२. पारिवासिकक्खन्धको
पारिवासिकवत्तकथावण्णना
७५. पारिवासिकक्खन्धके अन्तमसो मूलायपटिकस्सनारहादीनम्पीति आदि-सद्देन मानत्तारहमानत्तचारिकअब्भानारहे सङ्गण्हाति। ते हि पारिवासिकानं, पारिवासिका च तेसं पकतत्तट्ठाने एव तिट्ठन्ति। अधोतपादट्ठपनकन्ति यत्थ ठत्वा पादे धोवन्ति, तादिसं दारुफलकखण्डादिम्। पादघंसनन्ति सक्खरकथलादिम्। ‘‘वत्तं करोन्ती’’ति एत्तकमत्तस्सेव वुत्तत्ता सद्धिविहारिकादीहिपि अभिवादनादिं कातुं न वट्टति।
‘‘पारिसुद्धिउपोसथे करियमाने’’ति इदं पवारणादिवसेसु सङ्घे पवारेन्ते अनुपगतछिन्नवस्सादीहि करियमानपारिसुद्धिउपोसथम्पि सन्धाय वुत्तम्। अत्तनो पाळियाति नवकानं पुरतो।
‘‘पारिवासिकस्सेवा’’ति इदं अब्भानारहपरियोसाने सब्बे गरुकट्ठे सन्धाय वुत्तम्। तेसम्पि पच्चेकं ओणोजनस्स अनुञ्ञातत्ता तदवसेसा पकतत्ता एव तं न लभन्ति।
चतुस्सालभत्तन्ति भोजनसालाय पटिपाटिया दिय्यमानभत्तम्। हत्थपासे ठितेनाति दायकस्स हत्थपासे पटिग्गहणरुहनट्ठानेति अधिप्पायो। महापेळभत्तेपीति महन्तेसु भत्तपच्छिआदिभाजनेसु ठपेत्वा दिय्यमानभत्तेसुपि।
७६. पापिट्ठतराति पाराजिकापत्तीति उक्कंसवसेन वुत्तम्। सञ्चरित्तादिपण्णत्तिवज्जतो पन सुक्कविस्सट्ठादिका लोकवज्जाव, तत्थापि सङ्घभेदादिका पापिट्ठतरा एव।
‘‘कम्मन्ति पारिवासिककम्मवाचा’’ति एतेन कम्मभूता वाचाति कम्मवाचा-सद्दस्स अत्थोपि सिद्धोति वेदितब्बो। सवचनीयन्ति एत्थ ‘‘सदोस’’न्ति (सारत्थ॰ टी॰ चूळवग्ग॰ ३.७६) अत्थं वदति। अत्तनो वचने पवत्तनकम्मन्ति एवमेत्थ अत्थो दट्ठब्बो, ‘‘मा पक्कमाही’’ति वा ‘‘एहि विनयधरानं सम्मुखीभाव’’न्ति वा एवं अत्तनो आणाय पवत्तनककम्मं न कातब्बन्ति अधिप्पायो। एवञ्हि केनचि सवचनीये कते अनादरेन अतिक्कमितुं न वट्टति, बुद्धस्स सङ्घस्स आणा अतिक्कन्ता नाम होति।
रजोहतभूमीति पण्णसालाविसेसनम्। पच्चयन्ति वस्सावासिकचीवरम्। सेनासनं न लभतीति वस्सग्गेन न लभति।
अपण्णकपटिपदाति अविरद्धपटिपदा। सचे वायमन्तोपीति एत्थ अविसयभावं ञत्वा अवायमन्तोपि सङ्गय्हति।
८१. अविसेसेनाति पारिवासिकुक्खित्तकानं सामञ्ञेन। पञ्चवण्णच्छदनबद्धट्ठानेसूति पञ्चप्पकारच्छदनेहि छन्नट्ठानेसु।
ओबद्धन्ति उट्ठानादिब्यापारपटिबद्धम्। पीळितन्ति अत्थो। मञ्चे वा पीठे वाति एत्थ वा-सद्दो समुच्चयत्थो, तेन तट्टिकाचम्मखण्डादीसु दीघासनेसुपि निसीदितुं न वट्टतीति दीपितं होति।
न वत्तभेददुक्कटन्ति वुड्ढतरस्स जानन्तस्सापि वत्तभेदे दुक्कटं नत्थीति दस्सेति। ‘‘वत्तं निक्खिपापेत्वा’’ति इदं पारिवासादिमेव सन्धाय वुत्तम्।
पारिवासिकवत्तकथावण्णना निट्ठिता।
पारिवासिकक्खन्धकवण्णनानयो निट्ठितो।