमेव दिस्वापि ‘‘सद्धो कुलपुत्तो, नायं पाराजिकं आपज्जती’’ति तस्मिं सुद्धसञ्ञिस्स वा वेमतिकस्स वा ‘‘सुतो मया पाराजिकं धम्मं अज्झापज्जन्तो’’तिआदिना नियमेत्वा चोदेन्तस्सेव सङ्घादिसेसो, न असुद्धसञ्ञिस्स, तस्स पन दिट्ठं सुतन्ति मुसावादादिपच्चया लहुकापत्ति एवाति वेदितब्बम्। यदि पन सो तस्मिं सुद्धदिट्ठिचावनाधिप्पायोपि दिट्ठं रहोनिसज्जादिमत्तमेव वदति, अदिट्ठं पन मग्गेनमग्गप्पटिपादनादिपाराजिकवत्थुं वा ‘‘अस्समणोसी’’तिआदिकं वा न वदति, तस्स अनापत्ति। अधिकं वदन्तस्स पन आपत्तियेव ‘‘अदिट्ठं दिट्ठ’’न्ति (पारा॰ ३८६-३८७) वुत्तत्ता। यो पन दिट्ठेन रहोनिसज्जादिना पठमपाराजिकेन असुद्धसञ्ञी हुत्वा चावनाधिप्पायो अदिन्नादानं अज्झापज्जन्तो ‘‘दिट्ठो’’ति वा ‘‘सुतो’’ति वा आदिं वदति, तस्सापि न सङ्घादिसेसो असुद्धे असुद्धदिट्ठितायाति केचि वदन्ति। अञ्ञे पन ‘‘येन पाराजिकेन चोदेति, तेन सुद्धसञ्ञाभावा आपत्तियेवा’’ति वदन्ति, इदं युत्तम्। तथा हि वुत्तं मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुट्ठदोससिक्खापदवण्णना) ‘‘येन पाराजिकेन चोदेति, तं ‘अयं अनज्झापन्नो’ति ञत्वा चावनाधिप्पायेन…पे॰… सङ्घादिसेसो’’ति। इमिना नयेन सुतादिमूलकेसुपि विनिच्छयो वेदितब्बो। अञ्ञत्र आगतेसूति ओमसवादादीसु आगतेसु। अवस्सुतोति तीहिपि द्वारेहि पाराजिकवत्थुभूतदुच्चरितानुवस्सनेन तिन्तो। कसम्बुजातोति कचवरभूतो, निस्सारोति अत्थो।
कोण्ठोति चोरो, दुस्सीलोति अत्थो। जेट्ठब्बतिकोति काळकण्णिदेवीवते नियुत्तो तित्थियोति वदति, सा किर काळकण्णिसिरिदेविया जेट्ठाति वुत्ता। यदग्गेनाति येन कारणेन, यत्तकेनाति अत्थो । तदग्गेनाति एत्थापि एसेव नयो। नो कप्पेतीतिआदि वेमतिकभावदीपनत्थमेव वुत्तन्ति महापदुमत्थेरस्स अधिप्पायो।
३८९. एत्थाति चोदनायम्। तज्जनीयादिकम्मं करिस्सामीतिआपत्तिया चोदेन्तस्स अधिप्पायो कम्माधिप्पायो नाम। परिवासदानादिक्कमेन आपत्तितो वुट्ठापेतुं आपत्तिया चोदेन्तस्स अधिप्पायो वुट्ठानाधिप्पायो। उपोसथं, पवारणं वा सङ्घे कातुं अदानत्थाय आपत्तिया चोदयतो अधिप्पायो उपोसथपवारणट्ठपनाधिप्पायो। असम्मुखा…पे॰… दुक्कटन्ति अनुद्धंसेन्तस्सपि अक्कोसन्तस्सपि दुक्कटम्।
सब्बत्थेवाति सब्बासु अट्ठकथासु। उपोसथपवारणानं ञत्तिकम्मभावतो ञत्तिया वत्तमानाय एव उपोसथपवारणट्ठपनं होति, न निट्ठिताय, सा च य्य-कारे पत्ते निट्ठिता नाम होतीति आह ‘‘य्य-कारे पत्ते न लब्भती’’ति।
अनुपासकोति उपासकोपि सो भिक्खु न होति सरणगमनस्सापि पटिप्पस्सद्धत्ताति वदन्ति। ‘‘अनोदिस्स धम्मं कथेन्तस्सा’’ति इमिना ओदिस्स कथेन्तेन ओकासं कारेतब्बन्ति दस्सेति। आपत्तिं देसेत्वाति ओकासाकारापनापत्तिं देसेत्वा। यं चोदेति, तस्स उपसम्पन्नोति सङ्ख्युपगमनं, तस्मिं सुद्धसञ्ञिता वेमतिकता वा, येन पाराजिकेन चोदेति, तस्स दिट्ठादिवसेन अमूलकता, चावनाधिप्पायेन ‘‘त्वं पाराजिको’’तिआदिना नियमेत्वा सम्मुखा चोदना चोदापना, तस्स तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि।
पठमदुट्ठदोससिक्खापदवण्णना निट्ठिता।

९. दुतियदुट्ठदोससिक्खापदवण्णना

३९१. नवमे मेत्तियं भिक्खुनिन्ति लिङ्गनासनाय नासितायपि तस्सा भूतपुब्बवोहारं गहेत्वा वुत्तम्। अञ्ञभागस्साति थेरस्स मनुस्सजातिभिक्खुभावतो अञ्ञस्स तिरच्छानजातिछगलकभावसङ्खातस्स कोट्ठासस्स। इदन्ति सामञ्ञतो नपुंसकलिङ्गेन वुत्तं, अयं छगलकोति अत्थो। अञ्ञभागोति यथावुत्ततिरच्छानजातिछगलकभावसङ्खातो अञ्ञो कोट्ठासो, अञ्ञभागस्स इदन्ति अञ्ञभागियन्ति पठमविग्गहस्स अत्थो, अञ्ञभागमत्थीति दुतियविग्गहस्स, द्वीहिपि छगलकोव वुत्तो। इदानि द्वीहिपि विग्गहेहि वुत्तमेवत्थं वित्थारतो दस्सेन्तो ‘‘यो हि सो’’तिआदिमाह। तत्थ यो हि सो छगलको वुत्तो, सो अञ्ञस्स भागस्स होतीति च अञ्ञभागियसङ्ख्यं लभतीति च योजना। दुतियविग्गहस्स अत्थं दस्सेतुं ‘‘सो वा’’तिआदि वुत्तम्। अधिकरणन्ति वेदितब्बोति एत्थापि यो हि सो ‘‘दब्बो मल्लपुत्तो नामा’’ति छगलको वुत्तो, सोति आनेत्वा सम्बन्धितब्बम्। तञ्हि सन्धायाति ‘‘दब्बो’’ति नामकरणस्स अधिट्ठानभूतं छगलकं सन्धाय। ते भिक्खूति ते अनुयुञ्जन्ता भिक्खू। आपत्तियापि पुग्गलाधिट्ठानत्ता ‘‘पुग्गलानंयेव लेसा’’ति वुत्तम्।
३९३. या च सा अवसाने…पे॰… चोदना वुत्ताति ‘‘भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होति सङ्घादिसेसे सङ्घादिसेसदिट्ठि होति, तञ्चे पाराजिकेन चोदेती’’तिआदिं (पारा॰ ४०७) चोदनाभेदं सन्धाय वदति। सत्तन्नम्पि आपत्तीनं पच्चेकं पाराजिकत्तादिसामञ्ञेपि मेथुनादिन्नादानादिवत्थुतो, रागदोसत्तादिसभावतो च विसभागतापि अत्थीति आह ‘‘यस्मा पन…पे॰… न होती’’ति।
वुत्तनयेनेवाति ‘‘सभागविसभागवत्थुतो’’तिआदिना (पारा॰ अट्ठ॰ २.३९३) वुत्तनयेन। कम्मलक्खणं, तंमनसिकारो च अविपन्नकम्मस्स निमित्ततो फलूपचारेन कम्मन्ति वुच्चतीति आह ‘‘तं निस्साय उप्पज्जनतो’’ति। परिवासादिं निस्साय मानत्तादीनं उप्पज्जनतो ‘‘पुरिमं पुरिम’’न्तिआदि वुत्तम्।
३९५. सवत्थुकं कत्वाति पुग्गलाधिट्ठानं कत्वा। दीघादिनोति दीघरस्सादिलिङ्गस्स। दिट्ठादिनोति दिट्ठपुब्बादिनो।
४०८. एवं तथासञ्ञीति अञ्ञस्स मेथुनादिकिरियं दिस्वा ‘‘अयं सो’’ति एवं तथासञ्ञी। अङ्गानि पठमदुट्ठदोसे वुत्तसदिसानि, इध पन किञ्चिदेसं लेसमत्तं उपादियना अधिका।
दुतियदुट्ठदोससिक्खापदवण्णना निट्ठिता।

१०. पठमसङ्घभेदसिक्खापदवण्णना

४१०. दसमे बहूनन्ति दुब्बलताय अरञ्ञादिसेवाय चित्तं समाहितं कातुं असक्कोन्तानम्। दुक्खस्सन्तकिरियाय तस्मिं अत्तभावे बुद्धवचनग्गहणधारणादिसङ्खातं ब्यञ्जनपदमेव परमं अस्स, न मग्गलाभोति पदपरमो। अभिसम्भुणित्वाति निप्फादेत्वा। धम्मतो अपेतं उद्धम्मम्। पटिक्खित्तमेवाति ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव॰ २०४) वचनतो वुत्तं, इदमेव वचनं सन्धाय पाळियम्पि ‘‘अट्ठ मासे’’तिआदि (पारा॰ ४०९) वुत्तम्।
तीहि कोटीहीति असुद्धमूलेहि। एत्थ च भिक्खूनं चतूसु कुलेसु पक्कपिण्डियालोपभोजननिस्सितताय, मच्छमंसभोजनविरहितस्स च कुलस्स दुल्लभताय तत्थ लद्धेसु भत्तब्यञ्जनेसु मच्छमंससंसग्गसङ्काय, दुन्निवारणताय च भिक्खूनं सरीरयापनम्पि न सियाति भगवता मच्छमंसं सब्बथा अप्पटिक्खिपित्वा तीहि कोटीहि अपरिसुद्धमेव पटिक्खित्तम्। यदि हि तं भगवा सब्बथा पटिक्खिपेय्य, भिक्खू मरमानापि मच्छादिसंसग्गसङ्कितं भत्तं न भुञ्जेय्युं, ततो तण्डुलधञ्ञादिं पटिग्गहेत्वा निदहित्वा सयं पचित्वा भुञ्जितुं तदुपकरणभूतं दासिदासं, उदुक्खलमुसलादिकञ्च भिक्खूनं पत्तादि विय अवस्सं गहेतुं अनुजानितब्बं सियाति तित्थियानं विय गहट्ठावासो एव सिया, न भिक्खुआवासोति वेदितब्बम्। जालं मच्छबन्धनम्। वागुरा मिगबन्धनी। कप्पतीति यदि तेसं वचनेन सङ्का न वत्तति, वट्टति, न तं वचनं लेसकप्पं कातुं वट्टति। तेनेव वक्खति ‘‘यत्थ च निब्बेमतिको होति, तं सब्बं कप्पती’’ति।
पवत्तमंसन्ति आपणादीसु पवत्तं विक्कायिकं मतमंसम्। भिक्खूनंयेव अत्थाय अकतन्ति एत्थ अट्ठानप्पयुत्तो एव-सद्दो, भिक्खूनं अत्थाय अकतमेवाति सम्बन्धितब्बं, तस्मा भिक्खूनञ्च मङ्गलादीनञ्चाति मिस्सेत्वा कतम्पि न वट्टतीति वेदितब्बम्। केचि पन यथाठितवसेन अवधारणं गहेत्वा ‘‘वट्टती’’ति वदन्ति, तं न सुन्दरम्। ‘‘वत्त’’न्ति इमिना आपत्ति नत्थीति दस्सेति।
कप्पन्ति असङ्खेय्यकप्पं, ‘‘आयुकप्प’’न्तिपि (सारत्थ॰ टी॰ २.४१०) केचि। महाकप्पस्स हि चतुत्थभागो असङ्खेय्यकप्पो, ततो वीसतिमो भागो सङ्घभेदकस्स आयुकप्पन्ति वदन्ति, तं अट्ठकथासु कप्पट्ठकथाय न समेति ‘‘कप्पविनासे एव मुच्चती’’तिआदि (विभ॰ अट्ठ॰ ८०९) वचनतो। ब्रह्मं पुञ्ञन्ति सेट्ठं पुञ्ञम्। कप्पं सग्गम्हीति एत्थ पटिसन्धिपरम्पराय कप्पट्ठता वेदितब्बा।
४११. लद्धिनानासंवासकेनाति उक्खित्तानुवत्तकभावेन भावप्पधानत्ता निद्देसस्स। कम्मनानासंवासकेनाति उक्खित्तभावेन। ‘‘भेदाय परक्कमेय्या’’ति विसुं वुत्तत्ता भेदनसंवत्तनिकस्स अधिकरणस्स समादाय पग्गण्हनतो पुब्बेपि पक्खपरियेसनादिवसेन सङ्घभेदाय परक्कमन्तस्स समनुभासनकम्मं कातुं वट्टतीति वेदितब्बम्। योपि चायं सङ्घभेदो होतीति सम्बन्धो।
कम्मेनाति अपलोकनादिना। उद्देसेनाति पातिमोक्खुद्देसेन। वोहारेनाति ताहि ताहि उपपत्तीहि ‘‘अधम्मं धम्मो’’तिआदिना (अ॰ नि॰ ३.१०-३९, ४२; चूळव॰ ३५२) वोहारेन, परेसं पञ्ञापनेनाति अत्थो। अनुसावनायाति अत्तनो लद्धिया गहणत्थमेव अनु पुनप्पुनं कण्णमूले मन्तसावनाय, कथनेनाति अत्थो। सलाकग्गाहेनाति एवं अनुसावनाय तेसं चित्तं उपत्थम्भेत्वा अत्तनो पक्खे पविट्ठभावस्स सञ्ञाणत्थं ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन। एत्थ च कम्ममेव, उद्देसो वा सङ्घभेदे पधानं कारणं, वोहारादयो पन सङ्घभेदस्स पुब्बभागाति वेदितब्बा। अब्भुस्सितन्ति अब्भुग्गतम्। अच्छेय्याति विहरेय्य।
‘‘लज्जी रक्खिस्सती’’ति (विसुद्धि॰ १.४२; पारा॰ अट्ठ॰ १.४५) वचनतो आपत्तिभयेन आरोचनं लज्जीनं एव भारोति आह ‘‘लज्जीहि भिक्खूही’’ति, अलज्जिस्सपि अनारोचेन्तस्स आपत्तियेव। अप्पटिनिस्सज्जतो दुक्कटन्ति विसुं विसुं वदन्तानं गणनाय दुक्कटम्। पहोन्तेनाति गन्तुं समत्थेन, इच्छन्तेनाति अत्थो। आपत्ति पन अड्ढयोजनब्भन्तरेनेव अगिलानस्स वसेन वेदितब्बा।
४१६. ञत्तियादीहि दुक्कटादिसब्भावं सन्धाय ‘‘सङ्घादिसेसेन अनापत्ती’’ति वुत्तम्। अस्साति देवदत्तस्स। अपञ्ञत्ते सिक्खापदे समनुभासनकम्मस्सेव अभावतो ‘‘न हि पञ्ञत्तं सिक्खापदं वीतिक्कमन्तस्सा’’ति वुत्तम्। सिक्खापदं पञ्ञपेन्तेनेव हि समनुभासनकम्मं अनुञ्ञातम्। उद्दिस्स अनुञ्ञाततोति ‘‘अनुजानामि, भिक्खवे, रोमन्थकस्स रोमन्थन’’न्तिआदिं (चूळव॰ २७३) उद्दिस्सानुञ्ञातं सन्धाय वदति। अनापत्तियन्ति अनापत्तिवारे। आपत्तिं रोपेतब्बोति समनुभासनाय पाचित्तियआपत्तिं रोपेतब्बो। आपत्तियेव न जाताति सङ्घादिसेसापत्ति न जाता एव।
‘‘न पटिनिस्सज्जामी’’ति सञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खम्। सचित्तकन्ति ‘‘न पटिनिस्सज्जामी’’ति जाननचित्तेन सचित्तकम्। यो विसञ्ञी वा भीतो वा विक्खित्तो वा ‘‘पटिनिस्सज्जितब्ब’’न्तिपि, ‘‘कम्मं करिस्सती’’ति वा न जानाति, तस्स अनापत्ति। भेदाय परक्कमनं, धम्मकम्मेन समनुभासनं, कम्मवाचापरियोसानं, न पटिनिस्सज्जामीति चित्तेन अप्पटिनिस्सज्जनन्ति इमानेत्थ चत्तारि अङ्गानि।
पठमसङ्घभेदसिक्खापदवण्णना निट्ठिता।

११. दुतियसङ्घभेदसिक्खापदवण्णना

४१८. एकादसमे यस्मा उब्बाहिकादिसम्मुतिकम्मं बहूनम्पि कातुं वट्टति, तस्मा ‘‘न हि सङ्घो सङ्घस्स कम्मं करोती’’ति इदं निग्गहवसेन कत्तब्बकम्मं सन्धाय वुत्तन्ति वेदितब्बम्। अङ्गानि पनेत्थ भेदाय परक्कमनं पहाय अनुवत्तनं पक्खिपित्वा हेट्ठा वुत्तसदिसानेव गहेतब्बानि।
दुतियसङ्घभेदसिक्खापदवण्णना निट्ठिता।

१२. दुब्बचसिक्खापदवण्णना

४२४. द्वादसमे वम्भनवचनन्ति गरहवचनम्। सट-सद्दो पतितसद्देन समानत्थो, तस्स च विसेसनस्स परनिपातोति आह ‘‘तत्थ तत्थ पतितं तिणकट्ठपण्ण’’न्ति। केनापीति वातादिसदिसेन उपज्झायादिना।
४२६. चित्तपरियोनाहो दळ्हकोधोव उपनाहो। ततोपि बलवतरो दुम्मोचनीयो कोधाभिसङ्गो। चोदकं पटिप्फरणताति चोदकस्स पटिविरुद्धो हुत्वा अवट्ठानम्। चोदकं अपसादनाति वाचाय घट्टना। पच्चारोपनाति ‘‘त्वम्पि सापत्तिको’’ति चोदकस्स आपत्तिआरोपना। पटिचरणताति पटिच्छादनता। अपदानेनाति अत्तनो चरियाय। न सम्पायनताति ‘‘यं त्वं चोदको वदेसि ‘मया एस आपत्तिं आपन्नो दिट्ठो’ति, त्वं तस्मिं समये किं करोसि, अयं किं करोति, कत्थ च त्वं अहोसि, कत्थ अय’’न्तिआदिना नयेन चरियं पुट्ठेन सम्पादेत्वा अकथनम्।
‘‘यस्स सिया आपत्ती’’ति (महाव॰ १३४) इमिना निदानवचनेन सब्बापि आपत्तियो सङ्गहिताति आह ‘‘यस्स सिया’’तिआदि। अङ्गानि चेत्थ पठमसङ्घभेदसदिसानि, अयं पन विसेसो यथा तत्थ भेदाय परक्कमनं, इध अवचनीयकरणता दट्ठब्बा।
दुब्बचसिक्खापदवण्णना निट्ठिता।

१३. कुलदूसकसिक्खापदवण्णना

४३१. तेरसमे कीटागिरीति तस्स निगमस्स नामम्। तञ्हि सन्धाय परतो ‘‘न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्ब’’न्ति वुत्तं, गामनिगमतो च पब्बाजनं, न जनपदतो। तेन पन योगतो जनपदोपि ‘‘कीटागिरि’’इच्चेव सङ्ख्यं गतोति आह ‘‘एवंनामके जनपदे’’ति।
तत्राति सावत्थियम्। धुरट्ठानेति अभिमुखट्ठाने, जेतवनद्वारसमीपेति अत्थो। द्वीहि मेघेहीति वस्सिकेन, हेमन्तिकेन चाति द्वीहि मेघेहि। गणाचरियेहि छहि अधिकताय ‘‘समधिक’’न्ति वुत्तम्।
उदकस्साति अकप्पियउदकस्स ‘‘कप्पियउदकसिञ्चन’’न्ति विसुं वक्खमानत्ता, तञ्च ‘‘आरामादिअत्थाय रुक्खरोपने अकप्पियवोहारेसुपि कप्पियउदकसिञ्चनादि वट्टती’’ति वक्खमानत्ता इधापि विभागं कत्वा कप्पियउदकसिञ्चनादि विसुं दस्सितम्। यथा कोट्टनखणनादिकायिककिरियापि अकप्पियवोहारे सङ्गहिता, एवं मातिकाउजुकरणादिकप्पियवोहारेपीति आह ‘‘सुक्खमातिकाय उजुकरण’’न्ति। एत्थ पुराणपण्णादिहरणम्पि सङ्गय्हति। महापच्चरियवादोव पमाणत्ता पच्छा वुत्तो। अकप्पियवोहारेपि एकच्चं वट्टतीति दस्सेतुं ‘‘न केवलञ्च सेस’’न्तिआदिमाह। यंकिञ्चि मातिकन्ति सुक्खं वा असुक्खं वा। तत्थाति आरामादिअत्थाय रुक्खरोपने। तथाति कप्पियवोहारपरियायादीहि गन्थापनं सन्धाय वुत्तम्। इमिना च कुलसङ्गहत्थाय गन्थापनादिपि न वट्टतीति दस्सेति।
वत्थुपूजनत्थाय सयं गन्थनं कस्मा न वट्टतीति चोदेन्तो ‘‘ननु चा’’तिआदिमाह। यथा आरामादिअत्थं कप्पियपथवियं सयं रोपेतुम्पि वट्टति, तथा वत्थुपूजनत्थाय सयं गन्थनम्पि कस्मा न वट्टतीति चोदकस्स अधिप्पायो। वुत्तन्तिआदि परिहारो। अथ ‘‘न पन महाअट्ठकथाय’’न्ति कस्मा वदति? महापच्चरिआदीसु वुत्तम्पि हि पमाणमेवाति नायं विरोधो, महाअट्ठकथायं अवुत्तस्स सयं रोपनस्स तत्थेव वुत्तेन उदकसिञ्चनेन सह संसन्दननयदस्सनमुखेन पमाणमेवाति पतिट्ठापेतुं वुत्तत्ता। ‘‘मञ्ञेय्यासी’’ति पदं ‘‘तं कथ’’न्ति इमिना सम्बन्धितब्बम्। तत्थायं अधिप्पायो – किञ्चापि महाअट्ठकथायं सयं रोपनं न वुत्तं, कप्पियउदकस्स सयं आसिञ्चनं वुत्तमेव, तस्मा यथा आरामादिअत्थाय कप्पियउदकं सयं सिञ्चितुम्पि वट्टति, तथा वत्थुपूजनत्थाय गन्थनम्पि कस्मा न वट्टतीति। तम्पि न विरुज्झतीति यदेतं वत्थुपूजनत्थायपि गन्थनादिं पटिक्खिपित्वा आरामादिअत्थाय सयं रोपनसिञ्चनं वुत्तं, तम्पि पाळिया संसन्दनतो पुब्बापरं न विरुज्झति।
तं कथं न विरुज्झतीति आह ‘‘तत्र ही’’तिआदि। तत्राति रोपनसिञ्चनविसये। पुप्फादीहि कुलसङ्गहप्पसङ्गे ‘‘मालावच्छ’’न्ति विसेसितत्ता कुलसङ्गहत्थमेव रोपनं अधिप्पेतन्ति विञ्ञायतीति आह ‘‘मालावच्छन्ति वदन्तो’’तिआदि। एतं वुत्तन्ति ‘‘मालावच्छं रोपेन्तिपि रोपापेन्तिपि, सिञ्चन्तिपि सिञ्चापेन्तिपी’’ति एतं वुत्तम्। अञ्ञत्र पनाति आरामादिअत्थाय मालावच्छादीनं रोपने पन। परियायोति सयंकरणकारापनसङ्खातो परियायो वोहारो अत्थविसेसोति अत्थो अत्थि उपलब्भति , कुलसङ्गहत्थत्ताभावाति अधिप्पायो। एवमेत्थ परियायसद्दस्स करणकारापनवसेन अत्थे गय्हमाने ‘‘गन्थेन्तिपि गन्थापेन्तिपी’’ति पाळियं पटिक्खित्तगन्थनगन्थापनं ठपेत्वा यं परतो ‘‘एवं जान, एवं कते सोभेय्या’’तिआदिकप्पियवचनेहि गन्थापनं वुत्तं, तत्थ दोसाभावो समत्थितो होति, ‘‘गन्थेही’’ति आणत्तिया कारापनस्सेव गन्थापनन्ति अधिप्पेतत्ता। तत्थ परियायं इध च परियायाभावं ञत्वाति तत्थ ‘‘मालावच्छं रोपेन्ती’’तिआदीसु ‘‘मालावच्छ’’न्ति कुलसङ्गहत्थतासूचनकस्स विसेसनस्स सब्भावतो करणकारापनसङ्खातपरियायसब्भावम्। इध ‘‘गन्थेन्ती’’तिआदीसु तथाविधविसेसवचनाभावतो तस्स परियायस्स अभावञ्च ञत्वा। तं सुवुत्तमेवाति वेदितब्बन्ति योजना।
सब्बं वुत्तनयेनेव वेदितब्बन्ति अट्ठकथासु आगतनयेनेव रोपनादि, गन्थापनादि च सब्बं वेदितब्बम्। न हेत्थ सन्देहो कातब्बोति निगमेति।
हरणादीसूति वत्थुपूजनत्थाय हरणादीसु। कुलित्थिआदीनं अत्थाय हरणतोति कुलित्थिआदीनं हरणस्सेव विसेसेत्वा पटिक्खित्तत्ताति अधिप्पायो। तेनाह ‘‘हरणाधिकारे ही’’तिआदि। मञ्जरीति पुप्फगोच्छम्। वटंसकोति कण्णस्स उपरि पिळन्धनत्थं कतपुप्फविकति , सो च ‘‘वटंसो’’ति वुच्चति। कण्णिकाति बहूनं पुप्फानं वा मालानं वा एकतो बन्धितस्स नामं, ‘‘कण्णाभरण’’न्तिपि वदन्ति। हारसदिसन्ति मुत्ताहारसदिसम्।
कप्पियेनाति कप्पियउदकेन। तेसंयेव द्विन्नन्ति कुलदूसनपरिभोगानं द्विन्नम्। दुक्कटन्ति कुलसङ्गहत्थाय सयं सिञ्चने, कप्पियवोहारेन वा अकप्पियवोहारेन वा सिञ्चापने च दुक्कटं, परिभोगत्थाय पन सयं सिञ्चने, अकप्पियवोहारेन सिञ्चापने च दुक्कटम्। पयोगबहुलतायाति सयं करणे, कायपयोगस्स कारापने च वचीपयोगस्स च बहुत्तेन।
गन्थेन निब्बत्तं दामं गन्थिमम्। एसेव नयो सेसेसुपि। न वट्टतीति वत्थुपूजनत्थायपि न वट्टति, दुक्कटन्ति अत्थो। वट्टतीति वत्थुपूजनत्थाय वट्टति, कुलसङ्गहत्थाय पन कप्पियवोहारेन कारापेन्तस्सापि दुक्कटमेव।
नीपपुप्फं नाम कदम्बपुप्फम्। पुरिमनयेनेवाति ‘‘भिक्खुस्स वा’’तिआदिना वुत्तनयेन।
कदलिक्खन्धम्हीतिआदिना वुत्तं सब्बमेव सन्धाय ‘‘तं अतिओळारिकमेवा’’ति वुत्तं, सब्बत्थ करणे, अकप्पियवचनेन कारापने च दुक्कटमेवाति अत्थो। ‘‘पुप्फविज्झनत्थं कण्टकं बन्धितुम्पि न वट्टती’’ति इमस्स उपलक्खणत्ता पुप्फदामोलम्बनादिअत्थाय रज्जुबन्धनादिपि न वट्टतीति केचि वदन्ति, अञ्ञे पन ‘‘पुप्फविज्झनत्थं कण्टकन्ति विसेसितत्ता तदत्थं कण्टकमेव बन्धितुं न वट्टति, तञ्च अट्ठकथापमाणेना’’ति वदन्ति, वीमंसित्वा गहेतब्बम्। पुप्फपटिच्छकं नाम दण्डादीहि कतं पुप्फाधानं, एतम्पि नागदन्तकम्पि सछिद्दकमेव गहेतब्बम्। असोकपिण्डियाति असोकसाखानं, पुप्फानं वा समूहे। धम्मरज्जु नाम चेतियादीनि परिक्खिपित्वा तेसञ्च रज्जुया च अन्तरा पुप्फप्पवेसनत्थाय बन्धरज्जु। ‘‘सिथिलवट्टिता वा रज्जुवट्टिअन्तरे पुप्फप्पवेसनत्थाय एवं बन्धा’’तिपि वदन्ति।
मत्थकदामन्ति धम्मासनादिमत्थकलम्बकदामम्। तेसंयेवाति उप्पलादीनं एव। वाकेन वा दण्डकेन वाति पुप्फनाळं फालेत्वा पुप्फेन एकाबद्धं ठितवाकेन, दण्डकेन च एकबन्धनेनेव, एतेन पुप्फं बीजगामे सङ्गहं न गच्छति पञ्चसु बीजेसु अप्पविट्ठत्ता पण्णं विय, तस्मा कप्पियं अकारापेत्वापि कोपने दोसो नत्थि। यञ्च छिन्नस्सापि मकुळस्स विकसनं, तम्पि अतितरुणस्स अभावा वुड्ढिलक्खणं न होति, परिणतस्स पन मकुळस्स पत्तानं सिनेहे परियादानं गते विसुंभावो एव विकासो, तेनेव छिन्नमकुळविकासो अच्छिन्नमकुळविकासतो परिहीनो , मिलातयुत्तो वा दिस्सति। यञ्च मिलातस्स उदकसञ्ञोगे अमिलानतापज्जनं, तम्पि तम्बुलपण्णादीसु समानन्ति वुड्ढिलक्खणं न होति, पाळिअट्ठकथादीसु च न कत्थचि पुप्फानं कप्पियकरणं आगतं, तस्मा पुप्फं सब्बथा अबीजमेवाति विञ्ञायति, वीमंसित्वा गहेतब्बम्। ‘‘पसिब्बके विया’’ति वुत्तत्ता पुप्फपसिब्बके वा पसिब्बकसदिसबन्धे वा यत्थ कत्थचि चीवरे वा पक्खिपितुं वट्टतीति सिद्धम्। बन्धितुं न वट्टतीति रज्जुआदीहि बन्धनं सन्धाय वुत्तं, पुप्फस्सेव पन अच्छिन्नदण्डवाकेहि बन्धितुं वट्टति एव।
पुप्फपटे च दट्ठब्बन्ति पुप्फपटं करोन्तस्स दीघतो पुप्फदामस्स हरणपच्चाहरणवसेन पूरणं सन्धाय वुत्तं, तिरियतो हरणं पन वायिमं नाम होति, न पूरिमम्। ‘‘पुरिमट्ठानं अतिक्कामेती’’ति सामञ्ञतो वुत्तत्ता पुरिमं पुप्फकोटिं फुसापेत्वा वा अफुसापेत्वा वा परिक्खिपनवसेन पन अतिक्कमन्तस्स आपत्तियेव। बन्धितुं वट्टतीति पुप्फरहिताय सुत्तवाककोटिया बन्धितुं वट्टति। ‘‘एकवारं हरित्वा वा परिक्खिपित्वा वा’’ति इदं पुब्बे वुत्तचेतियादिपरिक्खेपं, पुप्फपटकरणञ्च सन्धाय वुत्तम्।
परेहि पूरितन्ति दीघतो पसारितम्। वायितुन्ति तिरियतो हरितुं, तं पन एकवारम्पि न लब्भति। पुप्फानि ठपेन्तेनाति अगन्थितपुप्फानि अञ्ञमञ्ञं फुसापेत्वापि ठपेन्तेन। घटिकदामओलम्बकोति हेट्ठाभागे घटिकाकारयुत्तो, दारुघटिकाकारो वा ओलम्बको। सुत्तमयं गेण्डुकं नाम। सब्बत्थाति गन्थिमादीसु सब्बत्थ।
रेचकन्ति अभिनयं, ‘‘एवं नच्चाही’’ति नटनाकारदस्सनन्ति अत्थो, ‘‘चक्कं विय अत्तानं भमापन’’न्तिपि केचि। आकासेयेव कीळन्तीति ‘‘अयं सारी असुकपदं मया नीता’’ति एवं मुखेनेव उभोपि वदन्ता कीळन्ति। जूतफलकेति जूतमण्डले। पासककीळायाति द्विन्नं तिवङ्गुलप्पमाणानं दारुदन्तादिमयानं पासकानं चतूसु पस्सेसु एककादिवसेन बिन्दूनि कत्वा फलके खिपित्वा उपरिभागे दिट्ठबिन्दूनं वसेन सारियो अपनेत्वा कीळनकजूतकीळाय।
मञ्जट्ठि नाम मञ्जट्ठरुक्खसारकसावम्। सलाकहत्थन्ति नाळिकेरहीरादीनं कलापस्सेतं नामम्। पाळियं थरुस्मिन्ति खग्गे। उस्सेळेन्तीति मुखेन उस्सेळनसद्दं पमुञ्चन्ति, महन्तं अब्यत्तसद्दं पवत्तेन्तीति अत्थो। अप्फोटेन्तीति द्विगुणितवामहत्थे दक्खिणहत्थेन ताळेत्वा सद्दं करोन्ति। मुखडिण्डिमन्ति मुखभेरी।
४३२. तेसन्ति समासे गुणीभूतानि पब्बानिपि परामसति। बोन्दोति लोलो, मन्दधातुकोति अत्थो। भकुटिं कत्वाति भमुकभेदं कत्वा। नेलाति निद्दोसा।
४३३. पाळियं ‘‘सारिपुत्ता’’ति इदं एकसेसनयेन सारिपुत्तमोग्गल्लानानं उभिन्नं आलपनं, तेनेव बहुवचननिद्देसो कतो।
४३५. अट्ठारस वत्तानीति ‘‘न उपसम्पादेतब्ब’’न्तिआदीनि ‘‘न भिक्खूहि सम्पयोजेतब्ब’’न्ति परियोसानानि कम्मक्खन्धके (चूळव॰ ७) आगतानि अट्ठारस वत्तानि। न पन्नलोमाति न पतितमानलोमा, अननुकूलवत्तिनोति अत्थो।
४३७. परसन्तकं देति दुक्कटमेवाति विस्सासगाहेन दानं सन्धाय वुत्तम्। थुल्लच्चयन्ति एत्थ भण्डदेय्यम्पि होति एव।
तञ्च खो वत्थुपूजनत्थायाति मातापितूनम्पि पुप्फं देन्तेन वत्थुपूजनत्थायेव दातब्बन्ति दस्सेति। मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थायाति एत्तकमेव वुत्तत्ता ‘‘इमं विक्किणित्वा जीविस्सन्ती’’ति मातापितूनं दातुं वट्टति, सेसञातीनं पन तावकालिकमेव दातुं वट्टति। ञातिसामणेरेहेवाति तेसं गिहिकम्मपरिमोचनत्थं वुत्तम्। इतरेति अञ्ञातका, तेहिपि सामणेरेहि आचरियुपज्झायानं वत्तसीसेन हरितब्बम्। चूळकन्ति उपड्ढभागतोपि उपड्ढम्।
सामणेरा…पे॰… ठपेन्तीति अरक्खितागोपितं सन्धाय वुत्तम्। तत्थ तत्थाति मग्गे वा चेतियङ्गणे वा। ‘‘सामणेरेहि दापेतुं न लभन्ती’’ति इदं सामणेरेहि गिहीनं कम्मं कारितं विय होतीति वुत्तं, न पन पुप्फदानं होतीति सामणेरानम्पि न वट्टनतो। वुत्तञ्च ‘‘सयमेवा’’तिआदि। ‘‘अविसेसेन वुत्त’’न्ति इमिना सब्बेसम्पि न वट्टतीति दस्सेति।
खीणपरिब्बयानन्ति आगन्तुके सन्धाय वुत्तम्। परिच्छिन्नेसुपि रुक्खेसु ‘‘इध फलानि सुन्दरानी’’तिआदिं वदन्तेन कुलसङ्गहो कतो नाम होतीति आह ‘‘एवं पन न वत्तब्ब’’न्ति।
रुक्खच्छल्लीति रुक्खत्तचो। अभाजनीयत्ता गरुभण्डं वुत्तम्। वुत्तनयेनाति पण्णदानम्पि पुप्फफलादीसु वुत्तनयेन कुलसङ्गहो होतीति दस्सेति।
पुब्बे वुत्तप्पकारन्ति मम वचनेन भगवतो पादे वन्दथातिआदिना वुत्तप्पकारसिक्खापदे पठमं वुत्तम्। ‘‘पक्कमतायस्मा’’ति इदं पब्बाजनीयकम्मवसेन वुत्तम्। पुन ‘‘पक्कमतायस्मा’’ति इदम्पि पब्बाजनीयकम्मकतस्स वत्तवसेन वुत्तम्। एत्थ च अस्सजिपुनब्बसुकेहि आचरियेसु अनेकविधेसु अनाचारेसु पञ्ञपेतब्बा आपत्तियो सिक्खापदन्तरेसु पञ्ञत्ता एवाति ता इध अपञ्ञपेत्वा कुलदूसकानं पब्बाजनीयकम्मवसेन निग्गहं कातुं तत्थेव सम्मा अवत्तित्वा कारकसङ्घं छन्दगामितादीहि पापेन्तानं समनुभासनाय सङ्घादिसेसं आरोपितञ्च इदं सिक्खापदं पञ्ञत्तन्ति वेदितब्बम्। पठमसङ्घभेदसदिसानेवाति एत्थ अङ्गेसुपि यथा तत्थ परक्कमनं, एवमिध छन्दादीहि पापनं दट्ठब्बम्। सेसं तादिसमेवाति।
कुलदूसकसिक्खापदवण्णना निट्ठिता।

निगमनवण्णना

४४२. इतरे पन यावततियकाति वेदितब्बाति सम्बन्धो। यो हि जरो एकस्मिं दिवसे आगन्त्वापि गतो अनन्तरेसु द्वीसु दिवसेसु अनुप्पज्जित्वा ततिये दिवसे उप्पज्जति, सो ततियको। यो पन ततियेपि अनुप्पज्जित्वा चतुत्थे एव दिवसे उप्पज्जति, सो चतुत्थको चाति वुच्चति। तं सन्धायाह ‘‘यथा ततिये’’तिआदि। ‘‘अकामेन अवसेना’’ति इमिना अप्पटिकम्मकरणं नाम यस्मा अलज्जिलक्खणं, सग्गमोक्खावरणञ्च, तस्मा आपन्नो पुग्गलो ‘‘पच्छा परिवसिस्सामी’’ति विक्खिपितुं न लभति, सङ्घेन च अनिच्छन्तस्सेव परिवासो दातब्बोति दस्सेति। पाळियं चिण्णमानत्तो भिक्खु…पे॰… अब्भेतब्बोति एत्थ यो भिक्खु चिण्णमानत्तो, सो भिक्खु अब्भेतब्बोति एवं भिक्खुसद्दद्वयस्स योजना वेदितब्बा। ते च भिक्खू गारय्हाति ऊनभावं ञत्वा अब्भेन्ति, दुक्कटापज्जनेन गरहितब्बा। सामीचीति वत्तम्।
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियम्
तेरसकवण्णनानयो निट्ठितो।