वेरञ्जकण्डवण्णना
सेय्यथिदन्ति तं कतमं, तं कथन्ति वा अत्थो। अनियमनिद्देसवचनन्ति अत्तनो अत्थं सरूपेन नियमेत्वा निद्दिसतीति नियमनिद्देसो, न नियमनिद्देसो अनियमनिद्देसो। सोव वुच्चते अनेनाति वचनन्ति अनियमनिद्देसवचनम्। तस्साति तेनातिपदस्स। परिवितक्कोति ‘‘कतमेसानं खो बुद्धानं भगवन्तानं ब्रह्मचरियं न चिरट्ठितिकं अहोसी’’तिआदिना (पारा॰ १८) पवत्तो। पुब्बे वा पच्छा वाति तेनातिपदतो हेट्ठा वुत्तपाठे वा उपरि वक्खमानपाठे वाति अत्थो। अत्थतो सिद्धेनाति सामत्थियतो सिद्धेन। तत्रिदं मुखमत्तनिदस्सनन्ति तस्सा यथावुत्तयुत्तिया परिदीपने इदं उपायमत्तनिदस्सनम्। मुखं द्वारं उपायोति हि अत्थतो एकम्।
समयसद्दो दिस्सतीति सम्बन्धो। अस्साति समयसद्दस्स समवायो अत्थोति सम्बन्धो। कालञ्च समयञ्च उपादायाति एत्थ कालो नाम उपसङ्कमनस्स युत्तकालो, समयो नाम सरीरबलादिकारणसमवायो, ते उपादाय पटिच्चाति अत्थो। खणोति ओकासो। बुद्धुप्पादादयो हि मग्गब्रह्मचरियस्स ओकासो। सो एव समयो। तेनेव ‘‘एकोवा’’ति वुत्तम्। महासमयोति महासमूहो। पवनस्मिन्ति वनसण्डे। समयोपि खो ते भद्दालीति एत्थ समयोति सिक्खापदाविलङ्घनस्स हेतु, को सो? अत्तनो विप्पटिपत्तिया भगवतो जाननं, सो समयसङ्खातो हेतु तस्सा अप्पटिविद्धोति अत्थो। भगवातिआदि तस्स पटिविज्झनाकारदस्सनम्। उग्गहमानोति किञ्चि किञ्चि उग्गहेतुं समत्थताय उग्गहमानो, सुमनपरिब्बाजकस्सेवेतं नामम्। समयं दिट्ठिं पवदन्ति एत्थाति समयप्पवादको, मल्लिकाय आरामो। स्वेव तिन्दुकाचीरसङ्खाताय तिम्बरुरुक्खपन्तिया परिक्खित्तत्ता ‘‘तिन्दुकाचीर’’न्ति च, एकाव निवासा साला एत्थाति ‘‘एकसालको’’ति च वुच्चति। अत्थाभिसमयाति यथावुत्तस्स दिट्ठधम्मिकसम्परायिकस्स अत्थस्स हितस्स पटिलाभतो। मानाभिसमयाति मानप्पहाना। पीळनट्ठोति पीळनं तंसमङ्गिनो हिंसनं, अविप्फारिकताकरणं, पीळनमेव अत्थो पीळनट्ठो । सन्तापोति दुक्खदुक्खतादिवसेन सन्तापनम्। विपरिणामोति जराय मरणेन चाति द्विधा विपरिणामेतब्बता अभिसमेतब्बो पटिविज्झितब्बोति अभिसमयो, सोव अभिसमयट्ठो, पीळनादीनि।
एत्थ च उपसग्गानं जोतकमत्तत्ता समयसद्दस्स अत्थुद्धारेपि सउपसग्गो अभिसमयसद्दो उद्धटो। तत्थ सङ्गमवसेन पच्चयानं फलुप्पादनं पटि अयनं एकतो पवत्ति एत्थाति समयो, समवायो। विवट्टूपनिस्सयसङ्गमे सति एन्ति एत्थ सत्ता पवत्तन्तीति समयो, खणो। समेति एत्थ सङ्खतधम्मो, सयं वा एति आगच्छति विगच्छति चाति समयो, कालो। समेन्ति अवयवा एतस्मिं, सयं वा तेसूति समयो, समूहो। पच्चयन्तरसङ्गमे एति आगच्छति एतस्मा फलन्ति समयो, हेतु। सञ्ञावसेन विपल्लासतो धम्मेसु एति अभिनिविसतीति समयो, दिट्ठि। समीपं अयनं उपगमनं समयो, पटिलाभो। सम्मदेव सहितानं वाचानं अयनं विगमोति समयो, पहानम्। सम्मदेव, सहितानं वा सच्चानं अयनं जाननन्ति समयो, पटिवेधो। एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा।
एत्थ च समयसद्दस्स सामञ्ञेन अनेकत्थता वुत्ता। न हि एकस्मिं अत्थविसेसे वत्तमानो सद्दो तदञ्ञेपि वत्तति। तस्मा अत्था विय तंतंवाचका समयसद्दापि भिन्ना एवाति गहेतब्बा। एवं सब्बत्थ अत्थुद्धारेसु।
तत्थ तथाति तेसु सुत्ताभिधम्मेसु उपयोगभुम्मवचनेहि। इधाति विनये, अञ्ञथाति करणवचनेन। अच्चन्तमेवाति निरन्तरमेव। भावो नाम किरिया, किरियाय किरियन्तरूपलक्खणं भावेनभावलक्खणं, यथा उदये सति चन्दे जातो राजपुत्तोति। अधिकरणञ्हीतिआदि अभिधम्मे समयसद्दो कालसमूहखणसमवायहेतुसङ्खातेसु पञ्चसु अत्थेसु वत्तति, न विनये विय काले एव, तेसु च कालसमूहत्था द्वे तत्थ वुत्तानं फस्सादिधम्मानं अधिकरणभावेन निद्दिसितुं युत्ता। खणसमवायहेतुअत्था पन तयोपि अत्तनो भावेन फस्सादीनं भावस्स उपलक्खणभावेन निद्दिसितुं युत्ताति विभावनमुखेन यथावुत्तमत्थं समत्थेतुं वुत्तम्। तत्थ यस्मिञ्हि काले, धम्मसमूहे वा समये अधिकरणभूते कुसलं उप्पन्नं, तस्मिञ्ञेव काले, धम्मसमूहे वा समये फस्सादयो होन्तीति एवं अधिकरणत्थयोजना, यस्मिं पन खणे, समवाये हेतुम्हि वा समये सति विज्जमाने कुसलं उप्पन्नं, तस्मिञ्ञेव खणादिम्हि समयेपि विज्जमाने फस्सादयो होन्तीति भावेनभावलक्खणत्थयोजना च वेदितब्बा।
होति चेत्थाति एत्थ यथावुत्तअत्थविसये सङ्गहगाथा होति। अञ्ञत्राति सुत्ताभिधम्मेसु। अभिलापमत्तभेदोति देसनाविलासतो सद्दमत्तेनेव भेदो, न अत्थतो।
अविसेसेनाति सामञ्ञेन। इरियापथोतिआदीसु इरियाय सब्बद्वारिककिरियाय पथो पवत्तनट्ठानं तब्बिनिमुत्तकम्मस्स अभावाति ठानादयो इरियापथो, सोव विहारो। ब्रह्मभूता सेट्ठभूता परहितचित्तादिवसप्पवत्तितो मेत्तादयो ब्रह्मविहारो नाम। तदवसेसा पन महग्गता सब्बनीवरणविगमनादिसिद्धेन जोतनादिअत्थेन दिब्बविहारो नाम। ब्रह्मविहारभावेन विसुं गहितत्ता मेत्तादयो इध असङ्गहिता। अरियानमेव विहारोति फलसमापत्तियो अरियविहारो नाम।
रुक्खादिमूलेयेव मूलसद्दस्स निरुळ्हभावं दस्सेतुं अपरेन मूलसद्देन विसेसेत्वा ‘‘मूलमूले’’ति वुत्तं, यथा दुक्खदुक्खन्ति (विभ॰ अट्ठ॰ १९०)। लोभादीनं दोसमूलादिचित्तासाधारणत्ता ‘‘असाधारणहेतुम्ही’’ति वुत्तम्।
तत्थ सियाति तत्थ वेरञ्जायन्तिआदीसु पदेसु कस्सचि चोदना सियाति अत्थो। उभयथा निदानकित्तनस्स पन किं पयोजनन्ति? आह गोचरगामनिदस्सनत्थन्तिआदि। तत्थ अस्साति भगवतो।
किलमोव किलमथो, अत्तनो अत्तभावस्स किलमथो अत्तकिलमथो, तस्स अनु अनु योगो पुनप्पुनं पवत्तनं अत्तकिलमथानुयोगो। वत्थुकामारम्मणे सुखे सम्पयोगवसेन लीना युत्ता, कामतण्हा , तंसहचरिते कामे सुखे वा आरम्मणभूते अल्लीना पवत्ततीति कामसुखल्लिका तण्हा, तस्सा कामसुखल्लिकाय अनु अनु योगो कामसुखल्लिकानुयोगो। लोके संवड्ढभावन्ति आमिसोपभोगेन संवड्ढितभावम्। उप्पज्जमानो बहुजनहितादिअत्थायेव उप्पज्जतीति योजना।
दिट्ठिसीलसामञ्ञेन संहतत्ता सङ्घोति इममत्थं विभावेन्तो आह दिट्ठीतिआदि। एत्थ च ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४; अ॰ नि॰ ६.१२; परि॰ २७४) एवं वुत्ताय दिट्ठिया। ‘‘यानि तानि सीलानि अखण्डानि…पे॰… समाधिसंवत्तनिकानि, तथारूपेसु सीलेसु सीलसामञ्ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४; अ॰ नि॰ ६.१२; परि॰ २७४) एवं वुत्तानञ्च सीलानं सामञ्ञसङ्खातेन सङ्घातो सङ्घटितो समणगणो, तेनाति अत्थो। ‘‘दिट्ठिसीलसामञ्ञसङ्घातसङ्घातेना’’ति वा पाठेनेत्थ भवितब्बं, तस्स दिट्ठिसीलसामञ्ञभूतेन संहननेन सङ्घातो समणगणो, तेनाति अत्थो। एवञ्हि पाठे सद्दतो अत्थो युत्ततरो होति। अस्साति महतो भिक्खुसङ्घस्स।
ब्रह्मं अणतीति एत्थ ब्रह्म-सद्देन वेदो वुच्चति, सो मन्तब्रह्मकप्पवसेन तिविधो। तत्थ इरुवेदादयो तयो वेदा मन्ता, ते च पधाना, इतरे पन सन्निस्सिता, तेन पधानस्सेव गहणम्। मन्ते सज्झायतीति इरुवेदादिके मन्तसत्थे सज्झायतीति अत्थो। इरुवेदादयो हि गुत्तभासितब्बताय ‘‘मन्ता’’ति वुच्चन्ति। ‘‘बाहितपापत्ता ब्राह्मणो, समितपापत्ता समणो’’ति यथावुत्तमत्थद्वयं उदाहरणद्वयेन विभावेतुं वुत्तञ्हेतन्तिआदि वुत्तम्। ‘‘समितत्ता हि पापानं ‘समणो’ति पवुच्चती’’ति हि इदं वचनं गहेत्वा ‘‘समितपापत्ता ‘समणो’ति वुच्चती’’ति वुत्तं, बाहितपापोति इदं पन अञ्ञस्मिं गाथाबन्धे वुत्तवचनम्। यथाभुच्चगुणाधिगतन्ति यथाभूतगुणाधिगतम्। सकिञ्चनोति सदोसो।
गोत्तवसेनाति एत्थ गं तायतीति गोत्तं, गो-सद्देन चेत्थ अभिधानं बुद्धि च वुच्चति। केनचि पारिजुञ्ञेनाति ञातिपारिजुञ्ञादिना केनचि पारिजुञ्ञेन , परिहानियाति अत्थो। ततो परन्ति वेरञ्जायन्तिआदिवचनम्। इत्थम्भूताख्यानत्थे उपयोगवचनन्ति इत्थं इमं पकारं भूतो आपन्नोति इत्थम्भूतो, तस्स आख्यानं इत्थम्भूताख्यानं, सोयेवत्थो इत्थम्भूताख्यानत्थो। अथ वा ‘‘इत्थं एवंपकारो भूतो जातो’’ति एवं कथनत्थो इत्थम्भूताख्यानत्थो, तस्मिं उपयोगवचनन्ति अत्थो। एत्थ च अब्भुग्गतोति एत्थ अभि-सद्दो इत्थम्भूताख्यानत्थजोतको अभिभवित्वा उग्गमनप्पकारस्स दीपनतो, तेन योगतो तं खो पन भवन्तं गोतमन्ति इदं उपयोगवचनं सामिअत्थेपि समाने इत्थम्भूताख्यानदीपनतो ‘‘इत्थम्भूताख्यानत्थे’’ति वुत्तं, तेनेवाह ‘‘तस्स खो पन भोतो गोतमस्साति अत्थो’’ति।
इदं वुत्तं होति – यथा साधु देवदत्तो मातरमभीति एत्थ अभिसद्दयोगतो इत्थम्भूताख्याने उपयोगवचनं कतं, एवमिधापि तं खो पन भवन्तं गोतमं अभि एवं कल्याणो कित्तिसद्दो उग्गतोति अभिसद्दयोगतो इत्थम्भूताख्याने उपयोगवचनन्ति। साधु देवदत्तो मातरमभीति एत्थ हि ‘‘देवदत्तो मातरमभि मातरि विसये मातुया वा साधू’’ति एवं अधिकरणत्थे वा सामिअत्थे वा भुम्मवचनस्स सामिवचनस्स वा पसङ्गे इत्थम्भूताख्यानत्थजोतकेन अभिसद्देन योगे उपयोगवचनं कतं, यथा चेत्थ देवदत्तो मातुविसये मातुसम्बन्धी वा सो वुत्तप्पकारप्पत्तोति अयमत्थो विञ्ञायति, एवमिधापि भोतो गोतमस्स सम्बन्धी कित्तिसद्दो अब्भुग्गतो अभिभवित्वा उग्गमनपकारप्पत्तोति अयमत्थो विञ्ञायति। तत्थ हि देवदत्तग्गहणं विय इध कित्तिसद्दग्गहणं, तत्थ मातरन्ति वचनं विय इध तं खो पन भवन्तं गोतमन्ति वचनं, तत्थ साधुसद्दग्गहणं विय इध उग्गतसद्दग्गहणं वेदितब्बम्। कित्तिसद्दोति कित्तिभूतो सद्दो, न केवलोति दस्सनत्थं विसेसितन्ति आह ‘‘कित्ति एवा’’ति। ततो कित्तीति थुति, तस्सा पकासको सद्दो कित्तिसद्दोति दस्सेतुं ‘‘थुतिघोसो वा’’ति वुत्तम्।
सो भगवाति एत्थ सोति पसिद्धियं, यो सो समत्तिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा दससहस्सिलोकधातुं कम्पेन्तो अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, सो लोके अतिपाकटोति ‘‘सो भगवा’’ति वुत्तम्। भगवाति च इदं सत्थु नामकित्तनं, न गुणकित्तनम्। परतो पन भगवाति गुणकित्तनमेव। इमिना च इमिना चाति एतेन अरहन्तिआदिपदानं पच्चेकं अनेकगुणगणं पटिच्च पवत्तभावं दस्सेति।
सुविदूरविदूरेति द्वीहि सद्देहि अतिविय दूरेति दस्सेति, सुविदूरता एव हि विदूरता। सवासनानं किलेसानं विद्धंसितत्ताति इमिना पच्चेकबुद्धादीहि असाधारणं भगवतो अरहत्तन्ति दस्सेति तेसं वासनाय अप्पहीनत्ता, वासना च नाम निक्किलेसस्सापि सकलञेय्यानवबोधादिद्वारत्तयप्पयोगविगुणताहेतुभूतो किलेसनिहितो आकारो चिरनिगळितपादानं निगळमोक्खेपि सङ्कुचिततागमनहेतुको निगळनिहितो आकारो विय। याय पिलिन्दवच्छादीनं वसलवोहारादिविगुणता होति, अयं वासनाति गहेतब्बा। आरकाति एत्थ आकारस्स रस्सत्तं क-कारस्स च ह-कारं सानुस्सरं कत्वा निरुत्तिनयेन ‘‘अरह’’न्ति पदसिद्धि वेदितब्बा। एवं उपरिपि यथारहं निरुत्तिनयेन पदसिद्धि वेदितब्बा। यञ्चेतं संसारचक्कन्ति सम्बन्धो। पुञ्ञादीति आदि-सद्देन अपुञ्ञाभिसङ्खारआनेञ्जाभिसङ्खारे सङ्गण्हाति। आसवा एव अविज्जादीनं कारणत्ता समुदयोति आह ‘‘आसवसमुदयमयेना’’ति। ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म॰ नि॰ १.१०३) हि वुत्तम्। विपाककटत्तारूपप्पभेदो तिभवो एव रथो, तस्मिं तिभवरथे। संसारचक्कन्ति यथावुत्तकिलेसकम्मविपाकसमुदयो।
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च।
अब्बोच्छिन्नं वत्तमाना, ‘संसारो’ति पवुच्चती’’ति॥ (विसुद्धि॰ २.६१८; दी॰ नि॰ अट्ठ॰ २.९५ अपसादनावण्णना; सं॰ नि॰ अट्ठ॰ २.२.६०; अ॰ नि॰ अट्ठ॰ २.४.१९९; ध॰ स॰ अट्ठ॰ निदानकथा; विभ॰ अट्ठ॰ २२६ सङ्खारपदनिद्देस; सु॰ नि॰ अट्ठ॰ २.५२३; उदा॰ अट्ठ॰ ३९; इतिवु॰ अट्ठ॰ १४, ५८; थेरगा॰ अट्ठ॰ १.६७, ९९; बु॰ वं॰ अट्ठ॰ ५८; पटि॰ म॰ अट्ठ॰ २.१.११७; चूळनि॰ अट्ठ॰ ६) –
एवं वुत्तो संसारोव चक्कं विय परिब्भमनतो चक्कं, तस्स चक्कस्स सब्बे अरा हताति सम्बन्धो। अनेनाति भगवता। बोधीति ञाणं, तं एत्थ मण्डं पसन्नं जातन्ति बोधिमण्डो। कम्मक्खयकरं ञाणफरसुन्ति अरहत्तमग्गञाणं वुत्तं, तं छिन्दितब्बं अभिसङ्खारसङ्खातं कम्मं परिच्छिन्दतीति दस्सेतुं कम्मक्खयकरविसेसनविसिट्ठं वुत्तन्ति वेदितब्बम्।
एवं कतिपयङ्गेहि संसारचक्कं तदवसेसङ्गेहि फलभूतनामरूपधम्मेहि तिभवरथञ्च तस्मिं रथे योजितसंसारचक्कारानं हननप्पकारञ्च दस्सेत्वा इदानि सब्बेहिपि द्वादसहि पटिच्चसमुप्पादङ्गेहि रथविरहितमेव केवलं संसारचक्कं, तस्स अरघातनप्पकारभेदञ्च दस्सेतुं अथवातिआदि वुत्तम्। तत्थ अनमतग्गन्ति अनु अनु अमतग्गं, सब्बथा अनुगच्छन्तेहिपि अविञ्ञातकोटिकन्ति अत्थो। अविज्जामूलकत्ता जरामरणपरियोसानत्ताति इदं सङ्खारादीनं दसन्नं अरभावेन एकत्तं समारोपेत्वाति वुत्तम्। न हि तेसं पच्चेकं अविज्जामूलकता जरामरणपरियोसानता च अत्थि तथा पटिच्चसमुप्पादपाळियं अवुत्तत्ता। अथ वा तेसम्पि यथारहं अत्थतो अविज्जामूलकत्तं, अत्तनो अत्तनो लक्खणभूतखणिकजरामरणवसेन तप्परियोसानतञ्च सन्धायेतं वुत्तन्ति वेदितब्बम्। एवञ्च तेसं पच्चेकं अरभावो सिद्धो होति।
एवं सब्बाकारं संसारचक्कमेव दस्सेत्वा इदानि येन ञाणेन इमस्स संसारचक्कस्स अरानं छेदो भगवतो सिद्धो, तस्स धम्मट्ठितिञाणस्स ‘‘पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति (पटि॰ म॰ ४; १.४५) मातिका वुत्तत्ता भवचक्कावयवेसु अविज्जादीसु पच्चयपच्चयुप्पन्नत्ता परिग्गहवसेन पवत्तिआकारं दस्सेत्वा परतो तस्स अत्थस्स निगमनवसेन वुत्तेन एवमयं अविज्जाहेतूतिआदिकेन पटिसम्भिदापाळिसहितेन (पटि॰ म॰ १.४५) पाठेन सरूपतो धम्मट्ठितिञाणं, तस्स च तेसुयेव अविज्जादीसु चतुसङ्खेपादिवसेन पवत्तिविभागञ्च दस्सेत्वा ततो परं इति भगवातिआदिपाठेन भगवतो तेन धम्मट्ठितिञाणेन पटिच्चसमुप्पादस्स सब्बाकारतो पटिविद्धभावं दस्सेत्वा पुन इमिना धम्मट्ठितिञाणेनातिआदिना भगवतो तेन ञाणेन संसारचक्कारानं विद्धंसितभावं दस्सेतुं तत्थ दुक्खादीसु अञ्ञाणं अविज्जातिआदि वुत्तम्। तत्थ तिण्णं आयतनानन्ति चक्खुसोतमनायतनानं तिण्णम्। एस नयो तिण्णं फस्सानन्तिआदीसुपि। रूपतण्हादिवसेन छ तण्हाकाया एव वेदितब्बा।
सग्गसम्पत्तिन्ति कामसुगतीसु सम्पत्तिम्। तथेवाति कामुपादानपच्चया एव। ब्रह्मलोकसम्पत्तिन्ति रूपीब्रह्मलोकसम्पत्तिम्। तेभूमकधम्मविसयस्स सब्बस्सापि रागस्स किलेसकामभावतो भवरागोपि कामुपादानमेवाति आह ‘‘कामुपादानपच्चयायेव मेत्तं भावेती’’ति। सेसुपादानमूलिकासुपीति दिट्ठुपादानसीलब्बतुपादानअत्तवादुपादानमूलिकासुपि योजनासु। तत्रायं योजनानयो – इधेकच्चो ‘‘नत्थि परलोको उच्छिज्जति अत्ता’’ति (दी॰ नि॰ १.८५-८६ अत्थतो समानं) दिट्ठिं गण्हाति, सो दिट्ठुपादानपच्चया कायेन दुच्चरितं चरतीतिआदिना, अपरो ‘‘असुकस्मिं भवे अत्ता उच्छिज्जती’’ति दिट्ठिं गहेत्वा कामरूपारूपभवूपपत्तिया तं तं कुसलं करोतीतिआदिना च दिट्ठुपादानमूलिका योजना, इमिनाव नयेन अत्तवादुपादानमूलिका योजना वेदितब्बा। अपरो ‘‘सीलेन सुद्धि वतेन सुद्धी’’ति असुद्धिमग्गं ‘‘सुद्धिमग्गो’’ति परामसन्तो सीलब्बतुपादानपच्चया कायेन दुच्चरितं चरतीतिआदिना सब्बभवेसु सीलब्बतुपादानमूलिका योजना वेदितब्बा।
इदानि यस्स संसारचक्कारानं घातनसमत्थस्स धम्मट्ठितिञाणस्स अविज्जादिपच्चयपअग्गहाकारं दस्सेतुं कामभवे च अविज्जा कामभवे सङ्खारानं पच्चयो होतीतिआदिना अविज्जादीनं पच्चयपच्चयुप्पन्नभावो दस्सितो, तमेव ञाणं अविज्जादीसु पवत्तिआकारेन सद्धिं पटिसम्भिदामग्गपाळिं आनेत्वा निगमनवसेन दस्सेन्तो एवमयन्तिआदिमाह। विसुद्धिमग्गटीकायं पन ‘‘इदानि य्वायं संसारचक्कं दस्सेन्तेन कामभवे अविज्जा कामभवे सङ्खारानं पच्चयो होतीतिआदिना अविज्जादीनं पच्चयभावो सङ्खारादीनं पच्चयुप्पन्नभावो दस्सितो, तमेव पटिसम्भिदामग्गपाळिं आनेत्वा निगमनवसेन दस्सेन्तो एवमयन्तिआदिमाहा’’ति वुत्तम्। सारत्थदीपनिया विनयटीकायपि अयमेव पाठो लिखितो। तत्थ च कामभवे च अविज्जातिआदिना अविज्जादीनं पच्चयपच्चयुप्पन्नभावो संसारचक्कं दस्सेन्तेन वुत्तो न होति तस्स च अविज्जा नाभि, मूलत्तातिआदिना पुब्बेव दस्सितत्ता उपरि चक्करूपतो पयोगत्तेन उपसंहाराभावा च। ‘‘अपि च तमेव पच्चयपच्चयुप्पन्नभावं निगमनवसेन दस्सेन्तो’’ति च वुत्तं, न चेत्थ पच्चयपच्चयुप्पन्नभावो निगमनवसेन पधानत्तेन दस्सितो, अथ खो पच्चयपरिग्गहवसप्पवत्तं धम्मट्ठितिञाणमेव यथावुत्तपच्चयपरिग्गहाकारस्स निगमनवसेन दस्सितम्। तथा हि ‘‘एवमयं अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना, उभोपेते धम्मा हेतुसमुप्पन्नाति पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणम्। अतीतम्पि अद्धानम्। अनागतम्पि अद्धानं अविज्जा हेतु…पे॰… धम्मट्ठितिञाण’’न्ति (पटि॰ म॰ १.४६) धम्मट्ठितिञाणमेव पधानत्तेन दस्सितम्। ‘‘अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना’’तिआदि पन पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणन्ति (पटि॰ म॰ मातिका ४; १.४५) वुच्चमानत्ता तस्स पच्चयपरिग्गहाकारपरिदीपनत्थं विसयत्तेन वुत्तं, न पधानत्तेन।
अयञ्हेत्थ अत्थो – एवन्ति अनन्तरे वुत्तनयेन अयं अविज्जा सङ्खारानं हेतु, सङ्खारा च तेन हेतुना समुप्पन्ना। उभोपेतेति यस्मा अयं अविज्जा परपरिकप्पितपकतिइस्सरादि विय अहेतुका निच्चा धुवा न होति, अथ खो ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म॰ नि॰ १.१०३) वचनतो सयम्पि सहेतुका सङ्खता अनिच्चायेव होति, तस्मा उभोपेते अविज्जासङ्खारा हेतुसमुप्पन्नायेव। इतीति एवं यथावुत्तनयेन पच्चयपरिग्गण्हने या पञ्ञा, तं धम्मानं ठितिसङ्खाते कारणे याथावतो पवत्तत्ता धम्मट्ठितिञाणं नामाति।
एत्थ हि ञाणस्स विसयविभावनवसेनेव अविज्जादीनं पच्चयादिभावो वुत्तो, न पधानत्तेन, ञाणमेव पनेत्थ पधानतो वुत्तं, तस्मा एतस्स ञाणस्स पच्चयपरिग्गहाकारदस्सनत्थमेव हेट्ठापि कामभवे च अविज्जातिआदिना अविज्जादीनं पच्चयादिभावो वुत्तो, इधापि निगमनवसेन उपसंहटो, न भवचक्कदस्सनत्थन्ति अयमेत्थ अत्तनो मति।
तत्थ च पच्चयुप्पन्नधम्मेसु अदिट्ठेसु हेतूनं पच्चयभावोपि न सक्का दट्ठुन्ति ‘‘सङ्खारा हेतुसमुप्पन्ना’’ति पच्चयपरिग्गहञाणनिद्देसे (पटि॰ म॰ १.४५) पच्चयुप्पन्नधम्मानम्पि गहणं कतन्ति वेदितब्बम्। एतेन नयेनाति अविज्जायं वुत्तनयेन सङ्खारा हेतु, विञ्ञाणं हेतुसमुप्पन्नन्तिआदिना सब्बानि जातिपरियोसानानि पदानि वित्थारेतब्बानि।
एवं पटिसम्भिदामग्गपाळिया धम्मट्ठितिञाणस्स अविज्जादीसु पवत्तिआकारं दस्सेत्वा इदानि तस्स तेसु पच्चयेसु अञ्ञेहिपि आकारेहि पवत्तिआकारं दस्सेतुं तत्थातिआदि वुत्तम्। तत्थ तत्थाति तेसु पटिच्चसमुप्पादङ्गेसु। सङ्खिप्पन्ति एत्थ अविज्जादयो हेतुसामञ्ञेन फलसामञ्ञेन वाति सङ्खेपो, सङ्गहो, कोट्ठासो रासीति अत्थो। सो पन जातितो दुविधोपि कालभेदवसेन चतुब्बिधो जातो। पच्चुप्पन्नो अद्धाति अनुवत्तति। तण्हुपादानभवा गहिता किलेसकम्मसामञ्ञतो तदविनाभावतो च। अविज्जादिकिलेसवट्टम्पि विपाकधम्मधम्मतासरिक्खताय इध कम्मवट्टमेवाति आह इमे पञ्च धम्मातिआदि। विपाका धम्मातिआदीसु कम्मजअरूपक्खन्धानमेव विपाकसद्दवचनीयत्तेपि नामरूपादिपदेसु रूपमिस्सम्पि फलपञ्चकं अरूपप्पधानताय च तब्बहुलताय च ‘‘विपाकवट्ट’’न्ति वुत्तम्। विपाकप्पधानं वट्टं, विपाकबहुलं वा वट्टन्ति अत्थो। कम्मजपरियायो वा एत्थ विपाक-सद्दो दट्ठब्बो। जातिजरामरणापदेसेनाति परमत्थधम्मविनिमुत्तजातिजरामरणं नाम नत्थीति तदपदेसेन तेसं कथनेन तंमुखेनाति अत्थो। आकिरीयन्ति पकासीयन्तीति आकारा, अविज्जादिसरूपा, ततो पच्चयाकारतोति अत्थो। एको सन्धीति अविच्छेदप्पवत्तिहेतुभूतो हेतुफलसन्धि, दुतियो फलहेतुसन्धि, ततियो हेतुफलसन्धीति दट्ठब्बम्।
एवं धम्मट्ठितिञाणस्स अविज्जादीसु अनेकेहि पकारेहि पवत्तिआकारं दस्सेत्वा इदानि तेहि, अवुत्तेहि च सब्बेहि आकारेहि भगवतो पटिच्चसमुप्पादस्स पटिविद्धभावं, तस्स च ञाणस्स धम्मट्ठितिञाणसद्दप्पवत्तिनिमित्ततं पटिसम्भिदापाळिनयेन दस्सेतुं उपसंहारवसेन इति भगवातिआदि वुत्तम्। तत्थ इतीति वुत्तप्पकारपरामसनं, तेनाह चतुसङ्खेपन्तिआदि। सब्बाकारतोति इध कामभवे च अविज्जा कामभवे सङ्खारानं पच्चयोतिआदिना इध वुत्तेहि च अवुत्तेहि च पटिच्चसमुप्पादविभङ्गादीसु (विभ॰ २२५ आदयो) आगतेहि सब्बेहि पकारेहि पटिविज्झति। तन्ति येन ञाणेन भगवा एवं जानाति, तं ञाणम्। ञातट्ठेनाति जाननट्ठेन। पजाननट्ठेनाति पटिविज्झनट्ठेन।
इदानि यमिदं धम्मट्ठितिञाणं पच्चयपरिग्गहाकारभेदेहि सद्धिं पपञ्चतो दस्सितं, तस्मिं अरघाते एतस्स उपयोगितं दस्सेतुं इमिना धम्मट्ठितिञाणेनातिआदि वुत्तम्। तत्थ धम्मट्ठितिञाणेन अरे हनीति सम्बन्धो। कथन्ति? आह ‘‘ते धम्मे’’तिआदि। ते अविज्जादिके धम्मे महावजिरञाणावुधेन तेन धम्मट्ठितिञाणेन यथाभूतं ञत्वा तेन बलवविपस्सनावुधेन निब्बिन्दन्तो अरियमग्गावुधेन विरज्जन्तो विमुच्चन्तो अरे हनीति योजना। अरियमग्गञाणम्पि हि किच्चतो समुदयसच्चादिबोधतो ‘‘धम्मट्ठितिञाण’’न्ति वुच्चति।
एकेकं धम्मक्खन्धं एकेकविहारेन पूजेमीति धम्मक्खन्धं आरब्भ पवत्तापि विहारकरणपूजा भगवति पेमेनेव पवत्तत्ता सधातुकादिचेतियपटिमण्डितत्ता च भगवतोव पूजाति आह भगवन्तं उद्दिस्सातिआदि। किलेसारीन सो मुनीति एत्थ निग्गहीतलोपो, किलेसारीनं हतत्ताति अत्थो। पच्चयादीन चारहोति एत्थापि निग्गहीतलोपो दट्ठब्बो।
सम्मासम्बुद्धोति एत्थ सं-सद्दो सयन्ति अत्थे पवत्ततीति आह ‘‘साम’’न्ति, अपरनेय्यो हुत्वाति अत्थो। सब्बधम्मानन्ति इदं कस्सचि विसयविसेसस्स अग्गहितत्ता सिद्धम्। पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसताव विञ्ञायति, यथा दिक्खितो न ददातीति। एवञ्च कत्वा अत्थविसेसानपेक्खा कत्तरियेव बुद्ध-सद्दसिद्धि वेदितब्बा कम्मवचनिच्छाय अभावतो। ‘‘सम्मा सामं बुद्धत्ता सम्मासम्बुद्धो’’ति एत्तकमेव हि इध सद्दतो लब्भति। सब्बधम्मानन्ति इदं पन अत्थतो लब्भमानं गहेत्वा वुत्तं, न हि बुज्झनकिरिया अविसया युज्जति। अभिञ्ञेय्येति लक्खणादितो अनिच्चादितो च अभिविसिट्ठेन लोकियलोकुत्तरञाणेन जानितब्बे चतुसच्चधम्मे। परिञ्ञेय्येति अनिच्चादिवसेन परिच्छिन्दित्वा जानितब्बं दुक्खं अरियसच्चमाह। पहातब्बेति समुदयसच्चम्। सच्छिकातब्बेति निरोधसच्चम्। बहुवचननिद्देसो पनेत्थ सोपादिसेसादिकं परियायसिद्धं भेदं अपेक्खित्वा कतो।
अभिञ्ञेय्यन्ति गाथाय पहातब्बभावेतब्बानं समुदयमग्गसच्चानं हेतुधम्मानं गहणेनेव तप्फलानं दुक्खसच्चनिरोधसच्चानम्पि सिद्धितो परिञ्ञातब्बञ्च परिञ्ञातं सच्छिकातब्बञ्च सच्छिकतन्ति इदम्पेत्थ सङ्गहितमेवाति दट्ठब्बं, तेनाह ‘‘तस्मा बुद्धोस्मी’’ति। यस्मा चत्तारिपि सच्चानि मया बुद्धानि, तस्मा सब्बम्पि ञेय्यं बुद्धोस्मि, अब्भञ्ञासिन्ति अत्थो।
विचित्तविसयपत्थनाकारप्पवत्तिया तण्हा दुक्खविचित्तताय पधानकारणन्ति आह ‘‘मूलकारणभावेना’’ति। उभिन्नन्ति चक्खुस्स तंसमुदयस्स च। अप्पवत्तीति अप्पवत्तिनिमित्तं, न अभावमत्तम्। तस्स अवत्थुत्ता सप्पच्चयत्तादिअनेकभेदा सब्बसङ्गहिता। निरोधप्पजाननाति सच्छिकिरियाभिसमयवसेन निरोधस्स पटिविज्झना। एकेकपदुद्धारेनापीति चक्खु चक्खुसमुदयोतिआदिना एकेककोट्ठासनिद्धारणेनापि, न दुक्खसच्चादिसामञ्ञतो एवाति अधिप्पायो। तण्हायपि सङ्खारदुक्खपरियापन्नताय परिञ्ञेय्यत्ता दुक्खसच्चभावं दस्सेतुं ‘‘छ तण्हाकाया’’ति वुत्तम्। यस्मिं पन अत्तभावे सा उप्पज्जति, तस्स मूलकारणभावेन समुट्ठापिका पुरिमभवसिद्धा तण्हा समुदयसच्चन्ति गहेतब्बा। कसिणानीति कसिणारम्मणानि झानानि। द्वत्तिंसाकाराति केसादयो तदारम्मणज्झानानि च। नव भवाति कामभवादयो तयो सञ्ञीभवादयो तयो एकवोकारभवादयो तयो चाति नव भवा। चत्तारि झानानीति आरम्मणविसेसं अनपेक्खित्वा सामञ्ञतो चत्तारि झानानि वुत्तानि। विपाककिरियानम्पि यथारहं सब्बत्थ सङ्गहो दट्ठब्बो। एत्थ च कुसलधम्मानं उपनिस्सयभूता तण्हासमुट्ठापिकाति वेदितब्बा, किरियधम्मानं पन तस्स अत्तभावस्स कारणभूता तण्हा। अनुलोमतोति एत्थ अविज्जा दुक्खसच्चं, तंसमुट्ठापिका पुरिमतण्हा आसवा समुदयसच्चन्ति योजेतब्बम्। सङ्खारादीसु पन अविज्जादयोव समुदयसच्चभावेन योजेतब्बा। तेनाति तस्मा।
विज्जाति अत्तनो विसयं विदितं करोतीति विज्जा। सम्पन्नत्ताति समन्नागतत्ता, सम्पुण्णत्ता वा। तत्राति अम्बट्ठसुत्ते। मनोमयिद्धियाति एत्थ ‘‘इध भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाती’’ति (दी॰ नि॰ १.२३६) वुत्तत्ता सरीरब्भन्तरझानमनेन अञ्ञस्स सरीरस्स निब्बत्तिवसेन पवत्ता मनोमयिद्धि नाम, सा अत्थतो झानसम्पयुत्ता पञ्ञायेव। सत्त सद्धम्मा नाम सद्धा हिरी ओत्तप्पं बाहुसच्चं वीरियं सति पञ्ञा च। गच्छति अमतं दिसन्ति दुक्खनित्थरणत्थिकेहि दट्ठब्बतो अमतं निब्बानमेव दिसं गच्छति, इमिना च चरणानं सिक्खत्तयसङ्गहितअरियमग्गभावतो निब्बानत्थिकेहि एकंसेन इच्छितब्बतं दस्सेति। इदानिस्सा विज्जाचरणसम्पदाय सावकादिअसाधारणतं दस्सेतुं तत्थ विज्जासम्पदातिआदि वुत्तम्। तत्थ आसवक्खयविज्जावसेन सब्बञ्ञुता सिज्झति, चरणधम्मभूतेसु झानेसु अन्तोगधाय महाकरुणासमापत्तिया वसेन महाकारुणिकता सिज्झतीति आह ‘‘विज्जा…पे॰… महाकारुणिकत’’न्ति। यथा तन्ति एत्थ तन्ति निपातमत्तं, यथा अञ्ञोपि विज्जाचरणसम्पन्नो बुद्धो नियोजेति, तथा अयम्पीति अत्थो। तेनाति अनत्थपरिवज्जनअत्थनियोजनेन। अत्तन्तपादयोति आदि-सद्देन परन्तपउभयन्तपा गहिता। असज्जमानो भवेसु अपच्चागच्छन्तोति पहीनानं पुनानुप्पत्तितो न पुन उपगच्छन्तो।
तत्राति युत्तवाचाभासने साधेतब्बे चेतं भुम्मम्। अभूतन्ति अभूतत्थम्। अतच्छन्ति तस्सेव वेवचनम्। अनत्थसंहितन्ति पिसुणादिदोसयुत्तम्। सम्मागदत्ताति सुन्दरवचनत्ता, गदनं गदो, कथनन्ति अत्थो। सुन्दरो गदो वचनमस्साति ‘‘सुगदो’’ति वत्तब्बे निरुत्तिनयेन द-कारस्स त-कारं कत्वा ‘‘सुगतो’’ति वुत्तम्।
सभावतोति दुक्खसभावतो। लोकन्ति खन्धादिलोकम्। यथावुत्तमत्थं सुत्ततो आह यत्थातिआदि। तत्थ यत्थाति यस्मिं लोकन्तसङ्खाते निब्बाने। तन्ति लोकस्सन्तं, ओकासलोके कायगमनेन ञातब्बं पत्तब्बन्ति नाहं वदामीति योजना। इदञ्च रोहितदेवपुत्तेन लोकस्स कायगतिवसेन अन्तगमनस्स पुच्छितत्ता वुत्तम्। अप्पत्वा लोकस्सन्तन्ति खन्धादिलोकं सन्धाय वुत्तम्।
किन्ते पदसा ओकासलोकपरिब्भमनेन, परिमितट्ठाने एव तं ञाणगमनेन गच्छन्तानं दस्सेमीति दस्सेन्तो अपि चातिआदिमाह। तत्थ ब्याममत्ते कळेवरेति सरीरे। तेन रूपक्खन्धं दस्सेति। ससञ्ञिम्हीति सञ्ञासीसेन वेदनादयो तयो खन्धे। समनकेति विञ्ञाणक्खन्धम्। लोकन्ति खन्धादिलोकं, दुक्खन्ति अत्थो। लोकनिरोधन्ति निब्बानेन लोकस्स निरुज्झनं, निब्बानमेव वा। अदेसम्पि हि निब्बानं येसं निरोधाय होति, उपचारतो तन्निस्सितं विय होतीति ‘‘ब्याममत्ते कळेवरे लोकनिरोधम्पि पञ्ञपेमी’’ति वुत्तं, चक्खु लोके पियरूपं, सातरूपं, एत्थेसा तण्हा निरुज्झमाना निरुज्झतीतिआदीसु (दी॰ नि॰ २.४०१; विभ॰ २०४) विय। कुदाचनन्ति कदाचिपि। अप्पत्वाति अग्गमग्गेन अनधिगन्त्वा। तस्माति यस्मा तं गमनेन पत्तुं न सक्का, तस्मा। हवेति निपातमत्तं, एकंसत्थे वा । लोकविदूति सभावादितो खन्धादिजाननको। चतुसच्चधम्मानं अभिसमितत्ता समितावी, समितकिलेसोति वा अत्थो। नासीसति न पत्थेति अप्पटिसन्धिकत्ता।
एवं सङ्खेपतो लोकं दस्सेत्वा इदानि वित्थारतो तं दस्सेतुं अपि च तयो लोकातिआदि वुत्तम्। तत्थ इन्द्रियबद्धानं खन्धानं समूहसन्तानभूतो सत्तलोको। सो हि रूपादीसु सत्तविसत्तताय ‘‘सत्तो’’ति च, लोकियन्ति एत्थ कम्मकिलेसा तब्बिपाका चाति ‘‘लोको’’ति च वुच्चति। अनिन्द्रियबद्धानं उतुजरूपानं समूहसन्तानभूतो ओकासलोको। सो हि सत्तसङ्खारानं आधारतो ‘‘ओकासो’’ति च, लोकियन्ति एत्थ तस्साधारा च आधेय्यभूताति ‘‘लोको’’ति च पवुच्चति। इन्द्रियानिन्द्रियबद्धा पन सब्बेव उपादानक्खन्धा पच्चयेहि सङ्खतट्ठेन लुज्जनपलुज्जनट्ठेन च ‘‘सङ्खारलोको’’ति च वुच्चति। आहरति अत्तनो फलन्ति आहारो, पच्चयो। तेन तिट्ठनसीला उप्पज्जित्वा याव भङ्गा पवत्तनसीलाति आहारट्ठितिका, सब्बे सङ्खतधम्मा। सब्बे सत्ताति च इमिनापि वेनेय्यानुरूपतो पुग्गलाधिट्ठानत्ता देसनाय सङ्खाराव गहिता।
यावता चन्दिमसूरिया परिहरन्तीति यत्तके ठाने चन्दिमसूरिया परिवत्तन्ति पवत्तन्ति। विरोचनाति तेसं विरोचनहेतु ओभासनहेतूति हेतुम्हि निस्सक्कवचनम्। दिसा भन्तीति सब्बा दिसा यावता विगतन्धकारा पञ्ञायन्ति। अथ वा दिसाति उपयोगबहुवचनम्। तस्मा विरोचमाना चन्दिमसूरिया यत्तका दिसा भन्ति ओभासेन्तीति अत्थो। ताव सहस्सधा लोकोति तत्तकेन पमाणेन सहस्सप्पकारो ओकासलोको, सहस्सचक्कवाळानीति अत्थो। एत्थाति सहस्सचक्कवाळे। वसोति इद्धिसङ्खातो वसो वत्ततीति अत्थो।
तम्पीति तिविधम्पि लोकम्। अस्साति अनेन भगवता सङ्खारलोकोपि सब्बथा विदितोति सम्बन्धो। एको लोकोति य्वायं हेट्ठा वुत्तनयेन सब्बसङ्खतानं पच्चयायत्तवुत्तितो तेन सामञ्ञेन सङ्खारलोको एको एकविधो, एस नयो सेसेसुपि। सब्बत्थापि लोकियधम्माव लोकोति अधिप्पेता लोकुत्तरानं परिञ्ञेय्यत्ताभावा। उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा। सत्त विञ्ञाणट्ठितियोति तथा तथा समुप्पन्ना पजायेव वुच्चन्ति। नानत्तकाया नानत्तसञ्ञिनो, नानत्तकाया एकत्तसञ्ञिनो, एकत्तकाया नानत्तसञ्ञिनो, एकत्तकाया एकत्तसञ्ञिनो, हेट्ठिमा च तयो आरुप्पाति इमा सत्तविधा पजायेव विञ्ञाणं तिट्ठति एत्थाति विञ्ञाणट्ठितियो नाम। तत्थ नानत्तं कायो एतेसमत्थीति नानत्तकाया। नानत्तं सञ्ञा एतेसन्ति नानत्तसञ्ञिनो। सञ्ञासीसेनेत्थ पटिसन्धिविञ्ञाणं गहितं, एस नयो सेसेसुपि।
तत्थ सब्बमनुस्सा च छ कामावचरदेवा च नानत्तकाया नानत्तसञ्ञिनो नाम। तेसञ्हि अञ्ञमञ्ञं विसदिसताय नाना कायो, पटिसन्धिसञ्ञा च नवविधताय नाना। तीसु पठमज्झानभूमीसु ब्रह्मकायिका चेव चतूसु अपायेसु सत्ता च नानत्तकाया एकत्तसञ्ञिनो नाम। तेसु हि ब्रह्मपारिसज्जादीनं तिण्णम्पि सरीरं अञ्ञमञ्ञं विसदिसं, पटिसन्धिसञ्ञा पन पठमज्झानविपाकवसेन एकाव, तथा आपायिकानम्पि, तेसं पन सब्बेसं अकुसलविपाकाहेतुकाव पटिसन्धिसञ्ञा। दुतियज्झानभूमिका च परित्ताभ अप्पमाणाभ आभस्सरा एकत्तकाया नानत्तसञ्ञिनो नाम। तेसञ्हि सब्बेसं एकप्पमाणोव कायो, पटिसन्धिसञ्ञा पन दुतियततियज्झानविपाकवसेन नाना होति। ततियज्झानभूमियं परित्तसुभादयो तयो, चतुत्थज्झानभूमियं असञ्ञसत्तवज्जिता वेहप्फला, पञ्च च सुद्धावासाति नवसु भूमीसु सत्ता एकत्तकाया एकत्तसञ्ञिनो नाम। आभानानत्तेन पन सब्बत्थ कायनानत्तं न गय्हति, सण्ठाननानत्तेनेव गय्हतीति। असञ्ञसत्ता विञ्ञाणाभावेन विञ्ञाणट्ठितिसङ्ख्यं न गच्छन्ति। नेवसञ्ञा नासञ्ञायतनं पन यथा सञ्ञाय, एवं विञ्ञाणस्सापि सुखुमत्ता नेवविञ्ञाणं नाविञ्ञाणं, तस्मा परिब्यत्तविञ्ञाणकिच्चवन्तेसु विञ्ञाणट्ठितीसु न गय्हति। तस्मा सेसानि आकासानञ्चायतनादीनि तीणियेव गहितानि, तेहि सद्धिं इमा सत्त विञ्ञाणट्ठितियोति वेदितब्बा।
अट्ठ लोकधम्माति लाभो अलाभो यसो अयसो निन्दा पसंसा सुखं दुक्खन्ति इमे अट्ठ लोकस्स सभावत्ता लोकधम्मा। लाभालाभादिपच्चया उप्पज्जनका पनेत्थ अनुरोधविरोधा वा लाभादिसद्देहि वुत्ताति वेदितब्बा। नव सत्तावासाति हेट्ठा वुत्ता सत्त विञ्ञाणट्ठितियो एव असञ्ञसत्तचतुत्थारुप्पेहि सद्धिं ‘‘नव सत्तावासा’’ति वुच्चन्ति। सत्ता आवसन्ति एत्थाति सत्तावासा, सत्तनिकायो, अत्थतो तथा पवत्ता पजा एव इध सङ्खारलोकभावेन गय्हन्तीति वेदितब्बा। दसायतनानीति धम्मायतनमनायतनवज्जितानि दस।
एत्थ च तीसु भवेसु अस्साददस्सनवसेन तिस्सो वेदनाव लोकभावेन वुत्ता, तथा पच्चयदस्सनवसेन चत्तारोव आहारा। अत्तग्गाहनिमित्तदस्सनवसेन छ अज्झत्तिकानेव आयतनानि। थूलसञ्ञीभवदस्सनवसेन सत्त विञ्ञाणट्ठितियोव, अनुरोधविरोधदस्सनवसेन अट्ठ लोकधम्मा वा, थूलायतनदस्सनवसेन दसायतनानेव लोकभावेन वुत्तानि। तेसं गहणेनेव तन्निस्सयतप्पटिबद्धा तदारम्मणा सब्बे तेभूमका नामरूपधम्मा अत्थतो गहिता एव होन्ति। सेसेहि पन एकविधादिकोट्ठासेहि सरूपेनेव ते गहिताति वेदितब्बम्।
आसयं जानातीतिआदीसु आहच्च चित्तं एत्थ सेतीति आसयो, अञ्ञस्मिं विसये पवत्तित्वापि चित्तं यत्थ सरसेन पविसित्वा तिट्ठति, सो वट्टासयो विवट्टासयोति दुविधो। तत्थ वट्टासयोपि सस्सतुच्छेददिट्ठिवसेन दुविधो। विवट्टासयो पन विपस्सनासङ्खाता अनुलोमिका खन्ति, मग्गसङ्खातं यथाभूतञाणञ्चाति दुविधो। यथाह –
‘‘सस्सतुच्छेददिट्ठि च, खन्ति चेवानुलोमिकम्।
यथाभूतञ्च यं ञाणं, एतं आसयसद्दित’’न्ति॥ (सारत्थ॰ टी॰ १.वेरञ्जकण्डवण्णना)।
एतं दुविधम्पि आसयं सत्तानं अप्पवत्तिक्खणेयेव भगवा सब्बथा जानाति। अनुसयन्ति कामरागानुसयादिवसेन सत्तविधं अनुसयम्। चरितन्ति ‘‘सुचरितदुच्चरित’’न्ति निद्देसे वुत्तम्। अथ वा चरितन्ति चरिया, ते रागादयो छ मूलचरिया, संसग्गसन्निपातवसेन अनेकविधा होन्ति। अधिमुत्तिन्ति अज्झासयधातुं, तत्थ तत्थ चित्तस्स अभिरुचिवसेन निन्नता, सा दुविधा हीनाधिमुत्ति पणीताधिमुत्तीति। याय दुस्सीलादिके हीनाधिमुत्तिके सेवन्ति, सा हीनाधिमुत्ति। याय पणीताधिमुत्तिके सेवन्ति, सा पणीताधिमुत्ति। तं दुविधम्पि अधिमुत्तिं भगवा सब्बाकारतो जानाति। अप्पं रागादिरजं एतेसन्ति अप्परजक्खा, अनुस्सदरागादिदोसा। उस्सदरागादिदोसा महारजक्खा। उपनिस्सयभूतेहि तिक्खेहि सद्धादिइन्द्रियेहि मुदुकेहि च समन्नागता तिक्खिन्द्रिया मुदिन्द्रिया च। हेट्ठा वुत्तेहि आसयादीहि सुन्दरेहि असुन्दरेहि च समन्नागता स्वाकारा द्वाकारा च वेदितब्बा। सम्मत्तनियामं विञ्ञापेतुं सुकरा सुविञ्ञापया, विपरीता दुविञ्ञापया। मग्गफलपटिवेधाय उपनिस्सयसम्पन्ना भब्बा, विपरीता अभब्बा। एवं सत्तसन्तानगतधम्मविसेसजाननेनेव सत्तलोकोपि विदितो धम्मविनिमुत्तस्स सत्तस्स अभावाति वेदितब्बम्।
एकं चक्कवाळं…पे॰… पञ्ञासञ्च योजनानीति एत्थ होतीति सेसो। परिक्खेपतो पमाणं वुच्चतीति सेसो। चक्कवाळस्स सब्बं परिमण्डलं छत्तिंस सतसहस्सानि…पे॰… सतानि च होन्तीति योजेतब्बम्। तत्थाति चक्कवाळे, द्वे सतसहस्सानि चत्तारि नहुतानि च योजनानि यानि एत्तकं एत्तकप्पमाणं बहलत्तेन अयं वसुन्धरा सङ्खाताति योजना। तत्थ एत्तकन्ति किरियाविसेसनं दट्ठब्बम्। सन्धारकं जलं एत्तकं एत्तकप्पमाणं हुत्वा पतिट्ठितन्ति योजना। एत्थाति चक्कवाळे। अज्झोगाळ्हुग्गताति अज्झोगाळ्हा च उग्गता च। ब्रहाति महन्ता। योजनानं सतानुच्चो, हिमवा पञ्चाति योजनानं पञ्चसतानि उच्चो उब्बेधो। तिपञ्चयोजनक्खन्धपरिक्खेपाति पन्नरसयोजनप्पमाणक्खन्धपरिणाहा। नगव्हयाति रुक्खाभिधाना जम्बूति योजना। समन्ततोति सब्बसोभागेन, आयामतो च वित्थारतो च सतयोजनवित्थाराति अत्थो। यस्सानुभावेनाति यस्सा महन्तताकप्पट्ठायिकादिप्पकारेन पभावेन। परिक्खिपित्वा तं सब्बं, लोकधातुमयं ठितोति हेट्ठा वुत्तं सब्बम्पि तं परिक्खिपित्वा चक्कवाळसिलुच्चयो ठितो, अयं एका लोकधातु नामाति अत्थो, म-कारो पदसन्धिवसेन वुत्तो। अथ वा तं सब्बं लोकधातुं परिक्खिपित्वा अयं चक्कवाळसिलुच्चयो ठितोति योजेतब्बम्।
तत्थाति तस्सं लोकधातुयम्। तावतिंसभवनन्ति तिदसपुरम्। असुरभवनन्ति असुरपुरम्। अवीचिमहानिरयो च तथा दससहस्सयोजनो, सो पन चतुन्नं लोहभित्तीनमन्तरा योजनसतायामवित्थारोपि समन्ता सोळसहि उस्सदनिरयेहि सद्धिं दससहस्सयोजनो वुत्तोति वेदितब्बो। तदनन्तरेसूति तेसं चक्कवाळानं अन्तरेसु। लोकानं चक्कवाळानं अन्तरे विवरे भवत्ता लोकन्तरिका। तिण्णञ्हि सकटचक्कानं पत्तानं वा आसन्नट्ठपितानं अन्तरसदिसे तिण्णं तिण्णं चक्कवाळानं अन्तरेसु एकेको लोकन्तरिकनिरयो अट्ठयोजनसहस्सप्पमाणो सीतनरको सत्तानं अकुसलविपाकेन निब्बत्तति। अनन्तानीति तिरियं अट्ठसु दिसासु चक्कवाळानि आकासो विय अनन्तानि। उद्धं पन अधो च अन्तानेव। अनन्तेन बुद्धञाणेनाति एत्थ अनन्तञेय्यपटिवेधसामत्थिययोगतोव ञाणं ‘‘अनन्त’’न्ति वेदितब्बम्।
अत्तनोति निस्सक्के सामिवचनमेतं, अत्ततोति अत्थो। गुणेहि अत्तनो विसिट्ठतरस्साति सम्बन्धो, तरग्गहणञ्चेत्थ अनुत्तरोति पदस्स अत्थनिद्देसवसेन कतं, न विसिट्ठस्स कस्सचि अत्थिताय। सदेवके हि लोके सदिसकप्पोपि नाम कोचि तथागतस्स नत्थि, कुतो सदिसो, तेनाह सीलगुणेनापि असमोतिआदि। तत्थ असमेहि सम्मासम्बुद्धेहि समो असमसमो। नत्थि पटिमा एतस्साति अप्पटिमो। एस नयो सेसेसुपि। तत्थ उपमामत्तं पटिमा, सदिसूपमा पटिभागो। युगग्गाहवसेन ठितो पटिमो पुग्गलोति वेदितब्बो। अत्तनाति अत्ततो। पुरिसदम्मेतिआदीसु दमितब्बा दम्मा, ‘‘दम्मपुरिसा’’ति वत्तब्बे विसेसनस्स परनिपातं कत्वा ‘‘पुरिसदम्मा’’ति वुत्तं, पुरिसग्गहणञ्चेत्थ उक्कट्ठवसेन इत्थीनम्पि दमेतब्बतो। निब्बिसा कता दोसविसस्स विनोदनेन। अत्थपदन्ति अत्थाभिब्यञ्जनकं पदं, वाक्यन्ति अत्थो। एकपदभावेन च अनञ्ञसाधारणो सत्थु पुरिसदम्मसारथिभावो दस्सितो होति, तेनाह भगवा हीतिआदि। अट्ठ दिसाति अट्ठ समापत्तियो। असज्जमानाति वसीभावप्पत्तिया निस्सङ्गचारा।
दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो, तत्थ नियुत्तोति दिट्ठधम्मिको, इधलोकत्थो। कम्मकिलेसवसेन सम्परेतब्बतो समागन्तब्बतो सम्परायो , परलोको, तत्थ नियुत्तोति सम्परायिको, परलोकत्थो। परमो उत्तमो अत्थो परमत्थो, निब्बानम्। सह अत्थेन वत्ततीति सत्थो, भण्डमूलेन वाणिज्जाय देसन्तरं गच्छन्तो जनसमूहो। सो अस्स अत्थीति सत्था, सत्थवाहोति निरुत्तिनयेन। सो विय भगवाति आह ‘‘सत्था, भगवा सत्थवाहो’’ति। इदानि तमत्थं निद्देसपाळिनयेन दस्सेतुं यथा सत्थवाहोतिआदि वुत्तम्। तत्थ सत्थेति सत्थिके जने। कं उदकं तारेन्ति एत्थाति कन्तारो, निरुदको अरञ्ञप्पदेसो। चोरादीहि अधिट्ठितअरञ्ञप्पदेसापि दुग्गमनट्ठेन तंसदिसताय कन्तारात्वेव निरुळ्हाति सामञ्ञतो ‘‘कन्तारं तारेती’’ति वत्वा तं विवरन्तो चोरकन्तारन्तिआदिमाह।
भगवतोति निस्सक्के सामिवचनं, भगवन्ततो धम्मस्सवनेनाति अत्थो। यथा ‘‘उपज्झायतो अज्झेती’’ति, भगवतो सन्तिकेति वा अत्थो। सरे निमित्तं अग्गहेसीति पुब्बबुद्धुप्पादेसु सद्धम्मस्सवनपरिचयेन ‘‘धम्मो एसो वुच्चती’’ति सरे आकारं गण्हि। पुब्बाभियोगवसेनेव हि ईदिसानं तिरच्छानानं धम्मस्सवनादीसु पसादो उप्पज्जति वग्गुलिआदीनं विय। इतरथा सब्बतिरच्छानानम्पि तथा पसादुप्पत्तिप्पसङ्गतो। यदि हि उप्पज्जेय्य, भगवा अनन्तचक्कवाळेसु सब्बसत्तानम्पि एकक्खणे सप्पाटिहारियधम्मं सावेतुं सक्कोतीति सब्बसत्तानम्पि इतो पुब्बेव विमुत्तिप्पसङ्गो सिया। ये पन देवमनुस्सनागसुपण्णादयो पकतियाव कम्मस्सकतञ्ञाणादियुत्ता होन्ति, तेयेव पुब्बे अनुपनिस्सयापि भगवतो सद्धम्मस्सवनादिना पठमं विवट्टूपनिस्सयं पसादं उप्पादेतुं सक्कोन्ति, न इतरेति गहेतब्बम्। अरे अहम्पि नामाति एत्थ ‘‘कुतोहं इध निब्बत्तोति ओलोकेत्वा मण्डूकभावतोति ञत्वा’’ति इदं एत्तकम्पि अरे अहम्पि नामाति विम्हयवचनेनेव सिज्झतीति अवुत्तन्ति वेदितब्बम्। जलन्ति जलन्तो विज्जोतमानो। मण्डूकोहन्ति गाथाय उदकेति सञ्जातट्ठानदस्सनं, तेन थलमण्डूकता निवत्तनं कतं होति। उदके जातानम्पि कच्छपादीनं थलगोचरतापि अत्थीति तं निवत्तनत्थं ‘‘वारिगोचरो’’ति वुत्तं, उदकसञ्चारीति अत्थो।
विमोक्खन्तिकञाणवसेनाति एत्थ सब्बसो किलेसेहि विमुच्चतीति विमोक्खो, अग्गमग्गो, तस्स अन्तो, अग्गफलं, तत्थ भवं विमोक्खन्तिकं, सब्बञ्ञुतञ्ञाणेन सद्धिं सब्बम्पि बुद्धञाणम्। इदानि सम्मासम्बुद्धपदतो बुद्धपदस्स विसेसं दस्सेतुं यस्मा वातिआदि वुत्तम्। सम्मासम्बुद्धपदेन हि सत्थु पटिवेधञाणानुभावो वुत्तो, इमिना पन बुद्धपदेन देसनाञाणानुभावोपि, तेनाह अञ्ञेपि सत्ते बोधेसीतिआदि।
गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनन्ति सब्बेहि सीलादिगुणेहि विसिट्ठस्स ततो एव सब्बसत्तेहि उत्तमस्स गरुनो गारववसेन वुच्चमानवचनमिदं भगवाति। सेट्ठन्ति सेट्ठवाचकं वचनं सेट्ठगुणसहचरणतो। अथ वा वुच्चतीति वचनं, अत्थो, सो सेट्ठोति अत्थो। उत्तमन्ति एत्थापि एसेव नयो। गरुगारवयुत्तोति एत्थ गरुभावो गारवं, गरुगुणयोगतो गरुकरणं वा गारवं, तेन सावकादीनं असाधारणताय गरुभूतेन महन्तेन गारवेन युत्तोति गरुगारवयुत्तो। अथ वा गरु च सब्बलोकस्स सिक्खकत्ता तेनेव गारवयुत्तो चातिपि योजेतब्बम्।
अवत्थाय विदितं आवत्थिकम्। एवं लिङ्गिकम्। निमित्ततो आगतं नेमित्तिकम्। अधिच्च यंकिञ्चि निमित्तं अधिवचनवसेन अनपेक्खित्वा पवत्तं अधिच्चसमुप्पन्नं, तेनाह ‘‘वचनत्थमनपेक्खित्वा’’ति। यदिच्छाय आगतं यादिच्छकम्। एत्थ च बाहिरं दण्डादि लिङ्गं, अब्भन्तरं तेविज्जादि निमित्तम्। पचुरजनविसयं वा दिस्समानं लिङ्गं, तब्बिपरीतं निमित्तन्ति वेदितब्बम्। सच्छिकापञ्ञत्तीति सब्बधम्मानं सच्छिकिरियानिमित्ता पञ्ञत्ति। अथ वा सच्छिकापञ्ञत्तीति पच्चक्खसिद्धा पञ्ञत्ति। यंगुणनिमित्ता हि सा, ते गुणा सत्थु पच्चक्खभूताति गुणा विय सापि सच्छिकता एव नाम होति, न परेसं, वोहारमत्तेनाति अधिप्पायो। यंगुणनेमित्तिकन्ति येहि गुणेहि निमित्तभूतेहि एतं नामं नेमित्तिकञ्च जातम्। वदन्तीति धम्मसेनापतिस्स गरुभावतो बहुवचनेनाह, सङ्गीतिकारेहि वा कतमनुवादं सन्धाय।
इस्सरियादिभेदो भगो अस्स अत्थीति भगी। मग्गफलादिअरियगुणं अरञ्ञादिविवेकट्ठानञ्च भजि सेवि सीलेनाति भजी। चीवरादिपच्चयानं अत्थरसादीनञ्च सीलादिगुणानञ्च भागी, दायादोति अत्थो। विभजि उद्देसनिद्देसादिप्पकारेहि धम्मरतनं पविभजीति विभत्तवा। रागादिपापधम्मं भग्गं अकासीति भगवाति वुच्चतीति सब्बत्थ सम्बन्धो। गरुपि लोके भगवाति वुच्चतीति आह ‘‘गरू’’ति, यस्मा गरु, तस्मापि भगवाति अत्थो। पारमितासङ्खातं भग्यमस्स अत्थीति भग्यवा। बहूहि ञायेहीति कायभावनादिकेहि अनेकेहि भावनाक्कमेहि। सुभावितत्तनोति पच्चत्ते एतं सामिवचनं, तेन सुभावितसभावोति अत्थो। भवानं अन्तं निब्बानं गतोति भवन्तगो। तत्थ तत्थ भगवाति सद्दसिद्धि निरुत्तिनयेनेव वेदितब्बा।
इदानि भगी भजीति निद्देसगाथाय नवहि पदेहि दस्सितमत्थं भग्यवाति गाथाय छहि पदेहि सङ्गहेत्वा पदसिद्धिं अत्थयोजनानयभेदेहि सद्धिं दस्सेतुं अयं पन अपरो नयोतिआदि वुत्तम्। तत्थ वण्णविपरिययोति एत्थ इति-सद्दो आदिअत्थो, तेनेव वण्णविकारो वण्णलोपो धातुअत्थेन नियोजनञ्चाति इमं तिविधं लक्खणं सङ्गण्हाति। सद्दनयेनाति सद्दलक्खणनयेन। पिसोदरादीनं सद्दानं आकतिगणभावतो वुत्तं ‘‘पिसोदरादिपक्खेपलक्खणं गहेत्वा’’ति। पक्खिपनमेव लक्खणम्। तप्परियापन्नताकरणञ्हि पक्खिपनम्। भग्यन्ति कुसलम्।
लोभादयो चत्तारो दोसा एककवसेन गहिता। अहिरिकादयो दुकवसेन। अक्कोच्छिमन्तिआदिना (ध॰ प॰ ३-४) पुनप्पुनं कुज्झनवसेन चित्तपरियोनन्धनो कोधोव उपनाहो। परेसं पुब्बकारितालक्खणस्स गुणस्स निपुञ्छनो मक्खो नाम। बहुस्सुतादीहि सद्धिं युगग्गाहो अत्तनो समकरणं पलासो। अत्तनो विज्जमानदोसपटिच्छादना माया। अविज्जमानगुणप्पकासनं साठेय्यम्। गरूसुपि थद्धता अनोनतता थम्भो। तदुत्तरिकरणलक्खणो सारम्भो। जातिआदिं निस्साय उन्नतिलक्खणो मानो। अब्भुन्नतिलक्खणो अतिमानो। जातिआदिं निस्साय मज्जनाकारप्पत्तो मानोव मदो नाम। सो सत्तवीसतिविधो। कामगुणेसु चित्तस्स वोस्सग्गो पमादो। कायदुच्चरितादीनि तिविधदुच्चरितानि। तण्हादिट्ठिदुच्चरितवसेन तिविधसंकिलेसा। रागदोसमोहाव मलानि। तेयेव कायदुच्चरितादयो च तिविधविसमानि। कामब्यापादविहिंसासञ्ञा तिविधसञ्ञा नाम। तेयेव वितक्का। तण्हादिट्ठिमाना पपञ्चा। सुभसुखनिच्चअत्तविपरियेसा चतुब्बिधविपरियेसा। छन्दादयो अगति। चीवरादीसु पच्चयेसु लोभा चत्तारो तण्हुपादा। बुद्धधम्मसङ्घसिक्खासु कङ्खा, सब्रह्मचारीसु कोपो च पञ्च चेतोखीला। कामे काये रूपे च अवीतरागता, यावदत्थं भुञ्जित्वा सेय्यसुखादिअनुयोगो, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियचरणञ्च पञ्च चेतोविनिबन्धा। रूपाभिनन्दनादयो पञ्च अभिनन्दना। कोधमक्खइस्सासाठेय्यपापिच्छतासन्दिट्ठिपरामासा छ विवादमूलानि। रूपतण्हादयो छ तण्हाकाया। मिच्छादिट्ठिआदयो अट्ठमग्गङ्गपटिपक्खा मिच्छत्ता। तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, तं पटिच्च छन्दरागो, तं पटिच्च अज्झोसानं, तं पटिच्च परिग्गहो, तं पटिच्च मच्छरियं, तं पटिच्च आरक्खा, आरक्खाधिकरणं दण्डादानादिअनेकाकुसलरासीति नव तण्हामूलका धम्मा। पाणातिपातादयो दस अकुसलकम्मपथा। चत्तारो सस्सतवादा तथा एकच्चसस्सतवादा अन्तानन्तिका अमराविक्खेपिका द्वे अधिच्चसमुप्पन्निका सोळस सञ्ञीवादा अट्ठ असञ्ञीवादा अट्ठ नेवसञ्ञीनासञ्ञीवादा सत्त उच्छेदवादा पञ्च दिट्ठधम्मनिब्बानवादाति एतानि द्वासट्ठि दिट्ठिगतानि। रूपतण्हादिछतण्हा एव पच्चेकं कामतण्हाभवतण्हाविभवतण्हावसेन अट्ठारस होन्ति, ता अज्झत्तबहिद्धरूपादीसु पवत्तिवसेन छत्तिंस, पुन कालत्तयवसेन अट्ठसततण्हाविचरितानि होन्ति। पभेद-सद्दं पच्चेकं सम्बन्धित्वा लोभप्पभेदोतिआदिना योजेतब्बम्। सब्बदरथपरिळाहकिलेससतसहस्सानीति सब्बानि सत्तानं दरथसङ्खातपरिळाहकरानि किलेसानं अनेकानि सतसहस्सानि, आरम्मणादिविभागतो पवत्तिआकारविभागतो च नेसं एवं पभेदो वेदितब्बो। पञ्च मारे अभञ्जीति सम्बन्धो। परिस्सयानन्ति उपद्दवानम्।
एवं भग्यवा भग्गवाति द्विन्नं पदानं अत्थं विभजित्वा इदानि तेहि द्वीहि गहितमत्थं दस्सेतुं भग्यवन्तताय चस्सातिआदि वुत्तम्। तत्थ सतपुञ्ञजलक्खणधरस्साति अनेकसतपुञ्ञनिब्बत्तमहापुरिसलक्खणधरस्स भगवतो। सकचित्ते इस्सरियं नाम पटिक्कूलादीसु अप्पटिक्कूलसञ्ञितादिवसप्पवत्तिया चेव चेतोसमाधिवसेन च अत्तनो चित्तस्स वसीभावापादनमेव। अणिमा लघिमादिकन्ति आदि-सद्देन महिमा पत्ति पाकम्मं ईसिता वसिता यत्थकामावसायिताति इमे छपि सङ्गहिता। तत्थ कायस्स अणुभावकरणं अणिमा। आकासे पदसा गमनादिअरहभावेन लहुभावो लघिमा। कायस्स महन्ततापादनं महिमा। इट्ठदेसस्स पापुणनं पत्ति। अधिट्ठानादिवसेन इच्छितत्थनिप्फादनं पाकम्मम्। सयंवसिता इस्सरभावो ईसिता। इद्धिविधे वसीभावो वसिता। आकासेन वा गच्छतो, अञ्ञं वा किञ्चि करोतो यत्थ कत्थचि वोसानप्पत्ति यत्थकामावसायिता, ‘‘कुमारकरूपादिदस्सन’’न्तिपि वदन्ति। सब्बङ्गपच्चङ्गसिरीति सब्बेसं अङ्गपच्चङ्गानं सोभा। अत्थीति अनुवत्तति। लहुसाधनं तं तं कालिकं इच्छितं, गरुसाधनं चिरकालिकं बुद्धत्तादिपत्थितम्। भगा अस्स सन्तीति भगवाति इदं सद्दसत्थनयेन सिद्धं, सेसं सब्बं निरुत्तिनयेन सिद्धन्ति वेदितब्बम्।
पीळनसङ्खतसन्तापविपरिणामट्ठेनातिआदीसु पीळनट्ठो सङ्खतट्ठोतिआदिना अत्थ-सद्दो पच्चेकं योजेतब्बो। तत्थ अत्तनो सभावेन पीळनलक्खणं दुक्खम्। तस्स यो पीळनमेव अत्थो ‘‘पीळनट्ठो’’ति वुच्चति, सो सभावो। यस्मा पन तंसमुदयेन सङ्खतं, तस्मा सङ्खतट्ठो समुदयदस्सनेन आविभूतो। यस्मा च मग्गो किलेससन्तापहरत्ता सुसीतलो, तस्मास्स मग्गदस्सनेन सन्तापट्ठो आविभूतो तप्पटियोगत्ता। अविपरिणामधम्मस्स पन निरोधस्स दस्सनेन विपरिणामट्ठो आविभूतोति। एकस्सेव सभावधम्मस्स सकभावतो इतरसच्चत्तयनिवत्तितो च परिकप्पेतब्बत्ता चत्तारो अत्था वुत्ता। समुदयस्स पन रासिकरणतो आयूहनट्ठो सभावो, तस्सेव दुक्खदस्सनेन निदानट्ठो आविभूतो। विसंयोगभूतस्स निरोधस्स दस्सनेन संयोगट्ठो। निय्यानभूतस्स मग्गस्स दस्सनेन पलिबोधट्ठो आविभूतो।
निरोधस्स पन निस्सरणट्ठो सभावो, तस्सेव समुदयदस्सनेन विवेकट्ठो आविभूतो। सङ्खतस्स मग्गस्स दस्सनेन असङ्खतट्ठो, विसयभूतस्स मरणधम्मस्स वा दुक्खस्स दस्सनेन अमतट्ठो। मग्गस्स पन निय्यानट्ठो सभावो, तस्सेव समुदयदस्सनेन दुक्खस्सेवायं हेतु, निब्बानप्पत्तिया पन अयमेव हेतूति हेत्वट्ठो, अतिसुखुमनिरोधदस्सनेन इधमेव दस्सनन्ति दस्सनट्ठो, अधिकपणस्स दुक्खस्स दस्सनेन अधिपतेय्यट्ठो आविभूतो। एते एव च पीळनादयो सोळस आकाराति वुच्चन्ति।
कामेहि विवेकट्ठकायता कायविवेको। नीवरणादीहि विवित्ता अट्ठ समापत्तियो चित्तविवेको। उपधीयन्ति एत्थ यथासकं फलानीति उपधयो, पञ्चकामगुणसङ्खातकामखन्धकिलेसअभिसङ्खारा, तेहि चतूहि विवित्तं निब्बानं उपधिविवेको नाम।
अनत्तानुपस्सनाय पटिलद्धो दुक्खानिच्चानुपस्सनाहि च पटिलद्धो अरियमग्गो आगमनवसेन यथाक्कमं सुञ्ञतअप्पणिहितअनिमित्तविमोक्खसञ्ञं पटिलभति, किलेसेहि विमुत्तत्ता हि एस विमोक्खोति।
यथा लोके एकेकपदतो एकेकमक्खरं गहेत्वा ‘‘मेखला’’ति वुत्तं, एवमिधापीति अत्थो। मेहनस्साति गुय्हप्पदेसस्स। खस्साति ओकासस्स।
सह देवेहीतिआदीसु सह देवेहि वत्ततीति सदेवको लोको। तं सदेवकन्तिआदिना योजना वेदितब्बा। सदेवकवचनेनाति सदेवक-सद्दे विसेसनभावेन ठितदेववचनेन। तस्सापि सदेवकपदे अन्तोभूतत्ता अवयवे समुदायोपचारवसेन वोहारो कतो। इतरथा तेन देवविसिट्ठलोकस्सेव गहणतो पञ्चकामावचरदेवग्गहणं न सिया, एवं उपरिपि। समारकवचनेन मारसद्देन तेन सहचरिता सब्बे वसवत्तिदेवा च गहिताति आह ‘‘छट्ठकामावचरदेवग्गहण’’न्ति। ब्रह्मकायिका नाम पठमज्झानभूमिका। ते आदि येसं आरुप्पपरियन्तानं ब्रह्मानं तेसं ब्रह्मानं गहणं ब्रह्मकायिकादिब्रह्मग्गहणम्। लोक-सद्दस्स ओकासलोकादीनम्पि साधारणत्ता सत्तलोकावेणिकमेव पजागहणं कतन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति। सदेवकादिवचनेन उपपत्तिदेवानं, सस्समणवचनेन विसुद्धिदेवानञ्च गहितत्ता आह ‘‘सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहण’’न्ति। तत्थ सम्मुतिदेवा राजानो, अवसेसमनुस्सा सम्मुतिदेवसमणब्राह्मणेहि अवसिट्ठा। सत्तलोकावेणिकस्स पजासद्दस्स विसुं गहितत्ता सदेवकं लोकन्ति एत्थ लोकसद्दग्गहणं ओकासलोकमेव नियमेतीति आह ‘‘तीहि पदेहि ओकासलोको’’ति। इदञ्च सदेवकादिपदत्तयवचनीयस्स पधानत्थस्स वसेन वुत्तम्। ओकासलोकविसेसनस्स पनेत्थ देवमारादिसत्तलोकस्सापि गहणं वेदितब्बं सामत्थियतो गम्यमानत्ता सपुत्तो आगतोतिआदीसु पुत्तादीनं विय। इमस्मिञ्च नये सदेवकं समारकं सब्रह्मकं ओकासलोकं सस्समणब्राह्मणिं सदेवमनुस्सं पजञ्चाति च-कारं आनेत्वा योजेतब्बं, ओकाससत्तलोकानं गहणेन चेत्थ तदुभयसम्मुतिनिमित्तभूतो सङ्खारलोकोपि तदविनाभावतो गहितो एवाति दट्ठब्बो। अपरे पन ‘‘सदेवकन्तिआदीहि पञ्चहि पदेहि सत्तलोकोव अत्तनो अवयवभूतदेवादिविसेसनेहि विसेसेत्वा गहितो, तग्गहणेन तदाधारो ओकासलोको, तदुभयपञ्ञत्तिविसयो सङ्खारलोको च गहिता एव होन्ती’’ति वदन्ति। तेसञ्च पजन्ति इदं लोकसद्दस्स विसेसनं कत्वा सदेवकं पजं लोकं…पे॰… सदेवमनुस्सं पजं लोकन्ति योजेतब्बम्।
अरूपावचरलोको गहितो पारिसेसञायेन इतरेसं पदन्तरेहि गहितत्ता। मारग्गहणेन तप्पधाना तंसदिसा च उपपत्तिदेवा सङ्गय्हन्तीति आह ‘‘छकामावचरदेवलोको’’ति। खत्तियपरिसा ब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मपरिसाति इमासु अट्ठसु परिसासु चातुमहाराजिकादीनं चतुन्नं परिसानं सदेवकादिपदेहि सङ्गहितत्ता इध सस्समणब्राह्मणिन्ति इमिना समणपरिसा ब्राह्मणपरिसा च, सदेवमनुस्सन्ति इमिना खत्तियपरिसा गहपतिपरिसा च वुत्ताति आह ‘‘चतुपरिसवसेना’’ति। तस्स मनुस्सलोको गहितोति इमिना सम्बन्धो। तत्थ मनुस्सलोकोति मनुस्ससमूहो, तेनाह ‘‘अवसेससब्बसत्तलोको वा’’ति।
विकप्पन्तरं दस्सेन्तो आह ‘‘सम्मुतिदेवेहि वा सह मनुस्सलोको’’ति। देवपदेन सम्मुतिदेवा, समणब्राह्मणमनुस्सपदेहि सेसमनुस्सा च गहिताति एवं विकप्पद्वयेपि मनुस्सं पजं मनुस्सिं पजन्ति पजा-सद्दं मनुस्स-सद्देन विसेसेत्वा तं पुन सह देवेहि वत्ततीति सदेवा, पजा। सदेवा च सा मनुस्सा चाति सदेवमनुस्सा, तं सदेवमनुस्सं पजम्। पुन किं भूतं सस्समणब्राह्मणिन्ति एवं यथा पजासद्देन मनुस्सानञ्ञेव गहणं सिया, तथा निब्बचनं कातब्बं, इतरथा मनुस्सानञ्ञेव गहणं न सम्पज्जति सब्बमनुस्सानं विसेसनभावेन गहितत्ता अञ्ञपदत्थभूतस्स कस्सचि मनुस्सस्स अभावा। इदानि पजन्ति इमिना अवसेसनागादिसत्तेपि सङ्गहेत्वा दस्सेतुकामो आह ‘‘अवसेससब्बसत्तलोको वा’’ति। एत्थापि चतुपरिसवसेन अवसेससब्बसत्तलोको सम्मुतिदेवमनुस्सेहि वा सह अवसेससब्बसत्तलोकोति योजेतब्बम्।
एत्तावता भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि एकेकपदेन अभागसो सब्बलोकानं गहणपक्खेपि तस्स तस्स विसेसनस्स सप्फलतं दस्सेतुं अपि चेत्थातिआदि वुत्तम्। उक्कट्ठपरिच्छेदतोति उक्कट्ठानं देवगतिपरियापन्नानं परिच्छिन्नवसेन जाननवसेन कित्तिसद्दो सयं अत्तनो अवयवभूतेन सदेवकवचनेन तं सुणन्तानं सावेन्तो अब्भुग्गतोति योजना। अनुसन्धिक्कमोति अत्थानञ्चेव पदानञ्च अनुसन्धानक्कमो, जाननक्कमोति अत्थो।
अभिञ्ञाति य-कारलोपेन निद्देसोति आह ‘‘अभिञ्ञाया’’ति। समन्तभद्रकत्ताति सब्बभागेहि सुन्दरत्ता। सासनधम्मोति पटिपत्तिपटिवेधसासनस्स पकासको परियत्तिधम्मो। बुद्धसुबोधिततायाति इदं तिकं धम्मस्स हेतुसरूपफलवसेन वुत्तं, तथा नाथपभवत्तिकम्पि। मज्झे तिकद्वयं फलवसेनेव वुत्तन्ति वेदितब्बम्। किच्चसुद्धियाति धम्मं सुत्वा यथासुतवसेन पटिपज्जन्तानं सुप्पटिपत्तिसङ्खातकिच्चसुद्धिया।
इदानि आदिकल्याणादिप्पकारमेव धम्मं देसेन्तो भगवा सोतूनं यं सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च पकासेति, तप्पकासकस्स ब्रह्मचरियपदस्स सात्थन्तिआदीनि पदानि विसेसनभावेन वुत्तानि, न धम्मपदस्साति दस्सनमुखेन नानप्पकारतो अत्थं विवरितुकामो सात्थं सब्यञ्जनन्ति एवमादीसु पनातिआदिमाह। तत्थ तिस्सो सिक्खा सकलो च तन्तिधम्मो सासनब्रह्मचरियं नाम। भगवा हि धम्मं देसेन्तो सीलादिके विय तप्पकासकं तन्तिधम्मम्पि पकासेति एव सद्दत्थसमुदायत्ता परियत्तिधम्मस्स। यथानुरूपन्ति यथारहम्। सिक्खत्तयसङ्गहितञ्हि सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च अत्थसम्पत्तिया सम्पन्नत्थताय, उपरूपरि अधिगन्तब्बविसेससङ्खातअत्थसम्पत्तिया च सह अत्थेन पयोजनेन वत्ततीति सात्थमेव, न तु सब्यञ्जनं, तन्तिधम्मसङ्खातं सासनब्रह्मचरियं यथावुत्तेन अत्थेन सात्थं सब्यञ्जनञ्च। किरातादिमिलक्खवचनानम्पि सात्थसब्यञ्जनत्ते समानेपि विसिट्ठत्थब्यञ्जनयोगं सन्धाय सहत्थो देवदत्तो सवित्तोतिआदि विय ‘‘सात्थं सब्यञ्जन’’न्ति वुत्तन्ति आह ‘‘अत्थसम्पत्तिया सात्थं, ब्यञ्जनसम्पत्तिया सब्यञ्जन’’न्ति। तत्थ यं अत्थं सुत्वा तथा पटिपज्जन्ता सब्बदुक्खक्खयं पापुणन्ति, तस्स तादिससम्पत्ति अत्थसम्पत्ति नाम, सम्पन्नत्थताति अत्थो। ब्यञ्जनसम्पत्ति नाम सिथिलधनितादिब्यञ्जनपरिपुण्णाय मागधिकाय सभावनिरुत्तिया गम्भीरम्पि अत्थं उत्तानं कत्वा दस्सनसमत्थता सम्पन्नब्यञ्जनताति अत्थो।
इदानि नेत्तिप्पकरणनयेनापि (नेत्ति ४ द्वादसपद) अत्थं दस्सेतुं सङ्कासनातिआदि वुत्तम्। तत्थ सङ्खेपतो कासीयति दीपीयतीति सङ्कासनन्ति कम्मसाधनवसेन अत्थो दट्ठब्बो, एवं सेसेसुपि। पठमं कासनं पकासनम्। उभयम्पेतं उद्देसत्थवचनसङ्खातस्स वित्थारवचनम्। सकिं वुत्तस्स पुन वचनञ्च विवरणविभजनानि। उभयम्पेतं निद्देसत्थवचनम्। विवटस्स वित्थारतराभिधानं विभत्तस्स च पकारेहि ञापनं उत्तानीकरणपञ्ञत्तियो। उभयम्पेतं पटिनिद्देसत्थवचनसङ्खातस्स वित्थारवचनम्। अत्थपदसमायोगतोति यथावुत्तानि एव छ पदानि परियत्तिया अत्थविभागत्ता अत्थपदानि, तेहि सहितताय अत्थकोट्ठासयुत्तत्ताति अत्थो। अपरियोसिते पदे आदिमज्झगतवण्णो अक्खरं, एकक्खरं, पदं वा अक्खरम्। विभत्तियन्तं पदम्। पदाभिहितं अत्थं ब्यञ्जेतीति ब्यञ्जनं, वाक्यम्। कथितस्सेवत्थस्स अनेकविधेन विभागकरणं आकारो नाम। आकाराभिहितस्स निब्बचनं निरुत्ति। निब्बचनत्थवित्थारो निद्देसो। अथ वा ‘‘अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानिं करोति, निद्देसेहि पञ्ञपेती’’ति वचनतो सङ्कासनपकासनसङ्खआतउद्देसत्थवाचकानि वचनानि अक्खरपदानि नाम। विवरणविभजनसङ्खातनिद्देसत्थवाचकानि वचनानि ब्यञ्जनाकारा नाम। उत्तानीकरणपञ्ञत्तिसङ्खातपटिनिद्देसत्थवाचकानि वचनानि निरुत्तिनिद्देसा नाम, तेसं सम्पत्तिया सब्यञ्जनन्ति अत्थो।
अत्थगम्भीरतातिआदीसु अत्थो नाम तन्तिअत्थो, हेतुफलं वा। धम्मो नाम तन्ति, हेतु वा। देसना नाम यथाधम्मं धम्माभिलापो। पटिवेधो नाम यथावुत्तअत्थादीनं अविपरीतावबोधो। ते पनेते अत्थादयो यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा। तेसु पटिवेधस्सापि अत्थसन्निस्सितत्ता अत्थसभागत्ता च वुत्तं ‘‘अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थ’’न्ति। धम्मदेसनानं अत्थसन्निस्सितत्तेपि सयं ब्यञ्जनरूपत्ता वुत्तं ‘‘धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्जन’’न्ति। यथावुत्तअत्थादीसु पभेदगतानि ञाणानि अत्थपटिसम्भिदादयो। तत्थ निरुत्तीति तन्तिपदानं निद्धारेत्वा वचनं, निब्बचनन्ति अत्थो। तीसु पटिसम्भिदासु ञाणं पटिभानपटिसम्भिदा। लोकिया सद्धेय्यवचनमुखेनेव अत्थेसु पसीदन्ति, न अत्थमुखेनाति आह सद्धेय्यतोतिआदि। केवलसद्दो सकलाधिवचनन्ति आह ‘‘सकलपरिपुण्णभावेना’’ति। ब्रह्मचरिय-सद्दो इध सिक्खत्तयसङ्गहं सकलं सासनं दीपेतीति आह सिक्खत्तयपरिग्गहितत्तातिआदि।
यथावुत्तमेवत्थं अपरेनापि परियायेन दस्सेतुं अपि चातिआदि वुत्तम्। तत्थ सनिदानन्ति देसकालादिदीपकेन निदानवचनेन सनिदानम्। सउप्पत्तिकन्ति अट्ठुप्पत्तिआदियुत्तियुत्तम्। तत्रायं पाळियोजनाक्कमो – ‘‘वेरञ्जो ब्राह्मणो समणो खलु भो…पे॰… विहरती’’ति च, ‘‘तं खो पन भवन्तं गोतमं ‘इतिपि सो…पे॰… पवेदेती’ति एवं कल्याणो कित्तिसद्दो अब्भुग्गतो’’ति च, ‘‘सो धम्मं देसेति…पे॰… परियोसानकल्याणं, देसेन्तो च सात्थसब्यञ्जनादिगुणसंयुत्तं ब्रह्मचरियं पकासेती’’ति च, ‘‘साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति च अस्सोसि, सुत्वा च अथ खो वेरञ्जो ब्राह्मणो येन भगवा तेनुपसङ्कमीति।
अट्ठकथायं पन किञ्चापि ‘‘दस्सनमत्तम्पि साधु होतीति एवं अज्झासयं कत्वा अथ खो वेरञ्जो…पे॰… उपसङ्कमी’’ति एवं साधु खो पनातिआदिपाठस्स ब्राह्मणस्स परिवितक्कनभावेन वुत्तत्ता ब्रह्मचरियं पकासेतीति पदानन्तरमेव अस्सोसीति पदं सम्बन्धितब्बं विय पञ्ञायति, तथापि ‘‘साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति एवं यथावुत्तनिदस्सनत्थेन इति-सद्देन परिच्छिन्दित्वा वुत्तत्ता पन अञ्ञत्थ इति-सद्दस्स अदस्सनतो च अथ खो वेरञ्जोतिआदिना कत्तब्बन्तरदस्सनमुखेन पाळिया पकारन्तरे पवत्तितो च यथावुत्तवसेनेव ‘‘साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति वचनानन्तरमेव अस्सोसीति पदं आनेत्वा सम्बन्धनं युत्तम्। अट्ठकथाचरियेन हि ब्राह्मणस्स अत्तना सुतवसेनेव अज्झासयो उप्पज्जतीति उपसङ्कमनहेतुदस्सनमुखेन दस्सनमत्तम्पि साधु होतीति एवं अज्झासयं कत्वातिआदि वुत्तन्ति गहेतब्बम्।
२. सीतोदकं विय उण्होदकेनाति इदं उक्कमेन मुखारुळ्हवसेन वुत्तं, अनुपसन्तसभावताय ब्राह्मणस्सेव उण्होदकं विय सीतोदकेनाति अत्थो गहेतब्बो, ञाणतेजयुत्तताय वा भगवा उण्होदकोपमोति कत्वा तब्बिरहितं ब्राह्मणं सीतोदकं विय कत्वा तथा वुत्तन्ति गहेतब्बम्। एकीभावन्ति सम्मोदनकिरियाय एकरूपतम्। यायातिआदीसु याय कथाय सम्मोदि ब्राह्मणो, तं सम्मोदनीयं कथन्ति योजना। तत्थ खमनीयन्ति दुक्खबहुलं इदं सरीरं, कच्चि खमितुं सक्कुणेय्यम्। यापनीयन्ति चिरप्पबन्धसङ्खाताय यापनाय यापेतुं सक्कुणेय्यम्। रोगाभावेन अप्पाबाधम्। दुक्खजीविताभावेन अप्पातङ्कम्। तंतंकिच्चकरणत्थाय लहुं अकिच्छेन उट्ठातुं योग्गताय लहुट्ठानम्। बलन्ति सरीरस्स सब्बकिच्चक्खमं बलं कच्चि अत्थीति पुच्छति। फासुविहारोति सुखविहारो। सरणीयमेव दीघं कत्वा ‘‘सारणीय’’न्ति वुत्तन्ति आह ‘‘सरितब्बभावतो च सारणीय’’न्ति। परियायेहीति कारणेहि।
भावोति किरिया, तस्मिं वत्तमानो नपुंसक-सद्दो भावनपुंसकनिद्देसो नाम, किरियाविसेसनसद्दोति अत्थो। एकमन्ते एकस्मिं अन्ते युत्तप्पदेसेति अत्थो। खण्डिच्चादिभावन्ति खण्डितदन्तपलितकेसादिभावम्। राजपरिवट्टेति राजूनं परिवत्तनं, पटिपाटियोति अत्थो। पुरातनुच्चकुलप्पसुतताय जिण्णता, न वयसाति आह ‘‘चिरकालप्पवत्तकुलन्वये’’ति। विभवानं महन्तत्तं लाति गण्हातीति महल्लकोति आह ‘‘विभवमहत्तताय समन्नागते’’ति। विभावने नाम अत्थेति पकतिविभावनसङ्खाते अत्थे। न अभिवादेति वाति अभिवादेतब्बन्ति न सल्लक्खेति, एवं असल्लक्खणपकतिकोति वुत्तं होति। रूपं निच्चं वा अनिच्चं वाति एत्थापि निच्चपकतिकं अनिच्चपकतिकं वाति अत्थो। अनिच्चं वाति एत्थ वा-सद्दो अवधारणत्थो।
सम्पतिजातोति मुहुत्तजातो, जातसमनन्तरमेवाति अत्थो। सत्तपदवीतिहारेन गन्त्वा…पे॰… ओलोकेसीति एत्थ द्वारं पिधाय निक्खन्तोतिआदीसु विय गमनतो पुरे कतम्पि ओलोकनं पच्छा कतं विय वुत्तन्ति दट्ठब्बम्। ओलोकेसिन्ति च लोकविवरणपाटिहारिये जाते मंसचक्खुना वोलोकेसीति अत्थो। सेट्ठोति पसत्थतरो। पतिमानेसीति पूजेसि। आसभिन्ति उत्तमम्।
३. तं वचनन्ति नाहं तं ब्राह्मणातिआदिवचनम्। अञ्ञाय सण्ठहेय्याति अरहत्ते पतिट्ठहेय्य। जातिवसेनाति खत्तियादिजातिवसेन। उपपत्तिवसेनाति देवेसु उपपत्तिवसेन। आविञ्छन्तीति आकड्ढन्ति। यस्स अभिवादादिकरणसङ्खातस्स सामग्गिरसस्स भगवति अभावं मञ्ञमानो ब्राह्मणो ‘‘अरसरूपो’’ति आह, तब्बिधुरस्स रूपतण्हादिकस्सेव सामग्गिरसस्स अभावेन भगवा ‘‘अरसरूपो’’ति दस्सेतुं सामग्गिरससद्दस्स रूपरसादीसु वत्तनप्पकारं दस्सेन्तो आह वत्थारम्मणादीतिआदि।
तालावत्थुकताति उच्छिन्नमूलानं तालानं वत्थु विय नेसं रूपरसादीनं वत्थु चित्तसन्तानं कतन्ति इमस्मिं अत्थे मज्झेपदलोपं दीघञ्च कत्वा निद्देसोति आह तालवत्थु वियातिआदि। तालवत्थु विय येसं वत्थु कतं ते तालावत्थुकताति विसेसनस्स परनिपातो दट्ठब्बो, कततालवत्थुकाति अत्थो। मत्थकच्छिन्नतालोयेव पत्तफलादीनं अकारणताय अवत्थूति तालावत्थु, तं विय येसं वत्थु कतं ते रूपरसादयो तालावत्थुकता, अयं अञ्ञपदत्थवसेन अत्थग्गाहो हेट्ठा वुत्तनयेन सुगमोति विसेसमत्थं दस्सेन्तो आह ‘‘मत्थकच्छिन्नतालो विय कता’’ति। एवञ्च मत्थकसदिसेसु रूपरसादीसु रागेसु छिन्नेसुपि तब्बत्थुभूतस्स तालावत्थुसदिसस्स चित्तसन्तानस्स याव परिनिब्बानट्ठानं उपपन्नमेव होति। यथारुततो पन विसेसनसमासवसेन अत्थे गय्हमाने रूपरसादीनं तालावत्थुसदिसताय ठानं आपज्जति। यं पन सारत्थदीपनियं (सारत्थ॰ टी॰ १.३) एतं दोसं परिहरितुं रूपरसादीनं कुसलाकुसलत्तं वुत्तं, तं ते तथागतस्स पहीनातिआदिपाळिया, कामसुखस्सादसङ्खाता रूपरसातिआदिअट्ठकथाय च न समेति, खीणासवानम्पि याव परिनिब्बाना कुसलाकुसलानं फलुप्पत्तितो तेसं मत्थकच्छिन्नतालसदिसतापि न युत्ताति गहेतब्बम्। अथ वा मत्थकच्छिन्नतालस्स ठितं अट्ठितञ्च अमनसिकत्वा पुन अनुप्पत्तिधम्मतासदिसमत्तं उपमेत्वा तालावत्थु विय कताति विसेसनसमासवसेन अत्थग्गहणेपि न कोचि दोसो। अनु-सद्दो पच्छाति अत्थे वत्ततीति आह पच्छाभावो न होतीतिआदि। अनु अभावं गताति पच्छा अनुप्पत्तिधम्मतावसेन अभावं गता। अनच्छरियाति अनु अनु उपरूपरि विम्हयकताति अत्थो। यञ्च खो त्वं वदेसीति यं वन्दनादिसामग्गीरसाभावसङ्खातं कारणं अरसरूपताय वदेसि, तं कारणं न विज्जतीति अत्थो।
४. सन्धाय भासितमत्थन्ति यं अत्थं सन्धाय ब्राह्मणो निब्भोगो भवं गोतमोतिआदिमाह, भगवा च यं सन्धाय निब्भोगतादिं अत्तनि अनुजानाति, तं सन्धाय भासितमत्थम्।
५. कुलसमुदाचारकम्मन्ति कुलाचारकम्मम्। कायतो कायद्वारतो पवत्तं दुच्चरितं कायदुच्चरितम्। अनेकविहिताति अनेकप्पकारा।
६. पञ्चकामगुणिकरागस्साति रूपादीसु पञ्चसु कामकोट्ठासेसु अतिविय सङ्गवसेन नियुत्तस्स कामरागस्स, एतेन अनागामीनं वत्थाभरणादीसु सङ्गनिकन्तिवसेन उप्पज्जनकामरागस्स कामरागताभावं दस्सेति तस्स रूपरागादीसु सङ्गहतो। अवसेसानन्ति एत्थ सक्कायदिट्ठिविचिकिच्छानं पठमेन मग्गेन, सेसानं चतूहिपि उच्छेदं वदति, तेनाह ‘‘यथानुरूप’’न्ति।
७. जिगुच्छति मञ्ञेति जिगुच्छति विय, ‘‘जिगुच्छती’’ति वा सल्लक्खेमि। अकोसल्लसम्भूतट्ठेनाति अञ्ञाणसम्भूतट्ठेन।
८-१०. तत्राति यथावुत्तेसु द्वीसु अत्थविकप्पेसु। पटिसन्धिपरियायोपि इध गब्भसद्दोति आह ‘‘देवलोकपटिसन्धिपटिलाभाया’’ति। अपुनब्भवभूताति खणे खणे उप्पज्जमानानं धम्मानं अभिनिब्बत्ति।
११. धम्मधातुन्ति सब्बञ्ञुतञ्ञाणम्। तञ्हि धम्मे याथावतो धारेति उपधारेतीति ‘‘धम्मधातू’’ति वुच्चति। देसनाविलासप्पत्तोति अभिरुचिवसेन परिवत्तेत्वा देसेतुं समत्थता देसनाविलासो, तं पत्तो। करुणाविप्फारन्ति सब्बसत्तेसु महाकरुणाय फरणम्। तादिगुणलक्खणमेव उपमाय विभावेन्तो आह ‘‘पथवीसमचित्तत’’न्ति। ततोयेव अकुज्झनसभावतो अकुप्पधम्मता। जातिया अनुगतन्ति जातिया अनुबद्धम्। जराय अनुसटन्ति जराय पलिवेठितम्। वट्टखाणुभूतन्ति वट्टतो उद्धरितुं असक्कुणेय्यताय वट्टे निच्चलभावेन ठितं खाणु विय भूतम्। जातानं मच्चानं निच्चं मरणतो भयन्ति आह अज्ज मरित्वातिआदि। अप्पटिसमं पुरेजातभावन्ति असदिसं अरियाय जातिया पठमजातभावं, सब्बजेट्ठभावन्ति अत्थो।
‘‘अपी’’ति अवत्वा ‘‘पी’’ति वदन्तो पि-सद्दो विसुं अत्थि निपातोति दस्सेति। सम्मा अधिसयितानीति पादादीहि उपघातं अकरोन्तिया सम्मदेव उपरि सयितानि, अकम्मकस्सापि सयतिधातुनो अधिपुब्बताय सकम्मकता दट्ठब्बा। नखसिखाति नखग्गानि। सकुणानं पक्खा हत्थपादट्ठानियाति आह ‘‘सङ्कुटितहत्थपादा’’ति। एत्थाति आलोकट्ठाने। निक्खमन्तानन्ति निक्खमन्तेसु, निद्धारणे हेतं सामिवचनम्। अण्डकोसन्ति अण्डकपालम्।
लोकोयेव लोकसन्निवासो। अबुज्झि एत्थाति रुक्खो बोधि, सयं बुज्झति, बुज्झन्ति वा तेनाति मग्गोपि सब्बञ्ञुतञ्ञाणम्पि बोधि। बुज्झीयतीति निब्बानं बोधि। अन्तरा च बोधिन्ति दुतियमुदाहरणं विनापि रुक्ख-सद्देन बोधि-सद्दस्स रुक्खप्पवत्तिदस्सनत्थम्। वरभूरिमेधसोति महापथवी विय पत्थटपञ्ञोति अत्थो। तिस्सो विज्जाति अरहत्तमग्गो अत्तना सह वत्तमानं सम्मादिट्ठिसङ्खातं आसवक्खयञाणञ्चेव इतरा द्वे महग्गतविज्जा च तब्बिनिबन्धककिलेसविद्धंसनवसेन उप्पादनतो ‘‘तिस्सो विज्जा’’ति वुच्चति। छ अभिञ्ञाति एत्थापि एसेव नयो। सावकपारमीञाणन्ति अग्गसावकेहि पटिलभितब्बं सब्बमेव लोकियलोकुत्तरञाणम्। पच्चेकबोधिञाणन्ति एत्थापि एसेव नयो।
ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन समं पटिपादनम्। अत्थेनाति उपमेय्यत्थेन। तिक्खखरविप्पसन्नसूरभावोति इमिना सङ्खारुपेक्खापत्ततं विपस्सनाय दस्सेति। परिणामकालोति इमिना वुट्ठानगामिनिभावापत्तिम्। तदा च सा मग्गञाणगब्भं धारेन्ती विय होतीति आह ‘‘गब्भग्गहणकालो’’ति। अनुपुब्बाधिगतेनाति पठममग्गादिपटिपाटिया अधिगतेन। चतुरङ्गसमन्नागतन्ति ‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु (म॰ नि॰ २.१८४; सं॰ नि॰ २.२२; अ॰ नि॰ २.५; महानि॰ १९६), सरीरे उपसुस्सतु मंसलोहित’’न्ति एवं वुत्तचतुरङ्गसमन्नागतं वीरियम्।
छन्दो कामोतिआदीसु पत्थनाकारेन पवत्तो दुब्बलो लोभो इच्छनट्ठेन छन्दो। ततो बलवा रञ्जनट्ठेन रागो। ततोपि बलवतरो छन्दरागो। निमित्तानुब्यञ्जनसङ्कप्पवसेन पवत्तो सङ्कप्पो। ततोपि बलवसङ्कप्पवसेनेव पवत्तो रागो। ततोपि बलवतरो सङ्कप्परागो। स्वायं पभेदो एकस्सेव लोभस्स पवत्तिआकारभेदेन अवत्थाभेदेन च वुत्तो।
पठमज्झानकथावण्णना
सेय्यथिदन्ति तं कथन्ति अत्थो। एतन्ति पुब्बपदेयेव अवधारणकरणं, एतं अत्थजातं वा। तन्निस्सरणतोति तेसं कामानं निस्सरणत्ता। एसाति एव-कारो। कामधातु नाम कामभवो, नेक्खम्मन्ति पठमज्झानम्। एसाति नियमो। तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविवेका तदङ्गविवेकादयो। कायचित्तउपधिविवेका कायविवेकादयो, तयो एव इध झानकथाय, समुच्छेदविवेकादीनं असम्भवा। निद्देसेति महानिद्देसे। तत्थेवाति महानिद्देसे एव। विभङ्गेति झानविभङ्गे। एवञ्हि सतीति उभयेसम्पि कामानं सङ्गहे सति।
पुरिमेनाति कायविवेकेन। एत्थाति एतस्मिं कायचित्तविवेकद्वये। दुतियेनाति चित्तविवेकेन। एतेसन्ति यथावुत्तनयेन वत्थुकामकिलेसकामविवेकद्वयस्स वाचकभूतानं विविच्चेव कामेहि विविच्च अकुसलेहीति इमेसं पदानं, निद्धारणे चेतं सामिवचनम्। बालभावस्स हेतुपरिच्चागोति अनुवत्तति। अकुसलधम्मो हि बालभावस्स हेतु। आसयपोसनन्ति आसयस्स विसोधनं वड्ढनञ्च। विभङ्गे नीवरणानेव वुत्तानीति सम्बन्धो। तत्थ कारणमाह ‘‘उपरिझानङ्गपच्चनीकपटिपक्खभावदस्सनतो’’ति। तत्थ उपरि सवितक्कन्तिआदिना वुच्चमानानि झानङ्गानि, तेसं अत्तनो पच्चनीकानं पटिपक्खभावदस्सनतोति अत्थो। उपरिझानङ्गानं पच्चनीकपटिपक्खभावस्स दस्सनतोतिपि पाठो। तत्थ ‘‘उपरि वुच्चमानझानङ्गानं उजुविपच्चनीकवसेन पटिपक्खभावदस्सनतो’’ति ‘‘नीवरणानं तानेव विभङ्गे वुत्तानी’’तिपि अत्थं वदन्ति । पेटकेति महाकच्चायनत्थेरेन कतं नेत्तिप्पकरणनयानुसारिपकरणं, तं पन पिटकानं वण्णनाभूतत्ता ‘‘पेटक’’न्ति वुत्तं, तस्मिन्ति अत्थो।
वितक्कनं नाम आरम्मणपरिकप्पनन्ति आह ‘‘ऊहन’’न्ति। रूपं रूपन्तिआदिना विसये आकोटेन्तस्स विसयप्पवत्तिआहननं उपरि आहननन्ति वेदितब्बम्। आरम्मणे चित्तस्स आनयनं नाम आरम्मणाभिमुखकरणम्। अनुसञ्चरणन्ति अनुपरिब्भमनं, तञ्च खणन्तरस्स तथाकारेन उप्पादनमेव, न हि परमत्थतो एकस्स सञ्चरणमत्थि, एवमञ्ञत्थापि ईदिसेसु। अनुमज्जनन्ति परिमज्जनम्। तत्थाति आरम्मणे। सहजातानुयोजनं सकिच्चानुवत्तिताकरणेन। कत्थचीति दुतियज्झानविरहितेसु सविचारचित्तेसु सब्बत्थाति अत्थो। विचारेन सह उप्पज्जमानोपि वितक्को आरम्मणे अभिनिरोपनाकारेन पवत्तिं सन्धाय ‘‘पठमाभिनिपातो’’ति वुत्तो। विप्फारवाति अवूपसन्तसभावताय वेगवा, तेनेवेस दुतियज्झाने पहानङ्गं जातम्। पठमदुतियज्झानेसूति पञ्चकनयं सन्धाय वुत्तम्। अङ्गविनिमुत्तस्स झानस्स अभावं दस्सेन्तो रुक्खो वियातिआदिमाह।
विवेक-सद्दस्स भावसाधनपक्खे ‘‘तस्मा विवेका’’ति वुत्तं, इतरपक्खे ‘‘तस्मिं विवेके’’ति। पिनयतीति तप्पेति, वड्ढेति वा। फरणरसाति पणीतरूपेहि काये ब्यापनरसा। सातलक्खणन्ति इट्ठसभावं, मधुरन्ति अत्थो। सम्पयुत्तानं पीळनज्झुपेक्खनं अकत्वा अनु अनु गण्हनं उपकारिता वा अनुग्गहो। वनमेव वनन्तम्। उदकमेव उदकन्तम्। तस्मिं तस्मिं समये पाकटभावतोति इमिना इट्ठारम्मणादिपटिलाभसमयेपि सुखं विज्जमानम्पि अपाकटं, पीतियेव तत्थ पाकटा, पटिलद्धरसानुभवनसमये च विज्जमानपीतितोपि सुखमेव पाकटतरन्ति दस्सेति। एत्थ च चेतसिकसुखवसेनेव पटिलद्धरसानुभवनं वेदितब्बं, न कायिकसुखवसेन तस्स पीतिसम्पयोगस्सेव अभावेन इधानधिप्पेतत्ता। अयञ्च पीतीतिआदि अञ्ञपदत्थसमआसदस्सनं, अस्सत्थिपक्खे तद्धितपच्चयदस्सनं वा। दुतियविकप्पेन अञ्ञपदत्थसमासवसेनेव ‘‘विवेकजं पीतिसुख’’न्ति इदं एकं पदन्ति दस्सेति, विभत्तिया च अलोपम्।
गणनानुपुब्बताति देसनाक्कमं सन्धाय वुत्तम्। पठमं समापज्जतीति इदं आदिकम्मिकवसेन वुत्तं, चिण्णवसीनं पन योगीनं उप्पटिपाटियापि झानं उप्पज्जतेव। झापेतीति दहति। अनिच्चादिलक्खणविसयाय विपस्सनाय उपनिज्झायनं कथं निब्बानालम्बनस्स मग्गस्स होतीति आह विपस्सनायातिआदि। तत्थ मग्गेन सिज्झतीति निच्चादिविपल्लासप्पहायकेन सह मग्गेनेव तं लक्खणूपनिज्झानं असम्मोहतो अत्तनो सिज्झति। अथ वा मग्गेनाति मग्गकिच्चेन, विपल्लासप्पहानेनाति अत्थो।
अञ्ञोति सत्तो। अवुत्तत्ताति ‘‘सचित्तेकग्गत’’न्ति झानपाळियं (विभ॰ ५०८ आदयो) अवुत्तत्ता। वुत्तत्ताति तस्सा झानपाळिया विभङ्गे वुत्तत्ता।
दुतियज्झानकथावण्णना
अज्झत्तन्ति झानविसेसनत्ता वुत्तं ‘‘इध नियकज्झत्तमधिप्पेत’’न्ति। झानञ्हि अज्झत्तज्झत्तं न होति छळिन्द्रियानमेव तब्भावतो। खुद्दका ऊमियो वीचियो। महतियो तरङ्गा। सन्ता होन्ति समितातिआदीनि अञ्ञमञ्ञवेवचनानि, झानबलेन समतिक्कन्ताति अधिप्पायो। अप्पिताति गमिता विनासं पापिता। परियायोति झानपरिक्खारे झानवोहारत्ता अपरमत्थतो।
ततियज्झानकथावण्णना
तदधिगमायाति ततियमग्गाधिगमाय। उपपत्तितो इक्खतीति पञ्ञाय सहचरणपरिचयेन यथा समवाहिभावो होति, एवं युत्तितो पस्सति। विपुलायाति महग्गतभावप्पत्ताय। थामगतायाति वितक्कविचारपीतिविगमेन थिरभावप्पत्तिया, तेनेव वक्खति ‘‘वितक्कविचारपीतीहि अनभिभूतत्ता’’तिआदि। (पारा॰ अट्ठ॰ १.११ ततियज्झानकथा)। उपेक्खाभेदं दस्सेत्वा इधाधिप्पेतं उपेक्खं पकासेतुं उपेक्खा पनातिआदि वुत्तम्। तत्थ तत्रमज्झत्तताव खीणासवानं इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारेन अज्झुपेक्खनतो ‘‘छळङ्गुपेक्खा’’ति च, सत्तेसु मज्झत्ताकारप्पवत्तत्ता ‘‘ब्रह्मविहारुपेक्खा’’ति च, सहजातधम्मानं मज्झत्ताकारभूता ‘‘बोज्झङ्गुपेक्खा’’ति च, केवला ‘‘तत्रमज्झत्तुपेक्खा’’ति च, ततियज्झानसहगता अग्गसुखेपि तस्मिं अपक्खपातभूता ‘‘झानुपेक्खा’’ति च, चतुत्थज्झानसहगता सब्बपच्चनीकपरिसुद्धिताय ‘‘पारिसुद्धुपेक्खा’’ति च तेन तेन अवत्थाभेदेन छधा वुत्ता।
वीरियमेव पन अनच्चारद्धअनतिसिथिलेसु सहजातेसु सङ्खारेसु उपेक्खनाकारेन पवत्तं ‘‘वीरियुपेक्खा’’ति वुत्तम्। अट्ठन्नं रूपारूपज्झानानं पटिलाभतो पुब्बभागे एव नीवरणवितक्कविचारादीनं पहानाभिमुखीभूतत्ता तेसं पहानेपि अब्यापारभावूपगमनेन मज्झत्ताकारप्पवत्ता समाधिवसेन उप्पन्ना अट्ठ पञ्ञा चेव उपादानक्खन्धभूतेसु सङ्खारेसु अज्झुपेक्खनाकारप्पवत्ता विपस्सनावसेन उप्पन्ना चतुन्नं मग्गानं पुब्बभागे तस्स तस्स अधिगमाय चतस्सो चतुन्नं फलसमापत्तीनं पुब्बभागे तस्स तस्स अधिगमाय अप्पणिहितविमोक्खवसेन पवत्ता चतस्सो सुञ्ञतअनिमित्तविमोक्खवसेन द्वेति दस पञ्ञा चाति इमे अट्ठारस पञ्ञा सङ्खारुपेक्खा नाम। यथावुत्तविपस्सनापञ्ञाव लक्खणविचिननेपि मज्झत्तभूता विपस्सनुपेक्खा नाम। अदुक्खमसुखवेदना वेदनुपेक्खा नाम। इमासं पन दसन्नम्पि उपेक्खानं ‘‘तत्थ तत्थ आगतनयतो विभागो धम्मसङ्गहट्ठकथायं वुत्तनयेन वेदितब्बो’’ति दस्सेन्तो आह एवमयं दसविधापीतिआदि। तत्थ तत्थ आगतनयतोति इदम्पि हि तासं विभागदस्सनस्स भूमिपुग्गलादिपदं विय विसुं मातिकापदवसेन वुत्तं, न पन भूमिपुग्गलादिवसेन विभागदस्सनस्स आगतट्ठानपरामसनं आगतट्ठानस्स अट्ठसालिनियातिआदिना वुत्तत्ता, तस्मा सारत्थदीपनियं (सारत्थ॰ टी॰ १.११ ततियज्झानकथा) यं वुत्तं ‘‘इमासं पन दसन्नम्पि उपेक्खानं भूमिपुग्गलादिवसेन विभागो तत्थ तत्थ वुत्तनयेनेव वेदितब्बोति दस्सेन्तो आह एवमयं दसविधातिआदी’’ति, तं अमनसिकत्वा वुत्तन्ति गहेतब्बम्। तत्थ तत्थ आगतनयतोति ‘‘इध (खीणासवो) भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति, न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो’’तिआदिना (दी॰ नि॰ ३.३४८; अ॰ नि॰ ६.१) छळङ्गुपेक्खा आगता, ‘‘उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (दी॰ नि॰ ३.३०८; म॰ नि॰ १.७७; २.३०९; ३.२३०) एवं ब्रह्मविहारुपेक्खा आगताति इमिना नयेन दसन्नम्पि उपेक्खानं तत्थ तत्थ वुत्तपदेसेसु आगतनयदस्सनतो च अयं दसविधापि उपेक्खा धम्मसङ्गहट्ठकथायं वुत्तनयेनेव वेदितब्बाति सम्बन्धो।
भूमीतिआदीसु पन छळङ्गुपेक्खा कामावचरा, ब्रह्मविहारुपेक्खा रूपावचरातिआदिना भूमितो च, छळङ्गुपेक्खा असेक्खानमेव, ब्रह्मविहारुपेक्खा पुथुज्जनादीनं तिण्णम्पि पुग्गलानन्तिआदिना पुग्गलतो च, छळङ्गुपेक्खा सोमनस्सुपेक्खासहगतचित्तसम्पयुत्तातिआदिना चित्ततो च, छळङ्गुपेक्खा छळारम्मणातिआदिना आरम्मणतो च, ‘‘वेदनुपेक्खा वेदनाक्खन्धेन सङ्गहिता, इतरा नव सङ्खारक्खन्धेना’’ति खन्धसङ्गहवसेन च, ‘‘छळङ्गुपेक्खा ब्रह्मविहारबोज्झङ्गझान पारिसुद्धितत्रमज्झत्तुपेक्खा च अत्थतो एका। तस्मा एकक्खणे च तासु एकाय सति इतरा न उप्पज्जन्ति, तथा सङ्खारुपेक्खा विपस्सनुपेक्खापि वेदितब्बा। वेदनावीरियुपेक्खानमेकक्खणे सिया उप्पत्ती’’ति एकक्खणवसेन च, ‘‘छळङ्गुपेक्खा अब्याकता ब्रह्मविहारुपेक्खा कुसलाब्याकता, तथा सेसा। वेदनुपेक्खा पन सिया अकुसलापी’’ति एवं कुसलत्तिकवसेन च, ‘‘सङ्खेपतो चत्तारो च धम्मा वीरियवेदनातत्रमज्झत्तताञाणवसेना’’ति एवं सङ्खेपवसेन च अयं दसविधापि उपेक्खा धम्मसङ्गहट्ठकथायं वुत्तनयेनेव वेदितब्बाति योजना।
एत्थ चेता किञ्चापि अट्ठसालिनियं भूमिपुग्गलादिवसेन सरूपतो उद्धरित्वा न वुत्ता, तथापि तत्थ वुत्तप्पकारेहेव तासं भूमिपुग्गलादिविभागो नयतो उद्धरित्वा सक्का ञातुन्ति तत्थ सरूपतो वुत्तञ्च अवुत्तञ्च एकतो सङ्गहेत्वा तत्थ तत्थ आगतनयतोतिआदीहि नवहि पकारेहि अतिदेसो कतो, तेनेव ‘‘धम्मसङ्गहट्ठकथायं वुत्तवसेना’’ति अवत्वा ‘‘वुत्तनयेनेवा’’ति वुत्तम्। तथाहि खीणासवो भिक्खु चक्खुना रूपं दिस्वाति आदिम्हि वुत्ते छळङ्गुपेक्खा रूपादिआरम्मणताय भूमितो कामावचरा च पुग्गलतो असेक्खानमेव च उप्पज्जति, चित्ततो सोमनस्सुपेक्खाचित्तसम्पयुत्ता, आरम्मणतो छळारम्मणा, कुसलत्तिकतो अब्याकता चाति पण्डितेहि सक्का ञातुं, तथा छळङ्गुपेक्खा च ब्रह्मविहारुपेक्खा च तत्रमज्झत्तुपेक्खा च झानुपेक्खा च पारिसुद्धुपेक्खा च अत्थतो एकातिआदिम्हि वुत्ते पनस्स सङ्खारक्खन्धसङ्गहितत्ता ब्रह्मविहारुपेक्खादीहि सह एकक्खणे अनुप्पत्तिआदयो च सक्का ञातुं, यथा च छळङ्गुपेक्खा, एवं सेसानम्पि यथारहं अट्ठसालिनियं वुत्तनयतो भूमिआदिविभागुद्धारनयो ञातब्बो। अनाभोगरसाति पणीतसुखेपि तस्मिं अवनतिपटिपक्खकिच्चाति अत्थो।
पुग्गलेनाति पुग्गलाधिट्ठानेन। किलेसेहि सम्पयुत्तानं आरक्खा। तीरणं किच्चस्स पारगमनम्। पविचयो वीमंसा। इदन्ति सतिसम्पजञ्ञम्। यस्मा तस्स नामकायेन सम्पयुत्तं सुखन्ति इमस्स तस्मा एतमत्थन्तिआदिना सम्बन्धो। तस्साति झानसमङ्गिनो। तंसमुट्ठानेनाति तं यथावुत्तनामकायसम्पयुत्तं सुखं समुट्ठानं कारणं यस्स रूपस्स तेन तंसमुट्ठानेन रूपेन। अस्साति योगिनो। यस्साति रूपकायस्स। फुटत्ताति अतिपणीतेन रूपेन फुटत्ता। एतमत्थं दस्सेन्तोति कायिकसुखहेतुभूतरूपसमुट्ठापकनामकायसुखं पटिसंवेदियमानो एव झानसमङ्गिताकरणे कारियोपचारतो ‘‘सुखञ्च कायेन पटिसंवेदेती’’ति वुच्चतीति इममत्थं दस्सेन्तोति अत्थो। यन्ति हेतुअत्थे निपातोति आह ‘‘यंझानहेतू’’ति। सुखपारमिप्पत्तेति सुखस्स उक्कंसपरियन्तं पत्ते। एवमेतेसं पहानं वेदितब्बन्ति सम्बन्धो। अथ कस्मा झानेस्वेव निरोधो वुत्तोति सम्बन्धो।
चतुत्थज्झानकथावण्णना
कत्थ चुप्पन्नन्ति एत्थ कत्थाति हेतुम्हि भुम्मं, कस्मिं हेतुम्हि सतीति अत्थो। नानावज्जनेति अप्पनावीथिआवज्जनतो नाना भिन्नं पुरिमवीथीसु आवज्जनं यस्स उपचारस्स, तस्मिं नानावज्जने। विसमनिसज्जाय उप्पन्नकिलमथो विसमासनुपतापो। उपचारे वातिआदि पक्खन्तरदस्सनं एकावज्जनूपचारेपि वाति अत्थो। पीतिफरणेनाति इमिना अप्पनावीथिया विय एकवीथियम्पि कामावचरपीतिया फरणमत्तस्स अभावं दस्सेति। दोमनस्सिन्द्रियस्स अस्स सिया उप्पत्तीति सम्बन्धो। एतन्ति दोमनस्सिन्द्रियं उप्पज्जतीति सम्बन्धो। वितक्कविचारप्पच्चयेपीति पि-सद्दो अट्ठानप्पयुत्तो। सो ‘‘पहीनस्सा’’ति हेट्ठा वुत्तपदानन्तरं योजेतब्बो ‘‘पहीनस्सापि दोमनस्सिन्द्रियस्सा’’ति। वितक्कविचारभावेति एत्थ ‘‘उप्पज्जति दोमनस्सिन्द्रिय’’न्ति आनेत्वा सम्बन्धितब्बम्। निमित्तत्थे चेतं भुम्मं, वितक्कविचारभावहेतूति अत्थो। वितक्कविचाराति एत्थ इति-सद्दो तस्माति एतस्मिं अत्थे दट्ठब्बो, तेन यस्मा एतं दोमनस्सिन्द्रियं वितक्कविचारपच्चये…पे॰… नेव उप्पज्जति, यत्थ पन उप्पज्जति, तत्थ वितक्कविचारभावेयेव उप्पज्जति। यस्मा च अप्पहीनायेव दुतियज्झानूपचारे वितक्कविचारा, तस्मा तत्थस्स सिया उप्पत्तीति एवमेत्थ योजना वेदितब्बा।
तत्थाति दुतियज्झानूपचारे। अस्साति दोमनस्सिन्द्रियस्स। सिया उप्पत्तीति इदञ्च पच्चयमत्तदस्सनेन सम्भावनमत्ततो वुत्तम्। दोमनस्सुप्पत्तिसम्भावनापि हि उपचारक्खणेयेव कातुं युत्ता, वितक्कविचाररहिते पन दुतियज्झानक्खणे तदुप्पत्तिसम्भावनापि न युत्ता कातुन्ति। इतरथा कुसलचित्तक्खणे अकुसलदोमनस्सुप्पत्तिया असम्भवतो ‘‘तत्थस्स सिया उप्पत्ती’’ति न वत्तब्बं सिया। समीपत्थे वा एतं भुम्मं, उपचारज्झानानन्तरवीथीसूति अत्थो। दुतियज्झानेति एत्थापि अनन्तरवीथीसुपि न त्वेव उप्पज्जतीति अत्थो, एवं उपरि सुखिन्द्रियेपि। सोमनस्सिन्द्रियस्स उप्पत्तीति सम्बन्धो। पहीनाति वुत्ताति इदं ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया’’ति वुत्तत्ता वुत्तम्। दुक्खाभावेनाति दुक्खताभावेन। एवं सुखाभावेनाति एत्थापि। एतेनाति दुक्खसुखपटिक्खेपवचनेन। इट्ठानिट्ठविपरीतानुभवनलक्खणाति अतिइट्ठअतिअनिट्ठानं विपरीतस्स मज्झत्तारम्मणस्स अनुभवनलक्खणा, मज्झत्तारम्मणम्पि हि इट्ठानिट्ठेसु एव पविट्ठं तब्बिनिमुत्तस्स अभावा।
झानचतुक्ककथावण्णनानयो निट्ठितो।
पुब्बेनिवासकथावण्णना
१२. अरूपज्झानानम्पि अङ्गसमताय चतुत्थज्झाने सङ्गहोति आह केसञ्चि अभिञ्ञापादकानीतिआदि, तेनेव वक्खति ‘‘अट्ठ समापत्तियो निब्बत्तेत्वा’’तिआदि (पारा॰ अट्ठ॰ १.१२)। तेसु च चतुत्थज्झानमेव अभिञ्ञापादकं निरोधपादकं होति, न इतरानि। दूरकारणतं पन सन्धाय ‘‘चत्तारि झानानी’’ति नेसम्पि एकतो गहणं कतन्ति दट्ठब्बम्। चित्तेकग्गतत्थानीति इदं दिट्ठधम्मसुखविहारं सन्धाय वुत्तन्ति आह खीणासवानन्तिआदि। सब्बकिच्चसाधकन्ति दिब्बविहारादिसब्बबुद्धकिच्चसाधकम्। सब्बलोकियलोकुत्तरगुणदायकन्ति इमिना यथावुत्तं विपस्सनापादकत्तादिसब्बं सम्पिण्डेति। इदञ्हि झानं भगवतो सब्बबुद्धगुणदायकस्स मग्गञाणस्स पदट्ठानत्ता एवं वुत्तन्ति दट्ठब्बम्। यथयिदन्ति यथा इदम्। अभिनीहारक्खमन्ति इद्धिविधादिअत्थं तदभिमुखं नीहरणयोग्गम्।
झानप्पटिलाभपच्चयानन्ति झानप्पटिलाभहेतुकानं झानप्पटिलाभं निस्साय उप्पज्जनकानम्। पापकानन्ति लामकानम्। इच्छावचरानन्ति इच्छाय वसेन ओतिण्णानं नीवरणभावं तदेकट्ठतञ्च अप्पत्तानं अत्तुक्कंसनादिवसप्पवत्तानं अहो वत ममेव सत्था पटिपुच्छित्वा भिक्खूनं एवरूपं धम्मं देसेय्यातिआदिनयप्पवत्तानं मानादीनम्। पोत्थकेसु पन ‘‘झानप्पटिलाभपच्चनीकान’’न्तिपि पाठं लिखन्ति, सो पमादपाठोति गहेतब्बो ‘‘झानप्पटिलाभपच्चनीकानं नीवरणानं अभावस्स नीवरणदूरीभावेन परिसुद्धो’’ति एवं पुब्बे परिसुद्धपदेयेव वुत्तत्ता। सारत्थदीपनियं (सारत्थ॰ टी॰ १.१२) पन ‘‘इच्छावचरानन्ति इच्छाय अवचरानं इच्छावसेन ओतिण्णानं पवत्तानं नानप्पकारानं कोपअप्पच्चयानन्ति अत्थोति अयम्पि पाठो अयुत्तो एवाति गहेतब्बम्। ततो एव च विसुद्धिमग्गे अयं पाठो सब्बेन सब्बं न दस्सितो’’ति वुत्तम्। तत्थ च नानप्पकारानं कोपअप्पच्चयानन्ति एवं नीवरणभावप्पत्तदोसानं परामट्ठत्ता अयं पाठो पटिक्खित्तोति वेदितब्बो।
अभिज्झादीनन्ति एत्थ अभिज्झा-सद्देन च अनीवरणसभावस्सेव लोभस्स मानादीनञ्च गहणं झानप्पटिलाभपच्चयानन्ति अनुवत्तमानत्ता। उभयम्पीति अनङ्गणत्तं विगतूपक्किलेसत्तञ्चाति एतं उभयम्पि यथाक्कमं अनङ्गणसुत्तवत्थसुत्तानुसारेनेव वेदितब्बम्। तेसु च सुत्तेसु किञ्चापि नीवरणसभावप्पत्ता थूलदोसापि वुत्ता, तथापि अधिगतचतउत्थज्झानस्स वसेन वुत्तत्ता इध सुखुमा एव ते गहिता। अङ्गणुपक्किलेससामञ्ञेन पनेत्थ सुत्तानं अपदिसनम्। तथा हि ‘‘सुत्तानुसारेना’’ति वुत्तं, न पन सुत्तवसेनाति।
पुब्बेनिवासानुस्सतियं ञाणं पुब्बेनिवासानुस्सतिञाणन्ति निब्बचनं दस्सेन्तो आह पुब्बेनिवासानुस्सतिम्हीतिआदि। इदानि पुब्बेनिवासं पुब्बेनिवासानुस्सतिं तत्थ ञाणञ्च विभागतो दस्सेतुं तत्थातिआदि वुत्तम्। पुब्ब-सद्दो अतीतभवविसयो, निवास-सद्दो च कम्मसाधनोति आह ‘‘पुब्बे अतीतजातीसु निवुत्थक्खन्धा’’ति। निवुत्थता चेत्थ सकसन्ताने पवत्तता, तेनाह अनुभूतातिआदि। इदानि सपरसन्तानसाधनवसेन निवास-सद्दस्स अत्थं दस्सेतुं ‘‘निवुत्थधम्मा वा निवुत्था’’ति वत्वा तं विवरितुं गोचरनिवासेनातिआदि वुत्तम्। गोचरभूतापि हि धम्मा ञाणेन निवुत्था नाम होन्ति, ते पन सपरविञ्ञाणगोचरताय दुविधाति दस्सेतुं अत्तनोतिआदि वुत्तम्। परविञ्ञाणविञ्ञातापि वा निवुत्थाति सम्बन्धो। इधापि परिच्छिन्नाति पदं आनेत्वा सम्बन्धितब्बम्। अनमतग्गेपि हि संसारे अत्तना अविञ्ञातपुब्बानं सत्तानं खन्धा परेहेव केहिचि विञ्ञातत्ता परविञ्ञाणविञ्ञाता नाम वुत्ता, तेसं अनुस्सरणं पुरिमतो दुक्करं येहि परेहि विञ्ञातताय ते परविञ्ञाणविञ्ञाता नाम जाता, तेसं वत्तमानसन्तानानुसारेन विञ्ञातब्बतो। ते च परविञ्ञाणविञ्ञाता दुविधा परिनिब्बुता अपरिनिब्बुताति। तेसु च परिनिब्बुतानुस्सरणं दुक्करं सब्बसो सुसमुच्छिन्नसन्तानत्ता। तं पन सिखाप्पत्तपरविञ्ञातं पुब्बेनिवासं दस्सेतुं ‘‘छिन्नवटुमकानुस्सरणादीसू’’ति वुत्तम्। तत्थ छिन्नवटुमका अतीते परिनिब्बुता खीणासवा छिन्नसंसारमग्गत्ता । आदि-सद्देन अपरिनिब्बुतानं परविञ्ञाणविञ्ञातानम्पि सीहोक्कन्तिकवसएन अनुस्सरणं गहितम्। याय सतिया पुब्बेनिवासं अनुस्सरति, सा पुब्बेनिवासानुस्सतीति आनेत्वा सम्बन्धितब्बम्।
विहित-सद्दो विध-सद्दपरियायोति आह ‘‘अनेकविध’’न्ति, भवयोनिआदिवसेन बहुविधन्ति अत्थो। विहितन्ति वा पयुत्तं वण्णितन्ति अत्थं गहेत्वा ‘‘अनेकेहि पकारेहि विहित’’न्ति वत्तब्बे मज्झेपदलोपं कत्वा निद्दिट्ठन्ति आह ‘‘अनेकेहि…पे॰… संवण्णित’’न्ति। पकारेहीति नामगोत्तादिपकारेहि। संवण्णितन्ति बुद्धादीहि कथितम्। अनु-सद्दो अनन्तरत्थदीपकोति आह ‘‘अभिनिन्नामितमत्ते एवा’’ति, एतेन च परिकम्मस्स आरद्धतं दस्सेति। पूरितपारमीनञ्हीतिआदिना परिकम्मं विनापि सिद्धिं दस्सेति।
आरद्धप्पकारदस्सनत्थेति अनुस्सरितुं आरद्धानं पुब्बे निवुत्थक्खन्धानं दस्सनत्थे। जायतीति जाति, भवो। सो एककम्ममूलको आदाननिक्खेपपरिच्छिन्नो खन्धप्पबन्धो इध ‘‘जाती’’ति अधिप्पेतोति आह एकम्पीतिआदि। कप्पोति असङ्ख्येय्यकप्पो, सो पन अत्थतो कालो तथापवत्तधम्ममुपादाय पञ्ञत्तो, तेसं वसेनस्स परिहानि च वड्ढि च वेदितब्बा। संवट्टो संवट्टनं विनासो अस्स अत्थीति संवट्टो, असङ्ख्येय्यकप्पो। संवट्टेन विनासेन सह तिट्ठति सीलेनाति संवट्टट्ठायी। एवं विवट्टोतिआदीसुपि। तत्थ विवट्टनं विवट्टो, उप्पत्ति, वड्ढि वा। तेजेन विनासो तेजोसंवट्टो। वित्थारतो पनाति पुथुलतो पन संवट्टसीमाभेदो नत्थि, तेनाह ‘‘सदापी’’ति। एकनगरिया विय अस्स जातक्खणे विकारापज्जनतो जातिक्खेत्तवोहारोति दस्सेतुं ‘‘पटिसन्धिआदीसु कम्पती’’ति वुत्तम्। आनुभावो पवत्ततीति तदन्तोगधानं सब्बेसं सत्तानं रोगादिउपद्दवो वूपसम्मतीति अधिप्पायो। यं यावता वा पन आकङ्खेय्याति वुत्तन्ति यं विसयक्खेत्तं सन्धाय एकस्मिं एव खणे सब्बत्थ सरेन अभिविञ्ञापनं, अत्तनो रूपकायदस्सनञ्च पटिजानन्तेन भगवता ‘‘यावता वा पन आकङ्खेय्या’’ति वुत्तम्।
एतेसूति निद्धारणे भुम्मम्। पवत्तफलभोजनोति सयंपतितफलाहारो, इदञ्च तापसकालं सन्धाय वुत्तम्। इधूपपत्तियाति इध चरिमभवे उपपत्तिया। एकगोत्तोति तुसितगोत्तेन एकगोत्तो। इतरेति वण्णादयो। तित्थियाति कम्मफलवादिनो। अभिनीहारोति अभिनीहारोपलक्खितो पुञ्ञञाणसम्भरणकालो वुत्तो। चुतिपटिसन्धिवसेनाति अत्तनो परस्स वा तस्मिं तस्मिं अत्तभावे चुतिं दिस्वा अन्तरा किञ्चि अनामसित्वा पटिसन्धिया एव गहणवसेन एवं जाननं इच्छितप्पदेसोक्कमनन्ति आह तेसञ्हीतिआदि। उभयथापीति खन्धपटिपाटियापि चुतिपटिसन्धिवसेनपि। सीहोक्कन्तवसेनपीति सीहनिपातवसेनपि। किलेसानं आतापनपरितापनट्ठेन वीरियं आतापोति आह ‘‘वीरियातापेना’’ति।
दिब्बचक्खुञाणकथावण्णना
१३. दिवि भवत्ता दिब्बन्ति देवानं पसादचक्खु वुच्चतीति आह ‘‘दिब्बसदिसत्ता’’ति। दूरेपीति पि-सद्देन सुखुमस्सापि आरम्मणस्स गहणम्। वीरियारम्भवसेन इज्झनतो सब्बापि भावना, पधानसङ्खारसमन्नागतो वा इद्धिपादभावनाविसेसतो वीरियभावनाति आह ‘‘वीरियभावनाबलनिब्बत्त’’न्ति। दिब्बविहारवसेनाति कसिणादिज्झानचतउक्कवसेन। इमिना दूरकारणत्थे अस्स दिब्बभावमाह। दिब्बविहारसन्निस्सितत्ताति इमिना आसन्नकारणभूतपादकज्झानतो निब्बत्तन्ति दिब्बविहारसन्निस्सितत्ताति इमस्स दिब्बविहारपअयापन्नं अत्तना सम्पयुत्तं रूपावचरचतुत्थज्झानं निस्सयपच्चयभूतं निस्साय दिब्बचक्खुञाणस्स पवत्तत्तातिपि अत्थो। दिवुधातुस्स जुतिगतियोगं सन्धाय आलोकपअग्गहेनातिआदि वुत्तम्। तत्थ आलोकपरिग्गहेनाति कसिणालोकपरिग्गहवसेन। दस्सनट्ठेनाति रूपदस्सनभावेन, इमिना ‘‘चक्खति रूपं विभावेती’’ति निब्बचनतो चक्खुत्तं दस्सेति। चक्खुकिच्चकरणेनाति इदं चक्खुमिव चक्खूति उपमाय सदिसनिमित्तदस्सनं, समविसमादिदस्सनसङ्खातस्स चक्खुकिच्चस्स करणतोति अत्थो।
यथाहाति उपक्किलेससुत्तप्पदेसं (म॰ नि॰ ३.२४२) निदस्सेति। तत्थ विचिकिच्छातिआदीसु भगवतो बोधिमूले अनभिसम्बुद्धस्सेव दिब्बचक्खुना नानाविधानि रूपानि पस्सन्तस्स ‘‘इदं नु खो किं, इदं नु खो कि’’न्ति विचिकिच्छा उप्पन्ना, ततो पन विचिकिच्छानिवत्तनत्थं तानि रूपानि अमनसिकरोतो अमनसिकरोन्तस्स थिनमिद्धं उप्पन्नं, ततो निवत्तनत्थं पुन सब्बरूपानि मनसिकरोतो रक्खसादीसु छम्भितत्तं उप्पन्नं, ‘‘किमेत्थ भायितब्ब’’न्ति भयविनोदनवसेन मनसिकरोतो अत्तनो मनसिकारकोसल्लं पटिच्च उप्पिलसङ्खाता समाधिदूसिका गेहसितपीति उप्पन्ना, तन्निसेधाय मनसिकारवीरियं सिथिलं करोन्तस्स कायालसियसङ्खातं दुट्ठुल्लं, तन्निसेधाय पुन वीरियं पग्गण्हतो अच्चारद्धवीरियं, पुन तन्निसेधाय वीरियं सिथिलयतो अतिलीनवीरियं उप्पन्नं, तन्निसेधेत्वा दिब्बरूपानि पस्सतो अभिजप्पासङ्खाता तण्हा उप्पन्ना, तन्निसेधाय हीनादिनानारूपानि मनसिकरोतो नानारम्मणविक्खेपसङ्खाता नानत्तसञ्ञा उप्पन्ना। पुन तं विहाय एकमेव मनसिकरोतो अतिनिज्झायितत्तं रूपानं अतिविय चिन्तनं उप्पन्नम्। ओभासन्ति परिकम्मसमुट्ठितं ओभासम्। न च रूपानि पस्सामीति ‘‘परिकम्मोभासमनसिकारपसुतताय दिब्बचक्खुना रूपानि न पस्सामी’’ति एवं उप्पत्तिक्कमसहितो अत्थो वेदितब्बो, मनुस्सानं इदन्ति मानुसकं मानुसकचक्खुगोचरं थूलरूपं वुच्चति। तदेव मनुस्सानं दस्सनूपचारत्ता मनुस्सूपचारोति आह ‘‘मनुस्सूपचारं अतिक्कमित्वा’’ति। रूपदस्सनेनाति दूरसुखुमादिरूपदस्सनेन।
यस्मा नियमेन पुरेजातट्ठितरूपारम्मणं दिब्बचक्खुञाणं आवज्जनपरिकम्मेहि विना न उप्पज्जति, न च उप्पज्जमानं भिज्जमानं रूपमस्स आरम्मणं होति दुब्बलत्ता, चुतिचित्तञ्च कम्मजरूपस्स भङ्गक्खणे एव उप्पज्जति, पटिसन्धिचित्तञ्च उपपत्तिक्खणे, तस्मा आह चुतिक्खणेतिआदि। रूपदस्सनमेवेत्थ सत्तदस्सनन्ति चवमानेतिआदिना पुग्गलाधिट्ठानेन वुत्तम्। अभिरूपे विरूपेतिपीति इदं वण्ण-सद्दस्स सण्ठानवाचकतं सन्धाय वुत्तं महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वातिआदीसु (सं॰ नि॰ १.१३८) विय। सुन्दरं गतिं गता सुगताति आह ‘‘सुगतिगते’’ति। इमिना पन पदेनाति यथाकम्मुपगेति इमिना पदेन।
नेरयिकानं अग्गिजालसत्थनिपातादीहि विभिन्नसरीरवण्णं दिस्वा तदनन्तरेहि कामावचरजवनेहेव ञातं तेसं दुक्खानुभवनम्पि दस्सनफलायत्तताय ‘‘दिब्बचक्खुकिच्चमेवा’’ति वुत्तम्। एवं मनसिकरोतीति तेसं कम्मस्स ञातुकामतावसेन पादकज्झानं समापज्जित्वा वुट्ठाय परिकम्मवसेन किन्नु खोतिआदिना मनसिकरोति। अथस्स तं कम्मं आरम्मणं कत्वा आवज्जनपरिकम्मादीनं उपरि उप्पन्नेन रूपावचरचतुत्थज्झानेन सम्पयुत्तं यं ञाणं उप्पज्जति, इदं यथाकम्मुपगञाणं नामाति योजना। देवानं दस्सनेपि एसेव नयो। विसुं परिकम्मन्ति पुब्बेनिवासादीनं विय दिब्बचक्खुञाणपरिकम्मं विना विसुं परिकम्मं नत्थि। केचि पनेत्थ ‘‘पादकज्झानसमापज्जनपरिकम्मेहि किच्चं नत्थि, किन्नु खो कम्मन्तिआदिमनसिकारानन्तरमेव कम्मम्। कम्मसीसेन तंसम्पयुत्ते च धम्मे आरम्मणं कत्वा अप्पनावीथि उप्पज्जति। एवमनागतंसञाणेपि, तेनेव विसुं परिकम्मं नाम नत्थि…पे॰… दिब्बचक्खुना सहेव इज्झन्तीति वुत्त’’न्ति वदन्ति। तं न गहेतब्बं वसीभूतानम्पि अभिञ्ञानं पादकज्झानादिपरिकम्मं विना अनुप्पत्तितो। पादकज्झानादिमत्तेन च विसुं परिकम्मं नाम न होतीति दिब्बचक्खुनाव एतानि ञाणानि सिद्धानीति गहेतब्बम्। एवं अनागतंसञाणस्सापीति दिब्बचक्खुना दिट्ठस्स सत्तस्स अनागते पवत्तिं ञातुकामताय पादकज्झानादीनमनन्तरं ञाणबलानुरूपं अनागतेसु अनेककप्पेसु उप्पज्जनारहे पुब्बे अत्तभावपरियापन्ने पञ्चक्खन्धे तप्पटिबद्धे तदारम्मणे च सब्बे लोकियलोकुत्तरधम्मे सम्मुतिञ्च एकक्खणे आलम्बित्वा उप्पज्जनकस्स चतुत्थज्झानसम्पयुत्तस्स अनागतंसञआणस्सापि विसुं परिकम्मं नाम नत्थीति योजना।
केचि पनेत्थ ‘‘पुब्बेनिवासानुस्सतियं विय नामगोत्तादिगहणम्पि अत्थेव, तञ्च न अभिञ्ञाक्खणे, अथ खो तदनन्तरेसु कामावचरजवनक्खणेसु एव होति नामपरिकप्पकाले इतरपरिकप्पासम्भवा कम्मेनुप्पत्तियञ्च परियन्ताभावा। सब्बपरिकम्मनिमित्तेसु पन धम्मेसु अत्थेसुपि एकक्खणे अभिञ्ञाय दिट्ठेसु यथारुचिवसेन पच्छा एवंनामोतिआदिना कामावचरचित्तेन विकप्पो उप्पज्जति चक्खुना दिट्ठेसु बहूसु रूपेसु थम्भकुम्भादिविकप्पो विय। यञ्च कत्थ अविकप्पितं, तम्पि विकप्पनारहन्ति सब्बं नामगोत्तादितो विकप्पितमेव होति। यथा चेत्थ, एवं पुब्बेनिवासानुस्सतियम्पि परिकप्पारहतम्पि सन्धाय पाळियं एवंनामोतिआदिना अपदेससहितमेव वुत्त’’न्ति वदन्ति। अञ्ञे पन ‘‘नामगोत्तादिकं सब्बम्पि एकक्खणे पञ्ञायति, अभिरुचितं पन वचसा वोहरन्ती’’ति वदन्ति, तेपि अत्थतो पुरिमेहि सदिसा एव, पुब्बे दिट्ठस्स पुन वोहारकालेपि परिकप्पेतब्बतो परिकप्पारहधम्मदस्सनमेव तेहिपि अत्थतो उपगतम्। एके पन ‘‘सो ततो चुतो अमुत्र उदपादिन्तिआदिवचनतो कमेनेव अतीतानागतधम्मजाननेन नामगोत्तादीहि सद्धिं गहणं सुकर’’न्ति वदन्ति, तं अयुत्तमेव बुद्धानम्पि सब्बं ञातुं असक्कुणेय्यताय सब्बञ्ञुताहानिप्पसङ्गतो। पाळियं इमे वत भोन्तोतिआदि यथाकम्मुपगञाणस्स पवत्तिआकारदस्सनम्। कायवाचादि चेत्थ कायवचीविञ्ञत्तियो।
भारियन्ति आनन्तरियसदिसत्ता वुत्तम्। खमापने हि असति आनन्तरियमेव। तस्साति भारियसभावस्स उपवादस्स। महल्लकोति केवलं वयसाव महल्लको, न ञाणेन, ‘‘नायं किञ्चि लोकवोहारमत्तम्पि जानाति, परिसदूसको एव अम्हाकं लज्जितब्बस्स करणतो’’ति अधिप्पायेन हीळेत्वा वुत्तत्ता गुणपरिधंसनेन उपवदतीति वेदितब्बम्। आवुसोतिआदिना थेरो उपरिमग्गुप्पत्तिमस्स आकङ्खन्तो करुणाय अत्तानमाविकासि। पाकतिकं अहोसीति मग्गावरणं नाहोसीति अधिप्पायो। अत्तना वुड्ढतरोति सयम्पि वुड्ढो। एत्थापि ‘‘उक्कुटिकं निसीदित्वा’’ति विसुद्धिमग्गे वुत्तम्। अनागामी अरहा च आयतिं संवरत्थाय न खमेय्युं, सेसा दोसेनपीति आह ‘‘सचे सो न खमती’’ति।
ये च…पे॰… समादपेन्ति, तेपि मिच्छादिट्ठिकम्मसमादानाति योजेतब्बम्। सीलसम्पन्नोतिआदीसु निप्परियायतो अग्गमग्गट्ठो अधिप्पेतो तस्सेव अञ्ञाराधना नियमतो, सेसापि वा पच्छिमभविका सीलादीसु ठिता तेसम्पि अञ्ञुप्पत्तिनियमतो। अञ्ञन्ति अरहत्तफलम्। एवं सम्पदन्ति एवं निब्बत्तिकम्। यथा तं अविरज्झनकनिब्बत्तिकं, एवमिदम्पि एतस्स निरये निब्बत्तनन्ति अत्थो। यं सन्धाय ‘‘एवंसम्पदमिद’’न्ति निद्दिट्ठं, तं दस्सेतुं तं वाचन्तिआदि वुत्तम्। तं वाचन्ति अरियूपवादम्। चित्तन्ति अरियूपवादकचित्तम्। दिट्ठिन्ति अरियूपवादे दोसाभावदस्सनदिट्ठिम्। ‘‘सब्बमेतं पजहिस्सामी’’ति चित्तेन अच्चयं देसेत्वा खमापनवसेन अप्पहाय अप्पटिनिस्सज्जित्वा। यथाभतं निक्खित्तो एवं निरयेति यथा निरयपालेहि आहरित्वा निरये ठपितो, एवं निरये ठपितो एव, अरियूपवादेनेवस्स इदं नियमेन निरये निब्बत्तनं यथा मग्गेन फलं सम्पज्जति, एवं सम्पज्जनकन्ति अधिप्पायो।
मिच्छादिट्ठि सब्बपापमूलत्ता परमा पधाना येसं वज्जानं तानि मिच्छादिट्ठिपरमानि वज्जानि, सब्बवज्जेहि मिच्छादिट्ठियेव परमं वज्जन्ति अत्थो। अवीतरागस्स मरणतो परं नाम भवन्तरुपादानमेवाति आह ‘‘परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणे’’ति। येन तिट्ठति, तस्स उपच्छेदेनेव कायो भिज्जतीति आह ‘‘कायस्स भेदाति जीवितिन्द्रियस्सुपच्छेदा’’ति। एति एतस्मा सुखन्ति अयो, पुञ्ञम्। आयस्साति आगमनस्स, हेतुस्स वा। अयति इट्ठारम्मणादीहि पवत्ततीति आयो, अस्सादो। असुरसदिसन्ति पेतासुरसदिसम्।
आसवक्खयञाणकथावण्णना
१४. सरसलक्खणपटिवेधेनाति सभावसङ्खातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन। निब्बत्तिकन्ति निप्फादनम्। यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्चयट्ठेन ठानं कारणभूतं आगम्म। अप्पवत्तिन्ति अप्पवत्तिहेतुम्। किलेसवसेनाति येसं आसवानं खेपनेन इदं ञाणं आसवक्खयञाणं जातं, तेसं किलेसानं वसेन, तेसं आसवानं वसेन सब्बकिलेसानं सङ्गहणतो परियायतो पकारन्तरतोति अत्थो। पाळियं अतीतकालवसेन ‘‘अब्भञ्ञासि’’न्ति वत्वापि अभिसमयकाले तस्स तस्स जाननस्स पच्चुप्पन्नतं उपादाय ‘‘एवं जानतो एवं पस्सतो’’ति वत्तमानकालेन निद्देसो कतो। कामासवादीनं विमुच्चनेनेव तदविनाभावतो दिट्ठासवस्सापि विमुत्ति वेदितब्बा।
‘‘खीणा जाती’’ति जाननं किलेसक्खयपच्चवेक्खणवसेन, वुसितं ब्रह्मचरियन्तिआदिजाननं मग्गफलनिब्बानपच्चवेक्खणवसेन होतीति आह ‘‘खीणा जातीतिआदीहि तस्स भूमि’’न्ति। तत्थ भूमिन्ति विसयं, तीसु कालेसुपि जातिक्खयं पति उजुकमेव वायामासम्भवेपि तं पति वायामकरणस्स सात्थकतं, तस्स अनागतक्खन्धानुप्पत्तिफलतञ्च दस्सेतुं या पनातिआदि वुत्तम्। या पन मग्गस्स अभावितत्तातिआदिना हि मग्गेनाविहतकिलेसेहेव आयतिं खन्धानं जाति हेस्सति, तेसञ्च किलेसानं मग्गेन विनासे सति खन्धा न जायिस्सन्ति, किलेसानञ्च तेकालिकताय जातियं वुत्तनयेन केनचि पच्चयेन विनासयोगेपि चित्तसन्ताने किलेसविरुद्धअरियमग्गक्खणुप्पादनमेव तब्बिनासो विरुद्धपच्चयोपनिपातेन आयतिं अनुप्पज्जनतो बीजसन्ताने अग्गिक्खन्धोपनिपातेन आयतिं बीजत्तानुप्पत्ति विय, इति मग्गक्खणुप्पत्तिसङ्खातकिलेसाभावेन किलेसफलानं खन्धानं आयतिं अनुप्पत्तियेव जातिक्खयोति अयमत्थो विभावीयति, तेनाह ‘‘मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा’’ति। एत्थ चायमत्थो किलेसाभावसङ्खातस्स मग्गस्स भावितत्ता उप्पादितत्ता पच्चयाभावेन अनुप्पज्जन्ती खन्धानं जाति तेन आयतिं अनुप्पज्जनसङ्खातेन अनुप्पादधम्मतं आपज्जनेन वोहारतो खीणा मे जातीति। न हि सङ्खतधम्मानं पच्चयन्तरेन विनासो सम्भवति, सम्भवे च तस्स पच्चयन्तरतादिप्पसङ्गतो। तब्बिरुद्धक्खणुप्पादनमेव तब्बिनासुप्पादनम्। तन्ति खीणजातिं अब्भञ्ञासिन्ति सम्बन्धो। इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थाय। दस्सेन्तोति निगमनवसेन दस्सेन्तोति।
विज्जात्तयकथावण्णनानयो निट्ठितो।
उपासकत्तपटिवेदनाकथावण्णना
१५. अञ्ञाणन्ति धि-सद्दयोगेन सामिअत्थे उपयोगवचनम्। पादानीति पादे। यससाति परिवारेन। कोतूहलच्छरेति कोतूहले अच्छरे च। अयन्ति अमिक्कन्त-सद्दो। नयिदं आमेडितवसेन द्विक्खत्तुं, अथ खो अत्थद्वयवसेनाति दस्सेन्तो अथ वातिआदिमाह। अविसेसेन अत्थसामञ्ञेन निप्फन्नो अभिक्कन्तन्ति भावनपुंसकनिद्देसो, देसनापसादादिविसेसापेक्खायपि तथेव तिट्ठति पुब्बे निप्फन्नत्ताति आह ‘‘अभिक्कन्तं…पे॰… पसादो’’ति। अधोमुखठपितं केनचि। हेट्ठामुखजातं सयमेव। परियायेहीति पकारेहि, अरसरूपत्तादिपटिपादककारणेहि वा।
गमुधातुस्स द्विकम्मकत्ताभावा गोतमं सरणन्ति इदं पदद्वयम्पि न उपयोगवचनम्। अपि च खो पुरिममेव, पच्छिमं पन पच्चत्तवचनन्ति दस्सेतुं ‘‘गोतमं सरणन्ति गच्छामी’’ति वुत्तम्। तेन च इति-सद्दो लुत्तनिद्दिट्ठोति दस्सेति। अघस्साति अघतो पापतो। ताताति हि पदं अपेक्खित्वा निस्सक्कस्सेव युत्तत्ता। अधिगतमग्गे सच्छिकतनिरोधेति पदद्वयेनापि फलट्ठा एव दस्सिता, न मग्गट्ठाति दस्सेन्तो ‘‘यथानुसिट्ठं पटिपज्जमाने चा’’ति आह। वित्थारोति इमिना ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु॰ ९०; अ॰ नि॰ ४.३४) वुत्तपदं सङ्गण्हाति। अनेजन्ति नित्तण्हम्। अप्पटिकूलन्ति अविरोधत्थदीपनतो अविरुद्धसुचिं पणीतं वा। वाचाय पगुणीकत्तब्बतो, पकट्ठेहि सद्दत्थगुणेहि योगतो वा पगुणम्। संहतोति घटितो समेतो । यत्थाति येसु पुरिसयुगेसूति सम्बन्धो। अट्ठ च पुग्गलधम्मदसा तेति ते अट्ठ पुग्गला अरियधम्मस्स दिट्ठत्ता धम्मदसा।
सरणन्तिआदीसु अयं सङ्खेपत्थो – भयहिंसनादिअत्थेन रतनत्तयं सरणं नाम, तदेव मे रतनत्तयं ताणं लेणं परायणन्ति बुद्धसुबुद्धतादिगुणवसेन तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनं नाम। यथावुत्तेन इमिना चित्तुप्पादेन समन्नागतो सरणं गच्छति नाम। एतस्स च सरणगमनस्स लोकियलोकुत्तरवसेन दुविधो पभेदो। तत्थ लोकुत्तरं सरणगमनूपक्किलेससमुच्छेदेन मग्गक्खणेयेव सिज्झति। लोकियसरणगमनं चतुधा पवत्तति अहं अत्तानं बुद्धस्स परिच्चजामीतिआदिना अत्तनिय्यातनेन, यथावुत्ततप्परायणताय, सिस्सभावूपगमनेन, पणिपातेन चाति। सब्बत्थापि चेत्थ सेट्ठदक्खिणेय्यभाववसेनेव सरणगमनं होति, न ञातिभयाचरियादिवसेनाति वेदितब्बम्। एवं ञातिआदिवसेन तित्थियं वन्दतो सरणं न भिज्जति, दक्खिणेय्यभावेन अञ्ञं वन्दतो सरणं भिज्जति। लोकियस्स सरणगमनस्स निब्बानप्पत्तिनियमं सदिसफलं सरणगतस्स अनागते निब्बानप्पत्तिनियमतो। सब्बलोकियसम्पत्तिसमधिगमो पन अपायदुक्खादिसमतिक्कमो च आनिसंसफलम्। तीसु वत्थूसु चस्स संसयमिच्छाञाणादि संकिलेसो। भेदोपिस्स सावज्जानवज्जवसेन दुविधो। तत्थ पठमो मिच्छादिट्ठिपुब्बकेहि तित्थियपणिपातादीहि होति, सो च अनिट्ठफलत्ता सावज्जो। अनवज्जो पन कालकिरियाय होति। लोकुत्तरसरणगमनस्स सब्बथा संकिलेसो वा भेदो वा नत्थीति वेदितब्बम्।
को उपासकोतिआदि उपासकत्तसरूपकारणादिपुच्छा। तत्थ यो गहट्ठो मनुस्सो वा अमनुस्सो वा वुत्तनयेन तिसरणं गतो, अयं उपासको। यो च सरणगमनादिकिरियाय रतनत्तयं उपासनतो ‘‘उपासको’’ति वुच्चति। पञ्च वेरमणियो चस्स सीलम्। पञ्चमिच्छावाणिज्जादिपापाजीवं पहाय धम्मेन समेन जीवितकप्पनमस्स आजीवो। अस्सद्धियदुस्सीलतादयो उपासकत्तस्स विपत्ति, तदभावो सम्पत्तीति वेदितब्बा।
विहारग्गेनाति ओवरकादिवसनट्ठानकोट्ठासेन। अज्जभावन्ति अस्मिं अहनि पवत्तं पसादादिम्। कायविञ्ञत्तिहेतुको सरीरावयवो कायङ्गम्। वचीविञ्ञत्तिहेतुकं ओट्ठजिव्हादि वाचङ्गम्। अचोपेत्वाति अचालेत्वा। एतेन च वचीपवत्तिया पुब्बभागे ठानकरणानं चलनपच्चयो वायोधातुया विकाराकारो विसुं कायविञ्ञत्ति न होति, तेन विसुं विञ्ञापेतब्बस्स अधिप्पायस्स अभावा वचीविञ्ञत्तियमेव सङ्गय्हति तदुपकारत्ता। यथा कायेन कायकण्डुयनादीसु सद्दुप्पत्तिहेतुभूतो पथवीधातुया आकारविकारो विसुं अधिप्पायस्स अविञ्ञापनतो वचीविञ्ञत्ति न होति, एवमयम्पीति दस्सेति। अधिप्पायविञ्ञापनतो हेता विञ्ञत्तियो नाम जाता, न केवलं वायुपथवीनं चलनसद्दुप्पत्तिपच्चयभूतविकाराकारमत्तताय। एवञ्च बहिद्धा रुक्खादीसु चलनसद्दुप्पत्तिपच्चयानं यथावुत्तप्पकारानं विकाराकारानं अविञ्ञत्तिता समत्थिता होतीति वेदितब्बा। केचि वाचङ्गन्ति ‘‘होतु साधू’’ति एवमादिवाचाय अवयवन्तिआदिं वदन्ति, तं अचोपेत्वाति इमिना न समेति। खन्तिं चारेत्वाति अनुमतिं पवत्तेत्वा। ‘‘खन्तिं धारेत्वा’’तिपि पाठो, बहि अनिक्खमनवसेन गण्हित्वाति अत्थो। पटिमुखोति भगवति पटिनिवत्तमुखो, तेनाह ‘‘अपक्कमित्वा’’ति।
१६. याचधातुस्स द्विकम्मकत्ता ‘‘भगवा वस्सावासं याचितो’’ति वुत्तम्। सुसस्सकालेपीति वुत्तमेवत्थं पाकटं कातुं ‘‘अतिसमग्घेपी’’ति वुत्तम्। अतिविय अप्पग्घेपि यदा किञ्चिदेव दत्वा बहुं पुब्बण्णापरण्णं गण्हन्ति, तादिसे कालेपीति अत्थो। भिक्खमानाति याचमाना। वुत्तसस्सन्ति वपितसस्सम्। तत्थाति वेरञ्जायं, एतेन ‘‘वुत्तं सलाका एव होति एत्थाति सलाकावुत्ता’’ति विसेसनस्स परनिपातेन निब्बचनं दस्सेति। अथ वा ‘‘सब्बं सस्सं सलाकामत्तमेव वुत्तं निब्बत्तं सम्पन्नं एत्थाति सलाकावुत्ता’’तिपि निब्बचनं दट्ठब्बं, तेनाह ‘‘सलाका एव सम्पज्जती’’ति। ‘‘सलाकाय वुत्तं जीविका एतिस्सन्ति सलाकावुत्ता’’तिपि निब्बचनं दस्सेतुं सलाकाय वातिआदि वुत्तम्। धञ्ञकरणट्ठानेति धञ्ञमिननट्ठाने। वण्णज्झक्खन्ति कहापणपरिक्खकम्।
उञ्छेन पग्गहेनाति एत्थ पग्गहेनाति पत्तेन, तं गहेत्वाति अत्थो। पग्गय्हति एतेन भिक्खाति हि पग्गहो, पत्तो। तेनाह पग्गहेन यो उञ्छोतिआदि। अथ वा पग्गहेनाति गहणेन, उञ्छत्थाय गहेतब्बो पत्तोति सिज्झतीति आह ‘‘पत्तं गहेत्वा’’ति।
गङ्गाय उत्तरदिसापदेसो उत्तरापथो, सो निवासो एतेसं, ततो वा आगताति उत्तरापथका, तेनाह उत्तरापथवासिकातिआदि। ‘‘उत्तराहका’’तिपि पाठो, सो एव अत्थो निरुत्तिनयेन। मन्दिरन्ति अस्ससालम्। ‘‘मन्दर’’न्तिपि लिखन्ति, तं न सुन्दरम्। सा च मन्दिरा यस्मा परिमण्डलाकारेन बहुविधा च कता, तस्मा ‘‘अस्समण्डलिकायो’’ति वुत्ता।
गङ्गाय दक्खिणाय दिसाय देसो दक्खिणापथो, तत्थ जाता मनुस्सा दक्खिणापथमनुस्सा। बुद्धं ममायन्ति ममेवायन्ति गण्हनसीला बुद्धमामका, एवं सेसेसुपि। एवन्ति पच्छा वुत्तनयेन अत्थे गय्हमाने। पटिवीसन्ति कोट्ठासम्। तदुपियन्ति तदनुरूपं तप्पहोनकम्। लद्धाति लभित्वा नो होतीति सम्बन्धो। ‘‘लद्धो’’ति वा पाठो, उपट्ठाकट्ठानं नेव लभिन्ति अत्थो। ञाति च पसत्थतमगुणयोगतो सेट्ठो चाति ञातिसेट्ठो। एवरूपेसु ठानेसु अयमेव पतिरूपोति आमिसस्स दुल्लभकालेसु परिकथोभासादिं अकत्वा परमसल्लेखवुत्तिया आजीवसुद्धियं ठत्वा भगवतो अधिप्पायानुगुणं आमिसं विचारेन्तेन नाम ञातिसिनेहयुत्तेन अरियसावकेनेव कातुं युत्तन्ति अधिप्पायो।
मारावट्टनायाति मारेन कतचित्तपरिवट्टनेन, चित्तसम्मोहनेनाति अत्थो। तम्पीति उत्तरकुरुं वा तिदसपुरं वा आवट्टेय्य।
‘‘फुस्सस्साहं पावचने, सावके परिभासयिम्।
यवं खादथ भुञ्जथ, मा च भुञ्जथ सालयो’’ति॥ (अप॰ थेर १.३९.८८) –
अपदाने वुत्तस्स अकुसलस्स तदा ओकासकतत्ता। निबद्धदानस्साति ‘‘दस्सामा’’ति वाचाय नियमितदानस्स। अप्पितवत्तस्साति कायेन अतिहरित्वा दिन्नवत्थुनोपि। विसहतीति सक्कोति। सङ्खेपेनाति नीहारेन। ब्यामप्पभायाति समन्ततो हेट्ठा च उपरि च असीतिहत्थमत्ते ठाने घनीभूताय छब्बण्णाय पभाय, यतो छब्बण्णरंसियो तळाकतो मातिकायो विय निक्खमित्वा दससु दिसासु धावन्ति, सा यस्मा ब्याममत्ता विय खायति, तस्मा ‘‘ब्यामप्पभा’’ति वुच्चति। यस्मा अनुब्यञ्जनानि च पच्चेकं भगवतो सरीरे पभासम्पत्तियुत्ता आकासे चन्दसूरियादयो विय विभाता विरोचन्ति, तस्मा तानि ब्यामप्पभाय सह केनचि अनभिभवनीयानि वुत्तानि।
अनत्थसञ्हितेति घातापेक्खं सामिअत्थे भुम्मवचनं, तेनाह ‘‘तादिसस्स वचनस्स घातो’’ति। अत्थो धम्मदेसनाय हेतु उप्पज्जति एत्थ, धम्मदेसनादिको वा अत्थो उप्पज्जति एतायाति अट्ठुप्पत्ति, पच्चुप्पन्नवत्थु।
एकं गहेत्वाति धम्मदेसनासिक्खापदपञ्ञत्तिसङ्खातेसु द्वीसु धम्मदेसनाकारणं गहेत्वा। रत्तिच्छेदो वाति सत्ताहकरणीयवसेन गन्त्वा बहि अरुणुट्ठापनवसेन वुत्तो, न वस्सच्छेदवसेन तस्स विसुं वुच्चमानत्ता। एतेन च वस्सच्छेदपच्चये सत्ताहकरणीयेन गमनं अनुञ्ञातन्ति वेदितब्बम्। न किस्मिञ्चीति किस्मिञ्चि गुणे सम्भावनावसेन न मञ्ञन्ति। पच्छा सीलं अधिट्ठहेय्यामाति आजीवहेतु सन्तगुणप्पकासनेन आजीवविपत्तिं सन्धाय वुत्तम्। अतिमञ्ञिस्सतीति अवमञ्ञिस्सति।
१७. ‘‘आयस्माति पियवचनमेत’’न्ति उच्चनीचजनसामञ्ञवसेन वत्वा पुन उच्चजनावेणिकवसेनेव दस्सेन्तो ‘‘गरुगारवसप्पतिस्साधिवचन’’न्ति आह। तत्थ सह पतिस्सयेन निस्सयेनाति सप्पतिस्सो, सनिस्सयो, तस्स गरुगुणयुत्तेसु गारववचनन्ति अत्थो। इध पन वचनमेव अधिवचनम्। पप्पटकोजन्ति आदिकप्पे उदकूपरि पठमं पथवीभावेन सञ्जातं नवनीतपिण्डसदिसं उदकेपि उप्पिलनसभावं अविलीयनकं अतिसिनिद्धमधुरं अनेकयोजनसहस्सबहलं रसातलसङ्खातं पथवोजम्। यं आदिकप्पिकेहि मनुस्सेहि रसतण्हाय गहेत्वा भुञ्जमानं तेसं कम्मबलेन उपरिभागे कक्खळभावं आपज्जित्वा हेट्ठा पुरिमाकारेनेव ठितं, यस्स च बलेन अयं महापथवी सपब्बतसमुद्दकानना हेट्ठाउदके अनिमुज्जमाना अविकिरियमाना कुल्लुपरि विय निच्चला तिट्ठति, तं पथवीसारमण्डन्ति अत्थो, तेनाह पथवीमण्डोतिआदि। सम्पन्नन्ति मधुररसेन उपेतं, तेनाह ‘‘सादुरस’’न्ति। उपपन्नफलोति बहुफलो। ‘‘निम्मक्खिक’’न्ति वत्वा पुन ‘‘निम्मक्खिकण्ड’’न्ति मक्खिकण्डानम्पि अभावं दस्सेति। ये पथवीनिस्सिता पाणा, ते तत्थ सङ्कामेस्सामीति एत्थ मनुस्सामनुस्सतिरच्छानगतित्थीनम्पि हत्थसङ्कामने किं अनामासदोसो न होतीति? न होति, कस्मा? ‘‘अनापत्ति, भिक्खवे, इद्धिमस्स इद्धिविसये’’ति (पारा॰ १५९) वचनतो, तेनेव भगवापि अनामासदोसं अदस्सेत्वा ‘‘विपल्लासम्पि सत्ता पटिलभेय्यु’’न्ति आह, खुद्दको गामो। महन्तो सापणो निगमो। पदवीतिहारेनाति पदनिक्खेपेन।
विनयपञ्ञत्तियाचनकथावण्णना
१८. विनयपञ्ञत्तिया मूलतो पभुतीति पाराजिकादिगरुकानं, तदञ्ञेसञ्च सिक्खापदानं पातिमोक्खुद्देसक्कमेन येभुय्येन अपञ्ञत्ततं सन्धाय वुत्तं, न सब्बेन सब्बं अपञ्ञत्तताय। तेनेव थेरो भगवन्तं ‘‘सावकानं सिक्खापदं पञ्ञपेय्य उद्दिसेय्य पातिमोक्ख’’न्ति पातिमोक्खुद्देसेन सह सिक्खापदपञ्ञत्तिं याचि। खन्धके हि आनन्दत्थेरादीनं पब्बज्जतो पुरेतरमेव राहुलभद्दस्स पब्बज्जाय ‘‘न, भिक्खवे, अननुञ्ञातो मातापितूहि पुत्तो पब्बाजेतब्बो, यो पब्बाजेय्य आपत्ति दुक्कटस्सा’’ति (महाव॰ १०५) पञ्ञत्तसिक्खापदं दिस्सति। इधेव अट्ठकथायम्पि ‘‘सामम्पि पचनं…पे॰… न वट्टती’’ति च, ‘‘रत्तिच्छेदो वस्सच्छेदो वा न कतो’’ति च वुत्तत्ता पुब्बेव सामपाकादिपटिक्खेपो अत्थीति पञ्ञायति। एवं कतिपयसिक्खापदानं पञ्ञत्तिसब्भावेपि अपञ्ञत्तपाराजिकादिके सन्धाय ‘‘न ताव, सारिपुत्त, सत्था सावकानं सिक्खापदं पञ्ञपेती’’ति वुत्तन्ति गहेतब्बम्। पुथुत्तारम्मणतो पटिनिवत्तित्वा सम्मदेव एकारम्मणे चित्तेन लीनो पटिसल्लीनो नामाति आह ‘‘एकीभावं गतस्सा’’ति, चित्तविवेकं गतस्साति अत्थो। चिरन्ति अच्चन्तसंयोगे उपयोगवचनम्।
सोळसविधाय पञ्ञायाति मज्झिमनिकाये अनुपदसुत्तन्तदेसनायं ‘‘महापञ्ञो, भिक्खवे, सारिपुत्तो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो’’ति आगता छ पञ्ञा च नवानुपुब्बविहारसमापत्तिपञ्ञा च अरहत्तमग्गपञ्ञा चाति एवं सोळसविधेन आगताय पञ्ञाय। येसं बुद्धानं सावका सुद्धावासेसु सन्दिस्सन्ति, तेयेव लोके पाकटाति विपस्सीआदयोव इध उद्धटा, न इतरे पुब्बबुद्धा। तेनेव आटानाटियसुत्ते (दी॰ नि॰ ३.२७५ आदयो) देवापि अत्तनो पाकटानं तेसञ्ञेव गहणं अकंसु, नाञ्ञेसन्ति वेदितब्बम्।
१९. किलासुनोति अप्पोस्सुक्का पयोजनाभावेन निरुस्साहा अहेसुं, न आलसियेन, तेनाह न आलसियकिलासुनोतिआदि। निद्दोसतायाति कायवचीवीतिक्कमसमुट्ठापकदोसाभावा। पाणं न हने न चादिन्नमादियेतिआदिना (सु॰ नि॰ ४०२) ओवादसिक्खापदानं विज्जमानत्ता वुत्तं सत्तापत्तिक्खन्धवसेनातिआदि। छन्नं छन्नं वस्सानं ओसानदिवसं अपेक्खित्वा ‘‘सकिं सकि’’न्ति वुत्तत्ता तदपेक्खमेत्थ सामिवचनम्। सकलजम्बुदीपे सब्बोपि भिक्खुसङ्घो उपोसथं अकासीति सम्बन्धो।
खन्ती परमन्तिआदीसु तितिक्खासङ्खाता खन्ति सत्तसङ्खारेहि निब्बत्तानिट्ठाखमनकिलेसतपनतो परमं तपो नाम। वानसङ्खाताय तण्हाय निक्खन्तत्ता निब्बानं सब्बधम्मेहि परमं उत्तमन्ति बुद्धा वदन्ति। यथावुत्तखन्तिया अभावेन पाणवधं वा छेदनताळनादिं वा करोन्तो परूपघाती परस्सहरणपरदारातिक्कमनादीहि मुसापेसुञ्ञफरुसादीहि च परं विहेठयन्तो च बाहितपापताय अभावेन पब्बजितो वा समितपापताय अभावेन समणो वा न होतीति अत्थो। सीलसंवरेन सब्बपापस्स अनुप्पादनं लोकियसमाधिविपस्सनाहि कुसलस्स उपसम्पादनं निप्फादनं सब्बेहि मग्गफलेहि अत्तनो चित्तस्स परिसोधनं पभस्सरभावकरणं यं, तमेतं बुद्धानं सासनं अनुसिट्ठि। अनुपवादोति वाचाय कस्सचि अनुपवदनम्। अनुपघातोति कायेन कस्सचि उपघाताकरणं वुत्तावसेसे च पातिमोक्खसङ्खाते सीले अत्तानं संवरणम्। भत्तस्मिं मत्तञ्ञुतासङ्खातआजीवपारिसुद्धिपच्चयसन्निस्सितसीलसमायोगो तम्मुखेन इन्द्रियसंवरो पन्तसेनासनसङ्खातं अरञ्ञवासं तम्मुखेन पकासिते चतुपच्चयसन्तोसभावनारामतासङ्खातमहाअरियवंसे पतिट्ठानञ्च अधिचित्तसङ्खाते लोकियलोकुत्तरसमाधिम्हि तदुप्पादनवसेन आयोगो अनुयोगो च यं, तमेतं बुद्धानं अनुसिट्ठीति योजना।
‘‘याव सासनपरियन्ता’’ति आणापातिमोक्खस्स अभावतो वुत्तम्। परिनिब्बानतो पन उद्धं ओवादपातिमोक्खुद्देसोपि नत्थेव, बुद्धा एव हि तं उद्दिसन्ति, न सावका। पठमबोधियन्ति बोधितो वीसतिवस्सपरिच्छिन्ने काले, आचरियधम्मपालत्थेरेन पन ‘‘पञ्चचत्तालीसाय वस्सेसु आदितो पन्नरस वस्सानि पठमबोधी’’ति वुत्तं, सिक्खापदपञ्ञत्तिकआलतो पन पभुति आणापातिमोक्खमेव उद्दिसन्तीति इदं पातिमोक्खुद्देसक्कमेनेव परिपुण्णं कत्वा सिक्खापदपञ्ञत्तिकालं सन्धाय वुत्तम्। अट्ठानं अनवकासोति यथाक्कमं हेतुपच्चयपटिक्खेपवसेन कारणपटिक्खेपो। यन्ति येन कारणेन। अपरिसुद्धाय परिसायाति अलज्जीपुग्गलेहि वोमिस्सताय असुद्धाय परिसाय, न केवलं बुद्धानञ्ञेव अपरिसुद्धाय परिसाय पातिमोक्खुद्देसो अयुत्तो, अथ खो सावकानम्पि। चोदनासारणादिवसेन पन सोधेत्वा संवासकरणं सावकानञ्ञेव भारो, बुद्धा पन सिक्खापदानि पञ्ञपेत्वा उपोसथादिकरणविधानं सिक्खापेत्वा विस्सज्जेन्ति, चोदनासारणादीनि न करोन्ति, तेनेव भगवा असुद्धाय परिसाय पातिमोक्खं अनुद्दिसित्वा सकलरत्तिं तुण्हीभूतो निसीदि। भिक्खू च भगवतो अधिप्पायं ञत्वा असुद्धपुग्गलं बहि नीहरिंसु। तस्मा सावकानम्पि असुद्धाय परिसाय ञत्वा उपोसथादिसङ्घकम्मकरणं ब्रह्मचरियन्तरायकरणं विना न वट्टतीति वेदितब्बम्।
सम्मुखसावकानन्ति बुद्धानं सम्मुखे धरमानकाले पब्बजितानं सब्बन्तिमानं सावकानम्। उळारातिसयजोतनत्थं ‘‘उळारुळारभोगादिकुलवसेन वा’’ति पुन उळारसद्दग्गहणं कतम्। आदि-सद्देन उळारमज्झत्तअनुळारादीनं गहणं वेदितब्बम्। ते पच्छिमा सावका अन्तरधापेसुन्ति सम्बन्धो।
अपञ्ञत्तेपि सिक्खापदे यदि सावका समानजातिआदिका सियुं, अत्तनो कुलानुगतगन्थं विय भगवतो वचनं न नासेय्युम्। यस्मा पन सिक्खापदञ्च न पञ्ञत्तं, इमे च भिक्खू न समानजातिआदिका, तस्मा विनासेसुन्ति इममत्थं दस्सेतुं यस्मा एकनामा…पे॰… तस्मा अञ्ञमञ्ञं विहेठेन्तातिआदि वुत्तम्। चिरट्ठितिकवारे पन सावकानं नानाजच्चादिभावे समानेपि सिक्खापदपञ्ञत्तिया परिपुण्णताय सासनस्स चिरप्पवत्ति वेदितब्बा। यदि एवं कस्मा सब्बेपि बुद्धा सिक्खापदानि न पञ्ञपेन्तीति? यस्मा च सासनस्स चिरप्पवत्तिया न केवलं सिक्खापदपञ्ञत्तियेव हेतु, अथ खो आयतिं धम्मविनयं गहेत्वा सावकेहि विनेतब्बपुग्गलानं सम्भवोपि, तस्मा तेसं सम्भवे सति बुद्धा सिक्खापदं पञ्ञपेन्ति, नासतीति परिपुण्णापञ्ञत्तियेव वेनेय्यसम्भवस्सापि सूचनतो सासनस्स चिरप्पवत्तिया हेतु वुत्ताति वेदितब्बा। पाळियं सहस्सं भिक्खुसङ्घं…पे॰… ओवदतीति एत्थ सहस्ससङ्ख्यापरिच्छिन्नो सङ्घो सहस्सो सहस्सिलोकधातूतिआदीसु (दी॰ नि॰ २.१८) विय। तं सहस्सं भिक्खुसङ्घन्ति योजना। सहस्ससद्दस्स एकवचनन्तताय ‘‘भिक्खुसहस्सस्सा’’ति वत्वा अवयवापेक्खाय ‘‘ओवदियमानान’’न्ति बहुवचननिद्देसो कतोति दट्ठब्बो।
अनुपादाय आसवेहि चित्तानि विमुच्चिंसूति एत्थ आसवेहीति कत्तुअत्थे करणवचनम्। चित्तानीति पच्चत्तबहुवचनम्। विमुच्चिंसूति कम्मसाधनम्। तस्मा आसवेहि कत्तुभूतेहि अनुपादाय आरम्मणकरणवसेन अग्गहेत्वा चित्तानि विमोचितानीति एवमेत्थ अत्थो गहेतब्बोति आह तेसञ्हि चित्तानीतिआदि। येहि आसवेहीति एत्थापि कत्तुअत्थे एव करणवचनम्। विमुच्चिंसूति कम्मसाधनम्। तेति आसवा। तानीति चित्तानि, उपयोगबहुवचनञ्चेतम्। विमुच्चिंसूति कत्तुसाधनं, विमोचेसुन्ति अत्थो। अग्गहेत्वा विमुच्चिंसूति आरम्मणवसेन तानि चित्तानि अग्गहेत्वा आसवा तेहि चित्तेहि मुत्तवन्तो अहेसुन्ति अत्थो। अथ वा आसवेहीति निस्सक्कवचनं, विमुच्चिंसूति कत्तुसाधनम्। तस्मा कञ्चि सङ्खतधम्मं तण्हादिवसेन अनुपादियित्वा चित्तानि विमुत्तवन्तानि अहेसुन्ति अत्थो गहेतब्बो। पुरिमवचनापेक्खन्ति अञ्ञतरस्मिं भिंसनके वनसण्डेति वुत्तवचनस्स अपेक्खनं तस्मिं पुरिमवचनेति एवं अपेक्खनन्ति अत्थो, तेनाह यं वुत्तन्तिआदि। भिंसनस्स भयस्स कतं करणं किरिया भिंसनकतं, तस्मिं भिंसनकिरियायाति अत्थं दस्सेन्तो आह ‘‘भिंसनकिरियाया’’ति। भिंसयतीति भिंसनो, सोव भिंसनको, तस्स भावो ‘‘भिंसनकत्त’’न्ति वत्तब्बे त-कारस्स लोपं कत्वा वुत्तन्ति पकारन्तरेन अत्थं दस्सेन्तो आह ‘‘अथ वा’’तिआदि। बहुतरानं सत्तानं वाति येभुय्येनाति पदस्स अत्थदस्सनम्। तेन च यो कोचीति पदस्सापि यो यो पविसतीति विच्छावसेन नानत्थेन अत्थो गहेतब्बोति दस्सेति, यो यो पविसति, तेसु बहुतरानन्ति अत्थसम्भवतो।
निगमनन्ति पकते अत्थे यथावुत्तस्स अत्थस्स उपसंहारो। अयञ्हेत्थ निगमनक्कमो – या हि, सारिपुत्त, विपस्सीआदीनं तिण्णं बुद्धानं अत्तनो परिनिब्बानतो उपरि परियत्तिवसेन विनेतब्बानं पुग्गलानं अभावेन तेसं अत्थाय वित्थारतो सिक्खापदपञ्ञत्तियं किलासुता अप्पोस्सुक्कता, या च उपनिस्सयसम्पन्नानं वेनेय्यानं चेतसा चेतो परिच्च भिंसनकवनसण्डेपि गन्त्वा ओवदन्तानं तेसं मग्गफलुप्पादनत्थाय धम्मदेसनाय एव अकिलासुता सउस्साहता, न वित्थारतो धम्मविनयदेसनाय, अयं खो, सारिपुत्त, हेतु, अयं पच्चयो, येन विपस्सीआदीनं तिण्णं बुद्धानं ब्रह्मचरियं न चिरट्ठितिकं अहोसीति। पुरिसयुगवसेनाति पुरिसानं युगं पवत्तिकालो, तस्स वसेन, पुरिसवसेनाति अत्थो। सब्बपच्छिमकोति परिनिब्बानदिवसे पब्बजितो सुभद्दसदिसो। सतसहस्सं सट्ठिमत्तानि च वस्ससहस्सानीति इदं भगवतो जातितो पट्ठाय वुत्तं, बोधितो पट्ठाय पन गणियमानं ऊनं होतीति दट्ठब्बम्। द्वेयेवाति धरमाने भगवति एकं, परिनिब्बुते एकन्ति द्वे एव पुरिसयुगानि।
२०-१. असम्भुणन्तेनाति अपापुणन्तेन। को अनुसन्धीति पुरिमकथाय इमस्स को सम्बन्धोति अत्थो। यं वुत्तन्ति यं याचितन्ति अत्थो। येसूति वीतिक्कमधम्मेसु। नेसन्ति दिट्ठधम्मिकादिआसवानम्। तेति वीतिक्कमधम्मा। ञातियेव पितामहपितुपुत्तादिवसेन परिवट्टनतो परिवट्टोति ञातिपरिवट्टो। लोकामिसभूतन्ति लोकपरियापन्नं हुत्वा किलेसेहि आमसितब्बतो लोकामिसभूतम्। पब्बज्जासङ्खेपेनेवाति दससिक्खापददानादिपब्बज्जामुखेन। एतन्ति मेथुनादीनं अकरणम्। थामन्ति सिक्खापदपञ्ञापनसामत्थियम्। सञ्छविन्ति सुक्कच्छविं पकतिच्छविं, सुन्दरच्छविं वा। सेसन्ति सेसपदयोजनदस्सनम्। इदानि अत्थयोजनं दस्सेन्तो आह अयं वा हेत्थातिआदि। तत्थ वा-सद्दो अवधारणे। हि-सद्दो पसिद्धियं, अयमेव हेत्थाति अत्थो। अथ सत्थाति पदस्स अत्थं दस्सेति ‘‘तदा सत्था’’ति। रोपेत्वाति फालितट्ठाने निन्नं मंसं समं वड्ढेत्वा। सके आचरियकेति अत्तनो आचरियभावे, आचरियकम्मे वा।
विपुलभावेनाति बहुभावेन। अयोनिसो उम्मुज्जमानाति अनुपायेन अभिनिविसमाना, विपरीततो जानमानाति अत्थो। रसेन रसं संसन्दित्वाति अनवज्जसभावेन सावज्जसभावं सम्मिस्सेत्वा। उद्धम्मं उब्बिनयन्ति उग्गतधम्मं उग्गतविनयञ्च, यथा धम्मो च विनयो च विनस्सिस्सति, एवं कत्वाति अत्थो। इमस्मिं अत्थेति इमस्मिं सङ्घाधिकारे। पभस्सरोति पभासनसीलो। एवंनामो एवंगोत्तोति सोयमायस्मा सोतापन्नोतिनामगोत्तेन समन्नागतो, अयं वुच्चति सोतापन्नोति पकतेन सम्बन्धो। अविनिपातधम्मोति एत्थ धम्म-सद्दो सभाववाची, सो च अत्थतो अपायेसु खिपनको दिट्ठिआदिअकुसलधम्मो एवाति आह ‘‘ये धम्मा’’तिआदि। इदानि सभाववसेनेव अत्थं दस्सेतुं विनिपतनं वातिआदि वुत्तम्। नियतोति सत्तभवब्भन्तरे नियतक्खन्धपरिनिब्बानो। तस्स कारणमाह ‘‘सम्बोधिपरायणो’’ति।
२२. अनुधम्मताति लोकुत्तरधम्मानुगतो सभावो। पवारणासङ्गहं दत्वाति ‘‘आगामिनिया पुण्णमिया पवारेस्सामा’’ति अनुमतिदानवसेन दत्वा, पवारणं उक्कड्ढित्वाति अत्थो, एतेन नयेन केनचि पच्चयेन पवारणुक्कड्ढनं कातुं वट्टतीति दीपितं होति। मागसिरस्स पठमदिवसेति चन्दमासवसेन वुत्तं, अपरकत्तिकपुण्णमाय अनन्तरे पाटिपददिवसेति अत्थो। फुस्समासस्स पठमदिवसेति एत्थापि एसेव नयो। इदञ्च निदस्सनमत्तं वेनेय्यानं अपरिपाकं पटिच्च फुस्समासतो परञ्च एकद्वितिचतुमासम्पि तत्थेव वसित्वा सेसमासेहि चारिकाय परियोसापनतो। दससहस्सचक्कवाळेति इदं देवब्रह्मानं वसेन वुत्तम्। मनुस्सा पन इमस्मिंयेव चक्कवाळे बोधनेय्या होन्ति। इतरचक्कवाळेसु पन मनुस्सानं इमस्मिं चक्कवाळे उप्पत्तिया छन्दुप्पादनत्थं अनन्तम्पि चक्कवाळं ओलोकेत्वा तदनुगुणानुसासनी पाटिहारियं करोन्तियेव।
आयामाति एत्थ आ-सद्दो आगच्छाति इमिना समानत्थोति आह ‘‘आगच्छ यामा’’ति, एहि गच्छामाति अत्थो। सुवण्णरसपिञ्जराहीति विलीनसुवण्णजलं विय पिञ्जराहि सुवण्णवण्णाहीति अत्थो। पाळियं निमन्तितम्हातिआदीसु ‘‘निमन्तिता वस्संवुत्था अम्हा’’ति च, ‘‘निमन्तिता वस्संवुत्था अत्था’’ति च सम्बन्धो।
यन्ति देय्यधम्मजातं, यं किञ्चीति अत्थो। नो नत्थीति अम्हाकं नत्थि, नोति वा एतस्स विवरणं नत्थीति। एत्थाति घरावासे। तन्ति तं कारणं, किच्चं वा। कुतोति कतरहेतुतो। यन्ति येन कारणेन, किच्चेन वा। दुतिये अत्थविकप्पे एत्थाति इमस्स विवरणं इमस्मिं तेमासब्भन्तरेति। तन्ति तं देय्यधम्मम्।
तत्थ चाति कुसले। तिक्खविसदभावापादनेन समुत्तेजेत्वा। वस्सेत्वाति आयतिं वासनाभागियं धम्मरतनवस्सं ओतारेत्वा। यं दिवसन्ति यस्मिं दिवसे।
२३. पत्तुण्णपत्तपटे चाति पत्तुण्णपटे चीनपटे च। तुम्बानीति चम्ममयतेलभाजनानि। अनुबन्धित्वाति अनुपगमनं कत्वा। अभिरन्त-सद्दो इध अभिरुचिपरियायोति आह ‘‘यथाज्झासय’’न्तिआदि। सोरेय्यादीनि महामण्डलचारिकाय मग्गभूतानि सोरेय्यनगरादीनि। पयागपतिट्ठानन्ति गङ्गाय एकस्स तित्थविसेसस्सापि, तंसमीपे गामस्सापि नामम्। समन्तपासादिकायाति समन्ततो सब्बसो पसादं जनेतीति समन्तपासादिका, तस्सा।
ये पन पकारे सन्धाय ‘‘समन्ततो’’ति वुच्चति, ते पकारे वित्थारेत्वा दस्सेतुं तत्रिदन्तिआदि वुत्तम्। तत्थ ‘‘समन्तपासादिका’’ति या संवण्णना वुत्ता, तत्र तस्सं समन्तपासादिकायं समन्तपसादिकभावे इदं वक्खमानगाथावचनं होतीति योजना। बाहिरनिदानअब्भन्तरनिदानसिक्खापदनिदानानं वसेन निदानप्पभेददीपनं वेदितब्बम्। ‘‘थेरवादप्पकासनं वत्थुप्पभेददीपन’’न्तिपि वदन्ति। ‘‘सिक्खापदानं पच्चुप्पन्नवत्थुप्पभेददीपन’’न्तिपि वत्तुं वट्टति। सिक्खापदनिदानन्ति पन वेसालीआदि सिक्खापदपञ्ञत्तिया कारणभूतदेसविसेसो वेदितब्बो। एत्थाति समन्तपासादिकाय। सम्पस्सतं विञ्ञूनन्ति सम्बन्धो, तस्मा अयं समन्तपासादिकात्वेव पवत्ताति योजेतब्बा।
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियम्
वेरञ्जकण्डवण्णनानयो निट्ठितो।