१. पाराजिककण्डो
१. पठमपाराजिकम्
सुदिन्नभाणवारवण्णना
२४. विक्कायिकभण्डस्स विक्किणनं इणदानञ्च भण्डप्पयोजनं नाम। एवं पयोजितस्स मूलस्स सह वड्ढिया गहणवायामो उद्धारो नाम। असुकदिवसे दिन्नन्तिआदिना पमुट्ठस्स सतुप्पादनादि सारणं नाम। चतुब्बिधायाति खत्तियब्राह्मणगहपतिसमणानं वसेन, भिक्खुआदीनं वा वसेन चतुब्बिधाय। दिस्वानस्स एतदहोसीति हेतुअत्थे अयं दिस्वान-सद्दो असमानकत्तुकत्ता, यथा घतं पिवित्वा बलं होतीति, एवमञ्ञत्थापि एवरूपेसु। भब्बकुलपुत्तोति उपनिस्सयमत्तसभावेन वुत्तं, न पच्छिमभविकताय। तेनेवस्स मातादिअकल्याणमित्तसमायोगेन कतवीतिक्कमनं निस्साय उप्पन्नविप्पटिसारेन अधिगमन्तरायो जातो। पच्छिमभविकानं पुब्बबुद्धुप्पादेसु लद्धब्याकरणानं न सक्का केनचि अन्तरायं कातुम्। तेनेव अङ्गुलिमालत्थेरादयो अकुसलं कत्वापि अधिगमसम्पन्ना एव अहेसुन्ति। चरिमकचित्तन्ति चुतिचित्तम्। सङ्खं विय लिखितं घंसित्वा धोवितं सङ्खलिखितन्ति आह धोतइच्चादि। अज्झावसताति अधि-सद्दयोगेन अगारन्ति भुम्मत्थे उपयोगवचनन्ति आह ‘‘अगारमज्झे’’ति। कसायरसरत्तानि कासायानीति आह ‘‘कसायरसपीतताया’’ति। कसायतो निब्बत्तताय च हि रसोपि ‘‘कसायरसो’’ति वुच्चति।
२६. यदा जानाति-सद्दो बोधनत्थो न होति, तदा तस्स पयोगे सप्पिनो जानाति मधुनो जानातीतिआदीसु विय करणत्थे सामिवचनं सद्दसत्थविदू इच्छन्तीति आह ‘‘किञ्चि दुक्खेन नानुभोसी’’ति। केनचि दुक्खेन नानुभोसीति अत्थो, किञ्चीति एत्थापि हि करणत्थे सामिवचनस्स लोपो कतो, तेनेव वक्खति ‘‘विकप्पद्वयेपि पुरिमपदस्स उत्तरपदेन समानविभत्तिलोपो दट्ठब्बो’’ति। यदा पन जानाति-सद्दो सरणत्थो होति, तदा मातु सरतीतिआदीसु विय उपयोगत्थे सामिवचनं सद्दसत्थविदू वदन्तीति आह ‘‘अथ वा किञ्चि दुक्खं नस्सरतीति अत्थो’’ति, कस्सचि दुक्खस्स अननुभूतताय नस्सरतीति अत्थो। विकप्पद्वयेपीति अनुभवनसरणत्थवसेन वुत्ते दुतियततियविकप्पद्वये। पुरिमपदस्साति किञ्चीति पदस्स। उत्तरपदेनाति दुक्खस्सातिपदेन। समानाय सामिवचनभूताय विभत्तिया ‘‘कस्सचि दुक्खस्सा’’ति वत्तब्बे ‘‘किञ्चि दुक्खस्सा’’ति लोपोति दट्ठब्बो। मरणेनपि मयं तेति एत्थ तेति पदस्स सहत्थे करणवसेनपि अत्थं दस्सेतुं तया वियोगं वा पापुणिस्सामाति अत्थन्तरं वुत्तम्।
२८. गन्धब्बा नाम गायनका। नटा नाम रङ्गनटा। नाटका लङ्घनकादयो। सुखूपकरणेहि अत्तनो परिचरणं करोन्तो यस्मा लळन्तो कीळन्तो नाम होति, तस्मा दुतिये अत्थविकप्पे लळातिआदि वुत्तम्। दानप्पदानादीनीति एत्थ निच्चदानं दानं नाम, विसेसदानं पदानं नाम, आदि-सद्देन सीलादीनि सङ्गण्हाति।
३०. चुद्दस भत्तानीति सङ्घभत्तं उद्देसभत्तं निमन्तनं सलाकं पक्खिकं उपोसथिकं पाटिपदिकं आगन्तुकं गमिकं गिलानं गिलानुपट्ठाकं विहार-धुर-वारभत्तन्ति इमानि चुद्दस भत्तानि। एत्थ च सेनासनादिपच्चयत्तयनिस्सितेसु आरञ्ञकङ्गादिपधानङ्गानं गहणवसेन सेसधुतङ्गानिपि गहितानेव होन्तीति वेदितब्बम्। वज्जीनन्ति वज्जीराजूनम्। वज्जीसूति जनपदापेक्खं बहुवचनं, वज्जीनामके जनपदेति अत्थो। पञ्चकामगुणायेव उपभुञ्जितब्बतो परिभुञ्जितब्बतो च उपभोगपरिभोगा, इत्थिवत्थादीनि च तदुपकरणानीति आह ‘‘येहि तेस’’न्तिआदि। उक्कट्ठपिण्डपातिकत्ताति सेसधुतङ्गपरिवारितेन उक्कट्ठपिण्डपातिकधुतङ्गेन समन्नागतत्ता, तेनाह ‘‘सपदानचारं चरितुकामो’’ति।
३१. दोसाति रत्ति। तत्थ अभिवुत्थं परिवुसितं आभिदोसिकं, अभिदोसं वा पच्चूसकालं गतो पत्तो अतिक्कन्तो आभिदोसिको, तेनाह एकरत्तातिक्कन्तस्स वातिआदि।
३२. उदककञ्जियन्ति पानीयपरिभोजनीयउदकञ्च यागु च। तथाति समुच्चयत्थे।अनोकप्पनं असद्दहनं, अमरिसनं असहनम्।
३४. तद्धितलोपन्ति पितामहतो आगतं ‘‘पेतामह’’न्ति वत्तब्बे तद्धितपच्चयनिमित्तस्स ए-कारस्स लोपं कत्वाति अत्थो। येसं सन्तकं धनं गहितं, ते इणायिका। पलिबुद्धोति ‘मा गच्छ मा भुञ्जा’तिआदिना कतावरणो, पीळितोति अत्थो।
३५. अत्तनाति सयम्। सपतिनो धनसामिनो इदं सापतेय्यं, धनम्। तदेव विभवो।
३६. भिज्जन्तीति अगहितपुब्बा एव भिज्जन्ति। दिन्नापि पटिसन्धीति पितरा दिन्नं सुक्कं निस्साय उप्पन्नस्स सत्तस्स पटिसन्धिपि तेन दिन्ना नाम होतीति वुत्तम्। सुक्कमेव वा इध पटिसन्धिनिस्सयत्ता ‘‘पटिसन्धी’’ति वुत्तं, तेनाह ‘‘खिप्पं पतिट्ठाती’’ति। न हि पितु संयोगक्खणेयेव सत्तस्स उप्पत्तिनियमो अत्थि सुक्कमेव तथा पतिट्ठाननियमतो। सुक्के पन पतिट्ठिते याव सत्त दिवसानि, अड्ढमासमत्तं वा, तं गब्भसण्ठानस्स खेत्तमेव होति मातु मंसस्स लोहितलेसस्स सब्बदापि विज्जमानत्ता। पुब्बेपि पञ्ञत्तसिक्खापदानं सब्भावतो अपञ्ञत्ते सिक्खापदेति इमस्स पठमपाराजिकसिक्खापदे अट्ठपितेति अत्थो वुत्तो। एवरूपन्ति एवं गरुकसभावं, पाराजिकसङ्घादिसेसवत्थुभूतन्ति अत्थो, तेनाह ‘‘अवसेसे पञ्चखुद्दकापत्तिक्खन्धे एव पञ्ञपेसी’’ति। यं आदीनवन्ति सम्बन्धो। कायविञ्ञत्तिचोपनतोति कायविञ्ञत्तिया निब्बत्तचलनतो।
तेनेवाति अवधारणेन यानि गब्भग्गहणकारणानि निवत्तितानि, तानिपि दस्सेतुं किं पनातिआदि वुत्तम्। तत्थ उभयेसं छन्दरागवसेन कायसंसग्गो वुत्तो। इत्थिया एव छन्दरागवसेन नाभिपरामसनं विसुं वुत्तम्। सामपण्डितस्स हि माता पुत्तुप्पत्तिया सञ्जातादरा नाभिपरामसनकाले कामरागसमाकुलचित्ता अहोसि, इतरथा पुत्तुप्पत्तिया एव असम्भवतो। ‘‘सक्को चस्सा कामरागसमुप्पत्तिनिमित्तानि अकासी’’तिपि वदन्ति, वत्थुवसेन वा एतं नाभिपरामसनं कायसंसग्गतो विसुं वुत्तन्ति दट्ठब्बम्। मातङ्गपण्डितस्स दिट्ठमङ्गलिकाय नाभिपरामसनेन मण्डब्यस्स निब्बत्ति अहोसि। चण्डपज्जोतमातु नाभियं विच्छिका फरित्वा गता, तेन चण्डपज्जोतस्स निब्बत्ति अहोसीति आह एतेनेव नयेनातिआदि।
अयन्ति सुदिन्नस्स पुराणदुतियिका। यं सन्धायाति यं अज्झाचारं सन्धाय। मातापितरो च सन्निपतिता होन्तीति इमिना सुक्कस्स सम्भवं दीपेति, माता च उतुनी होतीति इमिना सोणितस्स। गन्धब्बोति तत्रुपगो सत्तो अधिप्पेतो, गन्तब्बोति वुत्तं होति, त-कारस्स चेत्थ ध-कारो कतो। अथ वा गन्धब्बा नाम रङ्गनटा, ते विय तत्र तत्र भवेसु नानावेसग्गहणतो अयम्पि ‘‘गन्धब्बो’’ति वुत्तो, सो मातापितूनं सन्निपातक्खणतो पच्छापि सत्ताहब्भन्तरे तत्र उपपन्नो ‘‘पच्चुपट्ठितो’’ति वुत्तो। गब्भस्साति कललरूपसहितस्स पटिसन्धिविञ्ञाणस्स। तञ्हि इध ‘‘गब्भो’’ति अधिप्पेतं सा तेन गब्भं गण्हीतिआदीसु (पारा॰ ३६) विय। अस्स तं अज्झाचारन्ति सम्बन्धो। पाळियं निरब्बुदो वत भो भिक्खुसङ्घो निरादीनवोति इमस्स अनन्तरं तस्मिं भिक्खुसङ्घेति अज्झाहरित्वा सुदिन्नेन…पे॰… आदीनवो उप्पादितोति योजना वेदितब्बा। इतिहाति निपातसमुदायस्स एवन्ति इदं अत्थभवनम्। मुहुत्तेनाति इदं खणेनाति पदस्स वेवचनम्। याव ब्रह्मलोका अब्भुग्गतोपि देवानं तावमहन्तो सद्दो तेसं रूपं विय मनुस्सानं गोचरो न होति। तस्मा पच्छा सुदिन्नेन वुत्ते एव जानिंसूति दट्ठब्बम्।
३७. मग्गब्रह्मचरियन्ति मग्गपदट्ठानं सिक्खत्तयमेव उपचारतो वुत्तं तस्सेव यावजीवं चरितब्बत्ता। अविप्फारिकोति उद्देसादीसु अब्यावटो। वहच्छिन्नोति छिन्नपादो, छिन्नखन्धो वा। चिन्तयीति इमिना पज्झायीति पदस्स किरियापदत्तं दस्सेति। तेन ‘‘किसो अहोसि…पे॰… पज्झायि चा’’ति च-कारं आनेत्वा पाळियोजना कातब्बा।
३८. गणे जनसमागमे सन्निपातनं गणसङ्गणिका, साव पपञ्चा, तेन गणसङ्गणिकापपञ्चेन। यस्साति ये अस्स। कथाफासुकाति विस्सासिकभावेन फासुककथा, सुखसम्भासाति अत्थो। उपादारूपं भूतरूपमुखेनेव मन्दनं पीननञ्च होतीति आह पसादइच्चादि। दानीति निपातो इध पन-सद्दत्थे वत्तति तक्कालवाचिनो एतरहि-पदस्स विसुं वुच्चमानत्ताति आह ‘‘सो पन त्व’’न्ति। नो-सद्दोपि नु-सद्दो विय पुच्छनत्थोति आह ‘‘कच्चि नु त्व’’न्ति। तमेवाति गिहिभावपत्थनालक्खणमेव। अनभिरतिमेवाति एव-कारेन निवत्तिताय पन तदञ्ञाय अनभिरतिया विज्जमानत्तं दस्सेतुं अधिकुसलानन्तिआदि वुत्तं, समथविपस्सना अधिकुसला नाम। इदं पनातिआदि उपरि वत्तब्बविसेसदस्सनम्। परियायवचनमत्तन्ति सद्दत्थकथनमत्तम्।
तस्मिन्ति धम्मे, एवं विरागाय देसिते सतीति अत्थो। नामाति गरहायम्। लोकुत्तरनिब्बानन्ति विरागायातिआदिना वुत्तकिलेसक्खयनिब्बानतो विसेसेति। जातिं निस्साय उप्पज्जनकमानो एव मदजननट्ठेन मदोति मानमदो। ‘‘अहं पुरिसो’’ति पवत्तो मानो पुरिसमदो। ‘‘असद्धम्मसेवनासमत्थतं निस्साय मानो, रागो एव वा पुरिसमदो’’ति केचि। आदि-सद्देन बलमदादिं सङ्गण्हाति। तेभूमकवट्टन्ति तीसु भूमीसु कम्मकिलेसविपाका पवत्तनट्ठेन वट्टम्। विरज्जतीति विगच्छति। योनियोति अण्डजादयो, ता पन यवन्ति ताहि सत्ता अमिस्सितापि समानजातिताय मिस्सिता होन्तीति ‘‘योनियो’’ति वुत्ता।
ञाततीरणपहानवसेनाति एत्थ लक्खणादिवसेन सप्पच्चयनामरूपपरिग्गहो ञातपरिञ्ञा नाम। कलापसम्मसनादिवसेन पवत्ता लोकियविपस्सना तीरणपरिञ्ञा नाम। अरियमग्गो पहानपरिञ्ञा नाम। इध पन ञाततीरणकिच्चानम्पि असम्मोहतो मग्गक्खणे सिज्झनतो अरियमग्गमेव सन्धाय तिविधापि परिञ्ञा वुत्ता, तेनेव ‘‘लोकुत्तरमग्गोव कथितो’’ति वुत्तम्। कामेसु पातब्यतानन्ति वत्थुकामेसु पातब्यतासङ्खातानं सुभादिआकारानं तदाकारगाहिकानं तण्हानन्ति अत्थो। विसयमुखेन हेत्थ विसयिनो गहिता। तीसु ठानेसूति ‘‘विरागाय धम्मो देसितो…पे॰… नो सउपादानाया’’ति एवं वुत्तेसु।
३९. कलिसासनारोपनत्थायाति दोसारोपनत्थाय। कलीति कोधस्स नामं, तस्स सासनं कलिसासनं, कोधवसेन वुच्चमाना गरहा। अज्झाचारोव वीतिक्कमो। समणकरणानं धम्मानन्ति समणभावकरानं हिरोत्तप्पादिधम्मानम्। पाळियं कथं-सद्दयोगेन न सक्खिस्ससीति अनागतवचनं कतं, ‘‘नाम-सद्दयोगेना’’तिपि वदन्ति। अतिविय दुक्खविपाकन्ति गहट्ठानं नातिसावज्जम्पि कम्मं पब्बजितानं भगवतो आणावीतिक्कमतो चेव समादिन्नसिक्खत्तयविनासनतो च महासावज्जं होतीति वुत्तम्। उदके भवं ओदकं, धोवनकिच्चन्ति आह उदककिच्चन्तिआदि। समापज्जिस्ससीति अनागतवचनं नाम-सद्दयोगेन कतन्ति आह ‘‘नाम-सद्देन योजेतब्ब’’न्ति। दुब्भरतादीनं हेतुभूतो असंवरो इध दुब्भरतादि-सद्देन वुत्तो कारणे कारियोपचारेनाति आह ‘‘दुब्भरतादीनं वत्थुभूतस्स असंवरस्सा’’ति। अत्ताति अत्तभावो। दुब्भरतन्ति अत्तना उपट्ठाकेहि च दुक्खेन भरितब्बतम्। सत्तेहि किलेसेहि च सङ्गणनं समोधानं सङ्गणिकाति आह गणसङ्गणिकायातिआदि। अट्ठकुसीतवत्थुपारिपूरियाति एत्थ कम्मं कातब्बन्ति एकं, तथा अकासिन्ति, मग्गो गन्तब्बोति अगमासिन्ति, नालत्थं भोजनस्स पारिपूरिन्ति, अलत्थन्ति, उप्पन्नो मे आबाधोति, अचिरवुट्ठितो गेलञ्ञाति एकन्ति इमानि अट्ठ कुसीतवत्थूनि नाम। एत्थ च कोसज्जं कुसीत-सद्देन वुत्तम्। विनापि हि भावजोतनपच्चयं भावत्थो विञ्ञायति यथा पटस्स सुक्कन्ति। सब्बकिलेसापचयभूताय विवट्टायाति रागादिसब्बकिलेसानं अपचयहेतुभूताय निब्बानाय, निब्बानत्थन्ति अत्थो। संवरप्पहानपटिसंयुत्तन्ति सीलसंवरादीहि पञ्चहि संवरेहि चेव तदङ्गप्पहानादीहि पञ्चहि पहानेहि च उपेतम्। असुत्तन्त विनिबद्धन्ति तीसु पिटकेसु पाळिसङ्खातसुत्तन्तवसेन अरचितं, सङ्गीतिकारेहि च अनारोपितं, तेनाह ‘‘पाळिविनिमुत्त’’न्ति। तेन च अट्ठकथासु यथानुरूपं सङ्गहितन्ति दस्सेति। एवरूपा हि पकिण्णकदेसना अट्ठकथाय मूलम्। ओक्कन्तिकधम्मदेसना नाम तस्मिं तस्मिं पसङ्गे ओतारेत्वा ओतारेत्वा नानानयेहि कथियमाना धम्मदेसना, तेनाह भगवा किरातिआदि। पटिक्खिपनाधिप्पायाति पञ्ञत्तम्पि सिक्खापदं ‘‘किमेतेना’’ति मद्दनचित्ता।
वुत्तत्थवसेनाति पतिट्ठाअधिगमुपायवसेन। सिक्खापदविभङ्गे या तस्मिं समये कामेसुमिच्छाचारा आरति विरतीतिआदिना (विभ॰ ७०६) निद्दिट्ठविरतियो चेव, या तस्मिं समये चेतना सञ्चेतनातिआदिना (विभ॰ ७०४) निद्दिट्ठचेतना च, कामेसुमिच्छाचारा विरमन्तस्स फस्सो…पे॰… अविक्खेपोतिआदिना (विभ॰ ७०५) निद्दिट्ठफस्सादिधम्मा च सिक्खापदन्ति दस्सेतुं ‘‘अयञ्च अत्थो सिक्खापदविभङ्गे वुत्तनयेनेव वेदितब्बो’’ति वुत्तम्। ‘‘यो तत्थ नामकायो पदकायोति इदं महाअट्ठकथायं वुत्त’’न्ति वदन्ति। नामकायोति नामसमूहो नामपञ्ञत्तियेव, सेसानिपि तस्सेव वेवचनानि। सिक्खाकोट्ठासोति विरतिआदयो वुत्ता तप्पकासकञ्च वचनम्।
अत्थवसेति हितविसेसे आनिसंसविसेसे, ते च सिक्खापदपञ्ञत्तिया हेतूति आह ‘‘कारणवसे’’ति। सुखविहाराभावे सहजीवनस्स अभावतो सहजीविताति सुखविहारोव वुत्तो। दुस्सीलपुग्गलाति निस्सीला दूसितसीला च। पाराजिकसिक्खापदप्पसङ्गे हि निस्सीला अधिप्पेता, सेससिक्खापदपसङ्गे तेहि तेहि वीतिक्कमेहि खण्डछिद्दादिभावप्पत्तिया दूसितसीला अधिप्पेता। उभयेनपि अलज्जिनोव इध ‘‘दुस्सीला’’ति वुत्ताति वेदितब्बा। सब्बसिक्खापदानम्पि दस अत्थवसे पटिच्चेव पञ्ञत्तत्ता उपरि दुस्सीलपुग्गले निस्सायाति एत्थापि एसेव नयो, तेनेव ‘‘ये मङ्कुतं…पे॰… निग्गहेस्सती’’ति सब्बसिक्खापदसाधारणवसेन अत्थो वुत्तो। तत्थ मङ्कुतन्ति नित्तेजतं अधोमुखतम्। धम्मेनातिआदीसु धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुसावनसम्पदा च। सन्दिट्ठमानाति संसयं आपज्जमाना। उब्बाळ्हाति पीळिता। दुस्सीलपुग्गले निस्साय हि उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि नप्पवत्तन्ति, सामग्गी न होतीति इमिना अलज्जीहि सद्धिं उपोसथादिसकलसङ्घकम्मं कातुं न वट्टति धम्मपरिभोगत्ताति दस्सेति। उपोसथपवारणानं नियतकालिकताय च अवस्सं कत्तब्बत्ता सङ्घकम्मतो विसुं गहणं वेदितब्बम्। अकित्ति गरहा। अयसो परिवारहानि।
चुद्दस खन्धकवत्तानि नाम वत्तक्खन्धके (चूळव॰ ३५६ आदयो) वुत्तानि आगन्तुकवत्तं आवासिकगमिकअनुमोदनभत्तग्गपिण्डचारिकआरञ्ञकसेनासनजन्ताघरवच्चकुटिउपज्झायसद्धिविहारिकआचरियअन्तेवासिकवत्तन्ति इमानि चुद्दस वत्तानि, एतानि च सब्बेसं भिक्खूनं सब्बदा च यथारहं चरितब्बानि। द्वे असीति महावत्तानि पन तज्जनीयकम्मकतादिकालेयेव चरितब्बानि, न सब्बदा। तस्मा विसुं गणितानि। तानि पन ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्ञपेस्सामी’’ति (चूळव॰ ७५) आरभित्वा ‘‘न उपसम्पादेतब्बं…पे॰… न छमाय चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति वुत्तावसानानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकेन वुड्ढतरेन भिक्खुना सद्धिं, मूलायपटिकस्सनारहेन, मानत्तचारिकेन, मानत्तारहेन, अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्ब’’न्तिआदिना (चूळव॰ ८२) वुत्तवत्तानि पकतत्तेन चरितब्बेहि अनञ्ञत्ता विसुं अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणितानि पञ्चाति एकसत्ततिवत्तानि च उक्खेपनीयकम्मकतवत्तेसु च वुत्तं ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं पच्चुट्ठानं…पे॰… नहाने पिट्ठिपरिकम्मं सादितब्ब’’न्ति (चूळव॰ ८६) इदं अभिवादनादीनं असादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’’तिआदीनि (चूळव॰ ५१) च दसाति एवं द्वासीति वत्तानि होन्ति, एतेस्वेव पन कानिचि तज्जनीयकम्मादिवत्तानि कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीतियेव। अञ्ञत्थ पन अट्ठकथापदेसे अप्पकं ऊनमधिकं वा गणनूपगं न होतीति असीतिखन्धकवत्तानीति आगतम्। अथ वा पुरिमेहि चुद्दसवत्तेहि असङ्गहितानि विनयागतानि सब्बानि वत्तानि यथा द्वासीति वत्तानि, असीति वत्तानि एव वा होन्ति, तथा सङ्गहेत्वा ञातब्बानि।
संवरविनयोति सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति पञ्चविधोपि संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो संवरो, विनयनतो विनयोति वुच्चति। पहानविनयोति तदङ्गप्पहानं विक्खम्भनप्पहानं समुच्छेदप्पहानं पटिप्पस्सद्धिप्पहानं निस्सरणप्पहानन्ति पञ्चविधम्पि पहानं, यस्मा चागट्ठेन पहानं, विनयनट्ठेन विनयो, तस्मा ‘‘पहानविनयो’’ति वुच्चति। समथविनयोति सत्त अधिकरणसमथा। पञ्ञत्तिविनयोति सिक्खापदमेव। तम्पि हि भगवतो सिक्खापदपञ्ञत्तियाव अनुग्गहितं होति तब्भावे एव भावतो। सङ्खलिकनयं कत्वा दसक्खत्तुं योजनञ्च कत्वा यं वुत्तन्ति सम्बन्धो। तत्थ पुरिमपुरिमपदस्स अनन्तरपदेनेव योजितत्ता अयोसङ्खलिकसदिसन्ति ‘‘सङ्खलिकनय’’न्ति वुत्तम्। दससु पदेसु एकमेकं पदं तदवसेसेहि नवनवपदेहि योजितत्ता ‘‘एकेकपदमूलिक’’न्ति वुत्तम्।
अत्थसतं धम्मसतन्ति एत्थ यो हि सो परिवारे (परि॰ ३३४) यं सङ्घसुट्ठु, तं सङ्घफासूति आदिंकत्वा यं सद्धम्मट्ठितिया, तं विनयानुग्गहायाति परियोसानं खण्डचक्कवसेनेव सङ्खलिकनयो वुत्तो, तस्मिं एकमूलकनये आगतबद्धचक्कनयेन यं विनयानुग्गहाय, तं सङ्घसुट्ठूति इदम्पि योजेत्वा बद्धचक्के कते पुरिमपुरिमानि दस धम्मपदानि, पच्छिमपच्छिमानि दस अत्थपदानि चाति वीसति पदानि होन्ति। एकमूलकनये पन एकस्मिं वारे नवेव अत्थपदानि लब्भन्ति। एवं दसहि वारेहि नवुति अत्थपदानि नवुति धम्मपदानि च होन्ति, तानि सङ्खलिकनये वुत्तेहि दसहि अत्थपदेहि दसहि धम्मपदेहि च सद्धिं योजितानि यथावुत्तं अत्थसतं धम्मसतञ्च होन्तीति वेदितब्बम्। यं पनेत्थ सारत्थदीपनियं (सारत्थ टी॰ पाराजिककण्ड २.३९) सङ्खलिकनयेपि एकमूलकनयेपि पच्चेकं अत्थसतस्स धम्मसतस्स योजनामुखं वुत्तं, तं तथा सिद्धेपि अत्थसतं धम्मसतन्ति (परि॰ ३३४) गाथाय न समेति द्वे अत्थसतानि द्वे धम्मसतानि चत्तारि निरुत्तिसतानि अट्ठ ञाणसतानीति वत्तब्बतो। तस्मा इध वुत्तनयेनेव अत्थसतं धम्मसतन्ति वुत्तन्ति गहेतब्बम्। द्वे च निरुत्तिसतानीति अत्थजोतिकानं निरुत्तीनं वसेन निरुत्तिसतं, धम्मभूतानं निरुत्तीनञ्च वसेन निरुत्तिसतन्ति द्वे निरुत्तिसतानि। चत्तारि च ञाणसतानीति अत्थसते ञाणसतं, धम्मसते ञाणसतं, द्वीसु निरुत्तिसतेसु द्वे ञाणसतानीति चत्तारि ञाणसतानि। अतिरेकानयनत्थोति अवुत्तसमुच्चयत्थो।
पठमपञ्ञत्तिकथावण्णनानयो निट्ठितो।
सुदिन्नभाणवारवण्णना निट्ठिता।
मक्कटीवत्थुकथावण्णना
४०. पचुरत्थे हि वत्तमानवचनन्ति एकदा पटिसेवित्वा पच्छा अनोरमित्वा दिवसे दिवसे सेवनिच्छाय वत्तमानत्ता सेवनाय अभावक्खणेपि इह मल्ला युज्झन्तीतिआदीसु विय अब्बोच्छिन्नतं बाहुल्लवुत्तितञ्च उपादाय पटिसेवतीति वत्तमानवचनं कतन्ति अत्थो। आहिण्डन्ताति विचरन्ता।
४१. सहोड्ढग्गहितोति सभण्डग्गहितो, अयमेव वा पाठो। तं सिक्खापदं तथेव होतीति मनुस्सामनुस्सादिपुग्गलविसेसं किञ्चि अनुपादियित्वा सामञ्ञतो ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्या’’ति (पारा॰ ३९) वुत्तत्ता मनुस्सामनुस्सतिरच्छानगतानं इत्थिपुरिसपण्डकउभतोब्यञ्जनानं तिंसविधेपि मग्गे मेथुनं सेवन्तस्स तं सिक्खापदं मूलच्छेज्जकरं होति एवाति अधिप्पायो। एतेन यं अनुपञ्ञत्तिमूलपञ्ञत्तिया एव अधिप्पायप्पकासनवसेन सुबोधत्थाय वत्थुवसेन पवत्तानं विसेसत्थजोतकवसेनाति दस्सितं होति। आमसनं आमट्ठमत्तम्। ततो दळ्हतरं फुसनम्। घट्टनं पन ततो दळ्हतरं कत्वा सरीरेन सरीरस्स सङ्घट्टनम्। तं सब्बम्पीति अनुरागेन पवत्तितं दस्सनादिसब्बम्पि।
४२. पाणातिपातादिसचित्तकसिक्खापदानं सुरापानादिअचित्तकसिक्खापदानञ्च (पाचि॰ ३२६ आदयो) एकेनेव लक्खणवचनेन लोकवज्जतं दस्सेतुं ‘‘यस्स सचित्तकपक्खे चित्तं अकुसलमेव होति, तं लोकवज्जं नामा’’ति वुत्तम्। तत्थ सचित्तकपक्खेति इदं किञ्चापि अचित्तकसिक्खापदं सन्धायेव वत्तुं युत्तं तस्सेव सचित्तकपक्खसम्भवतो, तथापि सचित्तकसिक्खापदानम्पि असञ्चिच्च चङ्कमनादीसु लोके पाणघातवोहारसम्भवेन अचित्तकपक्खं परिकप्पेत्वा उभिन्नम्पि सचित्तकाचित्तकसिक्खापदानं साधारणवसेन ‘‘सचित्तकपक्खे’’ति वुत्तम्। इतरथा सचित्तकसिक्खापदानं इमस्मिं वाक्ये लोकवज्जतालक्खणं न वुत्तं सिया। ‘‘सचित्तकपक्खे चित्तं अकुसलमेवा’’ति वुत्ते पन सचित्तकसिक्खापदानं चित्तं अकुसलमेव, इतरेसं सचित्तकपक्खेयेव अकुसलनियमो, न अचित्तकपक्खे। तत्थ पन यथासम्भवं कुसलं वा सिया, अकुसलं वा, अब्याकतं वाति अयमत्थो सामत्थियतो सिज्झतीति वेदितब्बम्। सचित्तकपक्खेति वत्थुवीतिक्कमविजाननचित्तेन सचित्तकपक्खेति गहेतब्बं, न पण्णत्तिविजाननचित्तेन तथा सति सब्बसिक्खापदानम्पि लोकवज्जतापसङ्गतो। ‘‘पटिक्खित्तमिदं कातुं न वट्टती’’ति जानन्तस्स हि पण्णत्तिवज्जेपि अनादरियवसेन पटिघचित्तमेव उप्पज्जति, तस्मा इदं वाक्यं निरत्थकमेव सिया सब्बसिक्खापदानिपि लोकवज्जानीति एत्तकमत्तस्सेव वत्तब्बतापसङ्गतो।
एत्थ च सचित्तकपक्खेयेव चित्तं अकुसलन्ति नियमस्स अकतत्ता सुरापानादीसु अचित्तकपक्खे चित्तं अकुसलं न होतेवाति न सक्का नियमेतुं, केवलं पन सचित्तकपक्खे चित्तं अकुसलमेव, न कुसलादीति एवमेत्थ नियमो सिज्झति, एवञ्च सुराति अजानित्वा पिवन्तानम्पि अकुसलचित्तेनेव पानं गन्धवण्णकादिभावं अजानित्वा लिम्पन्तीनं भिक्खुनीनं विनापि अकुसलचित्तेन लिम्पनञ्च, उभयत्थापि आपत्तिसम्भवो च समत्थितो होति। यं पन सारत्थदीपनियं (सारत्थ॰ टी॰ पाराजिककण्ड २.४२) ‘‘सचित्तकपक्खे चित्तं अकुसलमेवाति वचनतो अचित्तकस्स वत्थुअजाननवसेन अचित्तकपक्खे चित्तं अकुसलमेवाति अयं नियमो नत्थीति विञ्ञायती’’ति वुत्तं, तं न युत्तम्। अचित्तकेसु हि तेरससु लोकवज्जेसु सुरापानस्सेव अचित्तकपक्खेपि अकुसलचित्तनियमो, न इतरेसं द्वादसन्नं अकुसलादिचित्तेनापि आपज्जितब्बतो। यं पन एवं केनचि अनिच्छमानं सद्दतोपि अपतीयमानमिमं नियमं पराधिप्पायं कत्वा दस्सेतुं ‘‘यदि हि अचित्तकस्स अचित्तकपक्खेपि चित्तं अकुसलमेव सिया, सचित्तकपक्खेति इदं विसेसनं निरत्थकं सिया’’तिआदि वुत्तं, तं निरत्थकमेव एवं नियमस्स केनचि अनधिप्पेतत्ता। न हि कोचि सद्दसत्थविदू नियमं इच्छति, येन सचित्तकपक्खेति इदं विसेसनं निरत्थकं सियातिआदि वुत्तं भवेय्य, किन्तु सचित्तकपक्खे चित्तं अकुसलमेव, अचित्तकपक्खे पन चित्तं अनियतं अकुसलमेव वा सिया, कुसलादीसु वा अञ्ञतरन्ति एवमेव इच्छति। तेन सचित्तकपक्खेति विसेसनम्पि सात्थकं सिया। अचित्तकसिक्खापदानं सचित्तकपक्खेसु अकुसलनियमेन लोकवज्जता च सिज्झति। तेसु च सुरापानस्सेव अचित्तकपक्खेपि लोकवज्जता अकुसलचित्तता च, इतरेसं पन सचित्तकपक्खे एवाति वादोपि न विरुज्झतीति न किञ्चेत्थ अनुपपन्नं नाम।
यं पनेत्थ ‘‘सुराति अजानित्वा पिवन्तस्स…पे॰… विनापि अकुसलचित्तेन आपत्तिसम्भवतो…पे॰… सुरापानादिअचित्तकसिक्खापदानं लोकवज्जता न सिया’’तिआदि वुत्तम्। यञ्च तमत्थं साधेतुं गण्ठिपदेसु आगतवचनं दस्सेत्वा बहुं पपञ्चितं, तं न सारतो पच्चेतब्बं अट्ठकथाहि विरुद्धत्ता। तथा हि ‘‘वत्थुअजाननताय चेत्थ अचित्तकता वेदितब्बा अकुसलेनेव पातब्बताय लोकवज्जता’’ति वुत्तम्। यञ्चेतस्स ‘‘सचित्तकपक्खे अकुसलेनेव पातब्बतो लोकवज्जता’’ति वुत्तं अट्ठकथावचनं, तं न सुन्दरम्। ‘‘सचित्तकपक्खे चित्तं अकुसलमेवा’’ति सब्बेसं लोकवज्जानं इधेव पाराजिकट्ठकथाय सामञ्ञतो वत्वा सुरापानसिक्खापदट्ठकथायं ‘‘अकुसलेनेव पातब्बताया’’ति एवं अचित्तकपक्खेपि अकुसलचित्तताय विसेसेत्वा वुत्तत्ता। न हि ‘‘सामञ्ञतो इध वुत्तोव अत्थो पुन सुरापानट्ठकथायम्पि वुत्तो’’ति सक्का वत्तुं वुत्तस्सेव पुन वचने पयोजनाभावा, तदञ्ञेसुपि अचित्तकलोकवज्जेसु वत्तब्बतापसङ्गतो च, नापि एकत्थ वुत्तो नयो तदञ्ञेसुपि एकलक्खणताय वुत्तो एव होतीति ‘‘सुरापानसिक्खापदेयेव (पाचि॰ ३२६ आदयो) वुत्तो’’ति सक्का वत्तुं अचित्तकलोकवज्जानं सब्बपठमे उय्युत्तसिक्खापदेयेव (पाचि॰ ३११ आदयो) वत्तब्बतो, सुरापानसिक्खापदेयेव वा वत्वा एसेव नयो सेसेसु अचित्तकलोकवज्जेसुपीति अतिदिसितब्बतो च।
अपिच वुत्तमेवत्थं वदन्तेन ‘‘सचित्तकपक्खे अकुसलेनेव पातब्बताया’’ति पुब्बे वुत्तक्कमेनेव वत्तब्बं सन्देहादिविगमत्थत्ता पुन वचनस्स। सिक्खापदविसये च विसेसितब्बं विसेसेत्वाव वुच्चति, इतरथा आपत्तानापत्तादिभेदस्स दुविञ्ञेय्यत्ता। तथा हि भिक्खुनीविभङ्गट्ठकथायं ‘‘विनापि चित्तेन आपज्जितब्बत्ता अचित्तकानि, चित्ते पन सति अकुसलेनेव आपज्जितब्बत्ता लोकवज्जानि चेव अकुसलचित्तानि चा’’ति गिरग्गसमज्जादीनं सचित्तकपक्खे एव लोकवज्जता अकुसलचित्तता च विसेसेत्वा वुत्ता, न एवं सुरापानस्स। तस्स पन पक्खद्वयस्सापि साधारणवसेन ‘‘अकुसलेनेव पातब्बताया’’ति वुत्तं, न पन ‘‘सचित्तकपक्खे’’ति विसेसेत्वा। तस्मा इदं सुरापानं सचित्तकाचित्तकपक्खद्वयेपि लोकवज्जं अकुसलचित्तञ्चाति दस्सेतुमेव ‘‘अकुसलेनेव पातब्बताय लोकवज्जता’’ति विसुं वुत्तन्ति सुट्ठु सिज्झति। एतेनेव यं सारत्थदीपनियं ‘‘सचित्तकपक्खे अकुसलेनेव पातब्बताय लोकवज्जता’’ति वुत्तस्स इमस्सेव अधिप्पायस्स पटिपादकमेतन्ति सञ्ञाय इमिना एव हि अधिप्पायेन अञ्ञेसुपि लोकवज्जेसु अचित्तकसिक्खापदेसु अकुसलचित्तता एव वुत्ता, न पन तिचित्तता। तेनेव भिक्खुनीविभङ्गट्ठकथायं वुत्तं ‘‘गिरग्गसमज्जं चित्तागारसिक्खापदं सङ्घाणि इत्थालङ्कारो गन्धवण्णको वासितकपिञ्ञाको भिक्खुनीआदीहि उम्मद्दनपरिमद्दनानीति इमानि दस सिक्खापदानि अचित्तकानि अकुसलचित्तानि, अयं पनेत्थ अधिप्पायो विनापि चित्तेन आपज्जितब्बत्ता अचित्तकानि, चित्ते पन सति अकुसलेनेव आपज्जितब्बत्ता लोकवज्जानि चेव अकुसलचित्तानि चा’’ति वुत्तं, तम्पि पटिसिद्धं होति तब्बिपरीतस्सेव अत्थस्स यथावुत्तनयेन साधनतो। तस्मा सुरापानस्स अचित्तकपक्खेपि चित्तं अकुसलमेवाति इमं विसेसं दस्सेतुमेव इदं वचनं वुत्तन्ति गहेतब्बम्। अयञ्हेत्थ अत्थो वत्थुअजाननताय चेत्थाति एत्थ च-कारो विसेसत्थजोतको अपिचाति इमिना समानत्थो। तस्मा यदिदं अञ्ञेसु अचित्तकलोकवज्जेसु विनापि चित्तेन आपज्जितब्बत्ता अचित्तकानि, चित्ते पन सति अकुसलेनेव आपज्जितब्बत्ता लोकवज्जानि चेव अकुसलचित्तानि चाति लोकवज्जताय अकुसलचित्तताय च लक्खणं वुच्चति, तं एत्थ सुरापानसिक्खापदे नागच्छति, इध पन विसेसो अत्थीति वुत्तं होति। सो कतरोति चे? वत्थुअजाननताय एव वत्थुजाननचित्तेन विनापि आपज्जितब्बताय एव अचित्तकता वेदितब्बा, नत्थेत्थ अचित्तकताय विसेसो। किन्तु वत्थुअजाननसङ्खातअचित्तकपक्खेपि अकुसलचित्तेनेव सुरामेरयस्स अज्झोहरितब्बतायाति इमस्स सिक्खापदस्स सचित्तकपक्खेपि अचित्तकपक्खेपि लोकवज्जता अकुसलचित्तता च वेदितब्बाति अयमेत्थ विसेसो। इध हि ‘‘चित्ते पन सती’’ति अविसेसेत्वा ‘‘अकुसलेनेवा’’ति सामञ्ञतो वुत्तत्ता उभयपक्खेपि लोकवज्जता अकुसलचित्तता च सिद्धाति वेदितब्बा। तेनेव परमत्थजोतिकाय (खु॰ पा॰ अट्ठ॰ २.पच्छिमपञ्चसिक्खापदवण्णना) खुद्दकट्ठकथाय सिक्खापदवण्णनाय ‘‘सुरामेरयमज्जपमादट्ठानं कायतो च कायचित्ततो चाति द्विसमुट्ठान’’न्ति वुत्तम्। सुराति जाननचित्ताभावेनेव हेत्थ चित्तङ्गविरहितो केवलोपि कायो एकसमुट्ठानं वुत्तो, तस्मिञ्च एकसमुट्ठानक्खणेपि याय चेतनाय पिवति, सा एकन्तअकुसला एव होति। तेनेव तत्थेव अट्ठकथायं ‘‘पठमा चेत्थ पञ्च एकन्तअकुसलचित्तसमुट्ठानत्ता पाणातिपातादीनं पकतिवज्जतो वेरमणियो, सेसा पण्णत्तिवज्जतो’’ति एवं पञ्चन्नम्पि सामञ्ञतो अकुसलचित्तता लोकवज्जतासङ्खाता पकतिवज्जता च वुत्ता। अङ्गेसु च जाननङ्गं न वुत्तम्। तथा हि ‘‘सुरामेरयमज्जपमादट्ठानस्स पन सुरादीनं अञ्ञतरं होति मदनीयं, पातुकामताचित्तञ्च पच्चुपट्ठितं होति, तज्जञ्च वायामं आपज्जति, पीते च पविसतीति इमानि चत्तारि अङ्गानी’’ति वुत्तं, न पन सुराति जाननङ्गेन सद्धिं पञ्चाति। यदि हि सुराति जाननम्पि अङ्गं सिया, अवस्समेव तं वत्तब्बं सिया, न च वुत्तम्। यथा चेत्थ, एवं अञ्ञासुपि सुत्तपिटकादिअट्ठकथासु कत्थचि जाननङ्गं न वुत्तम्। तस्मा ‘‘अकुसलेनेव पातब्बताय लोकवज्जता’’ति इमस्स अट्ठकथापाठस्स अचित्तकपक्खेपि ‘‘अकुसलेनेव पातब्बताय लोकवज्जता’’ति एवमेव अत्थोति निट्ठमेत्थ गन्तब्बम्।
अपिच यं गण्ठिपदेसु ‘‘एतं सत्तं मारेस्सामीति तस्मिंयेव पदेसे निपन्नं अञ्ञं मारेन्तस्स पाणसामञ्ञस्स अत्थिताय यथा पाणातिपातो होति, एवं एतं मज्जं पिविस्सामीति अञ्ञं मज्जं पिवन्तस्स मज्जसामञ्ञस्स अत्थिताय अकुसलमेव होति, यथा पन कट्ठसञ्ञाय सप्पं घातेन्तस्स पाणातिपातो न होति, एवं नाळिकेरपानसञ्ञाय मज्जं पिवन्तस्स अकुसलं न होती’’ति पाणातिपातेन सद्धिं सब्बथा समानत्तेन उपमेत्वा वुत्तं, तं अतिविय अयुत्तं सब्बेसं सिक्खापदानं पाणातिपातादिअकुसलानञ्च अञ्ञमञ्ञं समानताय नियमाभावा। पाणातिपातो हि परियायेनापि सिज्झति, न तथा अदिन्नादानम्। तं पन आणत्तियापि सिज्झति, न च मेथुनादीसु। तस्मा पयोगङ्गादीहिपि भिन्नानमेव संसट्ठं सब्बथा समीकरणं अयुत्तमेव। ‘‘पाणातिपातो विय अदिन्नादानमेथुनादीनिपि परियायकथादीहि सिज्झन्ती’’ति केनचि वुत्ते तं किन्ति न गय्हति तथा वचनाभावाति चे? इधापि ‘‘तथा पाणातिपातसदिसं सुरापान’’न्ति वचनाभावा इदम्पि न गहेतब्बमेव। किञ्चि अट्ठकथावचनेनेव सिद्धमेवत्थं पटिबाहन्तेन विनयञ्ञुना सुत्तसुत्तानुलोमादीहि तस्स विरोधं दस्सेत्वा पटिबाहेतब्बं, न पन पयोगङ्गादीहि अच्चन्तविभिन्नेन सिक्खापदन्तरेन सह समीकरणमत्तेन। न हि ‘‘सुराति अजानित्वा पिवन्तस्सापि अकुसलमेवा’’ति एत्थ सुत्तादिविरोधो अत्थि, विनयपिटके ताव एतस्स अत्थस्स विरुद्धं सुत्तादिकं न दिस्सति, नापि सुत्तपिटकादीसु।
यं पनेत्थ केचि वदन्ति ‘‘मनोपुब्बङ्गमा धम्माति (ध॰ प॰ १, २) वुत्तत्ता सब्बानि अकुसलानि पुब्बे वीतिक्कमवत्थुं जानन्तस्सेव होन्ती’’ति। तं तेसं सुत्ताधिप्पायानभिञ्ञातमेव पकासेति। न हि ‘‘मनोपुब्बङ्गमा धम्मा’’ति इदं वचनं पुब्बे वीतिक्कमवत्थुं जानन्तस्सेव अकुसला धम्मा उप्पज्जन्तीति इममत्थं दीपेति, अथ खो कुसलाकुसला धम्मा उप्पज्जमाना उप्पादपच्चयट्ठेन पुब्बङ्गमभूतं सहजातचित्तं निस्सायेव उप्पज्जन्ति, न विना चित्तेनाति इममत्थं दीपेति। न हेत्थ ‘‘सुराति अजानित्वा पिवन्तस्स अकुसलमेवा’’ति वुत्ते सहजातचित्तं विनापि लोभादिअकुसलचेतसिका धम्मा उप्पज्जन्तीति अयमत्थो आपज्जति। येन तं निसेधाय इदं सुत्तं आहरणीयं सिया, अभिधम्मविरोधोपेत्थ नत्थि पुब्बे नामजातिआदिवसेन अजानन्तस्सेव पञ्चविञ्ञाणवीथियं कुसलाकुसलजवनुप्पत्तिवचनतो।
अपिच बालपुथुज्जनानं छसु द्वारेसु उप्पज्जमानानि जवनानि येभुय्येन अकुसलानेव उप्पज्जन्ति। कुसलानि पन तेसं कल्याणमित्तादिउपनिस्सयबलेन अप्पकानेव उप्पज्जन्ति, तुण्हीभूतानम्पि निद्दायित्वा सुपिनं पस्सन्तानम्पि उद्धच्चादिअकुसलजवनस्सेव येभुय्यप्पवत्तितो कुसलाकुसलविरहितस्स जवनस्स तेसं अभावा। अकुसला हि विसयानुगुणं वासनानुगुणञ्च यथापच्चयं समुप्पज्जन्ति, तत्थ किं पुब्बे जाननाजानननिबद्धेन। ये पन जाननादिअङ्गसम्पन्ना पाणातिपातादयो, ये च जाननादिं विनापि सिज्झमाना सुरापानमिच्छादिट्ठिआदयो, ते ते तथा तथा याथावतो ञत्वा सम्मासम्बुद्धेन निद्दिट्ठा, तेसञ्च यथानिद्दिट्ठवसेन गहणे को नाम अभिधम्मविरोधो। एवं सुत्तादिविरोधाभावतो, अट्ठकथाय च वुत्तत्ता यथावुत्तवसेनेवेत्थ अत्थो गहेतब्बो। यदि एवं कस्मा ‘‘सामणेरो जानित्वा पिवन्तो सीलभेदं आपज्जति, न अजानित्वा’’ति अट्ठकथायं वुत्तन्ति? नायं दोसो सीलभेदस्स भगवतो आणायत्तत्ता उक्खित्तानुवत्तिकादीनं सीलभेदो विय। न हि तासं अकुसलुप्पत्तिया एव सीलभेदो होति सङ्घायत्तसमनुभासनानन्तरेयेव विहितत्ता। एवमिधापि जानित्वा पिवने एव विहितो, न अजानित्वा पिवने। अञ्ञो हि सिक्खापदविसयो, अञ्ञो अकुसलविसयो। तेनेव सामणेरानं पुरिमेसु पञ्चसु सिक्खापदेसु एकस्मिं भिन्ने सब्बानिपि सिक्खापदानि भिज्जन्ति। अकुसलं पन यं भिन्नं, तेन एकेनेव होति, नाञ्ञेहि। तस्मा सामणेरस्स अजानित्वा पिवन्तस्स सीलभेदाभावेपि कम्मपथप्पत्तं अकुसलमेवाति गहेतब्बम्।
यं पन सारत्थदीपनियं (सारत्थ॰ टी॰ पाराजिककण्ड २.४२) ‘‘सामणेरस्स सुराति अजानित्वा पिवन्तस्स पाराजिकं नत्थि, अकुसलं पन होती’’ति केहिचि वुत्तवचनं ‘‘तं तेसं मतिमत्त’’न्ति पटिक्खिपित्वा ‘‘भिक्खुनो अजानित्वापि बीजतो पट्ठाय मज्जं पिवन्तस्स पाचित्तियम्। सामणेरो जानित्वा पिवन्तो सीलभेदं आपज्जति, न अजानित्वाति एत्तकमेव हि अट्ठकथायं वुत्तं, अकुसलं पन होतीति न वुत्त’’न्ति तत्थ कारणं वुत्तं, तं अकारणम्। न हि अट्ठकथायं सामणेरानं जानित्वा पिवने एव सीलभेदो, न अजानित्वाति सीलभेदकथनट्ठाने अकुसलं पन होतीति अवचनं अजाननपक्खे अकुसलाभावस्स कारणं होति, तत्थ पसङ्गाभावा, वत्तब्बट्ठाने एव ‘‘अकुसलेनेव पातब्बताय लोकवज्जता’’ति वुत्तत्ता च। न च ते ‘‘अकुसलं पन होती’’ति वदन्ता आचरिया इमं सामणेरानं सीलभेदप्पकासकं खन्धकट्ठकथापाठमेव गहेत्वा अवोचुं, येन ‘‘एत्तकमेव अट्ठकथायं वुत्त’’न्ति वत्तब्बं सिया, अथ खो सुरापानट्ठकथागतं सुत्तपिटकट्ठकथागतञ्च अनेकविधं वचनं, महाविहारवासीनं परम्परोपदेसञ्च गहेत्वा अवोचुम्। भिन्नलद्धिकानं अभयगिरिकादीनं मतञ्हेतं, यदिदं जानित्वा पिवन्तस्सेव अकुसलन्ति गहणम्। तस्मा यं वुत्तं केहिचि ‘‘सामणेरस्स सुराति अजानित्वा पिवन्तस्स पाराजिकं नत्थि, अकुसलं पन होती’’ति, तं सुवुत्तन्ति गहेतब्बम्।
यञ्च सारत्थदीपनियं (सारत्थ॰ टी॰ पाराजिककण्ड २.४२) ‘‘अजानित्वा पिवन्तस्सापि सोतापन्नस्स मुखं सुरा न पविसति कम्मपथप्पत्तअकुसलचित्तेनेव पातब्बतो’’ति केहिचि वुत्तवचनं ‘‘न सुन्दर’’न्ति पटिक्खिपित्वा ‘‘बोधिसत्ते कुच्छिगते बोधिसत्तमातु सीलं विय हि इदम्पि अरियसावकानं धम्मतासिद्धन्ति वेदितब्ब’’न्ति वत्वा धम्मतासिद्धत्तंयेव समत्थेतुं ‘‘भवन्तरेपि हि अरियसावको जीवितहेतुपि नेव पाणं हनति, न सुरं पिवति। सचे पिस्स सुरञ्च खीरञ्च मिस्सेत्वा मुखे पक्खिपन्ति, खीरमेव पविसति, न सुरा। यथा किं? यथा कोञ्चसकुणानं खीरमिस्सके उदके खीरमेव पविसति, न उदकम्। इदं योनिसिद्धन्ति चे, इदम्पि धम्मतासिद्धन्ति वेदितब्ब’’न्ति इदं अट्ठकथावचनं दस्सितं, तम्पि न युत्तमेव। यथा हि बोधिसत्तमातु सीलं विय अरियसावकानं धम्मतासिद्धन्ति एत्थ बोधिसत्तमातु धम्मता नाम बोधिसत्तस्स च अत्तनो च पारमितानुभावेन अकुसलानुप्पत्तिनियमो एव। तथा अरियसावकानम्पि भवन्तरे पाणातिपातादीनं दसन्नं कम्मपथानं अञ्ञेसञ्च अपायहेतुकानं अकुसलानं अच्चन्तप्पहायकस्स मग्गस्स आनुभावेन तंतंसीलवीतिक्कमहेतुकस्स अकुसलस्स अनुप्पत्तिनियमो एव धम्मता। न हि सभाववादीनं धम्मता विय अहेतुकता इध धम्मता नाम। यथा वा एवंधम्मतानये कारणस्स भावे अभावे च कारियस्स भावो अभावो च धम्मता, न अहेतुअप्पच्चयाभावाभावो, एवमिधापि पाणातिपातादिकम्मपथानं हेतुभूतस्स किलेसस्स अच्चन्ताभावेन तेसं अभावो, तदवसेसानं अकुसलानं हेतुनो भावेन भावो च धम्मता , न अहेतुकता। तस्मा अपायहेतुनो रागस्स अभावेनेव अरियानं अजानित्वापि सुराय अनज्झोहरणन्ति सुवुत्तमेविदं केहिचि ‘‘अजानित्वा पिवन्तस्सापि सोतापन्नस्स मुखं सुरा न पविसति कम्मपथप्पत्तअकुसलचित्तेनेव पातब्बतो’’ति, तं केन हेतुना न सुन्दरं जातन्ति न ञायति, धम्मतासिद्धन्ति वा कथनेन कथं तं पटिक्खित्तन्ति।
यम्पि दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.३५२) ‘‘सुरञ्च खीरञ्च मिस्सेत्वा…पे॰… इदं धम्मतासिद्ध’’न्ति वचनं, तम्पि सुरापानस्स अचित्तकपक्खेपि अकुसलचित्तञ्ञेव साधेति। तथा हि ‘‘भवन्तरेपि हि अरियसावको जीवितहेतुपि पाणं न हनति, नादिन्नं आदियति…पे॰… न सुरं पिवती’’ति वुत्ते ‘‘पुरिमानं ताव चतुन्नं कम्मपथानं सचित्तकत्ता विरमणं सुकरं, पच्छिमस्स पन सुरापानस्स अचित्तकत्ता कथं विरमणं भवेय्या’’ति चोदनासम्भवं मनसिकत्वा वत्थुअजाननवसेन अचित्तकत्तेपि यस्मा कम्मपथप्पत्तअकुसलेनेव सुरा अज्झोहरितब्बा, तादिसी च अकुसलप्पवत्ति अरियसावकस्स मग्गेनेव हता, तस्मास्स परगलं सुराय पविसनं नत्थीति अत्थतो गम्यमानत्थं परिहारवचनं वदता ‘‘सचे पिस्स सुरञ्च खीरञ्चा’’तिआदि वुत्तम्। तत्थ खीरमेव पविसति, न सुराति इदं सुराय सब्बथापि परगलप्पवेसाभावदस्सनपरं, न पन सुरामिस्सखीरस्स सुराय वियोजनसामत्थियदस्सनपरम्। अयञ्हेत्थ अधिप्पायो – यदि हि सुरामिस्से खीरे किञ्चि पविसेय्य, खीरमेव पविसेय्य, न सुरा। खीरे पन सुराय अवियुत्ते न किञ्चि पविसतीति । इदं योनिसिद्धन्ति उदकस्स मुखे अप्पविसनं योनिसिद्धम्। योनीति चेत्थ जाति अधिप्पेता। तस्मा कोञ्चजातिकानं मुखतुण्डसङ्खातानं रूपधम्मानं खीरमिस्सउदकज्झोहरणहेतुत्ताभावेन तं अप्पविसनं सिद्धन्ति अत्थो। इदम्पि हि खीरमिस्साय सुराय खीरे पविसन्तेपि परगलापविसनन्ति। धम्मतासिद्धन्ति अरियसावकस्स अरूपधम्मानं सुरापिवनहेतुभूतकिलेससहितत्ताभावसङ्खाताय धम्मताय सिद्धम्। एवमेत्थ अचित्तकपक्खेपि सुराय अकुसलचित्तेनेव पातब्बतो अरियसावकानं अपिवनं समत्थितन्ति वेदितब्बम्। अथापि सिया अजाननपक्खे अकुसलचित्तेन विनाव पातब्बत्तेपि सुराय अपिवनं अरियानं धम्मताति समत्थनपरमेतन्ति, तं न, अट्ठकथावचनन्तरेहि विरुज्झनतो। यथा हि वचनन्तरेहि न विरुज्झति, तथायेव अत्थो गहेतब्बो।
अपिच पाणातिपातादीनं पञ्चन्नं कम्मपथानं भवन्तरेपि अकरणं अरियानं धम्मतासीलमेव, तेसञ्च यदि सचित्तकतं समानम्। सुरापानं विय इतरानिपि चत्तारि अजानन्तेनापि अरियसावकेन न कत्तब्बानि सियुं, तथा च अजानन्तानं अरियानं कुसलाब्याकतचित्तेहिपि विरमणपरमारणपरसन्तकगहणादीसु कायवचीपवत्ति न सम्पज्जेय्य, नो चे सम्पज्जति, चक्खुपालत्थेरस्स चङ्कमनेन पाणवियोगस्स, उप्पलवण्णत्थेरिया बलक्कारेन मग्गेनमग्गफुसनस्स च पवत्तत्ता। तस्मा सुरापानस्स अचित्तकपक्खेपि अकुसलेनेव पातब्बताय सुरा अरियानं परगलं न पविसतीति विसेसेत्वा वुत्तन्ति वेदितब्बम्।
ननु वत्थुं जानन्तस्सेव सब्बे कम्मपथा वुत्ताति? न, मिच्छादिट्ठिया विपरीतग्गहणेनेव पवत्तत्ता। कथञ्हि नाम असब्बञ्ञुं सब्बञ्ञुतो, अनिच्चादिं निच्चादितो च गहणन्ती दिट्ठि वत्थुं विजानाति। यदि हि जानेय्य, मिच्छादिट्ठियेव न सिया। सा च कम्मपथेसु गणिताति कुतो जानन्तस्सेव कम्मपथप्पवत्तिनियमो। अथ सब्बञ्ञुं सब्बञ्ञूति गण्हन्तीपि ‘‘अयं सत्तो’’ति तस्स सरूपग्गहणतो दिट्ठिपि वत्थुं विजानातीति चे? न, सुरापानस्सपि ‘‘अयं न सुरा’’ति सरूपग्गहणस्स समानत्ता। ‘‘अय’’न्ति च वत्थुपरामसनेपि ‘‘सुरा’’ति विसेसविजाननाभावा न जानातीति चे? ‘‘अय’’न्ति पुग्गलत्तं जानन्तीपि ‘‘असब्बञ्ञू’’तिपि विसेसजाननाभावा दिट्ठिपि वत्थुं न जानातीति समानमेव। एवञ्हि तेसं बुद्धाति अहितोति अहितं वा पूरणकस्सपादिं हितो पटिघस्स वा अनुनयस्स वा उप्पादनेपि एसेव नयो। विपल्लासपुब्बकञ्हि सब्बं अकुसलम्।
अपिच सुराय पीयमानाय नियमेन अकुसलुप्पादनं सभावो पीताय विय। खीरादिसञ्ञाय पीतसुरस्स पुग्गलस्स मातुभगिनिआदीसुपि रागदोसादिअकुसलप्पबन्धो वत्थुसभावेनेव उप्पज्जति, एवं पीयमानक्खणेपि तिखिणो रागो उप्पज्जतेव, तेनेव सागतत्थेरस्स अजानित्वा पिवनकाले पञ्चाभिञ्ञादिझानपरिहानि, पच्छा च बुद्धादीसु अगारवादिअकुसलप्पबन्धो याव सुराविगमा पवत्तित्थ। तेनेव भगवापि तस्स अगारवादिअकउसलप्पवत्तिदस्सनमुखेन सुरादोसं पकासेत्वा सिक्खापदं पञ्ञपेसि। न हि पञ्चनीवरणुप्पत्तिं विना झानपरिहानि होति। तस्मा अजानन्तस्सापि सुरा पीयमाना पीता च अत्तनो सभावेनेव अकुसलुप्पादिकाति अयमत्थो सागतत्थेरस्स झानपरिहानिया अन्वयतोपि, अरियानं किलेसाभावेन मुखेन सुराय अप्पवेससङ्खातब्यतिरेकतोपि सिज्झतीति निट्ठमेत्थ गन्तब्बं, एवं गहणमेव हि विभज्जवादीमतानुसारम्।
यं पन ‘‘जानित्वा पिवन्तस्सेव अकुसल’’न्ति गहणं, तं भिन्नलद्धिकानं अभयगिरिकादीनमेव मतं, तं पन गण्ठिपदकारकादीहि ‘‘परवादो’’ति अजानन्तेहि अत्तनो मतिया संसन्दित्वा लिखितं विभज्जवादीमण्डलम्पि पविसित्वा यावज्जतना सासनं दूसेति, पुरापि किर इमस्मिम्पि दमिळरट्ठे कोचि भिन्नलद्धिको नागसेनो नाम थेरो कुण्डलकेसीवत्थुं परवादमथननयदस्सनत्थं दमिळकब्बरूपेन कारेन्तो ‘‘इमं सुरापानस्स जानित्वाव पिवने अकुसलनयं, अञ्ञञ्च देसकालादिभेदेन अनन्तम्पि ञेय्यं सब्बञ्ञुतञ्ञाणं सलक्खणवसेनेव ञातुं न सक्कोति ञाणेन परिच्छिन्नत्तेन ञेय्यस्स अनन्तत्तहानिप्पसङ्गतो। अनिच्चादिसामञ्ञलक्खणवसेनेव पन ञातुं सक्कोती’’ति च, ‘‘परमत्थधम्मेसु नामरूपन्तिआदिभेदो विय पुग्गलादिसम्मुतिपि विसुं वत्थुभेदो एवा’’ति च एवमादिकं बहुं विपरीतत्थनयं कब्बाकारस्स कविनो उपदिसित्वा तस्मिं पबन्धे कारणाभासेहि सतिं सम्मोहेत्वा पबन्धापेसि, तञ्च कब्बं निस्साय इमं भिन्नलद्धिकमतं इध विभज्जवादीमते सम्मिस्सं चिरं पवत्तित्थ। तं पन पच्छा आचरियबुद्धप्पियमहाथेरेन बाहिरब्भरिकं दिट्ठिजालं विघाटेत्वा इध परिसुद्धं सासनं पतिट्ठापेन्तेन सोधितम्पि सारत्थदीपनिया (सारत्थ॰ टी॰ पाराजिककण्ड २.४२) विनयटीकाय सुरापानस्स सचित्तकपक्खेयेव चित्तं अकुसलन्ति समत्थनवचनं निस्साय केहिचि विपल्लत्तचित्तेहि पुन उक्खित्तसिरं जातं, तञ्च महाथेरेहि विनिच्छिनित्वा गारय्हवादं कत्वा मद्दित्वा लद्धिगाहके च भिक्खू वियोजेत्वा धम्मेन विनयेन सत्थुसासनेन चिरेनेव वूपसमितम्। तेनेवेत्थ मयं एवं वित्थारतो इदं पटिक्खिपिम्ह ‘‘मा अञ्ञेपि विभज्जवादिनो अयं लद्धि दूसेसी’’ति। तस्मा इध वुत्तानि अवुत्तानि च कारणानि सुट्ठु सल्लक्खेत्वा यथा आगमविरोधो न होति, तथा अत्थो गहेतब्बो।
सेसन्ति यस्स वत्थुविजाननचित्तेन सचित्तकपक्खेपि चित्तं अकुसलमेवाति नियमो नत्थि, तं सब्बन्ति अत्थो। रुन्धन्तीति ‘‘तिरच्छानगतित्थिया दोसो नत्थी’’तिआदिना अनापत्तिया लेसग्गहणं निवारेन्ती। द्वारं पिदहन्तीति ‘‘तञ्च खो मनुस्सित्थिया’’तिआदिना (पारा॰ ४१) लेसग्गहणस्स कारणसङ्खातं द्वारं पिदहन्ती। सोतं पच्छिन्दमानाति तदुभयलेसग्गहणद्वारानं वसेन अविच्छिन्नं वीतिक्कमसोतं पच्छिन्दमाना। गाळ्हतरं करोन्तीति यथावुत्तेहि कारणेहि पठमपञ्ञत्तिसिद्धं आपत्तिञ्ञेव दळ्हं करोन्ती, अनापत्तिया ओकासं अददमानाति अत्थो। सा च यस्मा वीतिक्कमाभावे, अविसयताय अब्बोहारिके वीतिक्कमे च लोकवज्जेपि सिथिलं करोन्ती उप्पज्जति, तस्मा तथा उप्पत्तिं उप्पत्तिकारणञ्च दस्सेन्तो आह अञ्ञत्र अधिमानातिआदि। अञ्ञत्र अधिमानाति इमिस्सा अनुपञ्ञत्तिया ‘‘वीतिक्कमाभावा’’ति कारणं वुत्तम्। अञ्ञत्र सुपिनन्ताति इमिस्सा ‘‘अब्बोहारिकत्ता’’ति कारणं वुत्तम्। तत्थ वीतिक्कमाभावाति पापिच्छाय अविज्जमानस्स उत्तरिमनुस्सधम्मस्स विज्जमानतो पकासनवसप्पवत्तविसंवादनाधिप्पायसङ्खातस्स वीतिक्कमस्स अभावतो। अधिमानिकस्स हि अनधिगते अधिगतसञ्ञिताय यथावुत्तवीतिक्कमो नत्थि। अब्बोहारिकत्ताति ‘‘अत्थेसा, भिक्खवे, चेतना, सा च खो अब्बोहारिका’’ति (पारा॰ २३५) वचनतो मोचनस्सादचेतनाय उपक्कमनस्स च विज्जमानत्तेपि थिनमिद्धेन अभिभूतताय अवसत्तेन अब्बोहारिकत्ता, आपत्तिकारणवोहाराभावाति अत्थो। वा-सद्दो चेत्थ समुच्चयत्थो दट्ठब्बो, ‘‘अब्बोहारिकत्ता चा’’ति वा पाठो। वुत्ताति दुविधापि चेसा अनुपञ्ञत्ति अनापत्तिकरा वुत्ताति अधिप्पायो।
अकते वीतिक्कमेति आपदासुपि भिक्खूहि सिक्खापदवीतिक्कमे अकते, कुक्कुच्चा न भुञ्जिंसूतिआदीसु विय वीतिक्कमं अकत्वा भिक्खूहि अत्तनो दुक्खुप्पत्तिया आरोचितायाति अत्थो। सिथिलं करोन्तीति पठमं सामञ्ञतो बद्धसिक्खापदं मोचेत्वा अत्तनो विसये अनापत्तिकरणवसेन सिथिलं करोन्ती। द्वारं ददमानाति अनापत्तिया द्वारं ददमाना। अपरापरम्पि अनापत्तिं कुरुमानाति दिन्नेन तेन द्वारेन उपरूपरि अनापत्तिभावं दीपेन्ती। पञ्ञत्तेपि सिक्खापदे उदायिना ‘‘मुहुत्तिकाय वेसिया न दोसो’’ति लेसेन वीतिक्कमित्वा सञ्चरित्तापज्जनवत्थुस्मिं (पारा॰ २९६ आदयो) पञ्ञत्तत्ता ‘‘कते वीतिक्कमे’’ति वुत्तम्। पञ्ञत्तिगतिकाति अत्थतो मूलपञ्ञत्तियेवाति अधिप्पायो।
मक्कटीवत्थुकथावण्णनानयो निट्ठितो।
सन्थतभाणवारो
वज्जिपुत्तकवत्थुकथावण्णना
४३-४४. वज्जिपुत्तकवत्थुकथाय पाळियं ‘‘वेसालिका…पे॰… मेथुनं धम्मं पटिसेविंसू’’ति एत्थ ते ञातिकुलं गन्त्वा गिहिलिङ्गं गहेत्वा ‘‘गिहिभूता मय’’न्ति सञ्ञाय मेथुनं पटिसेविंसूति गहेतब्बं, तेनाह ञातिब्यसनेनपि फुट्ठातिआदि। ञातीनं विनासो राजदण्डादिकारणेन होतीति आह राजदण्डइच्चादि। धञ्ञहिरञ्ञदासिदासगोमहिंसादिधनानि भोगा नाम, तेसम्पि राजदण्डादिनाव विनासोति आह ‘‘एस नयो दुतियपदेपी’’ति। न सब्बञ्ञुबुद्धोतिआदिना तीसु वत्थूसु अप्पसन्नाव सासने अभब्बाति सञ्ञाय अत्तनो भब्बतं पकासेन्ता न मयन्तिआदिमाहंसूति वेदितब्बम्। ‘‘अट्ठतिंसारम्मणेसू’’ति पाळियं अनागते आलोकाकासकसिणे वज्जेत्वा वुत्तं, तेहि पन सद्धिं चत्तालीस होन्ति। विभत्ता कुसला धम्माति ‘‘इमस्मिं आरम्मणे इदं होती’’ति विभागसो दस्सिता सउपचारज्झाना महग्गतकुसला धम्मा। गिहिपलिबोधन्ति सहसोकितादिवसेन गिहीसु ब्यावटतम्। आवासपलिबोधन्ति सेनासनेसु नवकम्मादिवसेन निच्चब्यावटतम्। दुप्परिच्चागानं इमेसं द्विन्नं पलिबोधानं वसेन सब्बेपि पलिबोधा सङ्गहिता एवाति वेदितब्बम्।
येनाति कारणेन। असंवासोति इदं तस्मिं अत्तभावे केनचिपि परियायेन भिक्खु हुत्वा भिक्खूहि सद्धिं संवासं नारहतीति इममत्थं सन्धाय वुत्तन्ति आह ‘‘असंवासो’’ति। पञ्ञत्तं समूहनेय्याति ‘‘सो आगतो न पब्बाजेतब्बो’’ति अवत्वा ‘‘न उपसम्पादेतब्बो’’ति एत्तकस्सेव वुत्तत्ता पाराजिकस्स सामणेरभूमि अनुञ्ञाताति विञ्ञायति, तेनाह सामणेरभूमियं पन ठितोतिआदि। ‘‘यो पन भिक्खू’’ति वुत्तत्ता (पारा॰ ३९) पच्चक्खातसिक्खो यस्मा भिक्खु न होति, मेथुनसेवने च पाराजिकं नापज्जति, तस्मास्स ‘‘आगतो उपसम्पादेतब्बो’’ति उपसम्पदं अनुजानन्तो पाराजिकं न समूहनति नाम, तेनाह ‘‘भिक्खुभावे ठत्वा अविपन्नसीलताया’’ति। उत्तमत्थं अरहत्तं, निब्बानमेव वा।
चतुब्बिधविनयादिकथावण्णना
४५. नीहरित्वाति पाळितो उद्धरित्वा, तथा हि ‘‘पञ्चहुपालि, अङ्गेहि समन्नागतेन भिक्खुना नानुयुञ्जितब्बम्। कतमेहि पञ्चहि? सुत्तं न जानाति, सुत्तानुलोमं न जानाती’’तिआदिपाळितो सुत्तं सुत्तानुलोमञ्च नीहरिंसु। ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहो परिपुच्छाति भणती’’ति एवमादितो आचरियवादम्। ‘‘आयस्मा उपालि एवमाह – ‘अनापत्ति, आवुसो, सुपिनन्तेना’ति’’ एवमादितो अत्तनो मतिं नीहरिंसु, सा च थेरस्स अत्तनोमति सुत्तेन सङ्गहितत्ता सुत्तं जातं, एवमञ्ञापि सुत्तादीहि सङ्गहिताव गहेतब्बा, नेतराति वेदितब्बम्। अथ वा नीहरित्वाति विभजित्वा साट्ठकथं सकलं विनयपिटकं सुत्तादीसु चतूसु पदेसेसु पक्खिपित्वा चतुधा विभजित्वा विनयं पकासेसुं तब्बिनिमुत्तस्स अभावाति अधिप्पायो। वुत्तन्ति नागसेनत्थेरेन मिलिन्दपञ्हे वुत्तम्। कण्ठादिवण्णुप्पत्तिट्ठानकरणादीहि आहरित्वा अत्तनो वचीविञ्ञत्तियाव भासितवचनं आहच्चपदम्। रसोति सारो ‘‘पत्तरसो’’तिआदीसु (ध॰ स॰ ६२८-६३०) विय, पटिक्खित्तअनुञ्ञातसुत्तसारोति अत्थो, रसोति वा लक्खणं पटिवत्थुकं अनुद्धरित्वा लक्खणानुलोमेन वुत्तत्ता। धम्मसङ्गाहकादिआचरियवंसेन आभता अट्ठकथा आचरियवंसोति आह ‘‘आचरियवंसोति आचरियवादो’’ति।
विनयपिटके पाळीति इध अधिकारवसेन वुत्तम्। सेसपिटकेसुपि सुत्तादिचतुनया यथानुरूपं लब्भन्तेव। महापदेसाति महाओकासा महाविसया, ते अत्थतो ‘‘यं, भिक्खवे’’तिआदिपाळिवसेन अकप्पियानुलोमतो कप्पियानुलोमतो च पुग्गलेहि नयतो तथा तथा गय्हमाना अत्थनया एव। ते हि भगवता सरूपतो अवुत्तेसुपि पटिक्खित्तानुलोमेसु, अनुञ्ञातानुलोमेसु च सेसेसु किच्चेसु निवत्तिपवत्तिहेतुताय महागोचराति ‘‘महापदेसा’’ति वुत्ता, न पन ‘‘यं, भिक्खवे, मया इदं न कप्पती’’तिआदिना वुत्ता साधिप्पाया पाळियेव तस्सा सुत्ते पविट्ठत्ता। ‘‘सुत्तानुलोमम्पि सुत्ते ओतारेतब्बं…पे॰… सुत्तमेव बलवतर’’न्ति (पारा॰ अट्ठ॰ १.४५) हि वुत्तं, न हेसा साधिप्पाया पाळि सुत्ते ओतारेतब्बा, न गहेतब्बा वा होति, येनायं सुत्तानुलोमं सिया। तस्मा इमं पाळिअधिप्पायं निस्साय पुग्गलेहि गहिता यथावुत्तअत्थाव सुत्तानुलोमम्। तप्पकासकत्ता पन अयं पाळिपि सुत्तानुलोमन्ति गहेतब्बं, तेनाह ये भगवता एवं वुत्तातिआदि। यं भिक्खवेतिआदिपाळिनयेन हि पुग्गलेहि गहेतब्बा ये अकप्पियानुलोमादयो अत्था वुत्ता, ते महापदेसाति अत्थो।
भगवतो पकिण्णकदेसनाभूता च सुत्तानुलोमभूता च अट्ठकथा। यस्मा धम्मसङ्गाहकत्थेरेहि पाळिवण्णनाक्कमेन सङ्गहेत्वा वुत्ता, तस्मा ‘‘आचरियवादो’’ति वुत्ता, एतेन च अट्ठकथा सुत्तसुत्तानुलोमेसु अत्थतो सङ्गय्हतीति वेदितब्बा। यथा च एसा, एवं अत्तनोमतिपि पमाणभूता। न हि भगवतो वचनं वचनानुलोमञ्च अनिस्साय अग्गसावकादयोपि अत्तनो ञाणबलेन सुत्ताभिधम्मविनयेसु कञ्चि सम्मुतिपरमत्थभेदं अत्थं वत्तुं सक्कोन्ति, तस्मा सब्बम्पि वचनं सुत्ते सुत्तानुलोमे च सङ्गय्हति। विसुं पन अट्ठकथादीनं सङ्गहितत्ता तदवसेसं सुत्तसुत्तानुलोमतो गहेत्वा चतुधा विनयो निद्दिट्ठो। सुत्तादयो निस्सायेव पवत्तापि अत्तनोमति तेसु सरूपेन अनागतत्ता वुत्तं ‘‘सुत्तसुत्तानुलोमआचरियवादे मुञ्चित्वा’’ति, तेनाह ‘‘अनुबुद्धिया नयग्गाहेना’’ति। तत्थ सुत्तादीनि अनुगताय एव बुद्धिया तेहि लद्धनयग्गाहेन चाति अत्थो।
थेरवादोति महासुमत्थेरादीनं गाहो। सुत्तादिं निस्सायेव विपरीततोपि अत्तनोमति उप्पज्जतीति आह तं पनातिआदि। अत्थेनाति अत्तना नयग्गहितेन अत्थेन। पाळिन्ति अत्तनो गाहस्स निस्सयभूतं साट्ठकथं पाळिम्। पाळियाति तप्पटिक्खेपत्थं परेनाहटाय साट्ठकथाय पाळिया, अत्तना गहितं अत्थं निस्साय पाळिञ्च संसन्दित्वाति अत्थो। आचरियवादेति अत्तना परेन च समुद्धटअट्ठकथाय। ओतरति चेव समेति चाति अत्तना उद्धटेहि संसन्दनवसेन ओतरति, परेन उद्धटेन समेति। सब्बदुब्बलाति असब्बञ्ञुपुग्गलस्स दोसवासनाय याथावतो अत्थसम्पटिपत्तिअभावतो वुत्तम्। पमादपाठवसेन आचरियवादस्स सुत्तानुलोमेन असंसन्दनापि सियाति आह ‘‘इतरो न गहेतब्बो’’ति।
समेन्तमेव गहेतब्बन्ति ये सुत्तेन संसन्दन्ति, एवरूपाव अत्था महापदेसतो उद्धरितब्बाति दस्सेति तथा तथा उद्धटअत्थानमेव सुत्तानुलोमत्ता, तेनाह ‘‘सुत्तानुलोमतो हि सुत्तमेव बलवतर’’न्ति। अप्पटिवत्तियन्ति अप्पटिबाहियम्। कारकसङ्घसदिसन्ति पमाणत्ता सङ्गीतिकारकसङ्घसदिसम्। बुद्धानं ठितकालसदिसन्ति धरमानकबुद्धसदिसन्ति अत्थो। सकवादी सुत्तं गहेत्वा कथेतीतिआदीसु यो यथाभूतमत्थं गहेत्वा कथनसीलो, सो सकवादी। सुत्तन्ति सङ्गीतित्तयारुळ्हं पाळिवचनम्। परवादीति महाविहारवासी वा होतु अञ्ञनिकायवासी वा, यो विपरीततो अत्थं गहेत्वा कथनसीलो, सोव इध ‘‘परवादी’’ति वुत्तो। सुत्तानुलोमन्ति सङ्गीतित्तयारुळ्हं वा अनारुळ्हं वा यंकिञ्चि विपल्लासतो वा वञ्चनाय वा ‘‘सङ्गीतित्तयागतमिद’’न्ति दस्सियमानं सुत्तानुलोमम्। केचि ‘‘अञ्ञनिकाये सुत्तानुलोम’’न्ति वदन्ति, तं न युत्तं सकवादीपरवादीनं उभिन्नम्पि सङ्गीतित्तयारुळ्हसुत्तादीनं एव गहेतब्बतो। तथा हि वक्खति ‘‘तिस्सो सङ्गीतियो आरुळ्हं पाळिआगतं पञ्ञायति, गहेतब्ब’’न्तिआदि। न हि सकवादी अञ्ञनिकायसुत्तादिं पमाणतो गण्हाति, येन तेसु सुत्तादीसु दस्सितेसु तत्थ ठातब्बं भवेय्य, वक्खति च ‘‘परो तस्स अकप्पियभावसाधकं सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति…पे॰… ‘साधू’ति सम्पटिच्छित्वा अकप्पियेयेव ठातब्ब’’न्ति (पारा॰ अट्ठ॰ १.४५)। तस्मा परवादिनापि सङ्गीतित्तये अनारुळ्हम्पि अनारुळ्हमिच्चेव दस्सीयति, केवलं तस्स तस्स सुत्तादिनो सङ्गीतित्तये अनागतस्स कूटता, आगतस्स च ब्यञ्जनच्छायाय अञ्ञथा अधिप्पाययोजना च विसेसो। तत्थ च यं कूटं, तं अपनीयति। यं अञ्ञथा योजितं, तस्स विपरीततासन्दस्सनत्थं तदञ्ञेन सुत्तादिना संसन्दना करीयति। यो पन परवादिना गहितो अधिप्पायो सुत्तन्तादिना संसन्दति, सो सकवादिनापि अत्तनो गाहं विस्सज्जेत्वा गहेतब्बोति उभिन्नम्पि सङ्गीतित्तयागतमेव सुत्तादिपमाणन्ति वेदितब्बम्। तेनेव कथावत्थुप्पकरणे सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति (ध॰ स॰ अट्ठ॰ निदानकथा; कथा॰ अट्ठ॰ निदानकथा) सुत्तसहस्सम्पि अधिप्पायग्गहणनानत्तेन सङ्गीतित्तयागतमेव गहितं, न निकायन्तरे किञ्चीति।
खेपन्ति ‘‘किं इमिना’’ति पटिक्खेपं छड्डनम्। गरहन्ति ‘‘किमेस बालो जानाती’’ति निन्दनम्। सुत्ते ओतारेतब्बन्ति यस्स सुत्तस्स अनुलोमनतो इदं सुत्तानुलोमं अकासि, तस्मिं, तदनुरूपे वा अञ्ञतरस्मिं सुत्ते अत्तना गहितं सुत्तानुलोमं अत्थतो संसन्दनवसेन ओतारेतब्बं, ‘‘इमिना च इमिना च कारणेन इमस्मिं सुत्ते संसन्दती’’ति संसन्दित्वा दस्सेतब्बन्ति अत्थो। अयन्ति सकवादी। परोति परवादी। आचरियवादो सुत्ते ओतारेतब्बोति यस्स सुत्तस्स वण्णनावसेन अयं आचरियवादो पवत्तो, तस्मिं, तादिसे च अञ्ञतरस्मिं सुत्ते पुब्बापरअत्थसंसन्दनवसेन ओतारेतब्बम्। गारय्हाचरियवादोति पमादलिखितो, भिन्नलद्धिकेहि वा ठपितो, एस नयो सब्बत्थ।
यं किञ्चि कूटसुत्तं बाहिरकसुत्तादिवचनं न गहेतब्बन्ति दस्सेतुं सुत्तं सुत्तानुलोमे ओतारेतब्बन्तिआदि वुत्तम्। गुळ्हवेस्सन्तरादीनि महासङ्घिकादिभिन्नलद्धिकानं पकरणानि। आदि-सद्देन गुळ्हउम्मग्गादीनं गहणम्। सकवादी सुत्तं गहेत्वा कथेति, परवादीपि सुत्तन्तिआदिना अञ्ञेपि वादालम्बना वुत्तनयेन सक्का ञातुन्ति इध न वुत्ता।
एवं सुत्तसुत्तानुलोमादिमुखेन सामञ्ञतो विवादं दस्सेत्वा इदानि विसेसतो विवादवत्थुं तब्बिनिच्छयमुखेन सुत्तादीनञ्च दस्सेतुं अथ पनायं कप्पियन्तिआदि वुत्तम्। सुत्ते च सुत्तानुलोमे चाति एत्थ च-कारो विकप्पत्थो, तेन आचरियवादादीनम्पि सङ्गहो, तेनाह ‘‘कारणञ्च विनिच्छयञ्च दस्सेती’’ति। तत्थ कारणन्ति सुत्तादिनयं निस्साय अत्तनोमतिया उद्धटं हेतुम्। विनिच्छयन्ति अट्ठकथाविनिच्छयम्। कारणच्छायाति सुत्तादीसु ‘‘कप्पिय’’न्ति गाहस्स, ‘‘अकप्पिय’’न्ति गाहस्स च निमित्तभूतं किच्छेन पटिपादनीयं अविभूतकारणं कारणच्छाया, कारणपतिरूपकन्ति अत्थो। विनयञ्हि पत्वाति इमस्स विवरणं कप्पियाकप्पियविचारणमागम्माति। रुन्धितब्बन्ति कप्पियसञ्ञाय वीतिक्कमकरणं रुन्धितब्बं, तंनिवारणचित्तं दळ्हतरं कातब्बम्। सोतं पच्छिन्दितब्बन्ति तत्थ वीतिक्कमप्पवत्ति पच्छिन्दितब्बा। गरुकभावेति अकप्पियभावे। सुत्तविनिच्छयकारणेहीति सुत्तेन अट्ठकथाविनिच्छयेन च लद्धकारणेहि। एवन्तिआदि यथावुत्तस्स अत्थस्स निगमनवचनम्। अतिरेककारणन्ति सुत्तादीसु पुरिमं पुरिमं अतिरेककारणं नाम, बहुकारणं वा।
वाचुग्गतन्ति वाचाय उग्गतं, तत्थ निरन्तरं ठितन्ति अत्थो। ‘‘सुत्तं नाम सकलं विनयपिटक’’न्ति वुत्तत्ता पुन सुत्ततोति तदत्थपटिपादकं सुत्ताभिधम्मपाळिवचनं अधिप्पेतम्। अनुब्यञ्जनतोति इमस्स विवरणं परिपुच्छतो च अट्ठकथातो चाति। तत्थ परिपुच्छाति आचरियस्स सन्तिका पाळिया अत्थसवनम्। अट्ठकथाति पाळिमुत्तकविनिच्छयो। तदुभयम्पि हि पाळिं अनुगन्त्वा अत्थस्स ब्यञ्जनतो ‘‘अनुब्यञ्जन’’न्ति वुत्तम्। विनयेति विनयाचारे, तेनेव वक्खति विनयं अविजहन्तो अवोक्कमन्तोतिआदि। तत्थ पतिट्ठानं नाम सञ्चिच्च आपत्तिया अनापज्जनादि होतीति आह ‘‘लज्जीभावेन पतिट्ठितो’’ति, तेन लज्जी होतीति वुत्तं होति। विनयधरस्स लक्खणे वत्तब्बे किं इमिना लज्जीभावेनाति आह अलज्जी हीतिआदि। तत्थ बहुस्सुतोपीति इमिना पठमलक्खणसमन्नागमं दस्सेति। लाभगरुतायातिआदिना विनये ठितताय अभावे पठमलक्खणयोगो किच्चकरो न होति, अथ खो अकिच्चकरो अनत्थकरो एवाति दस्सेति। सङ्घभेदस्स पुब्बभागो कलहो सङ्घराजि।
वित्थुनतीति वित्थम्भति, नित्थुनति वा सन्तिट्ठितुं न सक्कोति, तेनाह यं यन्तिआदि। आचरियपरम्पराति आचरियानं विनिच्छयपरम्परा, तेनेव वक्खति ‘‘अत्तनो मतिं पहाय…पे॰… यथा आचरियो च आचरियाचरियो च पाळिञ्च परिपुच्छञ्च वदन्ति, तथा ञातुं वट्टती’’ति। न हि आचरियानं नाममत्ततो परम्पराजानने पयोजनमत्थि। पुब्बापरानुसन्धितोति पुब्बवचनस्स अपरवचनेन सह अत्थसम्बन्धजाननतो। अत्थतोति पदत्थपिण्डत्थअधिप्पेतत्थादितो। कारणतोति तदत्थुपपत्तितो। थेरवादङ्गन्ति थेरवादपटिपाटिं, तेसं विनिच्छयपटिपाटिन्ति अत्थो।
इमेहि च पन तीहि लक्खणेहीति एत्थ पठमेन लक्खणेन विनयस्स सुट्ठु उग्गहितभावो वुत्तो। दुतियेनस्स लज्जीभावेन चेव अचलताय च पतिट्ठितता। ततियेन पाळिअट्ठकथासु अनुरूपेन अनागतम्पि तदनुलोमतो आचरियेहि दिन्ननयतो विनिच्छिनितुं समत्थता। ओतिण्णे वत्थुस्मिन्ति चोदनावसेन वीतिक्कमवत्थुस्मिं सङ्घमज्झे ओतिण्णे। चोदकेन चुदितकेन च वुत्ते वत्तब्बेति एवं ओतिण्णे वत्थुं निस्साय चोदकेन ‘‘दिट्ठं सुत’’न्तिआदिना चुदितकेन ‘‘अत्थि नत्थी’’तिआदिना च यं वत्तब्बं, तस्मिं वत्तब्बे वुत्तेति अत्थो। थुल्लच्चयदुब्भासितानं मातिकाय अनागतत्ता ‘‘पञ्चन्नं आपत्तीन’’न्ति वुत्तम्। तिकदुक्कटन्ति ‘‘अनुपसम्पन्ने उपसम्पन्नसञ्ञी उज्झायति वा खीयति वा आपत्ति दुक्कटस्सा’’तिआदिना (पाचि॰ १०६ थोकं विसदिसं) आगतं तिकदुक्कटम्। अञ्ञतरं वा आपत्तिन्ति ‘‘काले विकालसञ्ञी आपत्ति दुक्कटस्स, काले वेमतिको आपत्ति दुक्कटस्सा’’तिआदिकं (पाचि॰ २५०) दुकदुक्कटं सन्धाय वुत्तम्। अन्तरापत्तिन्ति तस्मिं तस्मिं सिक्खापदे आगतवत्थुवीतिक्कमं विना अञ्ञस्मिं वत्थुवीतिक्कमे निदानतो पभुति विनीतवत्थुपरियोसाना अन्तरन्तरा वुत्तं आपत्तिम्। इध पन ‘‘वत्थुं ओलोकेती’’ति विसुं गहितत्ता तदवसेसा अन्तरापत्तीति गहिता। पटिलातं उक्खिपतीति इदं विसिब्बनसिक्खापदे (पाचि॰ ३५०-३५१) आगतम्। तत्थ डय्हमानं अलातं अग्गिकपालादितो बहि पतितं अविज्झातमेव पटिउक्खिपति , पुन यथाठाने ठपेतीति अत्थो। विज्झातं पन पक्खिपन्तस्स पाचित्तियमेव। अनापत्तिन्ति एत्थ अन्तरन्तरा वुत्ता अनापत्तिपि अत्थि, ‘‘अनापत्ति, भिक्खवे, इद्धिमस्स इद्धिविसये’’तिआदि (पारा॰ १५९) विय सापि सङ्गय्हति।
पाराजिकापत्तीति न ताव वत्तब्बन्ति इदं आपन्नपुग्गलेन लज्जीधम्मे ठत्वा यथाभूतं आविकरणेपि दुब्बिनिच्छयं अदिन्नादानादिं सन्धाय वुत्तम्। यं पन मेथुनादीसु विजाननं, तं वत्तब्बमेव, तेनाह मेथुनधम्मवीतिक्कमो हीतिआदि। यो पन अलज्जिताय पटिञ्ञं अदत्वा विक्खेपं करोति, तस्स आपत्ति न सक्का ओळारिकापि विनिच्छिनितुं, याव सो यथाभूतं नावि करोति, सङ्घस्स च आपत्तिसन्देहो न विगच्छति, ताव नासितकोव भविस्सति। सुखुमाति चित्तपरिवत्तिया सुखुमताय सुखुमा। तेनाह ‘‘चित्तलहुका’’ति, चित्तं तस्स लहुकन्ति अत्थो। तेति वीतिक्कमे। तंवत्थुकन्ति अदिन्नादानादिमूलकम्। यं आचरियो भणति, तं करोहीतिआदि सब्बं लज्जीपेसलं कुक्कुच्चकमेव सन्धाय वुत्तम्। यो याथावतो पकासेत्वा सुद्धिमेव गवेसति, तेनापि, पाराजिकोसीति न वत्तब्बोति अनापत्तिकोटियापि सङ्कियमानत्ता वुत्तं, तेनेव ‘‘पाराजिकच्छाया’’ति वुत्तम्। सीलानि सोधेत्वाति यस्मिं वीतिक्कमे पाराजिकासङ्का वत्तति, तत्थ पाराजिकाभावपक्खं गहेत्वा देसनावुट्ठानगामिनीनं आपत्तीनं सोधनवसेन सीलानि सोधेत्वा। द्वत्तिंसाकारन्ति पाकटभावतो उपलक्खणवसेन वुत्तं, यं किञ्चि अभिरुचितं मनसिकातुं वट्टतेव। कम्मट्ठानं घटियतीति विप्पटिसारमूलकेन विक्खेपेन अन्तरन्तरा खण्डं अदस्सेत्वा पबन्धवसेन चित्तेन सङ्घटियति। सङ्खाराति विपस्सनाकम्मट्ठानवसेन वुत्तम्। सापत्तिकस्स हि पगुणम्पि कम्मट्ठानं न सुट्ठु उपट्ठाति, पगेव पाराजिकस्स। तस्स हि विप्पटिसारनिन्नताय चित्तं एकग्गं न होति। एकस्स पन वितक्कविक्खेपादिबहुलस्स सुद्धसीलस्सपि चित्तं न समाधियति, तं इध पाराजिकमूलकन्ति न गहेतब्बम्। कतपापमूलकेन विप्पटिसारेनेवेत्थ चित्तस्स असमाधियनं सन्धाय ‘‘कम्मट्ठानं न घटियती’’ति वुत्तं, तेनाह विप्पटिसारग्गिनातिआदि। अत्तनाति चित्तेन करणभूतेन पुग्गलो कत्ता जानाति, पच्चत्ते वा करणवचनं, अत्ता सयं पजानातीति अत्थो।
चतुब्बिधविनयादिकथावण्णनानयो निट्ठितो।
पदभाजनीयवण्णना
यो विय दिस्सतीति यादिसो, यं-सद्दत्थे यथा-सद्दो वत्ततीति आह ‘‘येन वा तेन वा युत्तो’’ति। येन तेनाति हि पदद्वयेन अनियमतो यं-सद्दत्थोव दस्सितो। वासधुरयुत्तोति विपस्सनाधुरयुत्तो। या जाति अस्साति यंजाति, पुग्गलो, सोव यंजच्चो सकत्थे यपच्चयं कत्वा। गोत्तवसेन येन वा तेन वा गोत्तेन यथागोत्तो वा तथागोत्तो वा होतूति सम्बन्धो। सीलेसूति पकतीसु। अथ खोति इदं किन्तूति इमस्मिं अत्थे। किं वुत्तं होतीति अत्थो। इमस्मिं अत्थेति इमस्मिं पाराजिकविसये। एसोति यथावुत्तेहि पकारेहि युत्तो। अरियायाति ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियानं याचना’’ति एवं वुत्ताय, न, ‘‘देहि मे’’ति कपणाय। लिङ्गसम्पटिच्छनेनाति ‘‘भिक्खं चरिस्सामी’’ति चित्ताभावेपि भिक्खाहारनिस्सितपब्बज्जालिङ्गस्स सम्पटिच्छनेन। काजभत्तन्ति काजेहि आनीतभत्तम्। अधम्मिकायाति अधिसीलसिक्खादिभिक्खुगुणाभावतो वुत्तं, तेनाह ‘‘अभूताया’’ति। ‘‘मयं भिक्खू’’ति वदन्ता पटिञ्ञामत्तेनेव भिक्खू, न अत्थतोति अत्थो। इदञ्च ‘‘मयं भिक्खू’’ति पटिजाननस्सापि सम्भवतो वुत्तम्। ‘‘मयं भिक्खू’’ति अप्पटिजानन्तापि हि भिक्खुवोहारनिमित्तस्स लिङ्गस्स गहणेन चेव भिक्खूनं दिन्नपच्चयभागग्गहणादिना च भिक्खुपटिञ्ञा एव नाम होन्ति। तथा हि वुत्तं पुग्गलपञ्ञत्तिअट्ठकथायं –
‘‘‘अब्रह्मचारी ब्रह्मचारिपटिञ्ञो’ति अञ्ञे ब्रह्मचारिनो सुनिवत्थे सुपारुते सुम्भकपत्तधरे गामनिगमजनपदराजधानीसु पिण्डाय चरित्वा जीविकं कप्पेन्ते दिस्वा सयम्पि तादिसेन आकारेन तथा पटिपज्जनतो ‘अहं ब्रह्मचारी’ति पटिञ्ञं देन्तो विय होति। ‘अहं भिक्खू’ति वत्वा उपोसथग्गादीनि पविसन्तो पन ब्रह्मचारिपटिञ्ञो होतियेव, तथा सङ्घिकं लाभं गण्हन्तो’’ति (पु॰ प॰ अट्ठ॰ ९१)।
तस्मा एवरूपेहि पटिञ्ञाय भिक्खूहि गोत्रभुपरियोसानेहि सद्धिं सम्भोगपरिभोगो न वट्टति, अलज्जीपरिभोगोव होति। सञ्चिच्च आपत्तिआपज्जनादिअलज्जीलक्खणं पन उक्कट्ठानं भिक्खूनं वसेन वुत्तं सामणेरादीनम्पि अलज्जीवोहारदस्सनतो। ‘‘अलज्जीसामणेरेहि हत्थकम्मम्पि न कारेतब्ब’’न्ति हि वुत्तम्। यथाविहितपटिपत्तियं अतिट्ठनञ्हि सब्बसाधारणं अलज्जीलक्खणम्। दुस्सीला लिङ्गग्गहणतो पट्ठाय यथाविहितपटिपत्तिया अभावतो एकन्ता लज्जिनोव महासङ्घिकादिनिकायन्तरिका विय, लिङ्गत्थेनकादयो विय, च। याव ११ च तेसं भिक्खुपटिञ्ञा अनुवत्तति, ताव भिक्खु एव, तेहि च परिभोगो अलज्जिपअभोगोव, तेसञ्च भिक्खुसङ्घसञ्ञाय दिन्नं सङ्घे दिन्नं नाम होति। वुत्तञ्हि भगवता –
‘‘भविस्सन्ति खो पनानन्द, अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा, तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्ति, तदापाहं, आनन्द, सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यं वदामी’’ति (म॰ नि॰ ३.३८०)।
भगवतो सङ्घं उद्दिस्स दिन्नत्ता दक्खिणा असङ्ख्येय्या अप्पमेय्या जाता। दुस्सीलानं दिन्नत्ता नाति चे? न, तेसु सङ्घं उद्दिस्साति गोत्रभूनं पटिग्गाहकत्तेन परामट्ठत्ता, इतरथा ‘‘येसु केसुचि गहट्ठेसु वा पब्बजितेसु वा सङ्घं उद्दिस्सा’’ति वत्तब्बतापसङ्गतो, तथा च ‘‘तदापाहं, आनन्दा’’ति हेट्ठिमकोटिदस्सनस्स पयोजनं न सिया। तस्मा गोत्रभूनम्पि अभावे सङ्घं उद्दिस्स दानं नत्थि, हेट्ठिमकोटिया तेसुपि दिन्ना सङ्घगता दक्खिणा असङ्ख्येय्या, न ततो परं सिज्झतीति तेपि पटिञ्ञाय भिक्खु एवाति गहेतब्बम्।
ब्रह्मघोसन्ति उत्तमघोसं, ब्रह्मुनो घोससदिसं वा घोसम्। एहि भिक्खूति ‘‘भिक्खू’’तिसम्बोधनम्। संसारे भयइक्खक तस्स भयस्स सब्बसो विनासनत्थं तिसरणं, सासनं वा एहि मनसा ‘‘ताणं लेण’’न्ति पविस उपगच्छ। उपगन्त्वापि चर ब्रह्मचरियन्ति सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च चरस्सु। भण्डूति मुण्डितकेसो। वासीति दन्तकट्ठादिच्छेदनवासि। बन्धनन्ति कायबन्धनम्। युत्तो योगो समाधिपञ्ञावसेन सो युत्तयोगो, तस्स अट्ठेते परिक्खाराति सेसो। सरीरे पटिमुक्केहियेव उपलक्खितोति सेसो। ‘‘तीणि सतानी’’ति वत्तब्बे गाथाबन्धसुखत्थं ‘‘तीणि सत’’न्ति वुत्तम्।
तस्माति भगवा हेट्ठा वुत्तं परामसति। हेट्ठा हि ‘‘अहं खो पन, कस्सप, जानञ्ञेव वदामि ‘जानामी’ति, पस्सञ्ञेव वदामि ‘पस्सामी’’’ति (सं॰ नि॰ २.१५४) वुत्तं, तं परामसति, यस्मा अहं जानं वदामि, तस्माति अत्थो। इहाति इमस्मिं सासने। तिब्बन्ति महन्तम्। पच्चुपट्ठितं भविस्सतीति थेरादिउपसङ्कमनतो पुरेतरमेव तेसु यंनून मे हिरोत्तप्पं उपट्ठितं भविस्सतीति अत्थो। कुसलूपसंहितन्ति अनवज्जधम्मनिस्सितम्। अट्ठिं कत्वाति अत्तानं तेन धम्मेन अट्ठिकं कत्वा, तं वा धम्मं ‘‘एस मे अत्थो’’ति अत्थं कत्वा। ओहितसोतोति धम्मे निहितसोतो। एवञ्हि ते, कस्सप, सिक्खितब्बन्ति ञाणसोतञ्च पसादसोतञ्च ओदहित्वा ‘‘धम्मं सक्कच्चमेव सुणिस्सामी’’ति एवमेव तया सिक्खितब्बम्। सातसहगता च मे कायगतासतीति असुभेसु चेव आनापाने च पठमज्झानवसेन सुखसम्पयुत्तकायगतासति। यं पनेतस्स ओवादस्स सक्कच्चपटिग्गहणं, अयमेव थेरस्स पब्बज्जा च उपसम्पदा च अहोसि (सं॰ नि॰ अट्ठ॰ २.२.१५४)।
उद्धुमातकपटिभागारम्मणं झानं उद्धुमातकसञ्ञा। कसिणारम्मणं रूपावचरज्झानं रूपसञ्ञा। इमेति सञ्ञासीसेन निद्दिट्ठा इमे द्वे झानधम्मा। सोपाको च भगवता पुट्ठो ‘‘रूपावचरभावेन एकत्था, ब्यञ्जनमेव नान’’न्ति आह। आरद्धचित्तोति आराधितचित्तो। गरुधम्मपटिग्गहणादिउपसम्पदा उपरि सयमेव आवि भविस्सति।
सब्बन्तिमेन परियायेनाति सब्बन्तिमेन परिच्छेदेन। ञत्तिचतुत्था कम्मवाचा उपसम्पदाकम्मस्स कारणत्ता ठानं, तस्स ठानस्स अरहं अनुच्छविकन्ति वत्थुदोसादिविनिमुत्तकम्मं ‘‘ठानारह’’न्ति वुत्तं वत्थादिदोसयुत्तस्स कम्मस्स सभावतो कम्मवाचारहत्ताभावा। अथ वा ठानन्ति निब्बानप्पत्तिहेतुतो सिक्खत्तयसङ्गहं सासनं वुच्चति, तस्स अनुच्छविकं कम्मं ठानारहम्। यथाविहितलक्खणेन हि कम्मेन उपसम्पन्नोव सकलं सासनं समादाय परिपूरेतुमरहति। तस्मा परिसुद्धकम्मवाचापरियोसानं सब्बं सङ्घकिच्चं ठानारहं नाम, तेनाह ‘‘सत्थुसासनारहेना’’ति, सीलादिसकलसासनपरिपुण्णस्स अनुच्छविकेनाति अत्थो। अयं इमस्मिं अत्थेति ञत्तिचतुत्थकम्मेन उपसम्पन्नस्सेव सब्बसिक्खापदेसु वुत्तत्ता किञ्चापि एहिभिक्खूपसम्पदादीहि उपसम्पन्नानं सुद्धसत्तानं पण्णत्तिवज्जसिक्खापदवीतिक्कमेपि अभब्बता वा दोसाभावो वा सद्दतो पञ्ञायति, तथापि अत्थतो तेसम्पि पण्णत्तिवज्जेसु, लोकवज्जेसुपि वा सुरापानादिलहुकेसु मग्गुप्पत्तितो पुब्बे असञ्चिच्चादिना आपत्तिआपज्जनं सिज्झतियेव। तथा हि ‘‘द्वे पुग्गला अभब्बा आपत्तिं आपज्जितुं बुद्धा च पच्चेकबुद्धा च। द्वे पुग्गला भब्बा आपत्तिं आपज्जितुं भिक्खू च भिक्खुनियो चा’’ति (परि॰ ३२२) वुत्तम्। ञत्तिचतुत्थेन कम्मेन उपसम्पन्नोति इदं पन सब्बसिक्खापदवीतिक्कमारहे सब्बकालिके च भिक्खू गहेत्वा येभुय्यवसेन वुत्तम्। निरुत्तिवसेनाति निब्बचनवसेन। अभिलापवसेनाति वोहारवसेन। गुणवसेनाति भिक्खुवोहारनिमित्तानं गुणानं वसेन।
साजीवपदभाजनीयवण्णना
विवट्टूपनिस्सया सीलादयो लोकियेहि अभिविसिट्ठत्ता अधिसीलादिवोहारेन वुत्ताति दस्सेतुं कतमं पनातिआदि आरद्धम्। तत्थ पञ्चङ्गदसङ्गसीलन्ति अबुद्धुप्पादकाले सीलं सन्धाय वुत्तं तस्स विवट्टूपनिस्सयत्ताभावा। यं पन बुद्धुप्पादे रतनत्तयगुणं तथतो ञत्वा सासने सुनिविट्ठसद्धाहि उपासकोपासिकाहि चेव सामणेरसिक्खमानाहि च रक्खियमानं पञ्चङ्गअट्ठङ्गदसङ्गसीलं, तम्पि अधिसीलमेव मग्गुप्पत्तिहेतुतो। विपस्सनामग्गुप्पत्तिनिमित्तताय हि पातिमोक्खसंवरसीलं लोकियानं सीलेहि अधिसीलं जातं अधिचित्तं विय। न हि विपस्सनामग्गनिमित्ततं मुञ्चित्वा लोकियचित्ततो अधिचित्तस्स अञ्ञो कोचि विसेसो उपलब्भति, तदुभयञ्च अनादिमतो संसारवट्टस्स अत्तादिसारविरहितताय तिलक्खणब्भाहतत्तं, ‘‘अहं ममा’’ति आकारेन पवत्तअविज्जातण्हादिदोसमूलकत्तञ्च, तंदोसमूलविद्धंसनसमत्थाय सीलचित्तबलोपत्थद्धाय विपस्सनाय उक्कंसेनेव तस्स संसारवट्टस्स विगमञ्च, तदुपदेसकस्स सम्मासम्बुद्धस्स सब्बञ्ञुतादिअपरिमितगुणगणयोगेन अविपरीतसद्धम्मदेसकत्तञ्च याथावतो ञत्वा पटिपन्नेन समादाय सिक्खितब्बताय विवट्टूपनिस्सयं जातं, न अञ्ञेन कारणेन, तञ्च विवट्टूपनिस्सयत्तं यदि सासने पञ्चसीलादिस्सापि समानं, किमिदं अधिसीलं न सिया। पञ्चसीलादिमत्ते ठितानञ्हि अनाथपिण्डिकादीनं गहट्ठानम्पि मग्गो उप्पज्जति। न हि अधिसीलाधिचित्तं विना मग्गुप्पत्ति होति, तञ्च किञ्चापि केसञ्चि अनुपनिस्सयताय तस्मिं अत्तभावे मग्गुप्पत्तिया हेतु न होति, तथापि भवन्तरे अवस्सं होतेवाति अधिसीलमेव कालं करोन्तानं कल्याणपुथुज्जनानं पातिमोक्खसंवरसीलं विय, तेनाह बुद्धुप्पादेयेव च पवत्ततीतिआदि। विवट्टं पत्थेत्वा रक्खियमानम्पि पञ्चसीलादि बुद्धुप्पादेयेव पवत्तति। न हि तं पञ्ञत्तिन्तिआदि पन उक्कट्ठवसेन सब्बं पातिमोक्खं सन्धाय वुत्तम्। तदेकदेसभूतम्पि हि पाणातिपातादिन्नादानादिगहट्ठसीलम्पि। बुद्धायेव विनये पाराजिकसुत्तविभङ्गादीसु आगतवसेन सब्बसो कायवचीद्वारेसु मग्गुप्पत्तिया विबन्धकअज्झाचारसोतं विच्छिन्दित्वा मग्गुप्पत्तिया पदट्ठानभावेन पञ्ञपेतुं सक्कोन्ति, न अञ्ञे। मग्गुप्पत्तिं सन्धाय हिस्स अधिसीलता वुत्ता। तेनाह ‘‘पातिमोक्खसंवरतोपि च मग्गफलसम्पयुत्तमेव सीलं अधिसील’’न्ति। तस्सेव हि अधिसीलन्ति अब्यवधानेन मग्गाधिट्ठानाति। इध अनधिप्पेतन्ति इमस्मिं पठमपाराजिकविसये ‘‘सिक्खा’’ति अनधिप्पेतम्।
लोकियअट्ठसमापत्तिचित्तानीति सासनसभावं अजानन्तेहि लोकियजनेहि समापज्जितब्बानि अट्ठ रूपारूपज्झानसम्पयुत्तचित्तानि सन्धाय वुत्तम्। न हि महग्गतेसु लोकियलोकुत्तरभेदो अत्थि, येन लोकियविसेसनं लोकुत्तरनिवत्तनं सिया। तस्मा सासनिकेहि समापज्जितब्बमहग्गतज्झाननिवत्तनमेव लोकियविसेसनं कतम्। यथा चेत्थ, एवं कामावचरानि पन अट्ठ कुसलचित्तानीति एत्थापि लोकियविसेसनं कातब्बमेव। अयमेव हि अधिचित्ततो चित्तस्स भेदो, यं सासनं अजानन्तस्स पुग्गलस्स समुप्पज्जनम्। एवञ्च अबुद्धुप्पादेपि सासनसभावं जानन्तानं पच्चेकबुद्धादीनम्पि सीलचित्तानं अधिसीलाधिचित्तता समत्थिता होति। न विना बुद्धुप्पादाति इदं पन अञ्ञेसं अभिसमयहेतुभावेन पच्चेकबुद्धबोधिसत्तादीनं देसनासामत्थियाभावतो वुत्तम्। आयतिं वासनाहेतुं पन सीलचित्तं तेपि देसेन्तियेव, तञ्च मग्गहेतुताय अधिसीलाधिचित्तम्पि होन्तं अप्पकताय विप्फारिकताबाहुजञ्ञत्ताभावेन अब्बोहारिकन्ति ‘‘बुद्धुप्पादेयेवा’’ति अवधारणं कतन्ति वेदितब्बम्। न हि तंसमापन्नोतिआदिअट्ठकथावचनेहि इध अधिचित्तनिद्देसे, उपरि अधिपञ्ञानिद्देसे च मग्गफलसम्पयुत्तअधिचित्तअधिपञ्ञानमेव पटिक्खेपतो लोकियाधिचित्ताधिपञ्ञानं इध अधिप्पेतता, तं द्वयं समापन्नस्सापि मेथुनधम्मसमापज्जनसभावो च विञ्ञायति, पाळियं पन ‘‘यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति वुत्तत्ता लोकियापि अधिचित्ताधिपञ्ञा अनधिप्पेताति विञ्ञायति। तस्मा पाळियं अट्ठकथायञ्च एवमधिप्पायो वेदितब्बो – ‘‘मेथुनं धम्मं पटिसेविस्सामी’’ति चित्ते उप्पन्नमत्ते लोकियं अधिचित्तं अधिपञ्ञा च परिहायति, अधिसीलं पन चित्तुप्पादमत्तेन न परिहायतीति पाळियं अधिसीलसिक्खाव वुत्ता। अट्ठकथायं पन पटिलद्धलोकुत्तरमग्गस्स भिक्खुनो ‘‘मेथुनं पटिसेविस्सामी’’ति चित्तम्पि न उप्पज्जति सब्बसो अकुप्पधम्मत्ता, पुथुज्जनानं समापत्तिलाभीनम्पि केनचि कारणेन उप्पज्जति कुप्पधम्मत्ताति इमं विसेसं दस्सेतुं ‘‘न हि तंसमापन्नो’’ति लोकुत्तराव पटिक्खित्ताति वेदितब्बम्।
अत्थि दिन्नन्ति एत्थ दिन्नन्ति दानचेतना अधिप्पेता, तस्स दिन्नस्स फलं अत्थीति अत्थो। एस नयो अत्थि यिट्ठन्ति एत्थापि। आदि-सद्देन हुतादीनं सङ्गहो। तत्थ यिट्ठन्ति महायागो सब्बसाधारणं महादानमेव। हुतन्ति पहोनकसक्कारो, अत्तनो वा होतु, परेसं वा दस अकुसलकम्मपथा, सब्बेपि वा अकुसला धम्मा अनत्थुप्पादनतो न सकं कम्मं नाम, तब्बिपरीता कुसला धम्मा सकं नाम, तदुभयम्पि वा कुसलाकुसलं कम्मस्सकोम्हीतिआदिवचनतो सति संसारप्पवत्तियं अधिमुच्चनट्ठेन सत्तानं सकन्ति एवं कम्मस्सकताय सकभावे अत्तनो सन्तकताय उप्पज्जनकञाणं कम्मस्सकतञ्ञाणं, उपलक्खणमत्तञ्चेतम्। सासननिस्सिता पन सब्बापि वट्टगामिनिकुसलपञ्ञा कम्मस्सकतञ्ञाणे पविट्ठा। सासननिस्सिता हि विवट्टगामिनी सब्बापि पञ्ञा ‘‘सच्चानुलोमिकञाण’’न्ति वुच्चति। सा एव च अधिपञ्ञा तदवसेसं सब्बं कम्मस्सकतञ्ञाणन्ति वेदितब्बं, तेनेव भगवा ‘‘कम्मस्सकतञ्ञाणं सच्चानुलोमिकञाणं मग्गसमङ्गिस्स ञाणं फलसमङ्गिस्स ञाण’’न्ति सब्बम्पि ञाणचतुक्केयेव सङ्गहेसि। तिलक्खणाकारपरिच्छेदकं पन विपस्सनाञाणन्ति इदं पन मग्गस्स आसन्नपच्चयताय उक्कट्ठवसेन वुत्तम्। तदितरासञ्हि रतनत्तयानुस्सरणादिपञ्ञानम्पि मग्गहेतुताय अधिपञ्ञता समानावाति गहेतब्बम्।
साजीवपदभाजनीयवण्णनानयो निट्ठितो।
पच्चक्खानविभङ्गवण्णना
दुब्बल्ये आविकतेति यंनूनाहं बुद्धं पच्चक्खेय्यन्तिआदिना दुब्बलभावे पकासिते। मुखारुळ्हताति लोकजनानं सत्तट्ठातिआदीसु मुखारुळ्हञायेनाति अधिप्पायो। दिरत्ततिरत्तन्ति (पाचि॰ ५२) एत्थ यथा अन्तरन्तरा सहसेय्यावसेन तिरत्तं अग्गहेत्वा निरन्तरमेव तिस्सो रत्तियो अनुपसम्पन्नेन सद्धिं सहसेय्याय अरुणुट्ठापनवसेन तिरत्तग्गहणत्थं ‘‘दिरत्ततिरत्त’’न्ति अब्यवधानेन वुत्तन्ति दिरत्तग्गहणस्स पयोजनम्पि सक्का गहेतुं, एवमिधापि दुब्बल्यं अनाविकत्वाति इमस्सापि गहणस्स पयोजनमत्थेवाति दस्सेतुं यस्मा वा सिक्खापच्चक्खानस्सातिआदि वुत्तम्।
इदानि दुब्बल्यं अनाविकत्वाति इमस्स पुरिमपदस्सेव विवरणभावं विनापि विसुं अत्थसब्भावं दस्सेतुं अपिचातिआदि वुत्तम्। विसेसाविसेसन्ति एत्थ येन वाक्येन दुब्बल्याविकम्ममेव होति, न सिक्खापच्चक्खानं, तत्थ सिक्खापच्चक्खानदुब्बल्याविकम्मानं अञ्ञमञ्ञं विसेसो होति। येन पन वचनेन तदुभयम्पि होति, तत्थ नेवत्थि विसेसो अविसेसोपि, तं विसेसाविसेसम्। ‘‘कठ किच्छजीवने’’ति धातूसु पठितत्ता वुत्तं ‘‘किच्छजीविकप्पत्तो’’ति। उक्कण्ठनञ्हि उक्कण्ठा, तं इतो गतोति उक्कण्ठितो, किच्छजीविकं पत्तोति अत्थो। उद्धं गतो कण्ठो एतिस्साति उक्कण्ठा, अनभिरतिया वजे निरुद्धगोगणो विय गमनमग्गं गवेसन्तो पुग्गलो उक्कण्ठो होति, तं उक्कण्ठम्। अनभिरतिं इतोतिपि उक्कण्ठितोति अत्थं दस्सेन्तो आह – ‘‘उद्धं कण्ठं कत्वा विहरमानो’’ति। सा च उक्कण्ठता विक्खेपेनेवाति विक्खित्तोतिआदि वुत्तम्।
समणभावतोति उपसम्पदतो। भावविकप्पाकारेनाति भिक्खुभावतो चवित्वा यं यं गिहिआदिभावं पत्तुकामो ‘‘अहं अस्स’’न्ति अत्तनो भवनं विकप्पेति, तेन तेन गिहिआदिआकारेन, अत्तनो भवनस्स विकप्पनाकारेनाति अधिप्पायो।
४६. पाळियं यदि पनाहन्ति अहं यदि बुद्धं पच्चक्खेय्यं, साधु वतस्साति अत्थो। अपाहं, हन्दाहन्ति एत्थापि वुत्तनयेनेव अत्थो गहेतब्बो। ‘‘होति मे बुद्धं पच्चक्खेय्य’’न्ति मम चित्तं उप्पज्जतीति वदति।
५०. न रमामीति पब्बज्जाय दुक्खबहुलताय सुखाभावं दस्सेति। नाभिरमामीति पब्बज्जाय विज्जमानेपि अनवज्जसुखे अत्तनो अभिरतिअभावं दस्सेति।
५१. तेनेव वचीभेदेनाति वचीभेदं कत्वापि अञ्ञेन कायप्पयोगेन विञ्ञापनं निवत्तेति। अयं सासनं जहितुकामोतिआदिना भासाकोसल्लाभावेन सब्बसो पदत्थावबोधाभावेपि ‘‘अयं अत्तनो पब्बजितभावं जहितुकामो इमं वाक्यभेदं करोती’’ति एत्तकं अधिप्पेतत्थमत्तं चेपि सो ताव जानाति, पच्चक्खानमेव होतीति दस्सेति। तेनाह ‘‘एत्तकमत्तम्पि जानाती’’ति। पदपच्छाभट्ठन्ति पदपरावत्ति, मागधभासतो अवसिट्ठा सब्बापि भासा ‘‘मिलक्खभासा’’ति वेदितब्बा। खेत्तमेव ओतिण्णन्ति सिक्खापच्चक्खानस्स रुहनट्ठानभूतं खेत्तमेव ओतिण्णम्।
दूतन्ति मुखसासनम्। सासनन्ति पण्णसासनं, भित्तिथम्भादीसु अक्खरं वा छिन्दित्वा दस्सेति। पच्चक्खातुकामताचित्ते धरन्तेयेव वचीभेदसमुप्पत्तिं सन्धाय ‘‘चित्तसम्पयुत्त’’न्ति वुत्तं, चित्तसमुट्ठानन्ति अत्थो। नियमितानियमितवसेन विजाननभेदं दस्सेतुमाह यदि अयमेव जानातूतिआदि। अयञ्च विभागो वदति विञ्ञापेतीति एत्थ यस्स वदति, तस्सेव विजाननं अधिप्पेतन्ति इमिना वुत्तनयेन लद्धोति दट्ठब्बं, न हेत्थ एकस्स वदति अञ्ञस्स विञ्ञापेतीति अयमत्थो सम्भवति। ‘‘तेसु एकस्मिं जानन्तेपी’’ति वुत्तत्ता ‘‘द्वेयेव जानन्तु एको मा जानातू’’ति एवं द्विन्नम्पि जनानं नियमेत्वा आरोचितेपि तेसु एकस्मिम्पि जानन्ते पच्चक्खानं होतियेवाति गहेतब्बम्। परिसङ्कमानोति ‘‘वारेस्सन्ती’’ति आसङ्कमानो। समयञ्ञूति सासनसङ्केतञ्ञू, इध पन अधिप्पायमत्तजाननेनापि समयञ्ञू नाम होति, तेनाह उक्कण्ठितोतिआदि। तस्मा बुद्धं पच्चक्खामीतिआदिखेत्तपदानं सब्बसो अत्थं ञत्वापि सचे ‘‘भिक्खुभावतो चवितुकामताय एस वदती’’ति अधिप्पायं न जानाति, अप्पच्चक्खाताव होति सिक्खा। अत्थं पन अजानित्वापि ‘‘उक्कण्ठितो वदती’’ति तं जानाति, पच्चक्खाताव होति सिक्खा। सोतविञ्ञाणवीथिया सद्दमत्तग्गहणमेव, अत्थग्गहणं पन मनोविञ्ञाणवीथिपरम्परायाति आह तङ्खणञ्ञेवातिआदि।
५३. वण्णपट्ठानन्ति सत्थुगुणवण्णप्पकासकं पकरणम्। उपालिगाथासूति उपालिसुत्ते उपालिगहपतिना धीरस्स विगतमोहस्सातिआदिना वुत्तगाथासु। यथारुतन्ति पाळियं वुत्तमेवाति अत्थो। अनन्तबुद्धीतिआदीनि वण्णपट्ठाने आगतनामानि। धीरन्तिआदीनि (म॰ नि॰ २.७६) पन उपालिगाथासु। तत्थ बोधि वुच्चति सब्बञ्ञुतञ्ञाणं, सा जाननहेतुत्ता पञ्ञाणं एतस्साति बोधिपञ्ञाणो। स्वाक्खातं धम्मन्तिआदीसु धम्म-सद्दो स्वाक्खातादिपदानं धम्मवेवचनभावं दस्सेतुं वुत्तो। तस्मा स्वाक्खातं पच्चक्खामीतिआदिना वुत्तेयेव वेवचनेन पच्चक्खानं नाम होति। धम्म-सद्देन सह योजेत्वा वुत्ते पन यथारुतवसेन पच्चक्खानन्ति वेदितब्बम्। सुप्पटिपन्नं सङ्घन्तिआदीसुपि एसेव नयो। कुसलं धम्मन्तिआदीनिपि कुसला धम्मा अकुसला धम्मातिआदिधम्ममेव (ध॰ स॰ तिकमातिका १) सन्धाय वुत्तनामानि, इतरथा अकुसलधम्मपच्चक्खाने दोसाभावप्पसङ्गतोति, तेनाह चतुरासीतिधम्मक्खन्धसहस्सेसूतिआदि। पठमपाराजिकन्तिआदिना सिक्खापदानंयेव गहणं वेदितब्बं, न आपत्तीनम्।
यस्स मूलेनाति यस्स सन्तिके। आचरियवेवचनेसु यो उपज्झं अदत्वा आचरियोव हुत्वा पब्बाजेसि, तं सन्धाय ‘‘यो मं पब्बाजेसी’’ति वुत्तम्। तस्स मूलेनाति तस्स सन्तिके। ओकल्लकोति खुप्पिपासादिदुक्खातुरानं किसलूखसरीरवेसानं गहट्ठमनुस्सानं अधिवचनम्। मोळिबद्धोति बद्धकेसकलापो गहट्ठो। कुमारकोति कुमारावत्थो अतिविय दहरो सामणेरो। चेल्लकोति ततो किञ्चि महन्तो। चेटकोति मज्झिमो। मोळिगल्लोति महासामणेरो। समणुद्देसोति अविसेसतो सामणेराधिवचनम्। असुचिसङ्कस्सरसमाचारोति असुचि हुत्वा ‘‘मया कतं परे जानन्ति नु खो, न नु खो’’ति अत्तना, ‘‘असुकेन नु खो इदं कत’’न्ति परेहि च सङ्काय सरितब्बेन अनुस्सरितब्बेन समाचारेन युत्तो। सञ्जातरागादिकचवरत्ता कसम्बुजातो। कोण्ठोति दुस्सीलाधिवचनमेतम्।
५४. तिहेतुकपटिसन्धिकाति अतिखिप्पं जाननसमत्थे सन्धाय वुत्तं, न दुहेतुकानं तत्थ असम्भवतो। सभागस्साति पुरिसस्स। विसभागस्साति मातुगामस्स। पोत्थकरूपसदिसस्साति मत्तिकादीहि कतरूपसदिसस्स । गरुमेधस्साति आरम्मणेसु लहुप्पवत्तिया अभावतो दन्धगतिकताय गरुपञ्ञस्स, मन्दपञ्ञस्साति वुत्तं होति।
इदानेत्थ सिक्खापच्चक्खानवारस्स पाळियं अट्ठकथायञ्च वुत्तनयानं सम्पिण्डनत्थवसेन एवं विनिच्छयो वेदितब्बो – तत्थ हि सामञ्ञा चवितुकामोतिआदीहि पदेहि चित्तनियमं दस्सेति। बुद्धन्तिआदीहि पदेहि खेत्तनियमं, पच्चक्खामि धारेतीति एतेन कालनियमं, वदतीति इमिना पयोगनियमं, अलं मे बुद्धेन, किं नु मे, न ममत्थो, सुमुत्ताहन्तिआदीहि अनामट्ठकालवसेनपि पच्चक्खानं होतीति दस्सेति, विञ्ञापेतीति इमिना विजानननियमं, उम्मत्तको सिक्खं पच्चक्खाति उम्मत्तकस्स सन्तिकेतिआदीहि पुग्गलनियमं, सो च नप्पटिविजानातीतिआदीहि विजानननियमाभावेन पच्चक्खानाभावं दस्सेति, दवायातिआदीहि चित्तनियमाभावेन, सावेतुकामो न सावेतीति इमिना पयोगनियमाभावेन, अविञ्ञुस्स सावेति विञ्ञुस्स न सावेतीति एतेहि यं पुग्गलं उद्दिस्स सावेति, तस्सेव सवने सीसं एति, नाञ्ञस्साति। सब्बसो वा पन न सावेति अप्पच्चक्खाता होति सिक्खाति इदं पन चित्तादिनियमेनेव सिक्खापच्चक्खानं होति, न अञ्ञथाति दस्सनत्थं वुत्तम्। तस्मा चित्तखेत्तकालपयोगपुग्गलविजाननवसेन सिक्खाय पच्चक्खानं ञत्वा तदभावेन अप्पच्चक्खानं वेदितब्बम्।
कथं? उपसम्पन्नभावतो चवितुकामताचित्तेनेव हि सिक्खापच्चक्खानं होति, न दवा वा रवा वा भणन्तस्स। एवं चित्तवसेन सिक्खापच्चक्खानं होति, न तदभावेन। तथा बुद्धं पच्चक्खामीतिआदिना वुत्तानं बुद्धादीनं सब्रह्मचारिपरियोसानानं चतुद्दसन्नञ्चेव गिहीति मं धारेहीतिआदिना वुत्तानं गिहिआदीनं असक्यपुत्तियपरियोसानानं अट्ठन्नञ्चाति इमेसं द्वावीसतिया खेत्तपदानं यस्स कस्सचि सवेवचनस्स वसेन तेसु यं किञ्चि वत्तुकामस्स यं किञ्चि वदतोपि सिक्खापच्चक्खानं होति। एवं खेत्तवसेन सिक्खापच्चक्खानं होति, न तदभावेन। तत्थ यदेतं ‘‘पच्चक्खामीति च मं धारेहीति चा’’ति वुत्तं वत्तमानकालवचनं, यानि च ‘‘अलं मे बुद्धेन, किं नु मे बुद्धेन, न ममत्थो बुद्धेन, सुमुत्ताहं बुद्धेना’’तिआदिना नयेन आख्यातवसेन कालं अनामसित्वा पुरिमेहि चुद्दसहि पदेहि सद्धिं योजेत्वा वुत्तानि अलं मेतिआदीनि चत्तारि पदानि, तेसंयेव च सवेवचनानं वसेन पच्चक्खानं होति, न पन ‘‘पच्चक्खासि’’न्ति वा, ‘‘पच्चक्खिस्स’’न्ति वा, ‘‘मं धारेसी’’ति वा, ‘‘मं धारेस्ससी’’ति वा, ‘‘यंनून पच्चक्खेय्य’’न्ति वातिआदीनि अतीतानागतपरिकप्पवचनानि भणन्तस्स। एवं वत्तमानकालवसेन चेव अनामट्ठकालवसेन च पच्चक्खानं होति, न तदभावेन। पयोगो पन दुविधो कायिको वाचसिको, तत्थ बुद्धं पच्चक्खामीतिआदिना नयेन याय कायचि भासाय वचीभेदं कत्वा वाचसिकपयोगेनेव पच्चक्खानं होति, न अक्खरलिखनं वा हत्थमुद्दादिदस्सनं वा कायपयोगं करोन्तस्स। एवं वाचसिकपयोगेनेव पच्चक्खानं होति, न तदभावेन।
पुग्गलो पन दुविधो यो च पच्चक्खाति, यस्स च पच्चक्खाति, तत्थ यो पच्चक्खाति, सो सचे उम्मत्तकखित्तचित्तवेदनट्टानं अञ्ञतरो न होति, यस्स पन पच्चक्खाति, सो सचे मनुस्सजातिको होति, न च उम्मत्तकादीनं अञ्ञतरो सम्मुखीभूतो च, सिक्खापच्चक्खानं होति। न हि असम्मुखीभूतस्स दूतेन वा पण्णेन वा आरोचनं रुहति। एवं यथावुत्तपुग्गलवसेन पच्चक्खानं होति, न तदभावेन। विजाननम्पि नियमितानियमितवसेन दुविधम्। तत्थ यस्स येसं वा नियमेत्वा इमस्स इमेसं वा आरोचेमीति वदति, सचे ते यथा पकतिया लोके मनुस्सा वचनं सुत्वा आवज्जनसमये जानन्ति, एवं तस्स वचनानन्तरमेव ‘‘अयं उक्कण्ठितो’’ति वा, ‘‘गिहिभावं पत्थयती’’ति वा येन केनचि आकारेन मनुस्सजातिको वचनत्थं जानाति, पच्चक्खाताव होति सिक्खा। अथ अपरभागे ‘‘किं इमिना वुत्त’’न्ति चिन्तेत्वा जानन्ति, अञ्ञे वा जानन्ति, अप्पच्चक्खाताव होति। अनियमेत्वा आरोचेन्तस्स पन सचे वुत्तनयेन यो कोचि मनुस्सजातिको वचनत्थं जानाति, पच्चक्खाता होति सिक्खा, एवं जाननवसेन पच्चक्खानं होति, न तदभावेन। इति इमेसं वुत्तप्पकारानं चित्तादीनं वसेनेव सिक्खापच्चक्खानं होति, न अञ्ञथाति दट्ठब्बम्।
सिक्खापच्चक्खानवण्णनानयो निट्ठितो।
मूलपञ्ञत्तिवण्णना
५५. इतो पट्ठायाति दुट्ठुल्लपदतो पट्ठाय। मेथुनधम्मो यथा सरूपेनेव दुट्ठुल्लं, एवं दस्सनादिदुट्ठुल्लधम्मपरिवारत्तापि दुट्ठुल्लन्ति दस्सेतुं यस्मातिआदि वुत्तम्। अवस्सुतानन्ति मेथुनरागेन तिन्तानम्। परियुट्ठितानन्ति मेथुनरागेन अभिभूतचित्तानम्। मेथुन-सद्दस्स सदिससद्दपअयायत्ता वुत्तं ‘‘सदिसान’’न्ति, रत्ततादीहि सदिसानन्ति अत्थो। इदञ्च येभुय्यतो वुत्तं उभोसु अञ्ञतरस्स रागाभावेपि इतरस्स मेथुनसेवनसंसिद्धितो। मेथुन-सद्दो वा उभयसद्दपअयायो, मेथुनं युगळं यमकं उभयन्ति हि अत्थतो एकं, तेनाह ‘‘उभिन्नं रत्तान’’न्ति। ‘‘द्वयंद्वयसमापत्ती’’ति हि पाळियम्पि वुत्तम्। निमित्तेनाति भुम्मत्थे करणवचनं, इत्थिनिमित्ते अत्तनो निमित्तं पवेसेतीति अत्थो। निमित्तं अङ्गजातन्ति अत्थतो एकम्। तिलफलन्ति सासपमत्तं तिलबीजं अधिप्पेतं, न कोससहितं फलन्ति आह ‘‘तिलबीजमत्तम्पी’’ति। अल्लोकासेति सभावेन पिहितस्स निमित्तस्स पकतिवातेन असम्फुट्ठे तिन्तप्पदेसे। तादिसो पदेसो सचेपि केनचि वातादिविकारेन सुक्खति, तथापि अनल्लोकासोति उपक्कमतो पाराजिकमेव।
वेमज्झन्ति यथा चत्तारि पस्सानि अफुसन्तो पवेसेति, एवं कतविवरस्स इत्थिनिमित्तस्स अब्भन्तरतलं वुच्चति। पुरिसनिमित्ते पन मज्झन्ति अग्गकोटिं सन्धाय वदति। उपरीति मज्झिमपब्बेन समिञ्जित्वा पवेसियमानस्स अङ्गजातस्स समिञ्जितङ्गुलिया मज्झिमपब्बपिट्ठिसदिसअग्गकोटियेव। हेट्ठा पवेसेन्तोति इत्थिनिमित्तस्स हेट्ठाभागेन छुपियमानं पवेसेन्तो, यथा इत्थिनिमित्तस्स अल्लोकासं हेट्ठिमतलं तिलबीजमत्तम्पि अत्तनो निमित्तेन छुपति, एवं पवेसेन्तोति अत्थो। छुपनमेव हेत्थ पवेसनं, एवं सेसेसुपि। मज्झेन पवेसेन्तोति अब्भन्तरतलेन छुपियमानं पवेसेन्तो, यथा अब्भन्तरतलं छुपति, एवं पवेसेन्तोति अत्थो। कत्थचि अच्छुपन्तं पवेसेत्वा आकासगतमेव नीहरन्तस्स नत्थि पाराजिकं, दुक्कटं पन होति छिन्नसीसवत्थुस्मिं (पारा॰ ७३) विय। मज्झेनेव छुपन्तं पवेसेन्तोति अग्गकोटिया छुपन्तं पवेसेन्तो। मज्झिमपब्बपिट्ठिया सङ्कोचेत्वाति निमित्तं अत्तनो मज्झिमपब्बपिट्ठिया समिञ्जित्वा उपरिभागेन छुपन्तं पवेसेन्तोपि। किं विय? समिञ्जितङ्गुलि वियाति योजना। अथ वा मज्झिमपब्बपिट्ठिया समिञ्जितङ्गुलि वियाति सम्बन्धो, समिञ्जितङ्गुलिं वा मज्झिमपब्बपिट्ठिया पवेसेन्तो वियातिपि योजेतब्बम्। उपरिभागेनाति सङ्कोचितस्स निमित्तस्स उपरिकोटिया।
इदानि पुरिसनिमित्तस्स हेट्ठा वुत्तेसु छसु ‘‘उपरी’’ति वुत्तस्स छट्ठस्स ठानस्स वसेन विसुं चत्तारि पस्सानि गहेत्वा पुरिसनिमित्ते दसट्ठानभेदं दस्सेन्तो तत्थातिआदिमाह। हेट्ठा पन अगहितग्गहणवसेन छ ठानानि वुत्तानि। तुलादण्डसदिसं पवेसेन्तस्सापीति असमिञ्जित्वा उजुकं पवेसेन्तस्स। चम्मखीलन्ति एळकादीनं गीवाय विय निमित्ते जातं चम्मङ्कुरं, ‘‘उण्णिगण्डो’’तिपि वदन्ति। ‘‘उपहतकायप्पसाद’’न्ति अवत्वा नट्ठकायप्पसादन्ति वचनेन उपादिन्नभावे सति केनचि पच्चयेन उपहतेपि कायप्पसादे उपहतिन्द्रियवत्थुस्मिं (पारा॰ ७३) विय पाराजिकमेवाति दस्सेति। इत्थिनिमित्तस्स पन नट्ठेपि उपादिन्नभावे सति मतसरीरे विय पाराजिकक्खेत्तता न विजहतीति वेदितब्बा। मेथुनस्सादेनाति इदं कायसंसग्गरागे सति सङ्घादिसेसो होतीति वुत्तम्। बीजानीति अण्डानि।
मुखं अपिधायाति पमादेन समुप्पन्नम्पि हासं बीजनिया पटिच्छादनम्पि अकत्वा निसीदनं अगारवन्ति वुत्तम्। अथ वा अपिधायाति पिदहित्वा, बीजनिया मुखं पटिच्छादेत्वा हसमानेन न निसीदितब्बन्ति अत्थो। दन्तविदंसकन्ति दन्ते दस्सेत्वा। गब्भितेनाति ‘‘अयुत्तकथा’’ति सङ्कोचं अनापज्जन्तेन, निरवसेसाधिप्पायकथने सञ्जातुस्साहेनाति अत्थो।
अनुपञ्ञत्तिवण्णना
पाराजिकवत्थुभूताति येसं तीसु मग्गेसु तिलबीजमत्तम्पि निमित्तस्स पवेसोकासो होति, ते इत्थिपुरिसादिभेदा सब्बे सङ्गय्हन्ति, न इतरे। इध पन तिरच्छानगतायाति-पाळिपदानुरूपतो न सब्बातिआदिना इत्थिलिङ्गवसेन वुत्तम्। गोनसाति सप्पविसेसा, येसं पिट्ठीसु महन्तमहन्तानि मण्डलानि होन्ति। कच्छपमण्डूकानं चतुप्पदत्तेपि ओदकतासामञ्ञेन अपदेहि सह गहणम्। मुखसण्ठानन्ति ओट्ठचम्मसण्ठानम्। वणसङ्खेपन्ति वणसङ्गहम्। वणे थुल्लच्चयञ्च ‘‘अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्लच्चयस्सा’’ति (पारा॰ ६६) इमस्स सुत्तस्स वसेन वेदितब्बम्। मङ्गुसाति नकुला। एतमेव हि अत्थन्ति यो नं अज्झापज्जति, तं पराजेतीति इममत्थं वुत्तानंयेव पाराजिकादिसद्दानं निब्बचनप्पसङ्गे इमिस्सा परिवारगाथाय पवत्तत्ता। भट्ठोति सासनतो परिहीनो। निरङ्कतोति निराकतो। एतन्ति आपत्तिरूपं पाराजिकम्। छिन्नोति अन्तराखण्डितो।
पकतत्तेहि भिक्खूहीति एत्थ पकतत्ता नाम पाराजिकं अनापन्ना अनुक्खित्ता च। केचि पन ‘‘पकतत्तेहि भिक्खूहि एकतो कत्तब्बत्ताति अट्ठकथायं वुत्तत्ता पकतत्तभूतेहि अलज्जीहिपि सद्धिं उपोसथादिसङ्घकम्मकरणे दोसो नत्थी’’ति वदन्ति, तं न युत्तं, इमिना वचनेन तस्स अत्थस्स असिज्झनतो। यदि हि सङ्घकम्मं करीयति, पकतत्तेहेव करीयति, न अपकतत्तेहीति एवं अपकतत्तेहि सहसंवासपटिक्खेपपरं इदं वचनं, न पन पकतत्तेहि सब्बेहि अलज्जीआदीहि एकतो सङ्घकम्मं कत्तब्बमेवाति। एवं संवासविधानपरं पकतत्तेसुपि सभागापत्तिं आपन्नेहि अञ्ञमञ्ञञ्च अलज्जीहि च सद्धिं एकतो कम्मकरणस्स पटिक्खित्तत्ता। वुत्तञ्हि ‘‘सचे सब्बो सङ्घो सभागापत्तिया सति वुत्तविधिं अकत्वा उपोसथं करोति, वुत्तनयेनेव सब्बो सङ्घो आपत्तिं आपज्जती’’तिआदि (कङ्खा॰ अट्ठ॰ निदानवण्णना)। ‘‘यत्थ आमिसपरिभोगो वट्टति, धम्मपरिभोगोपि तत्थ वट्टती’’ति अलज्जीहि सह परिभोगो च अट्ठकथायं पटिक्खित्तो एकतो कम्मकरणस्सापि धम्मपरिभोगत्ता। तस्मा यथा हि पाळियं पाराजिकापत्तिआपज्जनकपुग्गलनियमत्थं य्वायं ञत्तिचतुत्थेन कम्मेन…पे॰… उपसम्पन्नो, अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति इमस्मिं वचने सब्बेपि ञत्तिचतुत्थकम्मेन उपसम्पन्ना पाराजिकापज्जनकपुग्गलायेवाति नियमो न सिज्झति पाराजिकानापज्जनकानम्पि सेक्खादीनं सम्भवा, अथ खो ञत्तिचतुत्थकम्मेन उपसम्पन्नेसुयेव पाराजिकापत्तिआपज्जनका अलज्जी बालपुथुज्जना लब्भन्ति, न पन एहिभिक्खुआदीसूति एवं नियमो सिज्झति, एवमिधापि पकतत्तेसुयेव एकतो कम्मकरणारहा अनापत्तिका लज्जी कुक्कुच्चका सिक्खाकामा उपलब्भन्ति , न अपकतत्तेसूति एवमेव नियमो सिज्झति अपकतत्तानं गणपूरणत्ताभावेन असंवासिकत्तनियमतो। अलज्जिनो पन गणपूरका हुत्वा कम्मस्स साधनतो असंवासिकेसु न गहिता कत्तब्बविधिं अकत्वा तेहि सह मद्दित्वा कम्मं करोन्तानं आपत्ति अलज्जिता च न विगच्छतीति वेदितब्बम्। ‘‘एको अलज्जी अलज्जीसतम्पि करोती’’ति (पारा॰ अट्ठ॰ २.५८५) हि वुत्तं, तेनेव वक्खति ‘‘सब्बेपि लज्जिनो एतेसु कम्मादीसु सह वसन्ती’’तिआदि। अयञ्चत्थो उपरि वित्थारतो आवि भविस्सति।
तथाति सीमापरिच्छिन्नेहीतिआदिं परामसति। एकतो वन्दनभुञ्जनगामप्पवेसनवत्तापटिवत्तकरणउग्गहपरिपुच्छासज्झायकरणादिसामग्गिकिरियावसेन भगवता पञ्ञत्तसिक्खापदसिक्खनं समसिक्खता नाम, तञ्च लज्जीहेव समं सिक्खितब्बं, न अलज्जीहीति दस्सेतुं ‘‘पञ्ञत्तं पन…पे॰… समसिक्खता नामा’’ति वुत्तम्। तत्थ अनतिक्कमनवसेन उग्गहपरिपुच्छादिवसेन च लज्जीपुग्गलेहि समं एकतो सिक्खितब्बा समसिक्खाति सिक्खापदानि वुत्तानि, तासं समसिक्खनं यथावुत्तनयेन लज्जीहि सिक्खितब्बभावो समसिक्खता नामाति अधिप्पायो। यथावुत्तेसु एककम्मादीसु अलज्जीनं लज्जिधम्मे अनोक्कन्ते लज्जीहि सह संवासो नत्थि, ततो बहियेव ते सन्दिस्सन्तीति आह सब्बेपि लज्जिनोतिआदि।
५६. यं तं वुत्तन्ति सम्बन्धो। वत्थुमेव न होतीति सुवण्णादीहि कतइत्थिरूपानं अङ्गजातेसुपि निमित्तवोहारदस्सनतो तत्थ पाराजिकासङ्कानिवत्तनत्थं वुत्तम्। तेनेव विनीतवत्थूसु लेपचित्तादिवत्थूसु सञ्जातकुक्कुच्चस्स पाराजिकेन अनापत्ति वुत्ता।
पठमचतुक्कवण्णना
५७. अस्साति आख्यातपदन्ति तस्स अत्थं दस्सेन्तो ‘‘होती’’ति आह, भवेय्याति अत्थो, होतीति वुत्तं होति। दुतिये अत्थविकप्पे ‘‘होती’’ति इदं वचनसेसो।
५८. सादियन्तस्सेवाति एत्थ सादियनं नाम सेवेतुकामताचित्तस्स उप्पादनमेवाति आह ‘‘पटिसेवनचित्तसमङ्गिस्सा’’ति। पटिपक्खन्ति अनिट्ठं अहितम्। ‘‘भिक्खूनं पच्चत्थिका भिक्खुपच्चत्थिका’’ति वुत्ते उपरि वुच्चमाना राजपच्चत्थिकादयोपि इधेव पविसन्तीति तं निवत्तनत्थं भिक्खू एव पच्चत्थिकाति राजपच्चत्थिकानुरूपेन अत्थो दस्सितो। तस्मिं खणेति पवेसनक्खणे। अग्गतो हि याव मूला पवेसनकिरियाय वत्तमानकालो पवेसनक्खणो नाम। पविट्ठकालेति अङ्गजातस्स यत्तकं ठानं पवेसनारहं, तत्तकं अनवसेसतो पविट्ठकाले, पवेसनकिरियाय निट्ठितक्खणेति अत्थो। एवं पविट्ठस्स उद्धरणारम्भतो अन्तरा ठितकाले ठितं अङ्गजातं, तस्स ठिति वा ठितं नाम, अट्ठकथायं पन मातुगामस्स सुक्कविस्सट्ठिं पत्वा सब्बथा वायामतो ओरमित्वा ठितकालं सन्धाय ‘‘सुक्कविस्सट्ठिसमये’’ति वुत्तं, तदुभयम्पि ठितमेवाति गहेतब्बम्। उद्धरणं नाम याव अग्गा नीहरणकिरियाय वत्तमानकालोति आह ‘‘नीहरणकाले पटिसेवनचित्तं उपट्ठापेती’’ति।
एत्थ च यस्मा परेहि उपक्कमियमानस्स अङ्गजातादिकायचलनस्स विज्जमानत्ता सेवनचित्ते उपट्ठितमत्ते तस्मिं खणे चित्तजरूपेन सञ्जायमानं अङ्गजातादिचलनं इमिना सेवनचित्तेन उप्पादितमेव होति। अपिच सेवनचित्ते उप्पन्ने परेहि अनुपक्कमियमानस्सापि अङ्गजाते चलनं होतेव, तञ्च तेन कतं नाम होति, तस्मा कायचित्ततो समुट्ठितं पाराजिकापत्तिं सो आपज्जतियेव उब्भजाणुमण्डलिका (पाचि॰ ६५७-६५८) विय। तत्थापि हि ‘‘अधक्खकं उब्भजाणुमण्डलं आमसनं वा…पे॰… पटिपीळनं वा सादियेय्या’’ति (पाचि॰ ६५७) सादियनमत्तेयेव आपत्ति वुत्ता, भिक्खुनो कायसंसग्गे पन ‘‘कायसंसग्गं समापज्जेय्या’’ति (पारा॰ २७०) अत्तनो उपक्कमस्स आपत्तिनिमित्तभावेन वुत्तत्ता इत्थिया फुसियमानस्स कायसंसग्गरागे च इत्थिया सञ्जनितकायचलने च विज्जमानेपि अत्तनो पयोगाभावेन अनापत्तियेव वुत्ताति गहेतब्बम्। केचि पन ‘‘पठमसङ्घादिसेसविसयेपि परेहि बलक्कारेन हत्थादीहि उपक्कमियमानस्स मोचनस्सादो च उप्पज्जति, तेन च असुचिम्हि मुत्ते सङ्घादिसेसो, अमुत्ते थुल्लच्चयं एवा’’ति वदन्ति। अङ्गारकासुन्ति अङ्गाररासिं, अङ्गारपुण्णावाटं वा। इत्थिया उपक्कमियमाने असादियनं नाम न सब्बेसं विसयोति आह इमञ्हीतिआदि। एकादसहि अग्गीहीति रागदोसमोहजातिजरामरणसोकपरिदेवदुक्खदोमनस्सुपायाससङ्खातेहि एकादसग्गीहि। अस्साति असादियन्तस्स। चतुक्कं नीहरित्वा ठपेसीति एत्थ एकपुग्गलविसयताय एकोपि अनापत्तिवारो पवेसनपविट्ठठितउद्धरणसङ्खआतानं चतुन्नं पदानं वसेन ‘‘चतुक्क’’न्ति वुत्तो। पठमचतुक्ककथाति एत्थ पन अनापत्तिवारेन सद्धिं पञ्चन्नं वारानं वुत्तनयेन ‘‘पञ्च चतुक्का’’ति वत्तब्बेपि एकमग्गविसयताय तेसं एकत्तं आरोपेत्वा पठमचतुक्कता वुत्ता। तेनेव वक्खति तिण्णं मग्गानं वसेन तीणि सुद्धिकचतुक्कानीतिआदि।
एकूनसत्ततिद्विसतचतुक्ककथावण्णना
५९-६०. मत्तन्ति सुरादीहि मत्तम्। अक्खायितनिमित्ता इध उत्तरपदलोपेन अक्खायितसद्देन वुत्ताति आह ‘‘अक्खायितनिमित्त’’न्ति। जागरन्तिन्तिआदि विसेसनरहितत्ता ‘‘सुद्धिकचतुक्कानी’’ति वुत्तम्। समानाचरियकाथेराति एकाचरियस्स उद्देसन्तेवासिका। गङ्गाय अपरभागो अपरगङ्गम्। वतरेति गरहत्थे निपातो। एवं विनयगरुकानन्ति इमिना उपरि उपतिस्सत्थेरेन वुच्चमानविनिच्छयस्स गरुकरणीयताय कारणं वुत्तम्। सब्बं परियादियित्वाति सब्बं पाराजिकखेत्तं अनवसेसतो गहेत्वा। यदि हि सावसेसं कत्वा पञ्ञपेय्य, अलज्जीनं तत्थ लेसेन अज्झाचारसोतो पवत्ततीति आह ‘‘सोतं छिन्दित्वा’’ति। सहसेय्यादिपण्णत्तिवज्जसिक्खापदेसुयेव (पाचि॰ ४९-५१) सावसेसं कत्वापि पञ्ञापनं सम्भवति, न लोकवज्जेसूति आह इदञ्हीतिआदि। सहसेय्यसिक्खापदे हि (पाचि॰ ४९ आदयो) किञ्चापि येभुय्यच्छन्ने येभुय्यपरिच्छन्ने हेट्ठिमपरिच्छेदतो पाचित्तियं दस्सितं, उपड्ढच्छन्ने उपड्ढपरिच्छन्ने दुक्कटं, तथापि सावसेसत्ता पञ्ञत्तिया येभुय्यच्छन्नउपड्ढपरिच्छन्नादीसुपि अट्ठकथायं पाचित्तियमेव दस्सितम्। इध पन निरवसेसत्ता पञ्ञत्तिया भगवता दस्सितं येभुय्येन अक्खायितनिमित्ततो हेट्ठा पाराजिकक्खेत्तं नत्थि, थुल्लच्चयादिमेव तत्थ लब्भति।
उपतिस्सत्थेरेन वुत्तस्सेव विनिच्छयस्स अञ्ञम्पि उपत्थम्भकारणं दस्सेन्तो अपिचातिआदिमाह। निमित्ते अप्पमत्तिकापि मंसराजि सचे अवसिट्ठा होति, तं येभुय्यक्खायितमेव होति, ततो परं पन सब्बसो खायिते निमित्ते दुक्कटमेवाति दस्सेन्तो आह ‘‘ततो परं थुल्लच्चयं नत्थी’’ति। केचि पनेत्थ वच्चमग्गादिं चत्तारो कोट्ठासे कत्वा ‘‘तेसु द्वे कोट्ठासे अतिक्कम्म याव ततियकोट्ठासस्स परियोसाना खायितं येभुय्यक्खायितं नाम, ततो परं थुल्लच्चयं नत्थि, याव चतुत्थकोट्ठासस्स परियोसाना खायितं, तम्पि दुक्कटवत्थुयेवा’’ति च वदन्ति, तं न युत्तम्। मतसरीरस्मिंयेव वेदितब्बन्ति मतं येभुय्येन अक्खायितन्तिआदिवचनतो वुत्तम्। यदिपि निमित्तन्तिआदि जीवमानकसरीरमेव सन्धाय वुत्तं तस्सेव अधिकतत्ता। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) ‘‘जीवमानकसरीरस्स वुत्तप्पकारे मग्गे सचेपि तचादीनि अनवसेसेत्वा सब्बसो छिन्ने’’तिआदि वुत्तम्। सब्बसो खायितन्ति निमित्तमंसं सब्बं छिन्नन्ति अत्थो। निमित्तसण्ठानन्ति छिन्नमंसस्स अन्तो याव मुत्तवत्थिकोसा छिद्दाकारो अब्भन्तरछविचम्ममत्तो इत्थिनिमित्ताकारो, तेनाह ‘‘पवेसनं जायती’’ति। निमित्तसण्ठानं पन अनवसेसेत्वाति पवेसनारहछिद्दाकारेन ठितअब्भन्तरमंसादिं अनवसेसेत्वा। एतेन याव पवेसो लब्भति, ताव मग्गोयेवाति दस्सेति। निमित्ततो पतिताय मंसपेसियाति इदं निमित्तसण्ठानविरहितं अब्भन्तरमंसखण्डं सन्धाय वुत्तम्। निमित्तसण्ठानं अकोपेत्वा समन्ततो छिन्दित्वा उद्धटमंसपेसिया पन मतसरीरे येभुय्येन अक्खायितनिमित्ते विय उपक्कमन्तस्स पाराजिकमेव।
एवं जीवमानकमनुस्ससरीरे लब्भमानविसेसं दस्सेत्वा इदानि मतसरीरे दस्सेतुं मतसरीरे पनातिआदिमाह। वत्थिकोसेसूति पुरिसानं अङ्गजातकोसचम्मेसु। ‘‘नवद्वारो महावणो’’तिआदि (मि॰ प॰ २.६.१) वचनतो मनुस्सानं अक्खिनासादीनि वणसङ्खेपेन थुल्लच्चयक्खेत्तानीति तेसुपि थुल्लच्चयं वुत्तं, एवं मनुस्सानं मतसरीरेपि, तेनाह मते अल्लसरीरेतिआदि। तत्थ अल्लसरीरेति अकुथितं सन्धाय वुत्तम्। पाराजिकक्खेत्तेति येभुय्येन अक्खायितम्पि सन्धाय वुत्तम्। थुल्लच्चयक्खेत्तेति उपड्ढक्खायितादिम्पि सन्धाय वुत्तम्। एत्थ च अक्खिनासादिथुल्लच्चयक्खेत्तेसु येभुय्येन अक्खायितेसुपि थुल्लच्चयं, उपड्ढक्खायितादीसु दुक्कटन्ति वेदितब्बम्। सब्बेसम्पीति यथावुत्तहत्थिआदीहि अञ्ञेसं तिरच्छानानं सङ्गण्हनत्थं वुत्तम्। तिरच्छानगतानं अक्खिकण्णवणेसु दुक्कटं पन अट्ठकथाप्पमाणेन गहेतब्बं, ‘‘अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्लच्चयस्सा’’ति (पारा॰ ६६) हि सामञ्ञतो वुत्तं, न पन मनुस्सानन्ति विसेसेत्वा। यदि हि मनुस्सानञ्ञेव वणेसु थुल्लच्चयं सिया, हत्थिअस्सादीनं नासवत्थिकोसेसुपि पटङ्गमुखमण्डूकस्स मुखसण्ठानेपि च वणसङ्खेपतो थुल्लच्चयं न वत्तब्बं सिया, वुत्तञ्च। तस्मा अट्ठकथाचरिया एवेत्थ पमाणम्। मतानं तिरच्छानगतानन्ति मतकेन सम्बन्धो।
मेथुनरागेन वत्थिकोसं पवेसेन्तस्स थुल्लच्चयं वुत्तन्ति आह ‘‘वत्थिकोसं अप्पवेसेन्तो’’ति। मेथुनरागो च नाम कायसंसग्गरागं मोचनस्सादञ्च मुञ्चित्वा विसुं द्वयंद्वयसमापत्तिया रागो, सो च पुरिसादीसुपि उप्पज्जति, तेन च अपाराजिकक्खेत्ते इत्थिसरीरेपि उपक्कमन्तस्स असुचिम्हि मुत्तेपि सङ्घादिसेसो न होति, खेत्तानुरूपं थुल्लच्चयदुक्कटमेव होतीति वेदितब्बम्। अप्पवेसेन्तोति इमिना तीसु मग्गेसु पवेसनाधिप्पाये असतिपि मेथुनरागेन बहि घट्टनं सम्भवतीति दस्सेति, तेनेव थुल्लच्चयं वुत्तं, इतरथा पवेसनाधिप्पायेन बहि छुपन्तस्स मेथुनस्स पुब्बपयोगत्ता दुक्कटमेव वत्तब्बं सिया। निमित्तेन निमित्तं छुपति थुल्लच्चयन्ति इदञ्च ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्सा’’ति (महाव॰ २५२) इमस्स चम्मक्खन्धके आगतस्स सुत्तस्स वसेन वुत्तम्। तत्थ च केसञ्चि अञ्ञथापि अत्थविकप्पस्स बीजं दस्सेन्तो महाअट्ठकथायं पनातिआदिमाह। मुखेनेव छुपनं सन्धायाति ओट्ठजिव्हादिमुखावयवेन छुपनं सन्धाय। ओळारिकत्ताति अज्झाचारस्स थुल्लत्ता। तं सन्धायभासितन्ति तं यथावुत्तसुत्तम्। सुत्तञ्हि अज्झाचारं सन्धाय पटिच्च वुत्तत्ता ‘‘सन्धायभासित’’न्ति वुच्चति। सुट्ठुसल्लक्खेत्वाति पिट्ठिं अभिरुहन्तानं अङ्गजातमुखेनेव निमित्तछुपनस्स सम्भवं मेथुनरागीनञ्च अङ्गजातेन छुपनस्सेव अनुरूपतञ्च सुत्ते च ‘‘मुखेना’’ति अवुत्ततञ्च अञ्ञञ्च नयं यथाबलं सुट्ठु सल्लक्खेत्वाति अत्थो। सङ्घादिसेसोति मनुस्सित्थिं सन्धाय वुत्तम्। पस्सावमग्गन्ति इदं चम्मक्खन्धके निदानवसेन वुत्तम्। इतरमग्गद्वयं पन निमित्तमुखेन छुपन्तस्स वणसङ्खेपेन थुल्लच्चयमेव। वुत्तनयेनेवाति मेथुनरागेनेव। निमित्तमुखेन पन विना मेथुनरागेन मनुस्सित्थिया वा तिरच्छानगतित्थिया वा पस्सावमग्गं पकतिमुखेन छुपन्तस्स दुक्कटमेव पकतिमुखेन पकतिमुखछुपने विय, इतरथा तत्थापि थुल्लच्चयेन भवितब्बं, तञ्च न युत्तं खन्धकसुत्तेपि तथा अवुत्तत्ता। कायसंसग्गरागेन दुक्कटन्ति निमित्तमुखेन वा पकतिमुखादिं इतरकायेन वा कायसंसग्गरागेन छुपन्तस्स दुक्कटमेव।
एत्थ च कायसंसग्गरागेन बहिनिमित्ते उपक्कमतो अजानन्तस्सेव अङ्गजातं यदि पाराजिकक्खेत्तं छुपति, तत्थ किं होतीति? केचि ताव ‘‘मेथुनरागस्स अभावा मनुस्सित्थिया सङ्घादिसेसो, सेसेसु वत्थुवसेन थुल्लच्चयदुक्कटानी’’ति वदन्ति। अञ्ञे पन ‘‘पवेसनक्खणे फस्सस्स सादियनसम्भवतो बलक्कारेन उपक्कमनक्खणे विय पाराजिकमेवा’’ति वदन्ति, इदमेव युत्ततरम्। मग्गत्तयतो हि अञ्ञस्मिं पदेसेयेव कायसंसग्गादिरागभेदतो आपत्तिभेदो लब्भति, न मग्गत्तये। तत्थ पन येन केनचि आकारेन फस्सस्स सादियनक्खणे पाराजिकमेव, तेनेव परोपक्कमेन पवेसनादीसु रागभेदं अनुद्धरित्वा सादियनमत्तेन पाराजिकं वुत्तम्।
सन्थतचतुक्कभेदकथावण्णना
६१-२. पटिपन्नकस्साति आरद्धविपस्सकस्स। उपादिन्नकन्ति कायिन्द्रियं सन्धाय वुत्तम्। उपादिन्नकेन फुसतीति उपादिन्नकसरीरेन फुसीयतीति कम्मसाधनेन अत्थो दट्ठब्बो। अथ वा एवं करोन्तो भिक्खु किञ्चि उपादिन्नकं उपादिन्नकेन न फुसतीति अत्थो। लेसं ओड्डेस्सन्तीति लेसं ठपेस्सन्ति, परिकप्पेस्सन्तीति अत्थो। सन्थतादिभेदेहि भिन्दित्वाति सन्थतादिविसेसनेहि विसेसेत्वा। सन्थतायाति समुदाये एकदेसवोहारो दड्ढस्स पटस्स छिद्दन्तिआदीसु विय। यथा हि पटस्स एकदेसोव वत्थतो दड्ढोति वुच्चति, तं एकदेसवोहारं समुदाये पटे उपचारतो आरोपेत्वा पुन तं समुदायं दड्ढप्पदेससङ्खातछिद्दसम्बन्धीभावेन ‘‘दड्ढस्स पटस्स छिद्द’’न्ति वोहरन्ति, एवमिधापि इत्थिया मग्गप्पदेसवोहारं समुदायभूताय इत्थिया आरोपेत्वा पुन तं इत्थिं सन्थतमग्गसम्बन्धिनिं कत्वा सन्थताय इत्थिया वच्चमग्गेनातिआदि वुत्तम्। सारत्थदीपनियं (सारत्थ॰ टी॰ पाराजिककण्ड २.६१-६२) पनेत्थ ‘‘एकदेसे समुदायवोहारो’’ति वुत्तं, तं न युत्तं अवयववोहारेन समुदायस्सेव पतीयमानत्ता। इतरथा हि सन्थताय वच्चमग्गेनाति इत्थिलिङ्गता मग्गसम्बन्धिता च न सिया, एकदेसे समुदायोपचारस्स पन एकदेसोव अत्थो साखाय छिज्जमानाय रुक्खो छिज्जतीतिआदीसु विय।
वत्थादीनि मग्गस्स अन्तो अप्पवेसेत्वा बहियेव वेठनं सन्धाय ‘‘पलिवेठेत्वा’’ति वुत्तम्। समुदाये अवयवूपचारेनेव भिक्खुपि सन्थतो नामातिआदि वुत्तम्। यत्तके पविट्ठेति तिलबीजमत्ते पविट्ठे। अक्खिनासादीनं सन्थतत्तेपि यथावत्थुकमेवाति आह थुल्लच्चयक्खेत्ते थुल्लच्चयन्तिआदि। खाणुं घट्टेन्तस्स दुक्कटन्ति इत्थिनिमित्तस्स अन्तो खाणुं पवेसेत्वा समतलं, अतिरित्तं वा ठितं खाणुं सचे घट्टेति, घट्टेन्तस्स दुक्कटं पवेसाभावतो। सचे पन ईसकं अन्तो अल्लोकासे पवेसेत्वा ठितं अनुपादिन्नमेव खाणुसीसं अङ्गजातेन छुपति, पाराजिकमेव। तस्स तलन्ति वेळुनळादिकस्स अन्तोतलम्। बहिद्धा खाणुकेति अन्तो पवेसितवेळुपब्बादिकस्स बहि निक्खन्तसीसं सन्धाय वुत्तम्। यथा च इत्थिनिमित्तेतिआदीसु यथा इत्थिया पस्सावमग्गे खाणुं कत्वा घट्टनादिकं वुत्तं, एवं सब्बत्थ वच्चमग्गादीसुपि लक्खणं वेदितब्बन्ति अत्थो।
राजपच्चत्थिकादिचतुक्कभेदकथावण्णना
६५. केराटिकाति वञ्चका। पठमं इत्थिधुत्तमेव दस्सेत्वा इदानि इतरधुत्तेपि सङ्गहेत्वा दस्सेतुं ‘‘इत्थिधुत्तसुराधुत्तादयो वा’’ति वुत्तम्।
आपत्तानापत्तिवारवण्णना
६६. पटिञ्ञातकरणं नत्थि सेवेतुकामता मग्गेन मग्गप्पटिपत्तीति द्विन्नं अङ्गानं सिद्धत्ता। दूसितस्स पन मग्गेन मग्गप्पटिपत्ति एवमेकं अङ्गं सिद्धं, सेवेतुकामतासङ्खातं सादियनं असिद्धम्। तस्मा सो पुच्छित्वा ‘‘सादियि’’न्ति वुत्तपटिञ्ञाय नासेतब्बो। तत्थेवाति वेसालियं महावने एव। सब्बङ्गगतन्ति सब्बकायगतम्। ‘‘लोहितं विया’’ति वुत्तत्ता केसादीनं विनिमुत्तट्ठाने सब्बत्थाति गहेतब्बम्। निच्चमेव उम्मत्तको होतीति यस्स पित्तकोसतो पित्तं चलित्वा सब्बदा बहि निक्खन्तं होति, तं सन्धाय वुत्तम्। यस्स पन पित्तं चलित्वा पित्तकोसेयेव ठितं होति, कदाचि वा निक्खन्तं पुन निक्खमति, सोपि अन्तरन्तरा सञ्ञं पटिलभति भेसज्जेन च पकतिआरोग्यं पटिलभतीति वेदितब्बम्।
पदभाजनीयवण्णनानयो निट्ठितो।
पकिण्णककथावण्णना
पकिण्णकन्ति वोमिस्सकनयम्। समुट्ठानन्ति उप्पत्तिकारणम्। किरियातिआदि निदस्सनमत्तं अकिरियादीनम्पि सङ्गहतो। वेदनाय सह कुसलञ्च वेदितब्बन्ति योजेतब्बम्। सब्बसङ्गाहकवसेनाति सब्बेसं सिक्खापदानं सङ्गाहकवसेन ‘‘कायो वाचा कायवाचा कायचित्तं वाचाचित्तं कायवाचाचित्त’’न्ति एवं वुत्तानि छ आपत्तिसमुट्ठानानि। समुट्ठानादयो हि आपत्तिया एव होन्ति, न सिक्खापदस्स। तंतंसिक्खापदस्स नियतआपत्तिया एव गहणत्थं पन सिक्खापदसीसेन समुट्ठानादीनं कथनम्। एवञ्हि आपत्तिविसेसो पञ्ञायति आपत्ति-सद्दस्स सब्बापत्तिसाधारणत्ता, इमेसु पन छसु समुट्ठानेसु पुरिमानि तीणि अचित्तकानि, पच्छिमानि सचित्तकानि। समासतो तं इमं पकिण्णकं विदित्वा वेदितब्बन्ति सम्बन्धो। छ समुट्ठानानि एतस्साति छसमुट्ठानम्। एवं सेसेसुपि।
अत्थि कथिनसमुट्ठानन्तिआदि समुट्ठानसीसवसेन द्विसमुट्ठानएकसमुट्ठानानं दस्सनम्। तेरस हि समुट्ठानसीसानि पठमपाराजिकसमुट्ठानं अदिन्नादानसमुट्ठानं सञ्चरित्तसमुट्ठानं समनुभासनसमुट्ठानं कथिनसमुट्ठानं एळकलोमसमुट्ठानं पदसोधम्मसमुट्ठानं अद्धानसमुट्ठानं थेय्यसत्थसमुट्ठानं धम्मदेसनासमुट्ठानं भूतारोचनसमुट्ठानं चोरीवुट्ठापनसमुट्ठानं अननुञ्ञातसमउट्ठानन्ति। तत्थ अत्थि छसमुट्ठानन्ति इमिना सञ्चरित्तसमुट्ठानं वुत्तं, पञ्चसमुट्ठानस्स अभावतो ‘‘अत्थि पञ्चसमुट्ठान’’न्ति अवत्वा ‘‘अत्थि चतुसमुट्ठान’’न्ति वुत्तं, इमिना च अद्धानसमुट्ठानं अननुञ्ञातसमुट्ठानञ्च सङ्गहितम्। यञ्हि पठमततियचतुत्थछट्ठेहि समुट्ठानेहि समुट्ठाति , इदं अद्धानसमुट्ठानम्। यं पन दुतियततियपञ्चमछट्ठेहि समुट्ठाति, इदं अननुञ्ञातसमुट्ठानम्। अत्थि तिसमुट्ठानन्ति इमिना अदिन्नादानसमुट्ठानं भूतारोचनसमुट्ठानञ्च सङ्गहितम्। यञ्हि सचित्तकेहि तीहि समुट्ठाति, इदं अदिन्नादानसमुट्ठानम्। यं पन अचित्तकेहि तीहि समुट्ठाति, इदं भूतारोचनसमुट्ठानम्। अत्थि कथिनसमुट्ठानन्तिआदिना पन अवसेससमउट्ठानसीसवसेन द्विसमुट्ठानं एकसमुट्ठानञ्च सङ्गण्हाति। तत्थ हि यं ततियछट्ठेहि समुट्ठाति, इदं कथिनसमुट्ठानं नाम। यं पन पठमचतुत्थेहि समुट्ठाति, इदं एळकलोमसमुट्ठानम्। यं छट्ठेनेव समुट्ठाति, इदं धुरनिक्खेपसमुट्ठानं, ‘‘समनुभासनसमउट्ठान’’न्तिपि तस्सेव नामम्। इति सरूपेन अट्ठ आपत्तिसीसानि दस्सितानि। आदिसद्देन पनेत्थ अवसेसानि पठमपाराजिकसमुट्ठानपदसोधम्मथेय्यसत्थधम्मदेसनाचोरीवुट्ठापनसमुट्ठानानि पञ्चपि समुट्ठानसीसानि सङ्गहितानि। तत्थ यं कायचित्ततो समुट्ठाति, इदं पठमपाराजिकसमुट्ठानम्। यं दुतियपञ्चमेहि समुट्ठाति, इदं पदसोधम्मसमुट्ठानम्। यं चतुत्थछट्ठेहि समुट्ठाति, इदं थेय्यसत्थसमुट्ठानम्। यं पञ्चमेनेव समुट्ठाति, इदं धम्मदेसनासमउट्ठानम्। यं पञ्चमछट्ठेहि समुट्ठाति, इदं चोरीवुट्ठापनसमुट्ठानम्। एत्थ च पच्छिमेसु तीसु सचित्तकसमुट्ठानेसु एकेकसमुट्ठानवसेन एकसमुट्ठानानि तिविधानि। द्विसमुट्ठानानि पन पठमचतुत्थेहि वा दुतियपञ्चमेहि वा ततियछट्ठेहि वा चतुत्थछट्ठेहि वा पञ्चमछट्ठेहि वा समुट्ठानवसेन पञ्चविधानीति वेदितब्बानि।
एवं समुट्ठानवसेन सब्बसिक्खापदानि तेरसधा दस्सेत्वा इदानि किरियावसेन पञ्चधा दस्सेतुं तत्रापीतिआदि वुत्तम्। किञ्चीति सिक्खापदम्। किरियतोति पथवीखणनादि (पाचि॰ ८४-८५) विय कायवचीविञ्ञत्तिजनितकम्मतो। अकिरियतोति पठमकथिनादि (पारा॰ ४५९ आदयो) विय कत्तब्बस्स अकरणेनेव। किरियाकिरियतोति अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरपटिग्गहणादि (पारा॰ ५०८ आदयो) विय। सिया किरियतो, सिया अकिरियतो रूपियपटिग्गहणादि (पारा॰ ५८२ आदयो) विय, सिया किरियतो, सिया किरियाकिरियतो कुटिकारादि (पारा॰ ३४२) विय। वीतिक्कमसञ्ञाय अभावेन विमोक्खो अस्साति सञ्ञाविमोक्खन्ति मज्झेपदलोपीसमासो दट्ठब्बो। चित्तङ्गं लभति सचित्तकसमुट्ठानेहेव समुट्ठहनतो। इतरन्ति यस्स चित्तङ्गनियमो नत्थि, तं, अनापत्तिमुखेन चेतं सञ्ञादुकं वुत्तं, आपत्तिमुखेन सचित्तकदुकन्ति एत्तकमेव विसेसो, अत्थतो समानाव।
कायवचीद्वारेहि आपज्जितब्बम्पि कायकम्मे वा वचीकम्मे वा सङ्गय्हति। तत्थ बाहुल्लवुत्तितो अदिन्नादानमुसावादादयो वियाति अत्थि सिक्खापदं कायकम्मन्तिआदिना कायकम्मं वचीकम्मञ्चाति दुकमेव वुत्तं, विभागतो पन कायवचीकम्मेन सद्धिं तिकमेव होति। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) वुत्तं ‘‘सब्बा च कायकम्मवचीकम्मतदुभयवसेन तिविधा होन्ती’’ति। ततोयेव इधापि अदिन्नादानादीसु (पारा॰ ८९) कायकम्मवचीकम्मन्ति तदुभयवसेन दस्सितम्। अत्थि पन सिक्खापदं कुसलन्तिआदि आपत्तिसमुट्ठापकचित्तवसेन कारिये कारणोपचारेन वुत्तं, न पन आपत्तिया कुसलादिपरमत्थधम्मतावसेन आपत्तिया सम्मुतिसभावत्ता। कुसलाकुसलादिपरमत्थधम्मे उपादाय हि भगवता आपत्तिसम्मुति पञ्ञत्ता। वक्खति हि ‘‘यं कुसलचित्तेन आपज्जति, तं कुसल’’न्तिआदि (पारा॰ अट्ठ॰ १.६६ पकण्णककथा)। न हि भगवतो आणायत्ता आपत्ति कुसलादिपरमत्थसभावा होति अनुपसम्पन्नानं आदिकम्मिकानञ्च आपत्तिप्पसङ्गतो, तस्सा देसनादीहि विसुद्धिअभावप्पसङ्गतो च। न हि कारणबलेन उप्पज्जमाना कुसलादिसभावा आपत्ति अनुपसम्पन्नादीसु निवत्तति, उप्पन्नाय च तस्सा केनचि विनासो न सम्भवति। सरसविनासतो देसनादिना च आपत्ति विगच्छतीति वचनमत्थि, न पन तेन अकुसलादि विगच्छति। पितुघातादिकम्मेन हि पाराजिकं आपन्नस्स भिक्खुनो गिहिलिङ्गं गहेत्वा भिक्खुभावपरिच्चागेन पाराजिकापत्ति विगच्छति, न पाणातिपातादिअकुसलं आनन्तरियादिभावतो। तस्मा दुम्मङ्कूनं निग्गहादिदसअत्थवसे (पारा॰ ३९; परि॰ २) पटिच्च भगवता यथापच्चयं समुप्पज्जमाने कुसलाकुसलादिनामरूपधम्मे उपादाय पञ्ञत्ता सम्मुतियेव आपत्ति, सा च यथाविधिपटिकम्मकरणेन विगता नाम होतीति वेदितब्बं, तेनाह द्वत्तिंसेव हि आपत्तिसमुट्ठापकचित्तानीतिआदि। आपत्तिसमुट्ठापकत्तेनेव हेत्थ कुसलादीनं आपत्तितो भेदो सिद्धो। न हि तंसमुट्ठितस्स ततो अभेदो युत्तो समुट्ठानसमुट्ठितभेदब्यवहारुपच्छेदप्पसङ्गतो। सारत्थदीपनियं (सारत्थ॰ टी॰ पाराजिककण्ड २.६६ पकिण्णककथावण्णना) पन आपत्तिया परमत्थतो कुसलत्तमेव न सम्भवति ‘‘आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति वचनतो, ‘‘अकुसलत्तं पन अब्याकतत्तञ्च आपत्तिया सम्भवती’’ति सञ्ञाय कुसलचित्तसमुट्ठानक्खणेपि रूपाब्याकतत्तं आपत्तिया समत्थेतुं यं कुसलचित्तेन आपज्जति, तं कुसलं, इतरेहि इतरन्ति (पारा॰ अट्ठ॰ १.६६ पकिण्णककथा) इमं अट्ठकथावचनं निस्साय वुत्तं ‘‘यं कुसलचित्तेन आपज्जतीति यं सिक्खापदसीसे गहितं आपत्तिं कुसलचित्तसमङ्गी आपज्जति, इमिना पन वचनेन तं कुसलन्ति आपत्तिया वुच्चमानो कुसलभावो परियायतो, न परमत्थतोति दस्सेति। कुसलचित्तेन हि आपत्तिं आपज्जन्तो सविञ्ञत्तिकं अविञ्ञत्तिकं वा सिक्खापदवीतिक्कमाकारप्पवत्तं रूपक्खन्धसङ्खातं अब्याकतापत्तिं आपज्जती’’ति। तत्थ यं कुसलचित्तेन आपज्जतीति इमं वचनं उद्दिस्स ‘‘इमिना पन वचनेन तं कुसलन्ति आपत्तिया वुच्चमानो कुसलभावो परियायतो, न परमत्थतोति दस्सेती’’ति वुत्तं, एवं इतरेहि इतरन्ति वचनेन ‘‘यं अकुसलचित्तेन आपज्जहि, तं अकुसलं, यं अब्याकतचित्तेन आपज्जति, तं अब्याकत’’न्ति इमस्स अत्थस्स वुत्तत्ता इतरेहीति वचनं उद्दिस्स ‘‘इमिनापि वचनेन इतरन्ति आपत्तिया वुच्चमानो अकुसलभावो अब्याकतभावो च परियायतो दस्सेती’’ति वत्तब्बम्। एवं अवत्वा कुसलपक्खे एव कथनस्स कारणं न पस्साम। यं पन आपत्ताधिकरणं सिया अकुसलन्तिआदिवचनं कारणत्तेन वुत्तं, तम्पि अकारणं यं अकुसलचित्तेन आपज्जति, तं अकुसलन्तिआदिना हेट्ठा वुत्तनयेन अकुसलादिभावस्स परियायदेसितत्ता, आपत्तिया कुसलवोहारस्स अयुत्तताय नत्थि आपत्ताधिकरणं कुसलन्ति वुत्तत्ता च। आपत्तिया हि कुसलचित्तसमुट्ठितत्तेपि भगवता पटिक्खित्तभावेन सावज्जधम्मत्ता कारणूपचारेनापि अनवज्जकुसलवोहारो न युत्तो सावज्जानवज्जानं अञ्ञमञ्ञविरुद्धत्ता। यथा आकासादिसम्मुतिसच्चानं उप्पन्नतादिवोहारो विय जातिजराभङ्गानं उप्पन्नतादिवोहारो अनवट्ठानादिदेसतो अयुत्तो, एवमिधापि कुसलवोहारो अयुत्तो विरुद्धत्ता। अकुसलादिवोहारो पन युत्तो , कारणूपचारेन पन अकुसलादिसभावता यथावुत्तदोसानतिवत्तनतो। सुत्तस्सापि हि यथा सुत्तसुत्तानुलोमादीहि विरोधो न होति, तथेव अत्थो गहेतब्बो।
यं पन वुत्तं ‘‘कुसलचित्तेन हि आपत्तिं आपज्जन्तो…पे॰… रूपक्खन्धसङ्खातं अब्याकतापत्तिं आपज्जती’’ति, तं अयुत्तमेव रूपक्खन्धस्स खणिकताय आपत्तियापि देसनादिपटिकम्मं विनाव पटिपस्सद्धिप्पसङ्गतो। रूपपरम्परा आपत्तीति चे? तन्न, पटिकम्मेनापि अविगमप्पसङ्गतो। न हि रूपसन्ततिदेसनादीहि विगच्छति सकारणायत्तत्ता, इति सब्बथा आपत्तिया परमत्थता अयुत्ता, एतेनेव यं वुत्तं ‘‘निपज्जित्वा निरोधसमापन्नस्स सहसेय्यवसेन तथाकारप्पवत्तरूपधम्मस्सेव आपत्तिभावतो’’तिआदि, तम्पि पटिसिद्धन्ति वेदितब्बम्। इध पन निरोधसमापन्नानं रूपधम्ममेव पटिच्च उप्पन्नत्ता आपत्ति अचित्ता अवेदना, अञ्ञत्थ पन सचित्ता सवेदनाव, सब्बत्थापि पञ्ञत्तिसभावाति वेदितब्बा। तेनेव दुट्ठदोससिक्खापदट्ठकथायं आपत्तिया अकुसलादिसभावं परपरिकप्पितं निसेधेतुं ‘‘आदिकम्मिकस्स अनापत्तिवचनतो…पे॰… पण्णत्तिमत्तमेव आपत्ताधिकरणन्ति वेदितब्ब’’न्ति सयमेव वक्खति, तस्मा ‘‘तंतंकुसलादिधम्मसमुप्पत्तिया भगवता पञ्ञत्ता आपत्तिसम्मुति समुट्ठिता’’ति च, ‘‘याव पटिप्पस्सद्धिकारणा तिट्ठती’’ति च, ‘‘पटिप्पस्सद्धिकारणेहि विनस्सती’’ति च वोहरीयति। आपत्तिया च सम्मुतिसभावत्तेपि हि सञ्चिच्च तं आपज्जन्तस्स, पटिकिरियं अकरोन्तस्स च अनादरे अकुसलरासि चेव सग्गमग्गन्तरायो च होतीति लज्जिनो यथाविधिं नातिक्कमन्ति, अनतिक्कमनप्पच्चया च तेसं अनन्तप्पभेदा सीलादयो धम्मा परिवड्ढन्तीति गहेतब्बम्। द्वत्तिंसेवाति नियमो आपत्तिनिमित्तानं कायवचीविञ्ञत्तीनं एतेहेव समुप्पज्जनतो कतो, न पन सब्बापत्तीनम्पि एतेहेव समुप्पज्जनतो। निपज्जित्वा निद्दायन्तानञ्हि झाननिरोधसमापन्नानञ्च अविञ्ञत्तिजनकेहि विपाकअप्पनाचित्तेहि चेव रूपधम्मेहि च सहसेय्यादिआपत्ति सम्भवति।
दसाति किरियाहेतुकमनोविञ्ञाणधातुद्वयेन सह अट्ठ महाकिरियचित्तानि। पञ्ञत्तिं अजानित्वा इद्धिविकुब्बनादीसु अभिञ्ञानं आपत्तिसमुट्ठापकत्तं वेदितब्बम्। एत्थ च किञ्चि सिक्खापदं अकुसलचित्तमेव, किञ्चि कुसलाब्याकतवसेन द्विचित्तं, किञ्चि तिचित्तन्ति अयमेव भेदो लब्भति, नाञ्ञोति वेदितब्बम्। किरियासमुट्ठानन्ति परूपक्कमेन जायमानं अङ्गजातादिचलनं सादियनचित्तसङ्खाते सेवनचित्ते उप्पन्ने तेन चित्तेन समुप्पादितमेव होतीति वुत्तं इतरथा ‘‘सिया किरियसमुट्ठानं, सिया अकिरियसमुट्ठान’’न्ति वत्तब्बतो।
यं पन सारत्थदीपनियं (सारत्थ॰ टी॰ पाराजिककण्ड २.६६ पकिण्णककथावण्णना) वुत्तं ‘‘किरियसमुट्ठानन्ति इदं येभुय्यवसेन वुत्तं परूपक्कमे सति सादियन्तस्स अकिरियसमुट्ठानभावतो’’तिआदि, तं न गहेतब्बं पठमपाराजिकस्स अकिरियसमुट्ठानताय पाळिअट्ठकथासु अवुत्तत्ता। ‘‘मनोद्वारे आपत्ति नाम नत्थी’’ति (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना; पारा॰ अट्ठ॰ २.५८३-४) हि वुत्तम्। कथञ्हि नाम परूपक्कमेन मेथुनं सादियन्तो अत्तनो अङ्गजातादिकायचलनं न सादियेय्य, सादियनचित्तानुगुणमेव पन सकलसरीरे चित्तजरूपसमुप्पत्तिया विञ्ञत्तिपि सुखुमा समुप्पन्ना एव होतीति दट्ठब्बं, तेनाह कायद्वारेनेव समुट्ठानतो कायकम्मन्तिआदि। चित्तं पनेत्थ अङ्गमत्तं होतीति कायविञ्ञत्ति एव कायकम्मभावे कारणं, न चित्तम्। तं पनेत्थ कायसङ्खाताय विञ्ञत्तियायेव अङ्गमत्तं, न कायकम्मभावस्स, इतरथा मेथुनस्स ‘‘मनोकम्म’’न्ति वत्तब्बतो, तेनाह ‘‘न तस्स वसेन कम्मभावो लब्भती’’ति। कम्मभावोति कायकम्मभावो। सब्बञ्चेतन्ति एतं समुट्ठानादिकम्। सिक्खापदसीसेनाति तंतंसिक्खापदनियतआपत्तिया एव गहणत्थं सिक्खापदमुखेन।
पकिण्णककथावण्णनानयो निट्ठितो।
विनीतवत्थुवण्णना
इदं किन्ति कथेतुकामतापुच्छा। इमातिआदि विस्सज्जनम्। विनीतानि आपत्तिं त्वं भिक्खु आपन्नोतिआदिना (पारा॰ ६७) भगवता विनिच्छिनितानि वत्थूनि विनीतवत्थूनि। तं तं वत्थुं उद्धरित्वा दानतो दस्सनतो उद्दानभूता गाथा उद्दानगाथा, सङ्गहगाथा, उद्देसगाथाति वुत्तं होति। वत्थु गाथाति तेन खो पन समयेन अञ्ञतरो भिक्खूतिआदिका विनीतवत्थुपाळियेव तेसं तेसं विनीतवत्थूनं गन्थनतो ‘‘वत्थुगाथा’’ति वुत्ता , न छन्दोविचितिलक्खणेन। उद्दानगाथानं वत्थु वत्थुगाथाति एवं वा एत्थ अत्थो दट्ठब्बो। एत्थाति विनीतवत्थूसु। दुतियादीनन्ति दुतियपाराजिकादीनम्। यं पस्सित्वा चित्तकारादयो सिप्पिका चित्तकम्मादीनि सिक्खन्ति, तं पटिच्छन्नकरूपं, पटिमारूपन्ति अत्थो।
६७. पुरिमानि द्वेति मक्कटीवज्जिपुत्तकवत्थूनि द्वे। तानिपि भगवता विनीतभावेन पुन विनीतवत्थूसु पक्खित्तानि। तत्थ तस्स कुक्कुच्चं अहोसीतिआदि पन किञ्चापि तेसं पठमं कुक्कुच्चं न उप्पन्नं, भिक्खूहि पन भगवता च गरहित्वा वुत्तवचनं सन्धाय पच्छा उप्पन्नत्तं सन्धाय वुत्तम्। भगवतो एतमत्थं आरोचेसुन्तिआदि च भिक्खूहि आनन्दत्थेरेन च पठमं भगवतो आरोचिते, भगवता च तेसं पाराजिकत्ते पकासिते भीता ते सयम्पि गन्त्वा अत्तनो कुक्कुच्चं पच्छा आरोचेन्ति एव। ‘‘सच्चं किर त्व’’न्तिआदिना भगवता पुट्ठा पन ‘‘सच्चं भगवा’’ति पटिजाननवसेनापि आरोचेन्ति। भगवापि आपत्तिं त्वन्तिआदिना तेसं पाराजिकत्तं विनिच्छिनोति एव। अनुपञ्ञत्तिकथायं पन तं सब्बं अवत्वा अनुपञ्ञत्तिया अनुगुणमेव किञ्चिमत्तं वुत्तं, इधापि तेसं वत्थूनं भगवता विनीतभावदस्सनत्थं एवं वुत्तन्ति वेदितब्बम्। केचि इमं अधिप्पायं अमनसिकत्वा ‘‘अञ्ञानेवेतानि वत्थूनी’’ति वदन्ति। कुसेति कुसतिणानि। केसेहीति मनुस्सकेसेहि।
६८. वण्णपोक्खरतायाति एत्थ पोक्खलं नाम समिद्धं सुन्दरञ्च, तस्स भावो ‘‘पोक्खरता’’ति र-कारं कत्वा वुत्तो, समिद्धता सुन्दरताति अत्थो। पधंसेसीति अभिभवि। न लिम्पतीति न अल्लीयति।
६९. एवरूपा परिवत्तलिङ्गा भिक्खुनियो अत्थतो एकतो उपसम्पन्नापि उभतोसङ्घे उपसम्पन्नासुयेव सङ्गय्हन्ति भिक्खूपसम्पदाय भिक्खुनीउपसम्पदतोपि उक्कट्ठत्ता। पाळियं ‘‘ताहि आपत्तीहि अनापत्ति’’न्ति उपयोगवचनं कत्वा अनुजानामीति पदेन सम्बन्धितब्बम्। इत्थिलिङ्गन्ति थनादिकं इत्थिसण्ठानं वुत्तन्ति आह – ‘‘पुरिस…पे॰… इत्थिसण्ठानं उप्पन्न’’न्ति। तं नानन्तरिकतो पन ‘‘पुरिसिन्द्रियम्पि अन्तरहितं, इत्थिन्द्रियञ्च उप्पन्न’’न्ति वुत्तमेव होति, एवं उपरिपि लिङ्गग्गहणेनेव इत्थिन्द्रियादिग्गहणं वेदितब्बम्। ताति आपत्तियो, तस्स वुट्ठातुन्ति इमिना सम्बन्धो, ताहि आपत्तीहि वुट्ठापेतुन्ति अत्थो। कथन्ति आह ता सब्बापि भिक्खुनीहि कातब्बन्तिआदि। तेन पटिच्छन्नायपि अप्पटिच्छन्नायपि गरुकापत्तिया पक्खमानत्तचरणादिकं विधिं दस्सेति।
ओक्कन्तिकविनिच्छयोति पसङ्गानुगुणं ओतरणकविनिच्छयो। बलवअकुसलेनाति परदारिककम्मादिना। दुब्बलकुसलेनाति यथावुत्तबलवाकुसलोपहतसत्तिना ततो एव दुब्बलभूतेन कुसलेन। दुब्बलअकुसलेनाति पुरिसभावुप्पादकब्रह्मचरियादिबलवकुसलोपहतसत्तिना ततो एव दुब्बलभूतेन परदारिकादिअकुसलेन। सुगतियं भावद्वयस्स कुसलकम्मजत्ता अकुसलेनेव विनासो कुसलेनेव उप्पत्तीति आह उभयम्पीतिआदि। दुग्गतियं पन अकुसलेनेव उभिन्नम्पि उप्पत्ति च विनासो च, तत्थ दुब्बलबलवभावोव विसेसो।
‘‘एहि मयं गमिस्सामा’’ति भिक्खुनिया सद्धिं संविधाय एकद्धानगमने पाचित्तियापत्तिपरिहारत्थं वुत्तं ‘‘संविदहनं परिमोचेत्वा’’ति। तेन एकगामक्खेत्तेपि बहिगामतो अन्तरघरं संविधाय गमनम्पि आपत्तिकरमेवाति दस्सेति। परिमोचनविधिं दस्सेन्तो आह मयन्तिआदि। बहिगामेति गामन्तरे। दुतियिका भिक्खुनी पक्कन्ता वा होतीतिआदिना (पाचि॰ ६९३) वुत्तअनापत्तिलक्खणं अनुलोमेतीति वुत्तं ‘‘गामन्तर…पे॰… अनापत्ती’’ति। कोपेत्वाति परिच्चजित्वा। लज्जिनियो…पे॰… लब्भतीति लिङ्गपरिवत्तनदुक्खपीळितस्स सङ्गहेपि असति हीनायावत्तनम्पि भवेय्याति ‘‘आपदासू’’ति वुत्तअनापत्तिअनुलोमेन वुत्तम्। ताय दुतियिकं गहेत्वाव गन्तब्बम्। अलज्जिनियो…पे॰… लब्भतीति अलज्जिनीहि सद्धिं एककम्मादिसंवासे आपत्तिसम्भवतो ता असन्तपक्खं भजन्तीति वुत्तं, इमिनापेतं वेदितब्बं ‘‘अलज्जिनीहि सद्धिं परिभोगो न वट्टती’’ति। यदि हि वट्टेय्य, ततोपि दुतियिकं विना गामन्तरगमनादीसु आपत्ति एव सिया सङ्गाहिकत्ता तासं सङ्गाहिकलज्जिनिगणतो विय। ञातिका न होन्ति…पे॰… वट्टतीति वदन्तीति इमिना अट्ठकथासु अनागतभावं दीपेति। तत्थापि विस्सासिकञातिकभिक्खुनियो विना भिक्खुनिभावे अरमन्तस्स मानपकतिकस्स आपदाट्ठानसम्भवेन तं वचनं अप्पटिक्खित्तम्पि तदञ्ञेसं न वट्टतियेवाति गहेतब्बम्। भिक्खुभावेपीति भिक्खुकालेपि । तं निस्सायाति तं निस्सयाचरियं कत्वा। उपज्झा गहेतब्बाति उपसम्पदागहणत्थं उपज्झा गहेतब्बा।
विनयकम्मन्ति विकप्पनं सन्धाय वुत्तम्। पुन कातब्बन्ति पुन विकप्पेतब्बम्। पुन पटिग्गहेत्वा सत्ताहं वट्टतीति ‘‘अनुजानामि, भिक्खवे, भिक्खुनीनं सन्निधिं भिक्खूहि, भिक्खूनं सन्निधिं भिक्खुनीहि च पटिग्गाहापेत्वा परिभुञ्जितु’’न्ति (चूळव॰ ४२१) वचनतो पुन पटिग्गहेत्वा परिभुञ्जितुं वट्टतीति दस्सनत्थं वुत्तम्। सत्तमे दिवसेति इदञ्च निस्सग्गियं अनापज्जित्वाव पुनपि सत्ताहं परिभुञ्जितुं वट्टतीति दस्सनत्थं वुत्तम्। पकतत्तोति अपरिवत्तलिङ्गो। रक्खतीति तं पटिग्गहणविजहनतो रक्खति, अविभत्तताय पटिग्गहणं न विजहतीति अधिप्पायो।
सामं गहेत्वान निक्खिपेय्याति सहत्थेन पटिग्गहेत्वान निक्खिपेय्य। परिभुञ्जन्तस्स आपत्तीति लिङ्गपरिवत्ते जाते पुन अप्पटिग्गहेत्वा परिभुञ्जन्तस्स आपत्ति।
हीनायावत्तनेनाति एत्थ केचि ‘‘पकतत्तस्स भिक्खुनो सिक्खं अप्पच्चक्खाय ‘गिही भविस्सामी’ति गिहिलिङ्गग्गहणं हीनायावत्तन’’न्ति वदन्ति, तं न युत्तं तत्तकेन भिक्खुभावस्स अविजहनतो। अञ्ञे पन ‘‘पाराजिकं आपन्नस्स भिक्खुपटिञ्ञं पहाय गिहिलिङ्गभावूपगमनम्पि हीनायावत्तन’’न्ति वदन्ति, तं युत्तमेव। पाराजिकं आपन्नो हि तं पटिच्छादेत्वा याव भिक्खुपटिञ्ञो होति, ताव भिक्खु एव होति भिक्खूनमेव पाराजिकस्स पञ्ञत्तत्ता। ‘‘यो पन भिक्खू’’ति हि वुत्तम्। तथा हि सो संवासं सादियन्तोपि थेय्यसंवासको न होति, सहसेय्यादिआपत्तिञ्च न जनेति, अत्तानं ओमसन्तस्स पाचित्तियञ्च जनेति। वुत्तञ्हि –
‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्सा’’ति (पारा॰ ३८९)।
एके पन ‘‘पाराजिकं आपन्नानं दोसं पटिजानित्वा गिहिलिङ्गग्गहणं नाम सिक्खापच्चक्खाने समोधानं गच्छति तेनापि पटिञ्ञाय भिक्खुभावस्स विजहनतो। तेनेव विनयविनिच्छयादीसु हीनायावत्तनं सिक्खापच्चक्खाने समोधानेत्वा विसुं तं न वुत्तम्। तस्मा भिक्खुनीनं विब्भमितुकामताय गिहिलिङ्गग्गहणं इध हीनायावत्तनं तासं सिक्खापच्चक्खानस्स अभावतो। तासं पटिग्गहणविजहनस्सापि सब्बसो वत्तब्बत्ता’’ति वदन्ति, तम्पि अप्पटिबाहियमेव। तस्मा पाराजिकानं भिक्खुनीनञ्च ‘‘उप्पब्बजिस्सामी’’ति गिहिलिङ्गग्गहणं हीनायावत्तनन्ति गहेतब्बम्। विब्भमोतिपि एतस्सेव नामं, तेनेव तं खुद्दसिक्खायं ‘‘अच्छेदविस्सज्जनगाहविब्भमा’’ति अधिट्ठानविजहने विब्भमनामेन वुत्तम्।
अनपेक्खविस्सज्जनेनाति अञ्ञस्स अदत्वाव अनत्थिकस्सेव पटिग्गहितवत्थूनं बहि छड्डनेन। केचि ‘‘पटिग्गहितवत्थूसु सापेक्खस्स पुरे पटिग्गहितभावतो परिमोचनत्थं तत्थ पटिग्गहमत्तस्स विस्सज्जनम्पि अनपेक्खविस्सज्जनमेव चीवरादिअधिट्ठानपच्चुद्धारो विया’’ति वदन्ति, तं न सुन्दरं तथावचनाभावा। यथेव हि चीवरादीसु अनपेक्खविस्सज्जनेन अधिट्ठानविजहनं वत्वापि विसुं पच्चुद्धारो च वुत्तो, एवमिधापि वत्तब्बं, यथा च चीवरादीसु कायपटिबद्धेसुपि पच्चुद्धारेन अधिट्ठानं विगच्छति, न एवमिध। इध पन पटिग्गहितवत्थुस्मिं अनपेक्खस्सापि कायतो मुत्तेयेव तस्मिं पटिग्गहणं विजहति। तथा हि वुत्तं ‘‘सतक्खत्तुम्पि परिच्चजतु, याव अत्तनो हत्थगतं पटिग्गहितमेवा’’ति। अनपेक्खविस्सज्जनेनाति एत्थ च ‘‘अनपेक्खाया’’ति एत्तकमेव वत्तब्बं अनपेक्खतं मुञ्चित्वा इध विसुं विस्सज्जनस्स अभावा। न हेत्थ पच्चुद्धारे विय विस्सज्जनविधानमत्थि। अपिच पटिग्गहणमत्तविस्सज्जने सति पुरे पटिग्गहितोपि आहारो भुञ्जितुकम्यताय उप्पन्नाय पटिग्गहणमत्तं विस्सज्जेत्वा पुन पटिग्गहेत्वा यथासुखं भुञ्जितब्बो सियाति, तथा च सन्निधिकारकसिक्खापदे वुत्ता सब्बापि विनिच्छयभेदा निरत्थका एव सियुम्। वुत्तञ्हि तत्थ –
‘‘गण्ठिकपत्तस्स वा गण्ठिकन्तरे स्नेहो पविट्ठो होति…पे॰… तादिसे पत्तेपि पुनदिवसे भुञ्जन्तस्स पाचित्तिय’’न्तिआदि (पाचि॰ अट्ठ॰ २५३)।
तत्थ पन ‘‘पटिग्गहणं अनपेक्खचित्तेन विस्सज्जेत्वा भुञ्जितब्ब’’न्ति एत्तकमेव वत्तब्बं, न च वुत्तम्। कत्थचि ईदिसेसु च गण्ठिकपत्तादीसु पटिग्गहणे अपेक्खा कस्सचिपि नत्थेव तप्पहानाय वायामतो, तथापि तत्थगतआमिसे पटिग्गहणं न विगच्छति। कस्मा? भिक्खुस्स पत्ते पुन भुञ्जितुकामतापेक्खाय विज्जमानत्ता पत्तगतिके आहारेपि तस्सा वत्तनतो। न हि पत्तं अविस्सज्जेत्वा तग्गतिकं आहारं विस्सज्जेतुं सक्का, नापि आहारं अविस्सज्जेत्वा तग्गतिकं पटिग्गहणं विस्सज्जेतुम्। तस्मा वत्थुनो विस्सज्जनमेव अनपेक्खविस्सज्जनं, न पटिग्गहणस्साति निट्ठमेत्थ गन्तब्बम्। तेनेव सन्निधिसिक्खापदस्स अनापत्तिवारे –
‘‘अन्तोसत्ताहं अधिट्ठेति, विस्सज्जेति, नस्सति, विनस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, अनुपसम्पन्नस्स चत्तेन वन्तेन मुत्तेन अनपेक्खो दत्वा पटिलभित्वा परिभुञ्जती’’ति –
एवं सब्बत्थ वत्थुविस्सज्जनमेव वुत्तम्। एत्थ च ‘‘अन्तोसत्ताहं अधिट्ठेती’’ति बाहिरपरिभोगाय अधिट्ठानवचनतो वत्थुं अविस्सज्जेत्वापि केवलं अनज्झोहरितुकामताय सुद्धचित्तेन बाहिरपरिभोगत्थाय नियमनम्पि विसुं एकं पटिग्गहणविजहनकारणमेव, इदञ्च सन्धाय पटिग्गहणमत्तविस्सज्जनं वुत्तं सिया, सुवुत्तमेव सिया, तथा च ‘‘पुन पटिग्गहेत्वा परिभुञ्जिस्सामी’’ति पटिग्गहणविस्सज्जनं न वत्तब्बं सिया बाहिरपरिभोगाधिट्ठानस्स इधाधिप्पेतत्ता।
सारत्थदीपनियञ्हि (सारत्थ॰ दी॰ पाराजिककण्ड २.६९) ‘‘अनपेक्खविस्सज्जनेनाति एत्थ अञ्ञस्स अदत्वाव अनत्थिकताय ‘नत्थि इमिना कम्मं न दानि नं परिभुञ्जिस्सामी’ति वत्थूसु वा, ‘पुन पटिग्गहेत्वा पटिभुञ्जिस्सामी’ति पटिग्गहणे वा अनपेक्खविस्सज्जनेना’’ति एवं परिभुञ्जितुकामस्सेव पटिग्गहणमत्तविस्सज्जनम्पि पटिग्गहणविजहनकारणं वुत्तं, तं न गहेतब्बम्। पुरिममेव पन बाहिरपरिभोगाधिट्ठानं गहेतब्बम्। इदं पन अट्ठकथासु ‘‘अनपेक्खविस्सज्जनसङ्खाते विस्सज्जेती’’ति वुत्तपाळिपदत्थे सङ्गहेत्वा विसुं न वुत्तम्। नस्सति, विनस्सति, डय्हति, विस्सासं वा गण्हन्तीति इमानि पन पदानि अच्छिन्दित्वा गण्हन्तीति इमस्मिं पदे सङ्गहितानीति वेदितब्बम्।
अच्छिन्दित्वा गहणेनाति अनुपसम्पन्नानं बलक्कारादिना अच्छिन्दित्वा गहणेन। उपसम्पन्नानञ्हि अच्छिन्दनविस्सासग्गाहेसु पटिग्गहणं न विजहति। एत्थाति भिक्खुविहारे। उपरोपकाति तेन रोपिता रुक्खगच्छा। तेरससु सम्मुतीसूति भत्तुद्देसकसेनासनपञ्ञापकभण्डागारिकचीवरपटिग्गाहकचीवरभाजकयागुभाजकफलभाजकखज्जभाजकअप्पमत्तकविस्सज्जकसादियगाहापकपत्तगाहापकआरामिकपेसकसामणेरपेसकसम्मुतिसङ्खातासु तेरससु सम्मुतीसु।
पच्छिमिकाय सेनासनग्गाहे पटिप्पस्सद्धेपि अप्पटिप्पस्सद्धेपि कथिनत्थारस्स, तम्मूलकानं पञ्चानिसंसानञ्च अभावस्स समानत्ता तत्थ विज्जमानम्पि सेनासनग्गाहपटिप्पस्सद्धिं अदस्सेत्वा तत्थ भिक्खूहि कत्तब्बं सङ्गहमेव दस्सेतुं सचे पच्छिमिकायातिआदि वुत्तम्। सचे अकुसलविपाके …पे॰… छारत्तं मानत्तमेव दातब्बन्ति इदं पटिच्छन्नाय साधारणापत्तिया परिवसन्तस्स असमादिन्नपरिवासस्स वा लिङ्गे परिवत्ते पक्खमानत्तं चरन्तस्स वसेन वुत्तम्। सचे पनस्स पक्खमानत्ते असमादिन्ने एव पुन लिङ्गं परिवत्तति, परिवासं दत्वा परिवुत्थपरिवासस्सेव छारत्तं मानत्तं दातब्बम्। परिवासदानं नत्थि भिक्खुकाले अप्पटिच्छन्नभावतो। सचे पन भिक्खुकालेपि सञ्चिच्च नारोचेति, आपत्ति पटिच्छन्नाव होति, आपत्तिपटिच्छन्नभावतो परिवासो च दातब्बोति वदन्ति। पाराजिकं आपन्नानं इत्थिपुरिसानं लिङ्गे परिवत्तेपि पाराजिकत्तस्स एकस्मिं अत्तभावे अविजहनतो पुन उपसम्पदा न दातब्बाति गहेतब्बम्। तेनेव तेसं सीसच्छिन्नपुरिसादयो निदस्सिता।
७१. तथेवाति मुच्चतु वा मा वाति इममत्थं अतिदिसति। अञ्ञेसन्ति पुथुज्जने सन्धाय वुत्तम्। तेसञ्हि ईदिसे ठाने असादियनं दुक्करं सोतापन्नादिअरियानं तत्थ दुक्करत्ताभावा। न हि अरिया पाराजिकादिलोकवज्जापत्तिं आपज्जन्ति।
७३. सुफुसिताति उपरिमाय दन्तपन्तिया हेट्ठिमा दन्तपन्ति आहच्च ठिता, अविवटाति अत्थो। तेनाह ‘‘अन्तोमुखे ओकासो नत्थी’’ति। उप्पाटिते पन ओट्ठमंसे दन्ते सुयेव उपक्कमन्तस्स थुल्लच्चयन्ति निमित्तेन बहिनिमित्ते छुपनत्ता वुत्तम्। बहिनिक्खन्तदन्तजिव्हासुपि एसेव नयो। निज्झामतण्हिका नाम लोमकूपेहि समुट्ठितअग्गिजालाहि दड्ढसरीरताय अतिविय तसितरूपा। आदि-सद्देन खुप्पिपासासुरा अट्ठिचम्मावसिट्ठा भयानकसरीरा पेतियो सङ्गहिता। विसञ्ञं कत्वाति यथा सो कतम्पि उपक्कमं न जानाति, एवं कत्वा। तेन च विसञ्ञी अहुत्वा सादियन्तस्स पाराजिकमेवाति दस्सेति। उपहतकायप्पसादोति वातपित्तादिदोसेहि कायविञ्ञाणानुप्पादकभावेन दूसितकायप्पसादो, न पन विनट्ठकायप्पसादो। सीसे पत्तेति मग्गेन मग्गप्पटिपादने जाते। अप्पवेसेतुकामताय एव निमित्तेन निमित्तछुपने थुल्लच्चयं वुत्तं, सेवेतुकामस्स पन तत्थापि दुक्कटमेवाति आह ‘‘दुक्खटमेव सामन्त’’न्ति।
७४. जाति-सद्देन सुमनपुप्फपरियायेन तन्निस्सयो गुम्बो अधिप्पेतोति आह ‘‘जातिपुप्फगुम्बान’’न्ति। तेन च जातिया उपलक्खितं वनं जातियावनन्ति अलुत्तसमासोति दस्सेति। एकरसन्ति वीथिचित्तेहि असम्मिस्सम्।
७७. उप्पन्ने वत्थुम्हीति इत्थीहि कतअज्झाचारवत्थुस्मिम्। रुक्खसूचिकण्टकद्वारन्ति रुक्खसूचिद्वारं कण्टकद्वारं, एवमेव वा पाठो। तत्थ यं उभोसु पस्सेसु रुक्खथम्भे निखनित्वा तत्थ मज्झे विज्झित्वा द्वे तिस्सो रुक्खसूचियो पवेसेत्वा करोन्ति, तं रुक्खसूचिद्वारं नाम। पवेसननिक्खमनकाले पन अपनेत्वा थकनकयोग्गेन कण्टकसाखापटलेन युत्तं द्वारं कण्टकद्वारं नाम। गामद्वारस्स पिधानत्थं पदरेन कण्टकसाखादीहि वा कतस्स कवाटस्स उदुक्खलपासरहितताय एकेन संवरितुं विवरितुञ्च असक्कुणेय्यस्स हेट्ठा एकं चक्कं योजेन्ति, येन परिवत्तमानेन तं कवाटं सुखथकनं होति, तं सन्धाय वुत्तं ‘‘चक्कलकयुत्तद्वार’’न्ति। चक्कमेव हि लातब्बट्ठेन संवरणविवरणत्थाय गहेतब्बट्ठेन चक्कलकं, तेन युत्तम्पि कवाटं चक्कलकं नाम, तेन युत्तं द्वारं चक्कलकयुत्तद्वारम्। महाद्वारेसु पन द्वे तीणिपि चक्कलकानि योजेन्तीति आह फलकेसूतिआदि। किटिकासूति वेळुपेसिकाहि कण्टकसाखादीहि च कतथकनकेसु। संसरणकिटिकद्वारन्ति चक्कलकयन्तेन संसरणकिटिकायुत्तमहाद्वारम्। गोप्फेत्वाति आवुणित्वा, रज्जूहि गन्थेत्वा वा। एकं दुस्ससाणिद्वारमेवाति एत्थ किलञ्जसाणिद्वारम्पि सङ्गहं गच्छति तग्गतिकत्ता। अथ भिक्खू…पे॰… निसिन्ना होन्तीति इदं भिक्खूनं सन्निहितभावदस्सनत्थं वुत्तम्। निपन्नेपि आभोगं कातुं वट्टति, निपज्जित्वा निद्दायन्ते पन आभोगं कातुं न वट्टति असन्तपक्खे ठितत्ता। रहो निसज्जाय विय द्वारसंवरणं नाम मातुगामानं पवेसननिवारणत्थं अनुञ्ञातन्ति आह भिक्खुनिं वातिआदि। निस्सेणिं आरोपेत्वाति इदं हेट्ठिमतलस्स सद्वारबन्धताय वुत्तम्। चतूसु दिसासु परिक्खित्तस्स कुट्टस्स एकाबद्धताय ‘‘एककुट्टके’’ति वुत्तम्। पच्छिमानं भारोति पाळिया आगच्छन्ते सन्धाय वुत्तम्। येन केनचि परिक्खित्तेति एत्थ परिक्खेपस्स उब्बेधतो पमाणं सहसेय्यप्पहोनके वुत्तसदिसमेव।
महापरिवेणन्ति महन्तं अङ्गणं, तेन च बहुजनसञ्चारं दस्सेति, तेनाह महाबोधीतिआदि। अरुणे उग्गते वुट्ठहति, अनापत्ति अनापत्तिखेत्तभूताय रत्तिया सुद्धचित्तेन निपन्नत्ता। पबुज्झित्वा पुन सुपति आपत्तीति अरुणे उग्गते पबुज्झित्वा अरुणुग्गमनं ञत्वा वा अञत्वा वा अनुट्ठहित्वा सयितसन्तानेन सुपति उट्ठहित्वा कत्तब्बस्स द्वारसंवरणादिनो अकतत्ता अकिरियसमुट्ठाना आपत्ति होति अनापत्तिखेत्ते कतनिपज्जनकिरियाय अनङ्गत्ता। अयञ्हि आपत्ति ईदिसे ठाने अकिरिया, दिवा असंवरित्वा निपज्जनक्खणे किरिया च अचित्तका चाति वेदितब्बा। पुरारुणा पबुज्झित्वापि याव अरुणुग्गमना सयन्तस्सापि पुरिमनयेन आपत्तियेव। अरुणे उग्गते वुट्ठहिस्सामीति…पे॰… आपत्तियेवाति एत्थ कदा तस्स आपत्तीति? वुच्चते – न ताव रत्तियं ‘‘दिवा आपज्जति नो रत्ति’’न्ति (परि॰ ३२३) वुत्तत्ता। ‘‘अनादरियदुक्कटा न मुच्चती’’ति वुत्तदुक्कटं पन दिवासयनदुक्कटमेव न होति अनादरियदुक्कटत्ता। एवं अरुणुग्गमने पन अचित्तकं अकिरियसमुट्ठानं आपत्तिं आपज्जतीति वेदितब्बम्। सो सचे द्वारं संवरित्वा ‘‘अरुणे उग्गते वुट्ठहिस्सामी’’ति निपज्जति, द्वारे च अञ्ञेहि अरुणुग्गमनकाले विवटेपि तस्स अनापत्तियेव द्वारपिदहनस्स रत्तिदिवाभागेसु विसेसाभावा। आपत्तिआपज्जनस्सेव कालविसेसो इच्छितब्बो, न तप्परिहारस्साति गहेतब्बं, ‘‘द्वारं असंवरित्वा रत्तिं निपज्जती’’ति (पारा॰ अट्ठ॰ १.७७) हि वुत्तम्। दिवा संवरित्वा निपन्नस्स केनचि विवटेपि द्वारे अनापत्तियेव। अत्तनापि अनुट्ठहित्वाव सति पच्चये विवटेपि अनापत्तीति वदन्ति। यथापरिच्छेदमेव च न वुट्ठातीति अरुणे उग्गतेयेव उट्ठाति। आपत्तियेवाति मूलापत्तिंयेव सन्धाय वुत्तं, अनादरियआपत्ति पन पुरारुणा उट्ठितस्सापि तस्स होतेव ‘‘दुक्कटा न मुच्चती’’ति वुत्तत्ता, दुक्कटा न मुच्चतीति च पुरारुणा उट्ठहित्वा मूलापत्तिया मुत्तोपि अनादरियदुक्कटा न मुच्चतीति अधिप्पायो।
निद्दावसेन निपज्जतीति वोहारवसेन वुत्तं, पादानं पन भूमितो अमोचितत्ता अयं निपन्नो नाम न होति, तेनेव अनापत्ति वुत्ता। अपस्साय सुपन्तस्साति कटिट्ठितो उद्धं पिट्ठिकण्टके अप्पमत्तकम्पि पदेसं भूमिं अफुसापेत्वा थम्भादिं अपस्साय सुपन्तस्स। कटिट्ठिं पन भूमिं फुसापेन्तस्स सयनं नाम होति। पिट्ठिपसारणलक्खणा हि सेय्या। दीघवन्दनादीसुपि तिरियं पिट्ठिकण्टकानं पसारितत्ता निपज्जनमेवाति आपत्ति परिहरितब्बाव ‘‘वन्दामीति पादमूले निपज्जी’’तिआदीसु निपज्जनस्सेव वुत्तत्ता। तस्सापि अनापत्ति पतनक्खणे अविसयत्ता, विसये जाते सहसा वुट्ठितत्ता च। यस्स पन विसञ्ञिताय पच्छापि अविसयो, एतस्स अनापत्तियेव पतितक्खणे विय। तत्थेव सयति न वुट्ठातीति इमिना विसयेपि अकरणं दस्सेति, तेनेव ‘‘तस्स आपत्ती’’ति वुत्तम्।
एकभङ्गेनाति उभो पादे भूमितो अमोचेत्वाव एकपस्सेन सरीरं भञ्जित्वा निपन्नो। महाअट्ठकथायं पन महापदुमत्थेरेन वुत्तन्ति सम्बन्धो, तेन ‘‘महाअट्ठकथाय लिखितमहापदुमत्थेरवादो अय’’न्ति दस्सेति। तत्थ सुपन्तस्सापि अविसयत्तमत्थीति महापदुमत्थेरेन ‘‘अविसयत्ता पन आपत्ति न दिस्सती’’ति वुत्तम्। आचरिया पन सुपन्तस्स विसञ्ञत्ताभावेन विसयत्ता अनापत्तिं न कथयन्ति। विसञ्ञत्ते सति अनापत्तियेव। द्वे पन जनातिआदिपि महाअट्ठकथायमेव वचनं, तदेव पच्छा वुत्तत्ता पमाणम्। यक्खगहितग्गहणेनेव चेत्थ विसञ्ञीभूतोपि सङ्गहितो। एकभङ्गेन निपन्नो पन अनिपन्नत्ता आपत्तितो मुच्चतियेवाति गहेतब्बम्।
७८. अपदेति आकासे। पदन्ति पदवळञ्जं, तेनाह ‘‘आकासे पद’’न्ति। एतदग्गन्ति एसो अग्गो। यदिदन्ति यो अयम्। सेसं उत्तानमेव।
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियम्
पठमपाराजिकवण्णनानयो निट्ठितो।
२. दुतियपाराजिकम्
अदुतियेनाति असदिसेन जिनेन यं दुतियं पाराजिकं पकासितं, तस्स इदानि यस्मा संवण्णनाक्कमो पत्तो, तस्मा अस्स दुतियस्स अयं संवण्णना होतीति योजना।
धनियवत्थुवण्णना
८४. राजूहि गहितन्ति राजगहन्ति आह ‘‘मन्धातू’’ति। राजपुरोहितेन परिग्गहितम्पि राजपरिग्गहितमेवाति महागोविन्दग्गहणं, नगरसद्दापेक्खाय चेत्थ ‘‘राजगह’’न्ति नपुंसकनिद्देसो। अञ्ञेपेत्थ पकारेति सुसंविहितारक्खत्ता राजूनं गहं गेहभूतन्ति राजगहन्तिआदिके पकारे। वसन्तवनन्ति कीळावनं, वसन्तकाले कीळाय येभुय्यत्ता पन वसन्तवनन्ति वुत्तम्।
सद्वारबन्धाति वस्सूपगमनयोग्गतादस्सनम्। नालकपटिपदन्ति सुत्तनिपाते (सु॰ नि॰ ६८४ आदयो) नालकत्थेरस्स देसितं मोनेय्यपटिपदम्। पञ्चन्नं छदनानन्ति तिणपण्णइट्ठकसिलासुधासङ्खातानं पञ्चन्नम्। नो चे लभति…पे॰… सामम्पि कातब्बन्ति इमिना नावासत्थवजे ठपेत्वा अञ्ञत्थ ‘‘असेनासनिको अह’’न्ति आलयकरणमत्तेन उपगमनं न वट्टति। सेनासनं परियेसित्वा वचीभेदं कत्वा वस्सं उपगन्तब्बमेवाति दस्सेति। ‘‘न, भिक्खवे, असेनासनिकेना’’तिआदिना (महाव॰ २०४) हि पाळियं ‘‘नालकपटिपदं पटिपन्नेनापी’’ति अट्ठकथायञ्च अविसेसेन दळ्हं कत्वा वुत्तं, नावासत्थवजेसुयेव च ‘‘अनुजानामि, भिक्खवे, नावाय वस्सं उपगन्तु’’न्तिआदिना (महाव॰ २०३) असतिपि सेनासने आलयकरणवसेन वस्सूपगमनं अनुञ्ञातं, नाञ्ञत्थाति गहेतब्बम्। अयमनुधम्मताति सामीचिवत्तम्। कतिकवत्तानीति भस्सारामतादिं विहाय सब्बदा अप्पमत्तेहि भवितब्बन्तिआदिकतिकवत्तानि। खन्धकवत्तानीति ‘‘आगन्तुकादिखन्धकवत्तं पूरेतब्ब’’न्ति एवं खन्धकवत्तानि च अधिट्ठहित्वा।
वस्संवुत्थाति पदस्स अट्ठकथायं ‘‘पुरिमिकाय उपगता महापवारणाय पवारिता पाटिपददिवसतो पट्ठाय ‘वुत्थवस्सा’ति वुच्चन्ती’’ति वुत्तत्ता महापवारणादिवसे पवारेत्वा वा अप्पवारेत्वा वा अञ्ञत्थ गच्छन्तेहि सत्ताहकरणीयनिमित्ते सति एव गन्तब्बं, नासति, इतरथा वस्सच्छेदो दुक्कटञ्च होतीति वेदितब्बम्। ‘‘इमं तेमासं वस्सं उपेमी’’ति हि ‘‘न, भिक्खवे, वस्सं उपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वा चारिका पक्कमितब्बा’’ति (महाव॰ १८५) च वुत्तम्। इधेव च वस्संवुत्था तेमासच्चयेन…पे॰… पक्कमिंसूति वुत्तम्। पवारणादिवसोपि तेमासपरियापन्नोव। केचि पन ‘‘अनुजानामि, भिक्खवे, वस्संवुत्थानं भिक्खूनं तीहि ठानेहि पवारेतुन्ति (महाव॰ २०९) पवारणाकम्मस्स पुब्बेयेव वस्संवुत्थानन्ति वुत्थवस्सताय वुत्तत्ता महापवारणादिवसे सत्ताहकरणीयनिमित्तं विनापि यथासुखं गन्तुं वट्टती’’ति वदन्ति, तं तेसं मतिमत्तं, वुत्थवस्सानञ्हि पवारणानुजाननं अनुपगतछिन्नवस्सादीनं निवत्तनत्थं कतं, न पन पवारणादिवसे अवसित्वा पक्कमितब्बन्ति दस्सनत्थं तदत्थस्स इध पसङ्गाभावा, पवारणं कातुं अनुच्छविकानं पवारणा इध विधीयति, ये च वस्सं उपगन्त्वा वस्सच्छेदञ्च अकत्वा याव पवारणादिवसा वसिंसु, ते तत्तकेन पवारणाकम्मं पति परियायतो वुत्थवस्साति वुच्चन्ति, अप्पकं ऊनमधिकं वा गणनूपगं न होतीति ञायतो, न कथिनकम्मं पति तेमासस्स अपरिपुण्णत्ता, इतरथा तस्मिं महापवारणादिवसेपि कथिनत्थारप्पसङ्गतो। ‘‘अनुजानामि, भिक्खवे, वस्संवुत्थानं भिक्खूनं कथिनं अत्थरितु’’न्ति (महाव॰ ३०६) इदं पन ‘‘न, भिक्खवे, वस्सं उपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वा चारिका पक्कमितब्बा’’तिआदि (महाव॰ १८५) च निप्परियायतो महापवारणाय अनन्तरपाटिपददिवसतो पट्ठाय कथिनत्थारं पक्कमनञ्च सन्धाय वुत्तं, परिवारे च ‘‘कथिनस्स अत्थारमासो जानितब्बो’’ति (परि॰ ४१२) वत्वा ‘‘वस्सानस्स पच्छिमो मासो जानितब्बो’’ति (परि॰ ४१२) वुत्तम्। यो हि कथिनत्थारस्स कालो, ततो पट्ठायेव चारिकापक्कमनस्सापि कालो, न ततो पुरे वस्संवुत्थानंयेव कथिनत्थारारहत्ता। यदग्गेन हि पवारणादिवसे कथिनत्थारो न वट्टति, तदग्गेन भिक्खूपि वुत्थवस्सा न होन्ति पवारणादिवसस्स अवुत्थत्ता।
यं पन सारत्थदीपनियं (सारत्थ॰ टी॰ पाराजिककण्ड २.८४) ‘‘एकदेसेन अवुत्थम्पि तं दिवसं वुत्थभागापेक्खाय वुत्थमेव होती’’तिआदि वुत्तं, तं न युत्तं, तंदिवसपरियोसाने अरुणुग्गमनकाले वसन्तोव हि तं दिवसं वुत्थो नाम होति परिवासअरञ्ञवासादीसु विय, अयञ्च विचारणा उपरि वस्सूपनायिकक्खन्धके आवि भविस्सतीति तत्थेव तं पाकटं करिस्साम।
महापवारणाय पवारिताति पुरिमिकाय वस्सं उपगन्त्वा अच्छिन्नवस्सतादस्सनपरं एतं केनचि अन्तरायेन अप्पवारितानम्पि वुत्थवस्सत्ता। न ओवस्सियतीति अनोवस्सकन्ति कम्मसाधनं दट्ठब्बं, यथा न तेमियति, तथा कत्वाति अत्थो। अनवयोति एत्थ अनुसद्दो विच्छायं वत्ततीति आह अनु अनु अवयोतिआदि। आचरियस्स कम्मं आचरियकन्ति आह ‘‘आचरियकम्मे’’ति। कट्ठकम्मं थम्भादि। तेलतम्बमत्तिकायाति तेलमिस्साय तम्बमत्तिकाय।
८५. कुटिकाय करणभावन्ति कुटिया कतभावम्। किं-सद्दप्पयोगे अनागतप्पच्चयविधानं सन्धाय तस्स लक्खणन्तिआदि वुत्तम्। किञ्चापि थेरस्स पाणघाताधिप्पायो नत्थि, अनुपपरिक्खित्वा करणेन पन बहूनं पाणानं मरणत्ता पाणे ब्याबाधेन्तस्सातिआदि वुत्तम्। पातब्यभावन्ति विनासेतब्बतम्। पाणातिपातं करोन्तानन्ति थेरेन अकतेपि पाणातिपाते पाणकानं मरणमत्तेन पच्छिमानं लेसेन गहणाकारं दस्सेति, तेन च ‘‘मम तादिसं अकुसलं नत्थी’’ति पच्छिमानं विपल्लासलेसग्गहणनिमित्तकिच्चं न कत्तब्बन्ति दीपितं होति। दिट्ठानुगतिन्ति दिट्ठस्स कम्मस्स अनुपगमनं अनुकिरियं, दिट्ठिया वा लद्धिया अनुगमनं गाहम्। घंसितब्बेति मद्दितब्बे, विनासितब्बेति अत्थो। कतं लभित्वा तत्थ वसन्तानम्पि दुक्कटमेवाति इदं भगवता कुटिया भेदापनवचनेन सिद्धं, सापि तिणदब्बसम्भारेहि तुलाथम्भादीहि अमिस्सा सुद्धमत्तिकामयापि इट्ठकाहि कता वट्टति। केचि हि इट्ठकाहियेव थम्भे चिनित्वा तदुपरि इट्ठकाहियेव वितानादिसण्ठानेन तुलादिदारुसम्भारविरहितं छदनम्पि बन्धित्वा इट्ठकामयमेव आवसथं करोन्ति, तादिसं वट्टति। गिञ्जकावसथसङ्खेपेन कताति एत्थ गिञ्जका वुच्चन्ति इट्ठका, ताहियेव कतो आवसथो गिञ्जकावसथो। वयकम्मम्पीति मत्तिकुद्धारणइट्ठकदारुच्छेदनादिकारकानं दिन्नभत्तवेत्तनादिवत्थुब्बयेन निप्फन्नकम्मम्पि अत्थि, एतेन कुटिभेदकानं गीवादिभावं परिसङ्कति। तित्थियधजोति तित्थियानमेव सञ्ञाणभूतत्ता वुत्तम्। ते हि ईदिसेसु चाटिआदीसु वसन्ति। अञ्ञानिपीति पि-सद्देन अत्तना वुत्तकारणद्वयम्पि महाअट्ठकथायमेव वुत्तन्ति दस्सेति। यस्मा सब्बमत्तिकामया कुटि सीतकाले अतिसीता उण्हकाले च उण्हा सुकरा च होति चोरेहि भिन्दितुं, तस्मा तत्थ ठपितपत्तचीवरादिकं सीतुण्हचोरादीहि विनस्सतीति वुत्तं ‘‘पत्तचीवरगुत्तत्थाया’’ति। छिन्दापेय्य वा भिन्दापेय्य वा अनुपवज्जोति इदं अयं कुटि विय सब्बथा अनुपयोगारहं सन्धाय वुत्तम्। यं पन पञ्चवण्णसुत्तेहि विनद्धछत्तादिकं, तत्थ अकप्पियभागोव छिन्दितब्बो, न तदवसेसो तस्स कप्पियत्ता, तं छिन्दन्तो उपवज्जोव होति। तेनेव वक्खति ‘‘घटकम्पि वाळरूपम्पि भिन्दित्वा धारेतब्ब’’न्तिआदि।
पाळिमुत्तकविनिच्छयवण्णना
छत्तदण्डग्गाहकं सलाकपञ्जरन्ति एत्थ यो पञ्जरसलाकानं मज्झट्ठो बुन्दे पुथुलो अहिच्छत्तकसदिसो अग्गे सछिद्दो यत्थ दण्डन्तरं पवेसेत्वा छत्तं गण्हन्ति, यो वा सयमेव दीघताय गहणदण्डो होति, अयं छत्तदण्डो नाम, तस्स अपरिगळनत्थाय छत्तसलाकानं मूलप्पदेसदण्डस्स समन्ततो दळ्हपञ्जरं कत्वा सुत्तेहि विनन्धन्ति, सो पदेसो छत्तदण्डगाहकसलाकपञ्जरं नाम, तं विनन्धितुं वट्टति। न वण्णमट्ठत्थायाति इमिना थिरकरणत्थमेव एकवण्णसुत्तेन विनन्धियमानं यदि वण्णमट्ठं होति, न तत्थ दोसोति दस्सेति। आरग्गेनाति निखादनमुखेन। दण्डबुन्देति दण्डमूले कोटियम्। छत्तमण्डलिकन्ति छत्तपञ्जरे मण्डलाकारेन बद्धदण्डवलयम्। उक्किरित्वाति निन्नं, उन्नतं वा कत्वा।
नानासुत्तकेहीति नानावण्णेहि सुत्तेहि। इदञ्च तथा करोन्तानं वसेन वुत्तं, एकवण्णसुत्तकेनापि न वट्टतियेव, ‘‘पकतिसूचिकम्ममेव वट्टती’’ति हि वुत्तम्। पट्टमुखेति द्विन्नं पट्टानं सङ्घटितट्ठानं सन्धायेतं वुत्तम्। परियन्तेति चीवरपरियन्ते, अनुवातं सन्धायेतं वुत्तम्। वेणिन्ति वरकसीसाकारेन सिब्बनम्। सङ्खलिकन्ति दिगुणसङ्खलिकाकारेन सिब्बनं, वेणिं वा सङ्खलिकं वा करोन्तीति पकतेन सम्बन्धो। अग्घियं नाम चेतियसण्ठानं, यं अग्घियत्थम्भोति वदन्ति। उक्किरन्तीति उट्ठपेन्ति। चतुकोणमेव वट्टतीति गण्ठिकपासकपट्टानि सन्धाय वुत्तम्। कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि बहि निग्गतसुत्तानं पिळकाकारेन ठपितकोटियोति केचि वदन्ति, ते पिळके छिन्दित्वा दुविञ्ञेय्या कातब्बाति तेसं अधिप्पायो। केचि पन ‘‘कोणसुत्ता च पिळकाति द्वेयेवा’’ति वदन्ति, तेसं मतेन गण्ठिकपासकपट्टानं कोणतो कोणेहि नीहतसुत्ता कोणसुत्ता नाम। समन्ततो पन परियन्तेन कता चतुरस्ससुत्ता पिळका नाम। तं दुविधम्पि केचि चीवरतो विसुं पञ्ञायनत्थाय विकारयुत्तं करोन्ति, तं निसेधाय ‘‘दुविञ्ञेय्यरूपा वट्टन्ती’’ति वुत्तं, न पन सब्बथा अचक्खुगोचरभावेन सिब्बनत्थाय तथासिब्बनस्स असक्कुणेय्यत्ता। यथा पकतिचीवरतो विकारो न पञ्ञायति, एवं सिब्बितब्बन्ति अधिप्पायो। रजनकम्मतो पुब्बे पञ्ञायमानोपि विसेसो चीवरे रत्ते एकवण्णताय न पञ्ञायतीति आह ‘‘चीवरे रत्ते’’ति। मणिनाति नीलमणिआदिमट्ठपासाणेन, अंसवद्धककायबन्धनादिकं पन अचीवरत्ता सङ्खादीहि घंसितुं वट्टतीति वदन्ति। कण्णसुत्तकन्ति चीवरस्स दीघतो तिरियञ्च सिब्बितानं चतूसु कण्णेसु कोणेसु च निक्खन्तानं सुत्तसीसानमेतं नामं, तं छिन्दित्वाव पारुपितब्बं, तेनाह ‘‘रजितकाले छिन्दितब्ब’’न्ति। भगवता अनुञ्ञातं एकं कण्णसुत्तम्पि अत्थि, तं पन नामेन सदिसम्पि इतो अञ्ञमेवाति दस्सेतुं यं पनातिआदि वुत्तम्। लग्गनत्थायाति चीवररज्जुयं चीवरबन्धनत्थाय। गण्ठिकेति दन्तादिमये। पीळकाति बिन्दुं बिन्दुं कत्वा उट्ठापेतब्बपीळका।
थालके वाति तम्बादिमये पुग्गलिके तिविधेपि कप्पियथालके। न वट्टतीति मणिवण्णकरणप्पयोगो न वट्टति, तेलवण्णकरणत्थं पन वट्टति। पत्तमण्डलेति तिपुसीसादिमये। ‘‘न, भिक्खवे, चित्तानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति (चूळव॰ २५३) वुत्तत्ता ‘‘भित्तिकम्मं न वट्टती’’ति वुत्तम्। ‘‘अनुजानामि, भिक्खवे, मकरदन्तकं छिन्दितु’’न्ति (चूळव॰ २५३) वुत्तत्ता ‘‘मकरदन्तकं पन वट्टती’’ति वुत्तं, इदं पन पाळिया लद्धम्पि इध पाळिया मुत्तत्ता पाळिमुत्तकनये वुत्तम्। एवमञ्ञम्पि ईदिसम्।
लेखा न वट्टतीति आरग्गेन दिन्नलेखाव न वट्टति, जातिहिङ्गुलिकादिवण्णेहि कतलेखा वट्टति। छत्तमुखवट्टियन्ति धमकरणस्स हत्थेन गहणछत्ताकारस्स मुखवट्टियं, ‘‘परिस्सावनचोळबन्धनट्ठाने’’ति केचि।
देड्डुभसीसन्ति उदकसप्पसीसम्। अच्छीनीति कुञ्जरच्छिसण्ठानानि। एकमेव वट्टतीति एत्थ एकरज्जुकं दिगुणं तिगुणं कत्वापि बन्धितुं न वट्टति, एकमेव पन सतवारम्पि सरीरं परिक्खिपित्वा बन्धितुं वट्टति, बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं ‘‘बहुरज्जुक’’न्ति न वत्तब्बं ‘‘वट्टती’’ति वुत्तत्ता, तं मुरजसङ्खं न गच्छतीति वेदितब्बम्। मुरजञ्हि नानावण्णेहि सुत्तेहि मुरजवट्टिसण्ठानं वेठेत्वा कतं, इदं पन मुरजं मद्दवीणसङ्खातं पामङ्गसण्ठानञ्च दसासु वट्टति ‘‘कायबन्धनस्स दसा जीरन्ति; अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति (चूळव॰ २७८) वुत्तत्ता।
विधेति दसापरियोसाने थिरभावाय दन्तविसाणसुत्तादीहि कत्तब्बे विधे। अट्ठ मङ्गलानि नाम सङ्खो चक्कं पुण्णकुम्भो गया सिरीवच्छो अङ्कुसो धजं सोवत्तिकन्ति वदन्ति। मच्छयुगळछत्तनन्दियावट्टादिवसेनपि वदन्ति। परिच्छेदलेखामत्तन्ति दन्तादीहि कतविधस्स उभोसु कोटीसु कतपरिच्छेदराजिमत्तम्।
‘‘उजुकमेवा’’ति वुत्तत्ता चतुरस्सादिसण्ठानापि अञ्जनी वङ्कगतिका न वट्टति। सिपाटिकायाति वासिआदिभण्डनिक्खिपनपसिब्बके। आरकण्टकं नाम पोत्थकादिअअसङ्खारणत्थं कतदीघमुखसत्थकन्ति वदन्ति। ‘‘भमकारानं दारुआदिलिखनसत्थक’’न्ति केचि। वट्टमणिकन्ति वट्टं कत्वा उट्ठपेतब्बं पुप्फुळकम्। अञ्ञन्ति इमिना पिळकादिं सङ्गण्हाति। पिप्फलिकेति यं किञ्चि छेदनके खुद्दकसत्थे। वलितकन्ति नखच्छेदनकाले दळ्हग्गहणत्थं वलीहि युत्तमेव करोन्ति। तस्मा तं वट्टतीति इमिना यं अञ्ञम्पि विकारं दळ्हीकम्मादिअत्थाय करोन्ति, न वण्णमट्ठत्थाय, तं वट्टतीति दीपितं, तेन च कत्तरदण्डकोटियं अञ्ञमञ्ञम्पि घट्टनेन सद्दनिच्छरणत्थाय कतं अयोवलयादिकं संयुत्तम्पि कप्पियतो उपपन्नं होति। मण्डलन्ति उत्तरारणिया पवेसनत्थं आवाटमण्डलं होति। उजुकमेव बन्धितुन्ति सम्बन्धो, उभोसु वा पस्सेसु एकपस्से वाति वचनसेसो। वासिदण्डस्स उभोसु पस्सेसु दण्डकोटीनं अचलनत्थं बन्धितुन्ति अत्थो।
आमण्डसारकेति आमलकफलानि पिसित्वा तेन कक्केन कततेलभाजने। तत्थ किर पक्खित्तं तेलं सीतलं होति। भूमत्थरणेति कटसारादिमये परिकम्मकताय भूमिया अत्थरितब्बअत्थरणे। पानीयघटेति सब्बं भाजनविकतिं सङ्गण्हाति। सब्बं…पे॰… वट्टतीति यथावुत्तेसु मञ्चादीसु इत्थिपुरिसरूपम्पि वट्टति तेलभाजनेसुयेव इत्थिपुरिसरूपानं पटिक्खित्तत्ता, तेलभाजनेन सह अगणेत्वा विसुं मञ्चादीनं गहितत्ता चाति वदन्ति, किञ्चापि वदन्ति, एतेसं पन मञ्चादीनं हत्थेन आमसितब्बभण्डत्ता इत्थिरूपमेवेत्थ न वट्टतीति गहेतब्बम्। अञ्ञेसन्ति सीमसामिकानम्। राजवल्लभेहीति लज्जीपेसलादीनं उपोसथादिअन्तरायकरा अलज्जिनो भिन्नलद्धिका च भिक्खू अधिप्पेता तेहि सह उपोसथादिकरणायोगा, तेनेव ‘‘सीमाया’’ति वुत्तम्। तेसं लज्जीपरिसाति तेसं सीमासामिकानं अनुबलं दातुं समत्था लज्जीपरिसा। भिक्खूहि कतन्ति यं अलज्जीनं सेनासनभेदनादिकं लज्जीभिक्खूहि कतं, सब्बञ्चेतं सुकतमेव अलज्जीनिग्गहत्थाय पवत्तितब्बतो।
८८. अवज्झायन्तीति नीचतो चिन्तेन्ति। उज्झायनत्थोति भिक्खुनो थेय्यकम्मनिन्दनत्थो ‘‘कथञ्हि नाम अदिन्नं आदियिस्सती’’ति, न पन दारु-सद्दविसेसनत्थो तस्स बहुवचनत्ता। वचनभेदेति एकवचनबहुवचनानं भेदे। सब्बावन्तन्ति भिक्खुभिक्खुनीआदिसब्बावयववन्तम्। बिम्बिसारोति तस्स नामन्ति एत्थ बिम्बीति सुवण्णम्। तस्मा सारसुवण्णसदिसवण्णताय ‘‘बिम्बिसारो’’ति वुच्चतीति वेदितब्बम्। पोराणसत्थानुरूपं उप्पादितो वीसतिमासप्पमाणउत्तमसुवण्णग्घनको लक्खणसम्पन्नो नीलकहापणोति वेदितब्बो। रुद्रदामेन नाम केनचि उप्पादितो रुद्रदामको। सो किर नीलकहापणस्स तिभागं अग्घति। यस्मिं पन देसे नीलकहापणा न सन्ति, तत्थापि काळकविरहितस्स निद्धन्तसुवण्णस्स पञ्चमासग्घनकेन भण्डेन पादपरिच्छेदो कातब्बो। तेनाति नीलकहापणस्स चतुत्थभागभूतेन। पाराजिकवत्थुम्हि वातिआदि पाराजिकानं सब्बबुद्धेहि पञ्ञत्तभावेन वुत्तं, सङ्घादिसेसादीसु पन इतरापत्तीसुपि तब्बत्थूसु च नानत्तं नत्थेव, केवलं केचि सब्बाकारेन पञ्ञपेन्ति, केचि एकदेसेनाति एत्तकमेव विसेसो। न हि कदाचिपि सम्मासम्बुद्धा यथापराधं अतिक्कम्म ऊनमधिकं वा सिक्खापदं पञ्ञपेन्ति।
पदभाजनीयवण्णना
९२. पुनपि ‘‘आगन्तुकामा’’ति वुत्तत्ता च सब्बथा मनुस्सेहि अनिवुत्थपुब्बे अभिनवमापिते, ‘‘पुन न पविसिस्सामा’’ति निरालयेहि परिच्चत्ते च गामे गामवोहाराभावा गामप्पवेसनापुच्छनादिकिच्चं नत्थीति वेदितब्बम्। अरञ्ञपरिच्छेददस्सनत्थन्ति गामगामूपचारेसु दस्सितेसु तदञ्ञं अरञ्ञन्ति अरञ्ञपरिच्छेदो सक्का ञातुन्ति वुत्तम्। मातिकायं पन गामग्गहणेनेव गामूपचारोपि गहितोति दट्ठब्बो। इन्दखीलेति उम्मारे। अरञ्ञसङ्खेपं गच्छति तथा अभिधम्मे वुत्तत्ता। असतिपि इन्दखीले इन्दखीलट्ठानियत्ता ‘‘वेमज्झमेव इन्दखीलोति वुच्चती’’ति वुत्तम्। यत्थ पन द्वारबाहापि नत्थि, तत्थ पाकारवेमज्झमेव इन्दखीलोति गहेतब्बम्। लुठित्वाति पवट्टित्वा।
मज्झिमस्स पुरिसस्स सुप्पपातो वातिआदि मातुगामस्स काकुट्ठापनवसेन गहेतब्बं, न बलदस्सनवसेन ‘‘मातुगामो भाजनधोवनउदकं छड्डेती’’ति (पारा॰ अट्ठ॰ १.९२) उपरि वुच्चमानत्ता, तेनेव ‘‘लेड्डुपातो’’ति अवत्वा सुप्पपातोतिआदि वुत्तम्। कुरुन्दट्ठकथायं महापच्चरियञ्च घरूपचारोव गामोति अधिप्पायेन ‘‘घरूपचारे ठितस्स लेड्डुपातो गामूपचारो’’ति वुत्तम्। कतपरिक्खेपोति इमिना परिक्खेपतो बहि उपचारो न गहेतब्बोति दस्सेति। सुप्पमुसलपातोपि अपरिक्खित्तगेहस्सेव, सो च यतो पहोति, तत्थेव गहेतब्बो, अप्पहोनट्ठाने पन विज्जमानट्ठानमेव गहेतब्बम्। यस्स पन घरस्स समन्ततो पाकारादीहि परिक्खेपो कतो होति, तत्थ सोव परिक्खेपो घरूपचारोति गहेतब्बम्।
पुब्बे वुत्तनयेनाति परिक्खित्तगामे वुत्तनयेन। सङ्करीयतीति मिस्सीयति। विकाले गामप्पवेसने ‘‘परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तस्स आपत्ति पाचित्तियस्स। अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तस्स आपत्ति पाचित्तियस्सा’’ति (पाचि॰ ५१३) वुत्तत्ता गामगामूपचारानं असङ्करता इच्छितब्बाति आह असङ्करतो चातिआदि। केचि पनेत्थ पाळियं ‘‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तस्साति इदं परिक्खेपारहट्ठानं सन्धाय वुत्तं, न ततो परं एकलेड्डुपातपरिच्छिन्नं उपचारम्। तस्मा परिक्खेपारहट्ठानसङ्खातं गामं ओक्कमन्तस्सेव आपत्ति, न उपचार’’न्ति वदन्ति, तं न गहेतब्बं ‘‘घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातब्भन्तरं गामो नाम। ततो अञ्ञस्स लेड्डुपातस्स अब्भन्तरं गामूपचारो नामा’’ति (पारा॰ अट्ठ॰ १.९२) इधेव अट्ठकथायं वुत्तत्ता। विकाले गामप्पवेसनसिक्खापदट्ठकथायञ्हि अपरिक्खित्तस्स गामस्स उपचारो अदिन्नादाने वुत्तनयेनेव वेदितब्बोति (पाचि॰ अट्ठ॰ ५१२) अयमेव नयो अतिदिसितो। तेनेव मातिकाट्ठकथायम्पि ‘‘य्वायं अपरिक्खित्तस्स गामस्स उपचारो दस्सितो, तस्स वसेन विकाले गामप्पवेसनादीसु आपत्ति परिच्छिन्दितब्बा’’ति (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) वुत्तं, तस्मा परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तस्स, अपरिक्खित्तस्स गामस्स घरूपचारतो पट्ठाय दुतियलेड्डुपातसङ्खातं गामूपचारं ओक्कमन्तस्स विकाले गामप्पवेसनापत्ति होति, मातिकायञ्च विकाले गामं पविसेय्याति गामग्गहणेनेव गामूपचारोपि गहितोति वेदितब्बम्। विकाले गामप्पवेसनादीसूति आदि-सद्देन घरघरूपचारादीसु ठितानं उप्पन्नलाभभाजनादिं सङ्गण्हाति।
निक्खमित्वा बहि इन्दखीलाति इन्दखीलतो बहि निक्खमित्वा ठितं यं ठानं सब्बमेतं अरञ्ञन्ति योजना। आचरियधनु नाम पकतिहत्थेन नवविदत्थिपमाणं, जियाय पन आरोपिताय सत्तट्ठविदत्थिमत्तन्ति वदन्ति।
कप्पियन्ति अनुरूपवसेन वुत्तं अकप्पियस्सापि अप्पटिग्गहितस्स परिभोगे पाचित्तियत्ता। परिच्चागादिम्हि अकते ‘‘इदं मय्हं सन्तक’’न्ति वत्थुसामिना अविदितम्पि परिग्गहितमेव बालुम्मत्तादीनं सन्तकं विय, तादिसं अवहरन्तोपि ञातकादीहि पच्छा ञत्वा वत्थुसामिना च अनुबन्धितब्बतो पाराजिकोव होति। यस्स वसेन पुरिसो थेनो होति, तं थेय्यन्ति आह ‘‘अवहरणचित्तस्सेतं अधिवचन’’न्ति। पपञ्चसङ्खाति तण्हामानदिट्ठिसङ्खाता पपञ्चकोट्ठासा। एको चित्तकोट्ठासोति ठानाचावनपयोगसमुट्ठापको एको चित्तकोट्ठासोति अत्थो।
अभियोगवसेनाति अट्टकरणवसेन। सविञ्ञाणकेनेवाति इदं सविञ्ञाणकानञ्ञेव आवेणिकविनिच्छयं सन्धाय वुत्तम्। पाणो अपदन्तिआदीसु हि ‘‘पदसा नेस्सामी’’ति पठमं पादं सङ्कामेति, आपत्ति थुल्लच्चयस्सातिआदिना पाळियं (पारा॰ १११), भिक्खु दासं दिस्वा सुखदुक्खं पुच्छित्वा वा अपुच्छित्वा वा ‘‘गच्छ, पलायित्वा सुखं जीवा’’ति वदति, सो चे पलायति, दुतियपदवारे पाराजिकन्तिआदिना (पारा॰ अट्ठ॰ १.११४) अट्ठकथायञ्च यो सविञ्ञाणकानञ्ञेव आवेणिको विनिच्छयो वुत्तो, सो आरामादिअविञ्ञाणकेसु न लब्भतीति तादिसं सन्धाय ‘‘सविञ्ञाणकेनेवा’’ति वुत्तम्। यो पन विनिच्छयो आरामादिअविञ्ञाणकेसु लब्भति, सो यस्मा सविञ्ञाणकेसु अलब्भनको नाम नत्थि, तस्मा वुत्तं ‘‘नानाभण्डवसेन सविञ्ञाणकाविञ्ञाणकमिस्सकेना’’ति। सविञ्ञाणकेन च अविञ्ञाणकेन चाति अत्थो। यस्मा चेत्थ अविञ्ञाणकेनेव आदियनादीनि छपि पदानि न सक्का योजेतुं इरियापथविकोपनस्स सविञ्ञाणकवसेनेव योजेतब्बतो, तस्मा ‘‘अविञ्ञाणकेनेवा’’ति ततियं पकारं न वुत्तन्ति दट्ठब्बम्।
आरामन्ति इदं उपलक्खणमत्तं दासादिसविञ्ञाणकस्सापि इध सङ्गहेतब्बतो, नानाभण्डवसेन हेत्थ योजना दस्सियति। परिकप्पितट्ठानन्ति परिकप्पितोकासम्। सुङ्कघातन्ति एत्थ मग्गं गच्छन्तेहि सत्थिकेहि अत्तना नीयमानभण्डतो रञ्ञो दातब्बभागो सुङ्को नाम, सो एत्थ हञ्ञति अदत्वा गच्छन्तेहि अवहरीयति, तं वा हन्ति एत्थ राजपुरिसा अददन्तानं सन्तकं बलक्कारेनाति सुङ्कघातो, ‘‘एत्थ पविट्ठेहि सुङ्को दातब्बो’’ति रुक्खपब्बतादिसञ्ञाणेन नियमितप्पदेसस्सेतं अधिवचनम्।
पञ्चवीसतिअवहारकथावण्णना
कत्थचीति एकिस्सा अट्ठकथायम्। एकं पञ्चकं दस्सितन्ति ‘‘परपरिग्गहितञ्च होति, परपरिग्गहितसञ्ञी च, गरुको च होति परिक्खारो पञ्चमासको वा अतिरेकपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति, ठाना चावेती’’ति (पारा॰ १२२) वुत्तपञ्चअवहारङ्गानि एकं पञ्चकन्ति दस्सितम्। द्वे पञ्चकानि दस्सितानीति ‘‘छहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति पाराजिकस्स। न च सकसञ्ञी, न च विस्सासग्गाही, न च तावकालिकं, गरुको च होति परिक्खारो पञ्चमासको वा अतिरेकपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति, ठाना चावेति, आपत्ति पाराजिकस्सा’’ति (पारा॰ १२५) एवं वुत्तेसु छसु पदेसु एकं अपनेत्वा सेसानि पञ्च पदानि एकं पञ्चकं कत्वा हेट्ठा वुत्तपञ्चकञ्च गहेत्वा द्वे पञ्चकानि दस्सितानि। एत्थ पनाति पञ्चहाकारेहीतिआदीसु। सब्बेहिपि पदेहीति परपरिग्गहितञ्च होतीतिआदीहि सब्बेहि पञ्चहि पदेहि।
पञ्चन्नं अवहारानं समूहो पञ्चकम्। सको हत्थो सहत्थो, तेन निब्बत्तो, तस्स वा सम्बन्धीति साहत्थिको, अवहारो। साहत्थिकादि पञ्चकं साहत्थिकपञ्चकन्तिआदिपदवसेन नामलाभो दट्ठब्बो। एवं सेसेसुपि। ततियपञ्चमेसु पञ्चकेसूति साहत्थिकपञ्चकथेय्यावहारपञ्चकेसु। लब्भमानपदवसेनाति साहत्थिकपञ्चके लब्भमानस्स निस्सग्गियावहारपदस्स वसेन, थेय्यावहारपञ्चके लब्भमानस्स परिकप्पावहारपदस्स च वसेन योजेतब्बन्ति अत्थो।
निस्सग्गियो नाम…पे॰… पाराजिकस्साति इमिना बहिसुङ्कघातपातनं निस्सग्गियपयोगोति दस्सेति। ‘‘हत्थे भारं थेय्यचित्तो भूमियं निक्खिपति, आपत्ति पाराजिकस्सा’’ति (पारा॰ १०१) वुत्तत्ता पन सुद्धचित्तेन गहितपरभण्डस्स थेय्यचित्तेन गुम्बादिपटिच्छन्नट्ठाने खिपनम्पि इमस्मिं निस्सग्गियपयोगे सङ्गय्हतीति दट्ठब्बम्। किरियासिद्धितो पुरेतरमेव पाराजिकापत्तिसङ्खातं अत्थं साधेतीति अत्थसाधको। अथ वा अत्तनो वत्तमानक्खणे अविज्जमानम्पि किरियासिद्धिसङ्खातं अत्थं अवस्सं आपत्तिं साधेतीतिपि अत्थसाधको। असुकं नाम भण्डं यदा सक्कोसीति इदं निदस्सनमत्तं परस्स तेलकुम्भिया उपाहनादीनं निक्खेपपयोगस्सापि अत्थसाधकत्ता। तथा हि वुत्तं मातिकाट्ठकथायं –
‘‘अत्थसाधको नाम ‘असुकस्स भण्डं यदा सक्कोति, तदा तं अवहरा’ति अञ्ञं आणापेति। तत्थ सचे परो अनन्तरायिको हुत्वा तं अवहरति, आणापकस्स आणत्तिक्खणेयेव पाराजिकम्। परस्स वा पन तेलकुम्भिया पादग्घनकतेलं अवस्सं पिवनकानि उपाहनादीनि पक्खिपति, हत्थतो मुत्तमत्तेयेव पाराजिक’’न्ति (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना)।
इमस्स अत्थसाधकस्स आणत्तिया च को विसेसोति? तङ्खणञ्ञेव गहणे नियुञ्जनं आणत्तिकपयोगो, कालन्तरेन गहणत्थं नियोगो अत्थसाधकोति अयं नेसं विसेसो। तेनेवाह ‘‘असुकं नाम भण्डं यदा सक्कोसी’’तिआदि। धुरनिक्खेपो पन उपनिक्खित्तभण्डवसेन वेदितब्बोति इदं निदस्सनमत्तं, आरामाभियुञ्जनादीसुपि तावकालिकभण्डदेय्यानं अदानेपि एसेव नयो। भण्डग्गहणप्पयोगतो आणत्तिया पुब्बत्ता आह ‘‘आणत्तिवसेन पुब्बपयोगो वेदितब्बो’’ति। पयोगेन सह वत्तमानो अवहारो सहपयोगोति आह ‘‘ठानाचावनवसेना’’ति, इदञ्च निदस्सनमत्तं खीलसङ्कमनादीसुपि असति ठानाचावने सहपयोगत्ता। वुत्तञ्हि मातिकाट्ठकथायं ‘‘ठानाचावनवसेन खीलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन च सहपयोगो वेदितब्बो’’ति (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना)।
तुलयित्वाति उपपरिक्खित्वा। सामीचीति वत्तम्। सकसञ्ञाय अदेन्तस्स आपत्ति नत्थीति वदन्ति। सम्मद्दोति निविद्धतासङ्खोभो। भट्ठे जनकायेति अपगते जनसमूहे। अत्तनो सन्तकं कत्वा एतस्सेव भिक्खुनो देहीति इदं उभिन्नम्पि कुक्कुच्चविनोदनत्थं वुत्तम्। अवहारकस्स हि ‘‘मया सहत्थेन न दिन्नं, भण्डदेय्यं एत’’न्ति कुक्कुच्चं उप्पज्जेय्य, इतरस्स च ‘‘मया पठमं धुरनिक्खेपं कत्वा पच्छा अदिन्नं गहित’’न्ति कुक्कुच्चं उप्पज्जेय्याति।
समग्घन्ति अप्पग्घम्। दारुअत्थं फरतीति दारूहि कत्तब्बकिच्चं साधेति। एकदिवसं दन्तकट्ठच्छेदनादिना या अयं अग्घहानि वुत्ता, सा सब्बा भण्डसामिना किणित्वा गहितमेव सन्धाय वुत्ता। सब्बं पनेतं अट्ठकथाचरियप्पमाणेन वेदितब्बम्। पासाणञ्च सक्खरञ्च पासाणसक्खरम्।
अक्खदस्साति एत्थ अक्ख-सद्देन किर विनिच्छयसाला वुच्चति, तत्थ निसीदित्वा वज्जावज्जं निरूपयन्तीति ‘‘अक्खदस्सा’’ति वुच्चन्ति धम्मविनिच्छनका। हननं नाम हत्थपादादीहि पोथनञ्चेव हत्थनासादिच्छेदनञ्च होतीति आह ‘‘हनेय्युन्ति पोथेय्युञ्चेव छिन्देय्युञ्चा’’ति।
पदभाजनीयञ्च ‘‘हत्थेन वा पादेन वा कसाय वा वेत्तेन वा अड्ढदण्डकेन वा छज्जाय वा हनेय्यु’’न्ति (पारा॰ ९२) वुत्तम्। तत्थ अड्ढदण्डकेनाति द्विहत्थप्पमाणेन रस्समुग्गरेन, वेळुपेसिकाय वा। छेज्जाय वाति हत्थादीनं छेदनेन। छिन्दन्ति एताय हत्थपादादीनीति छेज्जा, सत्थं, तेन सत्थेनातिपि अत्थो। नीहरेय्युन्ति रट्ठतो नीहरेय्युम्। ‘‘चोरोसि…पे॰… थेनोसी’’ति एत्थ परिभासेय्युन्ति पदं अज्झाहरित्वा अत्थो वेदितब्बोति आह ‘‘चोरोसि…पे॰… परिभासेय्यु’’न्ति। यं तं भण्डं दस्सितन्ति सम्बन्धो।
९३. यत्थ यत्थ ठितन्ति भूमियादीसु यत्थ यत्थ ठितम्। यथा यथा आदानं गच्छतीति येन येन आकारेन गहणं उपगच्छति।
भूमट्ठकथावण्णना
९४. वाचाय वाचायाति एकेकत्थदीपिकाय वाचाय वाचाय। उपलद्धोति ञातो। पाळियं सेसअट्ठकथासु च कुदालं वा पिटकं वाति इदमेव द्वयं वत्वा वासिफरसूनं अवुत्तत्ता तेसम्पि सङ्खेपट्ठकथादीसु आगतभावं दस्सेतुं सङ्खेपट्ठकथायन्तिआदि वुत्तम्। थेय्यचित्तेन कतत्ता ‘‘दुक्कटेहि सद्धिं पाचित्तियानी’’ति वुत्तम्।
अट्ठविधं हेतन्तिआदीसु एतं दुक्कटं नाम थेरेहि धम्मसङ्गाहकेहि इमस्मिं ठाने समोधानेत्वा अट्ठविधन्ति दस्सितन्ति योजना। सब्बेसम्पि दुक्कटानं इमेसुयेव अट्ठसु सङ्गहेतब्बभावतो पन इतरेहि सत्तहि दुक्कटेहि विनिमुत्तं विनयदुक्कटेयेव सङ्गहेतब्बम्। दसविधं रतनन्ति ‘‘मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितको मसारगल्ल’’न्ति एवमागतं दसविधं रतनम्।
‘‘मुत्ता मणि वेळुरियो च सङ्खो,
सिला पवाळं रजतञ्च हेमम्।
लोहितकञ्च मसारगल्लं,
दसेते धीरो रतनानि जञ्ञा’’ति॥ –
हि वुत्तम्। सत्तविधं धञ्ञन्ति सालि वीहि यवो कङ्गु कुद्रूसं वरको गोधुमोति इमं सत्तविधं धञ्ञम्। आवुधभण्डादिन्ति आदि-सद्देन तुरियभण्डइत्थिरूपादिं सङ्गण्हाति। अनामसितब्बे वत्थुम्हि दुक्कटं अनामासदुक्कटम्। दुरूपचिण्णदुक्कटन्ति ‘‘अकत्तब्ब’’न्ति वारितस्स कतत्ता दुट्ठु उपचिण्णं चरितन्ति दुरूपचिण्णं, तस्मिं दुक्कटं दुरूपचिण्णदुक्कटम्। विनये पञ्ञत्तं अवसेसं दुक्कटं विनयदुक्कटम्। एकादस समनुभासना नाम भिक्खुपातिमोक्खे चत्तारो यावततियका सङ्घादिसेसा अरिट्ठसिक्खापदन्ति पञ्च, भिक्खुनीपातिमोक्खे एकं यावततियकपाराजिकं चत्तारो सङ्घादिसेसा चण्डकाळीसिक्खापदन्ति छ।
सहपयोगतो पट्ठाय चेत्थ पुरिमपुरिमा आपत्तियो पटिप्पस्सम्भन्तीति आह अथ धुरनिक्खेपं अकत्वातिआदि। ‘‘धुरनिक्खेपं अकत्वा’’ति वुत्तत्ता धुरनिक्खेपं कत्वा पुन खणन्तस्स पुरिमापत्तियो न पटिप्पस्सम्भन्तीति वदन्ति। ‘‘छेदनपच्चया दुक्कटं देसेत्वा मुच्चती’’ति वत्वा पुब्बपयोगे आपत्तीनं देसेतब्बताय अवुत्तत्ता सहपयोगे पत्ते पुब्बपयोगे आपत्तियो पटिप्पस्सम्भन्तीति वेदितब्बम्।
अपरद्धं विरद्धं खलितन्ति सब्बमेतं यञ्च दुक्कटन्ति एत्थ वुत्तस्स दुक्कटस्स परियायवचनं, यं मनुस्सो करेतिआदि पनेत्थ ओपम्मनिदस्सनम्। संयोगभावोति द्वित्तं सन्धाय वुत्तं, तेन रस्सत्तस्सापि निमित्तं दस्सितन्ति वेदितब्बम्। एकस्स मूलेति एकस्स सन्तिके। सब्बत्थापि आमसने दुक्कटं, फन्दापने थुल्लच्चयञ्च विसुं विसुं आमसनफन्दापनपयोगं करोन्तस्सेव होति, एकपयोगेन गण्हन्तस्स पन उद्धारे पाराजिकमेव, न दुक्कटथुल्लच्चयानीति वदन्ति, एकपयोगेन गण्हन्तस्सापि आमसनफन्दापनानम्पि लब्भमानत्ता तं न गहेतब्बम्। न हि सक्का अनामसित्वा अफन्दापेत्वा च किञ्चि गहेतुम्। ‘‘एकमेव देसेत्वा मुच्चती’’ति पंसुखणनादिसमानपयोगेपि पुरिमा आपत्ति उत्तरमुत्तरं आपत्तिं पत्वा पटिप्पस्सम्भन्तीति सञ्ञाय कुरुन्दट्ठकथायं वुत्तं, इतरट्ठकथासु पन खणनपयोगभेदेहि पयोगे पयोगे आपन्ना आपत्तियो उत्तरमुत्तरं पत्वा न पटिप्पस्सम्भन्ति अञ्ञमञ्ञं सदिसत्ता वियूहनं पत्वा ता सब्बापि पटिप्पस्सम्भन्ति विसदिसपयोगत्ताति इमिना अधिप्पायेन पटिप्पस्सद्धिविधानं वुत्तन्ति वेदितब्बम्। इमिना हि अवहारकस्स आसन्नं ओरिमन्तं परामसति।
तत्थेवाति मुखवट्टियमेव। बुन्देनाति कुम्भिया हेट्ठिमतलेन। एकट्ठाने ठिताय कुम्भिया ठाना चावनं छहि आकारेहि वेदितब्बन्ति सम्बन्धो। एकट्ठानेति च सङ्खलिकबद्धभावेन एकस्मिं पतिट्ठितोकासट्ठानेति अत्थो। खाणुकं केसग्गमत्तम्पि ठाना चावेतीति खाणुकं अत्तनो पतिट्ठितट्ठानतो पञ्चहि आकारेहि ठाना चावेति। छिन्नमत्ते पाराजिकन्ति अवस्सं चे पतति, छिन्नमत्ते पाराजिकम्। परिच्छेदोति पञ्चमासकादिगरुभावपरिच्छेदो। अपब्यूहन्तोति ठितट्ठानतो अपनयनवसेन वियूहन्तो रासिं करोन्तो। एवं कत्वाति भाजनमुखवट्टिया कुम्भिगतेन भाजनगतस्स एकाबद्धभावं वियोजेत्वाति अत्थो। उपड्ढकुम्भीयन्ति उपड्ढपुण्णाय कुम्भिया। विनयधम्मताति अधिककारणालाभे विनयविनिच्छयधम्मताति अधिप्पायो। न केवलञ्चेत्थ गरुकताव, सुत्तानुगमनम्पि अत्थीति दस्सेन्तो अपिचातिआदिमाह। कण्ठेन पन परिच्छिन्नकालेति मुखगतं अज्झोहटकालेति अत्थो। अज्झोहरणमेव हेत्थ परिच्छिन्दनं, न कण्ठपिदहनम्। चिक्कनन्ति थद्धं, बहलं घनन्ति अत्थो।
योपि थेय्यचित्तेन परस्स कुम्भिया पादग्घनकं सप्पिं वा तेलं वा अवस्सं पिवनकं यं किञ्चि दुकूलसाटकं वा चम्मखण्डादीनं वा अञ्ञतरं पक्खिपति, हत्थतो मुत्तमत्ते पाराजिकन्ति एत्थ अवहारो वीमंसितब्बो। यदि च दुकूलादीसु सप्पितेलानं पविसनं सन्धाय पाराजिकं भवेय्य, तत्थ पविट्ठतेलादिनो कुम्भिगतेन एकाबद्धताय न ताव अवहारो भाजनन्तरं पवेसेत्वा गहणकाले विय। तथा हि वुत्तं – ‘‘भाजनं पन निमुज्जापेत्वा गण्हन्तस्स याव एकाबद्धं होति, ताव रक्खती’’तिआदि। अथ तेलादिविनासेन पाराजिकं भवेय्य, तदापि तिणज्झापनादीसु विय अवहारो नत्थि, दुक्कटेन सद्धिं भण्डदेय्यमेव होति, तथा च पादग्घनकं तेलादिं पीतं दुकूलादिं उद्धरन्तस्सापि पाराजिकं न सिया तत्थ पविट्ठस्स तेलादिनो विनट्ठट्ठेन गहणक्खणे अविज्जमानत्ता, विज्जमानत्तेन च उद्धारेयेव पाराजिकं वत्तब्बं, न हत्थतो मुत्तमत्तेति। सब्बअट्ठकथासु च दुकूलादीनं पक्खिपने हत्थतो मुत्तमत्ते पाराजिकस्स वुत्तत्ता न तं पटिक्खिपितुं सक्का। अट्ठकथाप्पमाणेन पनेतं गहेतब्बं, युत्ति पनेत्थ पण्डितेहि पुब्बापरं संसन्दित्वा उद्धारेतब्बा।
पलिबुज्झिस्सतीति निवारेस्सति। वुत्तनयेन पाराजिकन्ति हत्थतो मुत्तमत्तेयेव पाराजिकम्। नेव अवहारो, न गीवाति अत्तनो भाजनत्ता वुत्तं, अनापत्तिमत्तमेव वुत्तं, न पन एवं विचारितन्ति अधिप्पायो। बहिगतं नाम होतीति ततो पट्ठाय तेलस्स अट्ठानतो अधोमुखभावतो च बहिगतं नाम होति। अन्तो पट्ठाय छिद्दे करियमाने तेलस्स निक्खमित्वा गतगतट्ठानं भाजनसङ्ख्यमेव गच्छतीति आह ‘‘बाहिरन्ततो पादग्घनके गळिते पाराजिक’’न्ति। यथा तथा वा कतस्साति बाहिरन्ततो वा अब्भन्तरन्ततो वा पट्ठाय कतस्स। मज्झे ठपेत्वा कतछिद्देति मज्झे थोकं कपालं ठपेत्वा पच्छा तं छिन्दन्तेन कतछिद्दे।
पत्थीनस्स खादनं इतरस्स पानञ्च सप्पिआदीनं परिभोगोति आह ‘‘अखादितब्बं वा अपातब्बं वा करोती’’ति। कस्मा पनेत्थ दुक्कटं वुत्तन्ति आह ‘‘ठानाचावनस्स नत्थिताय दुक्कट’’न्ति। पुरिमद्वयन्ति भेदनं छड्डनञ्च। कुम्भिजज्जरकरणेनाति पुण्णकुम्भिया जज्जरकरणेन। मातिकाउजुकरणेनाति उदकपुण्णाय मातिकाय उजुकरणेन। एकलक्खणन्ति भेदनं कुम्भिया जज्जरकरणेन, छड्डनं मातिकाय उजुकरणेन च सद्धिं एकसभावम्। पच्छिमं पन द्वयन्ति झापनं अपरिभोगकरणञ्च। एत्थ एवं विनिच्छयं वदन्तीति एतस्मिं महाअट्ठकथायं वुत्ते अत्थे एके आचरिया एवं विनिच्छयं वदन्ति। पच्छिमद्वयं सन्धाय वुत्तन्ति एत्थ पुरिमपदद्वये विनिच्छयो हेट्ठा वुत्तानुसारेन सक्का विञ्ञातुन्ति तत्थ किञ्चि अवत्वा पच्छिमपदद्वयं सन्धाय ‘‘ठानाचावनस्स नत्थिताय दुक्कट’’न्ति इदं वुत्तन्ति अधिप्पायो । थेय्यचित्तेनाति अत्तनो वा परस्स वा कातुकामतावसेन उप्पन्नथेय्यचित्तेन। विनासेतुकामतायाति हत्थपादादीनि छिन्दन्तो विय केवलं विनासेतुकामताय। वुत्तनयेन भिन्दन्तस्स वा छड्डेन्तस्स वाति मुग्गरेन पोथेत्वा भिन्दन्तस्स वा उदकं वा वालिकं वा आकिरित्वा उत्तरापेन्तस्स वाति अत्थो। अयुत्तन्ति चेति पाळियं पुरिमद्वयेपि दुक्कटस्सेव वुत्तत्ता ‘‘पुरिमद्वये पाराजिक’’न्ति इदं अयुत्तन्ति यदि तुम्हाकं सियाति अत्थो। नाति अयुत्तभावं निसेधेत्वा तत्थ कारणमाह ‘‘अञ्ञथा गहेतब्बत्थतो’’ति।
एवमेके वदन्तीति हेट्ठा वुत्तस्स अत्थनयस्स अत्तना अनभिमतभावं दस्सेत्वा सयं अञ्ञथापि पाळिं अट्ठकथञ्च संसन्दित्वा अत्थं दस्सेतुकामो अयं पनेत्थ सारोतिआदिमाह। अचावेतुकामोवाति थेय्यचित्तेन ठाना अचावेतुकामोव। अछड्डेतुकामोयेवाति एत्थापि थेय्यचित्तेनाति सम्बन्धितब्बम्। इदञ्हि थेय्यचित्तपक्खं सन्धाय वुत्तं नासेतुकामतापक्खस्स वक्खमानत्ता। तेनेवाह नासेतुकामतापक्खे पनातिआदि। इतरथापि युज्जतीति थेय्यचित्ताभावा ठाना चावेतुकामस्सापि दुक्कटं युज्जतीति वुत्तं होति।
भूमट्ठकथावण्णनानयो निट्ठितो।
आकासट्ठकथावण्णना
९६. आकासट्ठकथायं अन्तोवत्थुम्हीति परिक्खित्तस्स वत्थुस्स अन्तो। अन्तोगामेति परिक्खित्तस्स गामस्स अन्तो। अपरिक्खित्ते पन वत्थुम्हि गामे वा ठितट्ठानमेव ठानम्। अटविमुखं करोति…पे॰… रक्खतीति तेन पयोगेन तस्स इच्छितट्ठानं आगतत्ता रक्खति। गामतो निक्खन्तस्साति परिक्खित्तगामतो निक्खन्तस्स। कपिञ्जरो नाम अञ्ञमञ्ञं युज्झापनत्थाय बालजनेहि पोसावनियपक्खिजाति।
वेहासट्ठकथावण्णना
९७. वेहासट्ठकथायं छिन्नमत्ते मुत्तमत्तेति यथा छिन्नं मुत्तञ्च पकतिट्ठाने न तिट्ठति, तथा छेदनं मोचनञ्च सन्धाय वुत्तम्।
उदकट्ठकथावण्णना
९८. उदकट्ठकथायं सन्दमानउदके निक्खित्तं न तिट्ठतीति आह ‘‘असन्दनके उदके’’ति। अनापत्तीति हत्थवारपदवारेसु दुक्कटापत्तिया अभावं सन्धाय वुत्तम्। कड्ढतीति हेट्ठतो ओसारेति। सकलमुदकन्ति दण्डेन फुट्ठोकासगतं सकलमुदकम्। न उदकं ठानन्ति अत्तना कतट्ठानस्स अट्ठानत्ता। पदुमिनियन्ति पदुमगच्छे। कलापबन्धन्ति हत्थकवसेन खुद्दकं कत्वा बद्धं कलापबद्धम्। भारबद्धं नाम सीसभारादिवसेन बद्धम्। मुळालन्ति कन्दम्। पत्तं वा पुप्फं वाति इदं कद्दमस्स अन्तो पविसित्वा ठितं सन्धाय वुत्तम्। निद्धमनतुम्बन्ति वापिया उदकस्स निक्खमननाळम्। उदकवाहकन्ति महामातिकम्। अवहारेन सो न कारेतब्बोति इमिना पाणं जीविता वोरोपने आपत्तिया सब्बत्थ न मुच्चतीति दीपेति। मातिकं आरोपेत्वाति खुद्दकमातिकं आरोपेत्वा। मरित्वा…पे॰… तिट्ठन्तीति एत्थ मतमच्छानंयेव तेसं सन्तकत्ता अमते गण्हन्तस्स नत्थि अवहारो।
नावट्ठकथावण्णना
९९. नावट्ठकथायं थुल्लच्चयम्पि पाराजिकम्पि होतीति एत्थ पठमं ठाना अचावेत्वा मुत्ते थुल्लच्चयं, पठमं पन ठाना चावेत्वा मुत्ते पाराजिकन्ति वेदितब्बम्। पासे बद्धसूकरो वियातिआदिना वुत्तं सन्धायाह ‘‘तत्थ युत्ति पुब्बे वुत्ताएवा’’ति। विपन्नट्ठनावाति विसमवातेहि देसन्तरं पलाता, भिज्जित्वा वा विनासं पत्वा उदके निमुज्जित्वा हेट्ठा भूमितलं अप्पत्वा सामिकेहि च अपरिच्चत्तालया वुच्चति। बलवा च वातो आगम्माति इमिना असति वाते अयं पयोगो कतोति दस्सेति। पुग्गलस्स नत्थि अवहारोति सुक्खमातिकायं उजुकरणनयेन वुत्तम्। तं अत्तनो पादेन अनक्कमित्वा हत्थेन च अनुक्खिपित्वा अञ्ञस्मिं दण्डादीसु बन्धित्वा ठपिते युज्जति, अत्तनो पादेन अक्कमित्वा हत्थेन च उक्खिपित्वा ठितस्स पन बलववातेन छत्तचीवरादीसु पहटेसु पकतिं विजहित्वा दळ्हतरं अक्कमनगहणादिपयोगो अभिनवो कातब्बो सिया। इतरथा छत्तचीवरादीनि वा विगच्छन्ति, अवहारको वा सयं पतिस्सति, नावा च तदा न गमिस्सति। तस्मा ईदिसे अभिनवप्पयोगे सति अवहारेन भवितब्बम्। सुक्खमातिकायं उजुकताय उदकागमनकाले कातब्बकिच्चं नत्थीति तं इध निदस्सनं न होति। दासं पन पकतिया पलायन्तं ‘‘सीघं याही’’ति वत्वा पकतिगमनतो तुरितगमनुप्पादनादिना इध निदस्सनेन भवितब्बन्ति अम्हाकं खन्ति , वीमंसित्वा गहेतब्बम्। वाते आगतेपि यत्थ अतिलहुकत्ता नावाय कञ्चि पयोगं अकत्वा पकतिया अवहारको तिट्ठति, तत्थिदं अट्ठकथायं वुत्तन्ति गहेतब्बम्।
यानट्ठकथावण्णना
१००. यानट्ठकथायं उभोसु पस्सेसूति चतुन्नं थम्भानं उपरि चतुरस्सं दारुसङ्घाटं आरोपेत्वा तस्स वामदक्खिणपस्सेसु उभोसु वातातपादिपरिस्सयविनोदनत्थं गरुळपक्खिनो उभो पक्खा विय कता सन्दमानिका। दुकयुत्तस्साति द्वीहि गोणेहि युत्तस्स। अयुत्तकन्ति गोणेहि अयुत्तम्। कप्पकताति द्विन्नं सिखानं सन्धिट्ठाने गोसिङ्गानि विय द्वे कोटियो ठपेत्वा उपत्थम्भनी कप्पकता नाम, सा द्वीहिपि कोटीहि भूमियं पतिट्ठाति, तेनाह ‘‘छ ठानानी’’ति। तीणि वा चत्तारि वा ठानानीति अकप्पकताय उपत्थम्भनिया च द्विन्नं चक्कानञ्च वसेन तीणि ठानानि, कप्पकताय वसेन चत्तारि ठानानि, तथा पथवियं ठपितस्स तीणि ठानानीति सम्बन्धो। अक्खसीसेहीति अक्खदारुनो द्वीहि कोटीहि। अक्खुद्धीहीति अक्खदारुना सम्पटिच्छका हेट्ठिमभागे कप्पकता द्वे दारुखण्डा अक्खुद्धियो नाम, तासं कप्पकतानं द्विन्नं कप्पसीसानि चत्तारि इध ‘‘अक्खुद्धियो’’ति वुच्चन्ति, तेनाह ‘‘चतूहि च अक्खुद्धीही’’ति। ताहि पतिट्ठिताहि पतिट्ठितट्ठानानि चत्तारि धुरेन पतिट्ठितट्ठानं एकन्ति पञ्च ठानानि होन्ति। उद्धियोव ‘‘उद्धिखाणुका’’ति वुत्ता, उद्धिखाणुकानं अभावे अक्खसीसानं पतिट्ठानोकासं दस्सेन्तो आह सममेव बाहं कत्वातिआदि। तत्थ सममेवाति उद्धियो हेट्ठा अनोलम्बेत्वा बाहुनो हेट्ठिमभागं समं कत्वा द्विन्नं बाहुदारूनं मज्झे अक्खसीसप्पमाणेन छिद्दं कत्वा तत्थ अक्खसीसानि पवेसितानि होन्ति, तेन बाहानं हेट्ठाभागं सब्बं भूमिं फुसित्वा तिट्ठति, तेनाह ‘‘सब्बं पथविं फुसित्वा तिट्ठती’’ति। सेसं नावायं वुत्तसदिसन्ति इमिना यदि पन तं एवं गच्छन्तं पकतिगमनं पच्छिन्दित्वा अञ्ञं दिसाभागं नेति, पाराजिकम्। सयमेव यं किञ्चि ठानं सम्पत्तं ठाना अचालेन्तोव विक्किणित्वा गच्छति, नेवत्थि अवहारो, भण्डदेय्यं पन होतीति इमं नयं अतिदिसति।
भारट्ठकथावण्णना
१०१. भारट्ठकथायं भारट्ठन्ति मातिकापदस्स भारो नामाति इदं अत्थदस्सनन्ति आह ‘‘भारोयेव भारट्ठ’’न्ति। पुरिमगलेति गलस्स पुरिमभागे। गलवाटकोति गीवाय उपरिमगलवाटको। उरपरिच्छेदमज्झेति उरपरियन्तस्स मज्झे। सामिकेहि अनाणत्तोति इदं यदि सामिकेहि ‘‘इमं भारं नेत्वा असुकट्ठाने देही’’ति आणत्तो भवेय्य, तदा तेन गहितभण्डं उपनिक्खित्तं सिया, तञ्च थेय्यचित्तेन सीसादितो ओरोपेन्तस्सापि अवहारो न सिया, सामिकानं पन धुरनिक्खेपे एव सियाति ततो उपनिक्खित्तभण्डभावतो वियोजेतुं वुत्तं, तेनेव वक्खति ‘‘तेहि पन अनाणत्तत्ता पाराजिक’’न्ति। घंसन्तोति सीसतो अनुक्खिपन्तो, यदि उक्खिपेय्य, उक्खित्तमत्ते पाराजिकं, तेनाह सीसतो केसग्गमत्तम्पीतिआदि। यो चायन्ति यो अयं विनिच्छयो।
आरामट्ठकथावण्णना
१०२. आरामट्ठकथायं आरामं अभियुञ्जतीति इदं अभियोगकरणं परेसं भूमट्ठभण्डादीसुपि कातुं वट्टतियेव। आरामादिथावरेसु पन येभुय्येन अभियोगवसेनेव गहणसम्भवतो एत्थेव पाळियं अभियोगो वुत्तो, इति इमिना नयेन सब्बत्थापि सक्का ञातुन्ति गहेतब्बम्। अदिन्नादानस्स पयोगत्ताति सहपयोगमाह। वत्थुम्हियेव कतपयोगत्ता सहपयोगवसेन हेतं दुक्कटम्। सयम्पीति अभियुञ्जकोपि। ‘‘किं करोमि किं करोमी’’ति एवं किङ्कारमेव पटिस्सुणन्तो विय चरतीति किङ्कारपटिस्सावी, तस्स भावो किङ्कारपटिस्साविभावो, तस्मिं, अत्तनो वसवत्तिभावेति वुत्तं होति। उक्कोचन्ति लञ्जम्। सब्बेसं पाराजिकन्ति कूटविनिच्छयिकादीनम्। अयं वत्थुसामीतिआदिकस्स उभिन्नं धुरनिक्खेपकरणहेतुनो पयोगस्स करणक्खणेव पाराजिकं होतीति वेदितब्बम्। सचे पन सामिकस्स विमति च धुरनिक्खेपो च कमेन उप्पज्जन्ति, पयोगसमुट्ठापकचित्तक्खणे पाराजिकमेव होति, न थुल्लच्चयम्। यदि विमतियेव उप्पज्जति, तदा थुल्लच्चयमेवाति वेदितब्बं, अयं नयो सब्बत्थ यथानुरूपं गहेतब्बो। धुरनिक्खेपवसेनेव पराजयोति सामिको ‘‘अहं न मुच्चामी’’ति धुरं अनिक्खिपन्तो अट्टो पराजितो नाम न होतीति दस्सेति।
विहारट्ठकथावण्णना
१०३. विहारट्ठकथायं विहारन्ति उपचारसीमासङ्खातं सकलं विहारम्। परिवेणन्ति तस्स विहारस्स अब्भन्तरे विसुं विसुं पाकारादिपरिच्छिन्नट्ठानम्। आवासन्ति एकं आवसथमत्तम्। गणसन्तके परिच्छिन्नसामिकत्ता सक्का धुरं निक्खिपापेतुन्ति आह ‘‘दीघभाणकादिभेदस्स पन गणस्सा’’ति। इधापि सचे एकोपि धुरं न निक्खिपति, रक्खतियेव। एस नयो बहूनं सन्तके सब्बत्थ।
खेत्तट्ठकथावण्णना
१०४. खेत्तट्ठकथायं निरुम्भित्वा वातिआदीसु गण्हन्तस्साति पच्चेकं योजेतब्बं, तत्थ निरुम्भित्वा गहणं नाम वीहिसीसं अच्छिन्दित्वा यथाठितमेव हत्थेन गहेत्वा आकड्ढित्वा बीजमत्तस्सेव गहणम्। एकमेकन्ति एकं वीहिसीसम्। यस्मिं बीजे वातिआदि निरुम्भित्वा गहणादीसु यथाक्कमं योजेतब्बम्। ‘‘तस्मिं बन्धना मोचितमत्ते’’ति वचनतो तस्मिं बीजादिम्हि बन्धना मुत्ते सति ततो अनपनीतेपि ठानन्तरस्स अभावा पाराजिकमेव। यस्स पन सीसादिकस्स सन्तरादिना सह संसिब्बनं वा एकाबद्धता वा होति, तस्स बन्धना मोचिते थुल्लच्चयं, इतरट्ठानतो मोचिते पाराजिकन्ति गहेतब्बं, तेनाह वीहिनाळन्तिआदि। सभुसन्ति पलालसहितम्। खीलेनाति खाणुकेन। एत्थ च खीलसङ्कमनादीसु सहपयोगो धुरनिक्खेपो चाति उभयं सम्भवति। खीलसङ्कमनादि एत्थ सहपयोगो। तस्मिञ्च कते यदि सामिका धुरं न निक्खिपन्ति पुन गण्हितुकामाव होन्ति, न ताव अवहारो, ‘‘खीलं सङ्कामेत्वा खेत्तादिं असुको राजवल्लभो भिक्खु गण्हितुकामो’’ति ञत्वा तस्स बलं कक्खळादिभावञ्च निस्साय खीलसङ्कमनादिकिरियानिट्ठानतो पठममेव सामिका धुरं निक्खिपन्ति, न अवहारो एतस्स पयोगनिट्ठानतो पुरेतरमेव धुरस्स निक्खित्तत्ता। यदा पन खीलसङ्कमनादिपयोगेनेव धुरनिक्खेपो होति, तदायेव अवहारो, तेनेवेत्थ ‘‘तञ्च खो सामिकानं धुरनिक्खेपेना’’ति वुत्तम्। खीलादीनं सङ्कमितभावं अजानित्वा सामिकानं सम्पटिच्छनम्पेत्थ धुरनिक्खेपोति वेदितब्बो। एवं सब्बत्थाति यथावुत्तमत्थं रज्जुसङ्कमनादीसुपि अतिदिसति। यट्ठिन्ति मानदण्डम्। एकस्मिं अनागते थुल्लच्चयं, तस्मिं आगते पाराजिकन्ति सचे दारूनि निखणित्वा तत्तकेनेव गण्हितुकामो होति, अवसाने दारुम्हि पाराजिकम्। सचे तत्थ कण्टकसाखादीहि पादानं अन्तरं पटिच्छादेत्वा कस्सचि अप्पवेसारहं कत्वा गहेतुकामो होति, अवसानसाखाय पाराजिकं, तेनाह ‘‘साखापरिवारेनेव अत्तनो कातुं सक्कोती’’ति, दारूनि च निखणित्वा साखापरिवारञ्च कत्वा एव अत्तनो सन्तकं कातुं सक्कोतीति अत्थो। खेत्तमरियादन्ति वुत्तमेवत्थं विभावेतुं ‘‘केदारपाळि’’न्ति वुत्तम्। इदञ्च खीलसङ्कमनादिना गहणं आरामादीसुपि लब्भतेव।
वत्थुट्ठकथावण्णना
१०५. वत्थुट्ठकथायं तिण्णं पाकारानन्ति इट्ठकसिलादारूनं वसेन तिण्णं पाकारानम्।
१०६. गामट्ठकथायं ‘‘गामो नामा’’ति पाळियं न वुत्तं सब्बसो गामलक्खणस्स पुब्बे वुत्तत्ता।
अरञ्ञट्ठकथावण्णना
१०७. अरञ्ञट्ठकथायं विनिविज्झित्वाति उजुकमेव विनिविज्झित्वा। लक्खणच्छिन्नस्साति अरञ्ञसामिकानं हत्थतो किणित्वा गण्हन्तेहि कतअक्खरादिसञ्ञाणस्स। छल्लिया परियोनद्धन्ति इमिना सामिकानं निरापेक्खताय चिरछड्डितभावं दीपेति, तेनाह ‘‘गहेतुं वट्टती’’ति। यदि सामिकानं सापेक्खता अत्थि, न वट्टति। तानि कतानि अज्झावुत्थानि च होन्तीति तानि गेहादीनि कतानि परिनिट्ठितानि मनुस्सेहि च अज्झावुत्थानि च होन्ति। दारूनीति गेहादीनं कतत्ता अवसिट्ठदारूनि। गहेतुं वट्टतीति सामिकानं अनालयत्ता वुत्तं, ते च यदि गहणकाले दिस्वा सालया हुत्वा वारेन्ति, गहेतुं न वट्टतियेव। ‘‘देही’’ति वुत्ते दातब्बमेवाति ‘‘देही’’ति वुत्ते ‘‘दस्सामी’’ति आभोगं कत्वा गच्छन्तस्स ‘‘देही’’ति अवुत्ते अदत्वा गमने आपत्ति नत्थि। पच्छापि तेहि चोदिते दातब्बमेव।
अदिस्वा गच्छति, भण्डदेय्यन्ति सुद्धचित्तेन गतस्स भण्डदेय्यम्। आरक्खट्ठानम्पि सुद्धचित्तेन अतिक्कमित्वा थेय्यचित्ते उप्पन्नेपि अवहारो नत्थि आरक्खट्ठानस्स अतिक्कन्तत्ता। केचि पन ‘‘यत्थ कत्थचि नीतानम्पि दारूनं अरञ्ञसामिकानञ्ञेव सन्तकत्ता पुन थेय्यचित्तं उप्पादेत्वा गच्छति, पाराजिकमेवा’’ति वदन्ति, तं न युत्तं ‘‘आरक्खट्ठानं पत्वा…पे॰… अस्सतिया अतिक्कमती’’ति, सहसा तं ठानं अतिक्कमतीतिआदिना (पारा॰ अट्ठ॰ १.१०७) च आरक्खट्ठानातिक्कमेयेव आपत्तिया वुच्चमानत्ता, आरक्खट्ठानातिक्कममेव सन्धाय ‘‘इदं पन थेय्यचित्तेन परिहरन्तस्स आकासेन गच्छतोपि पाराजिकमेवा’’ति वुत्तम्। यञ्च ‘‘यत्थ कत्थचि नीतानम्पि दारूनं अरञ्ञसामिकानञ्ञेव सन्तकत्ता’’ति कारणं वुत्तं, तम्पि आरक्खट्ठानतो बहि पाराजिकापज्जनस्स कारणं न होति भण्डदेय्यभावस्सेव कारणत्ता। तेसं सन्तकत्तेनेव हि बहि कतस्सापि भण्डदेय्यं जातं, इतरथा च भण्डदेय्यम्पि न सिया सुङ्कघातातिक्कमे विय। अद्धिकेहि दिन्नमेव सुङ्किकानं सन्तकं होति, नादिन्नं, तेन तं ठानं यतो कुतोचि पच्चयतो सुद्धचित्तेन अतिक्कन्तस्स भण्डदेय्यम्पि न होति। इध पन अरञ्ञसामिकानं सन्तकत्ता सब्बत्थापि भण्डदेय्यमेव होति, तेनेवेतं अरञ्ञे आरक्खट्ठानं सुङ्कघाततोपि गरुतरं जातम्। यदि हि आरक्खट्ठानतो बहिपि थेय्यचित्ते सति अवहारो भवेय्य, आरक्खट्ठानं पत्वातिआदिना ठाननियमो निरत्थको सिया यत्थ कत्थचि थेय्यचित्ते उप्पन्ने पाराजिकन्ति वत्तब्बतो। तस्मा आरक्खट्ठानतो बहि थेय्यचित्तेन गच्छन्तस्स अवहारो न भवति एवाति निट्ठमेत्थ गन्तब्बम्। इदं पन थेय्यचित्तेन परिहरन्तस्साति यस्मिं पदेसे अतिक्कन्ते तेसं अरञ्ञं आरक्खट्ठानञ्च अतिक्कन्तो नाम होति, तं पदेसं आकासेनापि अतिक्कमनवसेन गच्छन्तस्सापीति अत्थो।
उदककथावण्णना
१०८. उदककथायं महाकुच्छिका उदकचाटि उदकमणिको, ‘‘समेखला चाटि उदकमणिको’’तिपि वदन्ति। तत्थाति तेसु भाजनेसु। भूतगामेन सद्धिम्पीति पि-सद्देन अकप्पियपथविम्पि सङ्गण्हाति। तळाकरक्खणत्थायाति ‘‘महोदकं आगन्त्वा तळाकमरियादं मा छिन्दी’’ति तळाकरक्खणत्थम्। निब्बहनउदकन्ति एत्थ तळाकस्स एकेन उन्नतेन पस्सेन अधिकजलं निब्बहति निगच्छति एतेनाति ‘‘निब्बहन’’न्ति अधिकजलनिक्खमनमातिका वुच्चति। तत्थ गच्छमानं उदकं निब्बहनउदकं नाम। निद्धमनतुम्बन्ति सस्सादीनं अत्थाय इट्ठकादीहि कतं उदकनिक्खमनपनाळि। मरियादं दुब्बलं कत्वाति एत्थ दुब्बलं अकत्वापि यथावुत्तप्पयोगे कते मरियादं छिन्दित्वा निक्खन्तउदकग्घानुरूपेन अवहारेन कत्तब्बमेव। यत्तकं तप्पच्चया सस्सं उप्पज्जतीति बीजकसिकम्मादिब्बयं ठपेत्वा यं अधिकलाभं उप्पज्जति, तं सन्धाय वुत्तम्। न हि तेहि कातब्बं वयकरणम्पि एतस्स दातब्बम्। इदञ्च तरुणसस्से जाते उदकं विनासेन्तस्स युज्जति, सस्से पन सब्बथा अकतेयेव उदकं विनासेन्तेन च उदकग्घमेव दातब्बं, न तप्पच्चया सकलं सस्सं तेन विनासितभण्डस्सेव भण्डदेय्यत्ता, इतरथा वाणिज्जादिअत्थाय परेहि ठपितभण्डं अवहरन्तस्स तदुभयम्पि गहेत्वा भण्डग्घं कातब्बं सिया, तञ्च न युत्तन्ति अम्हाकं खन्ति। सामिकानं धुरनिक्खेपेनाति एत्थ एकस्स सन्तके तळाके खेत्ते च जाते तस्सेव धुरनिक्खेपेन पाराजिकं, यदि पन तं तळाकं सब्बसाधारणं, खेत्तानि पाटिपुग्गलिकानि, तस्स तस्स पुग्गलस्सेव धुरनिक्खेपे अवहारो, अथ खेत्तानिपि सब्बसाधारणानि, सब्बेसं धुरनिक्खेपेयेव पाराजिकं, नासतीति दट्ठब्बम्।
अनिग्गतेति अनिक्खन्ते, तळाकेयेव ठितेति अत्थो। परेसं मातिकामुखन्ति खुद्दकमातिकामुखम्। असम्पत्तेवाति तळाकतो निक्खमित्वा महामातिकायं एव ठिते। अनिक्खन्ते बद्धा सुबद्धाति तळाकतो अनिक्खन्ते भण्डदेय्यम्पि न होति सब्बसाधारणत्ता उदकस्साति अधिप्पायो। निक्खन्ते पन पाटिपुग्गलिकं होतीति आह ‘‘निक्खन्ते बद्धा भण्डदेय्य’’न्ति। इध पन खुद्दकमातिकायं अप्पविट्ठत्ता अवहारो न जातो, ‘‘तळाकतो अनिग्गते परेसं मातिकामुखं असम्पत्तेवा’’ति हेट्ठा वुत्तस्स विकप्पद्वयस्स ‘‘अनिक्खन्ते बद्धा सुबद्धा, निक्खन्ते बद्धा भण्डदेय्य’’न्ति इदं द्वयं यथाक्कमेन योजनत्थं वुत्तम्। नत्थि अवहारोति एत्थ ‘‘अवहारो नत्थि, भण्डदेय्यं पन होती’’ति केचि वदन्ति, तं न युत्तम्। वत्थुं…पे॰… न समेतीति एत्थ तळाकगतउदकस्स सब्बसाधारणत्ता परसन्तकवत्थु न होतीति अधिप्पायो।
दन्तपोनकथावण्णना
१०९. दन्तकट्ठकथायं ततो पट्ठाय अवहारो नत्थीति ‘‘यथासुखं भिक्खुसङ्घो परिभुञ्जतू’’ति अभाजेत्वाव यावदिच्छकं गहणत्थमेव ठपितत्ता अरक्खितत्ता सब्बसाधारणत्ता च अञ्ञं सङ्घिकं विय न होतीति थेय्यचित्तेन गण्हन्तस्सापि नत्थि अवहारो। खादन्तु, पुन सामणेरा आहरिस्सन्तीति केचि थेरा वदेय्युन्ति योजेतब्बम्।
वनप्पतिकथावण्णना
११०. वनप्पतिकथायं सन्धारितत्ताति छिन्नस्स रुक्खस्स पतितुं आरद्धस्स सन्धारणमत्तेन वुत्तं, न पन मरिचवल्लिआदीहि पुब्बे वेठेत्वा ठितभावेन। तादिसे हि छिन्नेपि अवहारो नत्थि अरञ्ञट्ठकथायं वेठितवल्लियं विय। उजुकमेव तिट्ठतीति इमिना सब्बसो छिन्दनमेव वल्लिआदीहि असम्बद्धस्स रुक्खस्स ठानाचावनं पुब्बे विय आकासादीसु फुट्ठसकलपदेसतो मोचनन्ति आवेणिकमिध ठानाचावनं दस्सेति। केचि पन ‘‘रुक्खभारेन किञ्चिदेव भस्सित्वा ठितत्ता होतियेव ठानाचावन’’न्ति वदन्ति, तन्न, रुक्खेन फुट्ठस्स सकलस्स आकासपदेसस्स पञ्चहि छहि वा आकारेहि अनतिक्कमितत्ता। वातमुखं सोधेतीति यथा वातो आगन्त्वा रुक्खं पातेति, एवं वातस्स आगमनमग्गं रुन्धित्वा ठितानि साखागुम्बादीनि छिन्दित्वा अपनेन्तो सोधेति। मण्डूककण्टकं वाति मण्डूकानं नङ्गुट्ठे अग्गकोटियं ठितकण्टकन्ति वदन्ति, एके ‘‘विसमच्छकण्टक’’न्तिपि वदन्ति।
हरणककथावण्णना
१११. हरणककथायं हरणकन्ति वत्थुसामिना हरियमानम्। सो च पादं अग्घति, पाराजिकमेवाति ‘‘अन्तं न गण्हिस्सामी’’ति असल्लक्खितत्ता सामञ्ञतो ‘‘गण्हिस्सामि एत’’न्ति सल्लक्खितस्सेव पटस्स एकदेसताय तम्पि गण्हितुकामोवाति पाराजिकं वुत्तम्। सभण्डहारकन्ति सहभण्डहारकं, सकारादेसस्स विकप्पत्ता सह सद्दोव ठितो, भण्डहारकेन सह तं भण्डन्ति अत्थो। सासङ्कोति ‘‘यदि उपसङ्कमित्वा भण्डं गण्हिस्सामि, आवुधेन मं पहरेय्या’’ति भयेन सञ्जातासङ्को। एकमन्तं पटिक्कम्माति भयेनेव अनुपगन्त्वा मग्गतो सयं पटिक्कम्म। सन्तज्जेत्वाति फरुसवाचाय चेव आवुधपरिवत्तनादिकायविकारेन च सन्तज्जेत्वा। अनज्झावुत्थकन्ति अपरिग्गहितकम्। आलयेन अनधिमुत्तम्पि भण्डं अनज्झावुत्थकं नाम होतीति आह ‘‘आहरापेन्ते दातब्ब’’न्ति, इमिना पठमं परिच्चत्तालयानम्पि यदि पच्छापि सकसञ्ञा उप्पज्जति, तेसञ्ञेव तं भण्डं होति, बलक्कारेनापि सकसञ्ञाय तस्स गहणे दोसो नत्थि, अददन्तस्सेव अवहारोति दस्सेति। यदि पन सामिनो ‘‘परिच्चत्तं मया पठमं, इदानि मम सन्तकं वा एतं, नो’’ति आसङ्का होति, बलक्कारेन गहेतुं न वट्टति सकसञ्ञाबलेनेव पुन गहेतब्बभावस्स आपन्नत्ता। ‘‘अदेन्तस्स पाराजिक’’न्ति वचनतो चोरस्स सकसञ्ञाय विज्जमानायपि सामिकेसु सालयेसु अदातुं न वट्टतीति दीपितं होति। अञ्ञेसूति महापच्चरियादीसु। विचारणायेव नत्थीति इमिना तत्थापि पटिक्खेपाभावतो अयमेव अत्थोति दस्सेति।
उपनिधिकथावण्णना
११२. उपनिधिकथायं सङ्गोपनत्थाय अत्तनो हत्थे निक्खित्तस्स भण्डस्स गुत्तट्ठाने पटिसामनप्पयोगं विना नाहं गण्हामीतिआदिना अञ्ञस्मिं पयोगे अकते रज्जसङ्खोभादिकाले ‘‘न दानि तस्स दस्सामि, न मय्हं दानि दस्सती’’ति उभोहिपि सकसकट्ठाने निसीदित्वा धुरनिक्खेपे कतेपि अवहारो नत्थि। केचि पनेत्थ ‘‘पाराजिकमेव पटिसामनप्पयोगस्स कतत्ता’’ति वदन्ति, तं तेसं मतिमत्तं, न सारतो पच्चेतब्बम्। पटिसामनकाले हिस्स थेय्यचित्तं नत्थि, ‘‘न दानि तस्स दस्सामी’’ति थेय्यचित्तुप्पत्तिक्खणे पन सामिनो धुरनिक्खेपचित्तुप्पत्तिया हेतुभूतो कायवचीपयोगो नत्थि, येन सो आपत्तिं आपज्जेय्य। न हि अकिरियसमुट्ठानायं आपत्तीति। दाने सउस्साहो, रक्खति तावाति अवहारं सन्धाय अवुत्तत्ता नाहं गण्हामीतिआदिना मुसावादकरणे पाचित्तियमेव होति, न दुक्कटं थेय्यचित्ताभावेन सहपयोगस्सापि अभावतोति गहेतब्बम्। यदिपि मुखेन दस्सामीति वदति…पे॰… पाराजिकन्ति एत्थ कतरपयोगेन आपत्ति, न ताव पठमेन भण्डपटिसामनप्पयोगेन तदा थेय्यचित्ताभावा, नापि ‘‘दस्सामी’’ति कथनप्पयोगेन तदा थेय्यचित्ते विज्जमानेपि पयोगस्स कप्पियत्ताति? वुच्चते – सामिना ‘‘देही’’ति बहुसो याचियमानोपि अदत्वा येन पयोगेन अत्तनो अदातुकामतं सामिकस्स ञापेति, येन च सो ‘‘अदातुकामो अयं विक्खिपती’’ति ञत्वा धुरं निक्खिपति, तेनेव पयोगेनस्स आपत्ति। न हेत्थ उपनिक्खित्तभण्डे परियायेन मुत्ति अत्थि। अदातुकामताय हि कदा ते दिन्नं, कत्थ ते दिन्नन्तिआदिपरियायवचनेनापि सामिकस्स धुरे निक्खिपापिते आपत्तियेव। तेनेव अट्ठकथायं वुत्तं – ‘‘किं तुम्हे भणथ…पे॰… एवं उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिक’’न्ति (पारा॰ अट्ठ॰ १.१११)। परसन्तकस्स परेहि गण्हापने एव परियायतो मुत्ति, न सब्बत्थाति गहेतब्बम्। अत्तनो हत्थे निक्खित्तत्ताति एत्थ अत्तनो हत्थे सामिना दिन्नताय भण्डागारिकट्ठाने ठितत्ता च ठानाचावनेपि नत्थि अवहारो, थेय्यचित्तेन पन गहणे दुक्कटतो न मुच्चतीति वेदितब्बम्।
एसेव नयोति उद्धारेयेव चोरस्स पाराजिकं, कस्मा? अञ्ञेहि साधारणस्स अभिञ्ञाणस्स वुत्तत्ता। अञ्ञं तादिसमेव गण्हन्ते युज्जतीति सञ्ञाणतो ओकासतो च तेन सदिसमेव अञ्ञं गण्हन्ते युज्जति, चोरेन सल्लक्खितप्पदेसतो तं अपनेत्वा केहिचि तत्थ तादिसे अञ्ञस्मिं पत्ते ठपिते तं गण्हन्तेयेव युज्जतीति अधिप्पायो, तेन चोरेन दिवा सल्लक्खितपत्तं अञ्ञत्थ अपनेत्वा तदञ्ञे तादिसे पत्ते तत्थ ठपितेपि चोरस्स पच्छा रत्तिभागे उप्पज्जमानं थेय्यचित्तं दिवा सल्लक्खितप्पदेसे ठपितं अञ्ञं तादिसं पत्तमेव आलम्बित्वा उप्पज्जतीति दस्सितं होति। पदवारेनाति थेरेन नीहरित्वा दिन्नं पत्तं गहेत्वा गच्छतो चोरस्स पदवारेन। अतादिसमेव गण्हन्ते युज्जतीति अतादिसस्स थेरेन गहणक्खणे अवहाराभावतो पच्छा हत्थपत्तं ‘‘त’’न्ति वा ‘‘अञ्ञ’’न्ति वा सञ्ञाय ‘‘इदं गहेत्वा गच्छामी’’ति गमने पदवारेनेव अवहारो युज्जतीति अधिप्पायो।
पाराजिकं नत्थीति पदवारेपि पाराजिकं नत्थि उपनिधिभण्डे वियाति गहेतब्बम्। गामद्वारन्ति बहिगामे विहारस्स पतिट्ठितत्ता गामप्पवेसस्स आरम्भप्पदेसदस्सनवसेन वुत्तं, अन्तोगामन्ति अत्थो। द्विन्नम्पि उद्धारेयेव पाराजिकन्ति थेरस्स अभण्डागारिकत्ता वुत्तम्। यदि हि सो भण्डागारिको भवेय्य, सब्बम्पि उपनिक्खित्तमेव सिया, उपनिक्खित्तभण्डे च थेय्यचित्तेन गण्हतोपि न ताव थेरस्स अवहारो होति, चोरस्सेव अवहारो। उभिन्नम्पि दुक्कटन्ति थेरस्स अत्तनो सन्तकताय चोरस्स सामिकेन दिन्नत्ता अवहारो न जातो, उभिन्नम्पि असुद्धचित्तेन गहितत्ता दुक्कटन्ति अत्थो।
आणत्तिया गहितत्ताति ‘‘पत्तचीवरं गण्हा’’ति एवं थेरेन कतआणत्तिया गहितत्ता। अटविं पविसति, पदवारेन कारेतब्बोति ‘‘पत्तचीवरं गण्ह, असुकं नाम गामं गन्त्वा पिण्डाय चरिस्सामा’’ति थेरेन विहारतो पट्ठाय गाममग्गेपि सकलेपि गामे विचरणस्स नियमितत्ता मग्गतो ओक्कम्म गच्छन्तस्सेव पदवारेन आपत्ति वुत्ता। विहारस्स हि परभागे उपचारतो पट्ठाय याव तस्स गामस्स परतो उपचारो, ताव सब्बं दहरस्स थेराणत्तिया सञ्चरणूपचारोव होति, न पन ततो परम्। तेनेव ‘‘उपचारातिक्कमे पाराजिकम्। गामूपचारातिक्कमे पाराजिक’’न्ति च वुत्तम्। पटिनिवत्तने चीवरधोवनादिअत्थाय पेसनेपि एसेव नयो। अट्ठत्वा अनिसीदित्वाति एत्थ विहारं पविसित्वा सीसादीसु भारं भूमियं अनिक्खिपित्वा तिट्ठन्तो वा निसीदन्तो वा विस्समित्वा थेय्यचित्ते वूपसन्ते पुन थेय्यचित्तं उप्पादेत्वा गच्छति चे, पादुद्धारेन कारेतब्बो। सचे भूमियं निक्खिपित्वा पुन तं गहेत्वा गच्छति, उद्धारेन कारेतब्बो। कस्मा? आणापकस्स आणत्तिया यं कत्तब्बं, तस्स तावता परिनिट्ठितत्ता। ‘‘असुकं नाम गाम’’न्ति अनियमेत्वा ‘‘अन्तोगामं गमिस्सामा’’ति अविसेसेन वुत्ते विहारसामन्ता पुब्बे पिण्डाय पविट्ठपुब्बा सब्बे गोचरगामापि खेत्तमेवाति वदन्ति। सेसन्ति मग्गुक्कमनविहाराभिमुखगमनादि सब्बम्। पुरिमसदिसमेवाति अनाणत्तिया गहितेपि सामिकस्स कथेत्वा गहितत्ता हेट्ठा वुत्तविहारूपचारादि सब्बं खेत्तमेवाति कत्वा वुत्तम्। एसेव नयोति अन्तरामग्गे थेय्यचित्तं उप्पादेत्वातिआदिना (पारा॰ अट्ठ॰ १.११२) वुत्तं नयं अतिदिसति।
निमित्ते वा कतेति चीवरं मे किलिट्ठं, को नु खो रजित्वा दस्सतीतिआदिना निमित्ते कते। वुत्तनयेनेवाति अनाणत्तस्स थेरेन सद्धिं पत्तचीवरं गहेत्वा गमनवारे वुत्तनयेनेव। एकपस्सेति विहारस्स महन्तताय अत्तानं अदस्सेत्वा एकस्मिं पस्से। थेय्यचित्तेन परिभुञ्जन्तो जीरापेतीति थेय्यचित्ते उप्पन्ने ठानाचावनं अकत्वा निवत्थपारुतनीहारेनेव परिभुञ्जन्तो जीरापेति, ठाना चावेन्तस्स पन थेय्यचित्ते सति पाराजिकमेव सीसे भारं खन्धे करणादीसु विय (पारा॰ १०१)। यथा वा तथा वा नस्सतीति अग्गिआदिना नस्सति, अञ्ञो वा कोचीति इमिना येन ठपितं, सोपि सङ्गहितोति वेदितब्बम्।
इतरस्साति चोरस्स। इतरं गण्हतो उद्धारे पाराजिकन्ति एत्थ ‘‘पविसित्वा तव साटकं गण्हाही’’ति इमिनाव उपनिधिभावतो मोचितत्ता, सामिकस्स इतरं गण्हतो अत्तनो साटके आलयस्स सब्भावतो च ‘‘उद्धारे पाराजिक’’न्ति वुत्तम्। सामिको चे ‘‘मम सन्तकं इदं वा होतु, अञ्ञं वा, किं तेन, अलं मय्हं इमिना’’ति एवं सुट्ठु निरालयो होति, चोरस्स पाराजिकं नत्थीति गहेतब्बम्। न जानन्तीति तेन वुत्तवचनं असुणन्ता न जानन्ति। एसेव नयोति एत्थ सचे जानित्वापि चित्तेन न सम्पटिच्छन्ति, एसेव नयोति दट्ठब्बम्। पटिक्खिपन्तीति एत्थ चित्तेन पटिक्खेपोपि सङ्गहितोवाति वेदितब्बम्। उपचारे विज्जमानेति भण्डागारस्स समीपे उच्चारपस्सावट्ठाने विज्जमाने। मयि च मते सङ्घस्स च सेनासने विनट्ठेति एत्थ ‘‘तं मारेस्सामा’’ति एत्तके वुत्तेपि विवरितुं वट्टति गिलानपक्खे ठितत्ता अविसयोति वुत्तत्ता। मरणतो हि परं गेलञ्ञं अविसयत्तञ्च नत्थि। ‘‘द्वारं छिन्दित्वा परिक्खारं हरिस्सामा’’ति एत्तके वुत्तेपि विवरितुं वट्टतियेव। सहायेहि भवितब्बन्ति तेहिपि भिक्खाचारादीहि परियेसित्वा अत्तनो सन्तकेपि किञ्चि किञ्चि दातब्बन्ति वुत्तं होति। अयं सामीचीति भण्डागारे वसन्तानं इदं वत्तम्।
लोलमहाथेरोति मन्दो मोमूहो आकिण्णविहारी। इतरेहीति तस्मिंयेव गब्भे वसन्तेहि इतरभिक्खूहि। विहाररक्खणवारे नियुत्तो विहारवारिको, वुड्ढपटिपाटिया अत्तनो वारे विहाररक्खणको। निवापन्ति भत्तवेतनम्। चोरानं पटिपथं गतेसूति चोरानं आगमनं ञत्वा ‘‘पठमतरञ्ञेव गन्त्वा सद्दं करिस्सामा’’ति चोरानं अभिमुखं गतेसु, ‘‘चोरेहि हटभण्डं आहरिस्सामा’’ति तदनुपथं गतेसुपि एसेव नयो। निबद्धं कत्वाति ‘‘असुककुले यागुभत्तं विहारवारिकानञ्ञेवा’’ति एवं नियमनं कत्वा। द्वे तिस्सो यागुसलाका चत्तारि पञ्च सलाकभत्तानि च लभमानोवाति इदं निदस्सनमत्तं, ततो ऊनं वा होतु अधिकं वा अत्तनो वेय्यावच्चकरस्स च यापनमत्तं लभनमेव पमाणन्ति गहेतब्बम्। निस्सितके जग्गेन्तीति तेहि विहारं जग्गापेन्तीति अत्थो। असहायकस्साति सहायरहितस्स। अत्तदुतियस्साति अप्पिच्छस्स अत्ता सरीरमेव दुतियो अस्स नाञ्ञोति अत्तदुतियो। तदुभयस्सापि अत्थस्स विभावनं यस्सातिआदि, एतेन सब्बेन एकेकस्स वारो न पापेतब्बोति दस्सितन्ति वेदितब्बम्। पाकवत्तत्थायाति निच्चं पचितब्बयागुभत्तसङ्खातवत्तत्थाय। ठपेन्तीति दायका ठपेन्ति। तं गहेत्वाति तं आरामिकादीहि दिय्यमानं भागं गहेत्वा। न गाहापेतब्बोति एत्थ अब्भोकासिकस्सापि अत्तनो अधिकपरिक्खारो वा ठपितो अत्थि, चीवरादिसङ्घिकभागेपि आलयो वा अत्थि, सोपि गाहापेतब्बोव। दिगुणन्ति अञ्ञेहि लब्भमानतो दिगुणम्। पक्खवारेनाति अड्ढमासवारेन।
सुङ्कघातकथावण्णना
११३. सुङ्कघातकथायं सुङ्कं यत्थ राजपुरिसा हनन्ति अददन्तानं सन्तकं अच्छिन्दित्वापि गण्हन्ति, तं ठानं सुङ्कघातन्ति एवम्पि अत्थो दट्ठब्बो। वुत्तमेवत्थं पाकटं कातुं तञ्हीतिआदि वुत्तम्। दुतियं पादं अतिक्कामेतीति एत्थ पठमपादं परिच्छेदतो बहि ठपेत्वा दुतियपादे उद्धटमत्ते पाराजिकम्। उद्धरित्वा बहि अट्ठपितेपि बहि ठितो एव नाम होतीति कत्वा एवं सब्बत्थ पदवारेसुपीति दट्ठब्बम्। परिवत्तित्वा अब्भन्तरिमं बहि ठपेति, पाराजिकन्ति इदं सयं बहि ठत्वा पठमं अब्भन्तरिमं उक्खिपित्वा वा समकं उक्खिपित्वा वा परिवत्तनं सन्धाय वुत्तम्। बहि ठत्वा उक्खित्तमत्ते हि सब्बं बहिगतमेव होतीति। सचे पन सो बहि ठत्वापि बाहिरपुटकं पठमं अन्तो ठपेत्वा पच्छा अब्भन्तरिमं उक्खिपित्वा बहि ठपेति, तदापि एकाबद्धताय अविजहितत्ता अवहारो न दिस्सति। केचि पन ‘‘भूमियं पतित्वा वत्तन्तं पुन अन्तो पविसति, पाराजिकमेवाति (पारा॰ अट्ठ॰ १.११३) वुत्तत्ता बाहिरपुटके अन्तोपविट्ठेपि बहिगतभावतो न मुच्चति, अन्तोगतं पन पुटकं पठमं, पच्छा एव वा बहि ठपितमत्ते वा पाराजिकमेवा’’ति वदन्ति, तं न युत्तम्। बहि भूमियं पातितस्स केनचि सद्धिं एकाबद्धताय अभावेन अन्तोपविट्ठेपि पाराजिकमेवाति वत्तुं युत्तं, इदं पन एकाबद्धत्ता तेन सद्धिं न समेति। तस्मा यथा अन्तोभूमिगतेन एकाबद्धता न होति, एवं उभयस्सापि बहिगतभावे साधितेयेव अवहारोति विञ्ञायति, वीमंसित्वा गहेतब्बम्। ये पन परिवत्तित्वाति इमस्स निवत्तित्वाति अत्थं वदन्ति, तेहि पन अब्भन्तरिमं बहि ठपेतीति अयमत्थो गहितो होतीति तत्थ सङ्कायेव नत्थि। एकाबद्धन्ति काजकोटियं रज्जुया बन्धनं सन्धाय वुत्तम्। अबन्धित्वा काजकोटियं ठपितमत्तमेव होति, पाराजिकन्ति बहि गहितकाजकोटियं ठपितं यदि पादं अग्घति, पाराजिकमेव, अन्तोठपितेन एकाबद्धताय अभावाति अधिप्पायो। गच्छन्ते याने वा…पे॰… ठपेतीति सुङ्कघातं पविसित्वा अप्पविसित्वा वा ठपेति। सुङ्कट्ठानस्स बहि ठितन्ति यानादीहि नीहटत्ता बहि ठितम्। केचि पन ‘‘बहि ठपित’’न्ति पाठं विकप्पेत्वा सुङ्कट्ठानतो पुब्बेव बहि ठपितन्ति अत्थं वदन्ति, तं न सुन्दरं; सुङ्कट्ठाने पविसित्वा याने ठपितेपि पवत्तित्वा गते विय दोसाभावतो। यो पन सुङ्कट्ठानस्स अन्तोव पविसित्वा ‘‘सुङ्कट्ठान’’न्ति ञत्वा थेय्यचित्तेन आगतमग्गेन पटिनिवत्तित्वा गच्छति, तस्सापि यदि तेन दिसाभागेन गच्छन्तानम्पि हत्थतो सुङ्कं गण्हन्ति, पाराजिकमेव। इमस्मिं ठानेति यानादीहि नीहरणे। तत्राति तस्मिं एळकलोमसिक्खापदे (पारा॰ ५७१ आदयो)।
पाणकथावण्णना
११४. पाणकथायं आठपितोति मातापितूहि इणं गण्हन्तेहि ‘‘याव इणदाना अयं तुम्हाकं सन्तिके होतू’’ति इणदायकानं निय्यातितो। अवहारो नत्थीति मातापितूहि पुत्तस्स अपरिच्चत्तत्ता मातापितूनञ्च असन्तकत्ता अवहारो नत्थि। धनं पन गतट्ठाने वड्ढतीति इमिना आठपेत्वा गहितधनं वड्ढिया सह आठपितपुत्तहारकस्स गीवाति दस्सितन्ति वदन्ति। दासस्स जातोति उक्कट्ठलक्खणं दस्सेतुं वुत्तम्। दासिकुच्छियं पन अदासस्स जातोपि एत्थेव सङ्गहितो । परदेसतो पहरित्वाति परदेसविलुम्पकेहि राजचोरादीहि पहरित्वा। सुखं जीवाति वदतीति थेय्यचित्तेन सामिकानं सन्तिकतो पलापेतुकामताय वदति, तथा पन अचिन्तेत्वा कारुञ्ञेन ‘‘सुखं गन्त्वा जीवा’’ति वदन्तस्स नत्थि अवहारो, गीवा पन होति। दुतियपदवारेति यदि दुतियपदं अवस्सं उद्धरिस्सति, भिक्खुस्स ‘‘पलायित्वा सुखं जीवा’’ति वचनक्खणेयेव पाराजिकम्। अनापत्ति पाराजिकस्साति तस्स वचनेन वेगवड्ढने अकतेपि दुक्कटा न मुच्चतीति दस्सेति। ‘‘अदिन्नं थेय्यसङ्खातं आदियेय्या’’ति (पारा॰ ८९, ९१) आदानस्सेव वुत्तत्ता वुत्तपरियायेन मुच्चतीति।
चतुप्पदकथावण्णना
११७. चतुप्पदकथायं पाळियं आगतावसेसाति पाळियं आगतेहि हत्थि आदीहि अञ्ञे पसु-सद्दस्स सब्बसाधारणत्ता। भिङ्कच्छापन्ति ‘‘भिङ्का भिङ्का’’ति सद्दायनतो एवं लद्धनामं हत्थिपोतकम्। अन्तोवत्थुम्हीति परिक्खित्ते। बहिनगरे ठितस्साति परिक्खित्तनगरं सन्धाय वुत्तं, अपरिक्खित्तनगरे पन अन्तोनगरे ठितस्सापि ठितट्ठानमेव ठानम्। खण्डद्वारन्ति अत्तना खण्डितद्वारम्। एको निपन्नोति एत्थापि बन्धोति आनेत्वा सम्बन्धितब्बं, तेनाह ‘‘निपन्नस्स द्वे’’ति। घातेतीति एत्थ थेय्यचित्तेन विनासेन्तस्स सहपयोगत्ता दुक्कटमेवाति वदन्ति।
ओचरककथावण्णना
११८. ओचरककथायं परियायेन हि अदिन्नादानतो मुच्चतीति इदं आणत्तिकपयोगं सन्धाय वुत्तं, सयमेव पन अभियुञ्जनादीसु परियायेनपि मोक्खो नत्थि।
ओणिरक्खकथावण्णना
ओणिरक्खकथायं ओणिन्ति ओणीतं, आनीतन्ति अत्थो। ओणिरक्खस्स सन्तिके ठपितभण्डं उपनिधि (पारा॰ ११२) विय गुत्तट्ठाने ठपेत्वा सङ्गोपनत्थाय अनिक्खिपित्वा यथाठपितट्ठाने एव मुहुत्तमत्तं ओलोकनत्थाय ठपितत्ता तस्स भण्डस्स ठानाचावनमत्तेन ओणिरक्खकस्स पाराजिकं होति।
संविदावहारकथावण्णना
संविदावहारकथायं संविधायाति संविदहित्वा। तेन नेसं दुक्कटापत्तियोति आणत्तिवसेन पाराजिकापत्तिया असम्भवे सतीति वुत्तम्। यदि हि तेन आणत्ता यथाणत्तिवसेन हरन्ति, आणत्तिक्खणे एव पाराजिकापत्तिं आपज्जन्ति। पाळियं ‘‘सम्बहुला संविदहित्वा एको भण्डं अवहरति, आपत्ति सब्बेसं पाराजिकस्सा’’ति (पारा॰ ११८) एत्थापि आणापकानं आणत्तिक्खणेयेव आपत्ति, अवहारकस्स उद्धारेति गहेतब्बो। सम्बहुला भिक्खू एकं आणापेन्ति ‘गच्छेतं आहरा’ति, तस्सुद्धारे सब्बेसं पाराजिकन्तिआदीसुपि एवमेव अत्थो गहेतब्बो। साहत्थिकं वा आणत्तिकस्स आणत्तिकं वा साहत्थिकस्स अङ्गं न होतीति भिन्नकालिकत्ता अञ्ञमञ्ञस्स अङ्गं न होति। तथा हि सहत्था अवहरन्तस्स ठानाचावनक्खणे आपत्ति, आणत्तिया पन आणत्तिक्खणेयेवाति भिन्नकालिकत्ता आपत्तियोति।
सङ्केतकम्मकथावण्णना
११९. सङ्केतकम्मकथायं ओचरके वुत्तनयेनेवाति एत्थ अवस्सं हारिये भण्डेतिआदिना (पारा॰ अट्ठ॰ १.११८) वुत्तनयेनेव। पाळियं ‘‘तं सङ्केतं पुरे वा पच्छा वा’’ति तस्स सङ्केतस्स पुरे वा पच्छा वाति अत्थो। ‘‘तं निमित्तं पुरे वा पच्छा वा’’ति एत्थापि एसेव नयो।
निमित्तकम्मकथावण्णना
१२०. निमित्तकम्मकथायं अक्खिनिखणनादिनिमित्तकम्मं पन लहुकं इत्तरकालं, तस्मा तङ्खणेयेव तं भण्डं अवहरितुं न सक्का। निमित्तकम्मानन्तरमेव गण्हितुं आरद्धत्ता तेनेव निमित्तेन अवहरतीति वुच्चति। यदि एवं पुरेभत्तप्पयोगोव एसोति वादो पमाणभावं आपज्जतीति? नापज्जति। न हि सङ्केतकम्मं (पारा॰ ११९) विय निमित्तकम्मं कालपरिच्छेदयुत्तम्। कालवसेन हि सङ्केतकम्मं वुत्तं, किरियावसेन निमित्तकम्मन्ति अयमेव तेसं विसेसो। ‘‘तं निमित्तं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ती’’ति इदं पन निमित्तकरणतो पुरे गण्हन्तस्स चेव निमित्तकम्मे च कतेपि गण्हितुं अनारभित्वा पच्छा सयमेव गण्हन्तस्स च वसेन वुत्तम्।
आणत्तिकथावण्णना
१२१. आणत्तिकथायं असम्मोहत्थन्ति यस्मा सङ्केतकम्मनिमित्तकम्मानि करोन्तो न केवलं पुरेभत्तादिकालसङ्केतकम्मं अक्खिनिखणनादिनिमित्तकम्ममेव वा करोति, अथ खो एवंवण्णसण्ठानभण्डं गण्हाति, भण्डनियमम्पि करोति, त्वं इत्थन्नामस्स पावद, सो अञ्ञस्स पावदतूतिआदिना पुग्गलपटिपाटिया च आणापेति, तस्मा पुब्बण्हादिकालवसेन अक्खिनिखणनादिकिरियावसेन भण्डपुग्गलपटिपाटिवसेन च आणत्ते एतेसु सङ्केतकम्मनिमित्तकम्मेसु विसङ्केता विसङ्केतभावे सम्मोहो जायति, तदपगमेन असम्मोहत्थम्। यं आणापकेन निमित्तसञ्ञं कत्वा वुत्तन्ति पुब्बण्हादीसु अक्खिनिखणनादीसु वा गहणत्थं आणापेन्तेन ईदिसवण्णसण्ठानादियुत्तं गण्हाति एवं गहणस्स निमित्तभूतसञ्ञाणं कत्वा यं भण्डं वुत्तम्। अयं युत्ति सब्बत्थाति हेट्ठा वुत्तेसु उपरि वक्खमानेसु च सब्बत्थ आणत्तिप्पसङ्गेसु आणत्तिक्खणेयेव पाराजिकादीनं भावसङ्खाता विनययुत्ति, सा च आणत्तस्स किरियानिट्ठापनक्खणे आणापकस्स पयोगे थेय्यचित्तानं अभावा आणत्तिक्खणे एका एव आपत्ति होतीति एवं उपपत्तिया पवत्तत्ता युत्तीति वुत्ता। ‘‘मूलट्ठस्स थुल्लच्चय’’न्ति वुत्तत्ता सङ्घरक्खितेन पटिग्गहितेपि बुद्धरक्खितधम्मरक्खितानं दुक्कटमेव, कस्मा पनेत्थ आचरियस्स थुल्लच्चयन्ति आह ‘‘महाजनो ही’’तिआदि। महाजनोति च बुद्धरक्खितधम्मरक्खितसङ्घरक्खिते सन्धाय वुत्तम्। मूलट्ठस्सेव दुक्कटन्ति बुद्धरक्खितस्स दुक्कटम्। इदञ्च मूलट्ठस्स थुल्लच्चयाभावदस्सनत्थं पठमं आणत्तिक्खणे दुक्कटं सन्धाय वुत्तं, न पन सङ्घरक्खितस्स पटिग्गहणपच्चया पुन दुक्कटसम्भवं सन्धाय। न हि सो एकपयोगेन दुक्कटद्वयं आपज्जति। केचि पन ‘‘विसङ्केतत्ता पाळियं ‘मूलट्ठस्सा’ति अवत्वा ‘पटिग्गण्हाति, आपत्ति दुक्कटस्सा’ति सामञ्ञेन वुत्तत्ता इदं सङ्घरक्खितस्स दुक्कटं सन्धाय वुत्त’’न्ति वदन्ति, तं किञ्चापि अट्ठकथाय न समेति, पाळितो पन युत्तं विय दिस्सति। न हि तस्स पटिग्गहणप्पयोगे अनापत्ति होतीति। इमिनाव हेट्ठा आगतवारेसुपि पटिग्गण्हन्तानं दुक्कटं वेदितब्बम्। ‘‘पण्णे वा सिलादीसु वा ‘चोरियं कातब्ब’न्ति लिखित्वा ठपिते पाराजिकमेवा’’ति केचि वदन्ति, तं पन ‘‘असुकस्स गेहे भण्ड’’न्ति एवं नियमेत्वा लिखिते युज्जति, न अनियमेत्वा लिखितेति वीमंसितब्बम्। मग्गानन्तरफलसदिसाति इमिना यथा अरियपुग्गलानं मग्गानन्तरे फले उप्पन्ने किलेसपटिप्पस्सद्धिपरियोसानं भावनाकिच्चं निप्फन्नं नाम होति, एवमेतिस्सा अत्थसाधकचेतनाय उप्पन्नाय आणत्तिकिच्चं निप्फन्नमेवाति दस्सेति, तेनाह ‘‘तस्मा अयं आणत्तिक्खणेयेव पाराजिको’’ति, आणत्तिवचीपयोगसमुट्ठापकचेतनाक्खणेयेव पाराजिको होतीति अत्थो।
आणत्तिकथावण्णनानयो निट्ठितो।
आपत्तिभेदवण्णना
१२२. तत्थ तत्थाति भूमट्ठथलट्ठादीसु। पाळियं मनुस्सपरिग्गहितं सन्धाय ‘‘परपरिग्गहित’’न्ति वुत्तम्। आमसति फन्दापेति ठाना चावेतीति इमेहि तीहि पदेहि पुब्बपयोगसहितं पञ्चमं अवहारङ्गं वुत्तं, ठाना चावेतीति च इदं उपलक्खणमत्तम्। आणत्तिकादयो सब्बेपि पयोगा धुरनिक्खेपो च इध सङ्गहेतब्बावाति दट्ठब्बम्।
१२५. ठानाचावनन्ति इदं पाळिअनुसारतो वुत्तं धुरनिक्खेपस्सापि सङ्गहेतब्बतो। एस नयो उपरिपि सब्बत्थ। तत्थ हि न च सकसञ्ञीति इमिना परपरिग्गहितता वुत्ता, न च विस्सासग्गाही न च तावकालिकन्ति इमेहि परपरिग्गहितसञ्ञिता, तीहि वा एतेहि परपरिग्गहितता परपरिग्गहितसञ्ञिता च वुत्ताति वेदितब्बा। अनज्झावुत्थकन्ति ‘‘ममेद’’न्ति परिग्गहवसेन अनज्झावुत्थकं अरञ्ञे दारुतिणपण्णादि। छड्डितन्ति पठमं परिग्गहेत्वा पच्छा अनत्थिकताय छड्डितं यं किञ्चि। छिन्नमूलकन्ति नट्ठं परियेसित्वा आलयसङ्खातस्स मूलस्स छिन्नत्ता छिन्नमूलकम्। अस्सामिकन्ति अनज्झावुत्थकादीहि तीहि आकारेहि दस्सितं अस्सामिकवत्थु। उभयम्पीति अस्सामिकं अत्तनो सन्तकञ्च।
अनापत्तिभेदवण्णना
१३१. तस्मिंयेव अत्तभावे निब्बत्ताति तस्मिंयेव मतसरीरे पेतत्तभावेन निब्बत्ता। रुक्खादीसु लग्गितसाटके वत्तब्बमेव नत्थीति मनुस्सेहि अगोपितं सन्धाय वुत्तं, सचे पनेतं देवालयचेतियरुक्खादीसु नियुत्तेहि पुरिसेहि रक्खितगोपितं होति, गहेतुं न वट्टति। थोके खायिते…पे॰… गहेतुं वट्टतीति इदं अदिन्नादानाभावं सन्धाय वुत्तम्। जिघच्छितपाणिना खादियमानमंसस्स अच्छिन्दित्वा खादनं नाम कारुञ्ञहानितो लोलभावतो च असारुप्पमेव। तेनेव हि अरियवंसिका अत्तनो पत्ते भत्तं खादन्तम्पि सुनखादिं तज्जेत्वा न वारेन्ति, तिरच्छानानं आमिसदाने कुसलं विय तेसं आमिसस्स अच्छिन्दनेपि अकुसलमेवाति गहेतब्बं, तेनेव वक्खति ‘‘परानुद्दयताय च न गहेतब्ब’’न्ति (पारा॰ अट्ठ॰ १.१४०)।
पकिण्णककथावण्णना
बहु एकतो दारुआदिभारियस्स एकस्स भण्डस्स उक्खिपनकाले ‘‘गण्हथ उक्खिपथा’’ति वचीपयोगेन सद्धिं कायपयोगसब्भावट्ठानं सन्धाय ‘‘साहत्थिकाणत्तिक’’न्ति वुत्तम्। ‘‘त्वं एतं वत्थुं गण्ह, अहं अञ्ञ’’न्ति एवं पवत्ते पन अवहारे अत्तना गहितं साहत्थिकमेव, परेन गाहापितं आणत्तिकमेव, तेनेव तदुभयग्घेन पञ्चमासेपि पाराजिकं न होति, एकेकभण्डग्घवसेन थुल्लच्चयादिमेव होति। वुत्तञ्हि ‘‘साहत्थिकं वा आणत्तिकस्स अङ्गं न होती’’तिआदि। उपनिक्खित्तभण्डं भण्डदेय्यञ्च अदातुकामताय ‘‘देमि दम्मी’’ति विक्खिपन्तो तुण्हीभावेन विहेठेन्तोपि तेन तेन कायविकारादिकिरियाय परस्स धुरं निक्खिपापेसीति ‘‘किरियासमुट्ठानञ्चा’’ति वुत्तम्।
पदभाजनीयवण्णनानयो निट्ठितो।
विनीतवत्थुवण्णना
१३५. विनीतवत्थूसु निरुत्तियेव तंतंअत्थग्गहणस्स उपायताय पथोति निरुत्तिपथो, तेनेवाह ‘‘वोहारवचनमत्ते’’ति। यथाकम्मं गतोति ततो पेतत्तभावतो मतभावं दस्सेति। अब्भुण्हेति आसन्नमरणताय सरीरस्स उण्हसमङ्गितं दस्सेति, तेनेवाह ‘‘अल्लसरीरे’’ति। कुणपभावं उपगतम्पि भिन्नमेव अल्लभावतो भिन्नत्ता। विसभागसरीरेति इत्थिसरीरे। सीसे वातिआदि अधक्खके उब्भजाणुमण्डले पदेसे चित्तविकारप्पत्तिं सन्धाय वुत्तं, यत्थ कत्थचि अनामसन्तेन कतं सुकतमेव। मतसरीरम्पि हि येन केनचि आकारेन सञ्चिच्च फुसन्तस्स अनामासदुक्कटमेवाति वदन्ति, तं युत्तमेव। न हि अपाराजिकवत्थुकेपि चित्तादिइत्थिरूपे भवन्तं दुक्कटं पाराजिकवत्थुभूते मतित्थिसरीरे निवत्तति।
कुससङ्कामनवत्थुकथावण्णना
१३८. बलसाति बलेन। साटको भविस्सति, गण्हिस्सामीति अनागतवचनं पसिब्बकग्गहणतो पुरेतरं समुप्पन्नपरिकप्पदस्सनवसेन वुत्तम्। गहणक्खणे पन ‘‘साटको चे, गण्हामी’’ति पसिब्बकं गण्हातीति एवमेत्थ अधिप्पायो गहेतब्बो, न पन बहि नीहरित्वा साटकभावं ञत्वा गहेस्सामीति, तेनाह ‘‘उद्धारेयेव पाराजिक’’न्ति। इतरथा ‘‘इदानि न गण्हामि, पच्छा अन्धकारे जाते विजाननकाले वा गण्हिस्सामि, इदानि ओलोकेन्तो विय हत्थगतं करोमी’’ति गण्हन्तस्सापि गहणक्खणे अवहारो भवेय्य, न च तं युत्तं तदा गहणे सन्निट्ठानाभावा। सन्निट्ठापकचेतनाय एव हि पाणातिपातादिअकुसलं विय। न हि ‘‘पच्छा वधिस्सामी’’ति पाणं गण्हन्तस्स तदेव तस्मिं मतेपि पाणातिपातो होति वधकचेतनाय पयोगस्स अकतत्ता, एवमिधापि अत्थङ्गते सूरिये अवहरिस्सामीतिआदिना कालपरिकप्पनवसेन ठाना चावितेपि तदापि अवहारो न होति ओकासपरिकप्पे (पारा॰ अट्ठ॰ १.१३८) विय, तस्मिं पन यथापरिकप्पितट्ठाने काले आगते भण्डं भूमियं अनिक्खिपित्वापि थेय्यचित्तेन गच्छतो पदवारेन अवहारोति खायति। तस्मा भण्डपरिकप्पो ओकासपरिकप्पो कालपरिकप्पोति तिविधोपि परिकप्पो गहेतब्बो। अट्ठकथायं पन ओकासपरिकप्पे समोधानेत्वा कालपरिकप्पो विसुं न वुत्तोति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बम्। पदवारेन कारेतब्बोति भूमियं अनिक्खिपित्वा वीमंसितत्ता वुत्तम्। परियुट्ठितोति अनुबद्धो।
परिकप्पो दिस्सतीति गहणक्खणे परिकप्पो दिस्सति, न तदा तेसं मतेन अवहारोति दस्सेति। दिस्वा हटत्ता परिकप्पावहारो न दिस्सतीति पच्छा पन बहि वीमंसित्वा साटकभावं ञत्वा ततो पच्छा थेय्यचित्तेन हटत्ता पुब्बे कतस्स परिकप्पस्स अवहारानङ्गत्ता ‘‘सुत्त’’न्ति ञत्वा हरणे विय थेय्यावहारो एव सिया। तस्मा परिकप्पावहारो न दिस्सति। साटको चे भविस्सतीतिआदिकस्स परिकप्पस्स तदा अविज्जमानत्ता केवलं अवहारो एव, न परिकप्पावहारोति अधिप्पायो, तेन भण्डपरिकप्पावहारस्स ‘‘साटको चे भविस्सति, गहेस्सामी’’ति एवं भण्डसन्निट्ठानाभावक्खणेयेव पवत्तिं दस्सेति, तेनाह ‘‘यं परिकप्पितं, तं अदिट्ठं परिकप्पितभावे ठितंयेव उद्धरन्तस्स अवहारो’’ति। यदि एवं कस्मा ओकासपअप्पावहारो भण्डं दिस्वा अवहरन्तस्स परिकप्पावहारो सियाति? नायं दोसो अभण्डविसयत्ता तस्स परिकप्पस्स, पुब्बेव दिस्वा ञातभण्डस्सेव हि ओकासपरिकप्पो वुत्तो। तं मञ्ञमानो तं अवहरीति इदं सुत्तं किञ्चापि ‘‘तञ्ञेवेत’’न्ति नियमेत्वा गण्हन्तस्स वसेन वुत्तं, तथापि ‘‘तञ्चे गण्हिस्सामी’’ति एवं पवत्ते इमस्मिं परिकप्पेपि ‘‘गण्हिस्सामी’’ति गहणे नियमसब्भावा अवहारत्थसाधकं होतीति उद्धटं, तेनेव ‘‘समेती’’ति वुत्तम्।
केचीति महाअट्ठकथायमेव एकच्चे आचरिया। महापच्चरियं पनातिआदिनापि केचिवादो गारय्हो, महाअट्ठकथावादोव युत्ततरोति दस्सेति।
अलङ्कारभण्डन्ति अङ्गुलिमुद्दिकादि। कुसं पातेत्वाति विलीवमयं वा तालपण्णादिमयं वा कतसञ्ञाणं पातेत्वा। परकोट्ठासतो कुसे उद्धटेपि न ताव कुसस्स परिवत्तनं जातन्ति वुत्तं ‘‘उद्धारे रक्खती’’ति। हत्थतो मुत्तमत्ते पाराजिकन्ति इमिना ठानाचावनं धुरनिक्खेपञ्च विना कुससङ्कामनं नाम विसुं एकोयं अवहारोति दस्सेति। सब्बेपि हि अवहारा साहत्थिकाणत्तिकाधिप्पाययोगेहि निप्फादियमाना अत्थतो ठानाचावनधुरनिक्खेपकुससङ्कामनेसु तीसु समोसरन्तीति दट्ठब्बम्। इतरो तस्स भागं उद्धरति, उद्धारे पाराजिकन्ति पुरिमस्स अत्तनो कोट्ठासे आलयस्स अविगतत्ता वुत्तं, आलये पन सब्बथा असति अवहारो न होति, तेनाह ‘‘विचिनितावसेसं गण्हन्तस्सापि अवहारो नत्थेवा’’ति।
नायं ममाति जानन्तोपीति एत्थ पि-सद्देन तत्थ वेमतिकोपि हुत्वा थेय्यचित्तेन गण्हन्तोपि सङ्गय्हति। सिवेय्यकन्ति सिविरट्ठे जातम्।
१४०-१. कप्पियं कारापेत्वाति पचापेत्वा। तस्मिं पाचित्तियन्ति अदिन्नादानभावेन सहपयोगस्सापि अभावा दुक्कटं न वुत्तन्ति वेदितब्बम्। आणत्तेहीति सम्मतेन आणत्तेहि। आणत्तेनाति सामिकेहि आणत्तेन। भण्डदेय्यन्ति सम्मतादीहि दिन्नत्ता न पराजिकं जातं, असन्तं पुग्गलं वत्वा गहितत्ता पन भण्डदेय्यं वुत्तम्। अञ्ञेन दिय्यमानन्ति सम्मतादीहि चतूहि अञ्ञेन दिय्यमानम्। गण्हन्तोति ‘‘अपरस्स भागं देही’’ति वत्वा गण्हन्तो। अपरस्साति असन्तं पुग्गलं अदस्सेत्वा पन ‘‘अपरं भागं देही’’ति वा कूटवस्सानि गणेत्वा वा गण्हतो गिहिसन्तके सामिना च ‘‘इमस्स देही’’ति एवं आणत्तेन च दिन्ने भण्डदेय्यम्पि न होति, सङ्घसन्तके पन होतीति इमं विसेसं दस्सेतुं असम्मतेन वा अनाणत्तेन वातिआदि पुन वुत्तम्। इतरेहि दिय्यमानन्ति सम्मतेन आणत्तेन वा दिय्यमानम्। एवं गण्हतोति ‘‘अपरम्पि भागं देही’’ति वत्वा कूटवस्सानि गणेत्वा वा गण्हतो। सामिकेन पनाति एत्थ पन-सद्दो विसेसत्थजोतको, तेन ‘‘अपरम्पि भागं देही’’ति वा कूटवस्सानि गणेत्वा वा गण्हन्ते सामिकेन सयं देन्ते वा दापेन्ते वा विसेसो अत्थीति वुत्तं होति। सुदिन्नन्ति भण्डदेय्यं न होतीति अधिप्पायो। हेट्ठा पन सामिकेन तेन आणत्तेन वा दिय्यमानं गिहिसन्तकं ‘‘अपरस्स भागं देही’’ति वत्वा गण्हतो अपरस्स अभावतो सामिसन्तकमेव होतीति भण्डदेय्यं जातं, इध पन तेहियेव दिय्यमानं ‘‘अपरम्पि भागं देही’’ति वत्वा वा कूटवस्सानि गणेत्वा वा गण्हतो ‘‘देही’’ति वुत्तत्ता अञ्ञातकविञ्ञत्तिमत्तं ठपेत्वा भण्डदेय्यं न होतीति सुदिन्नमेवाति वुत्तम्। अस्सामिकेन पन आणत्तेन दिन्नं भण्डं गण्हतो भण्डदेय्यमेवाति वदन्ति, पत्तचतुक्के विय अवहारतावेत्थ युत्ता, सङ्घसन्तके पन ‘‘देही’’ति वुत्तेपि सामिकस्स कस्सचि अभावा सम्मतेन दिन्नेपि भण्डदेय्यं वुत्तन्ति गहेतब्बम्।
१४६-९. आहरापेन्तेसु भण्डदेय्यन्ति ‘‘गहिते अत्तमनो होती’’ति वचनतो अनत्तमनस्स सन्तकं गहितम्पि पुन दातब्बमेवाति वुत्तम्। ‘‘सम्मुखीभूतेहि भाजेतब्ब’’न्ति वचनतो भाजनीयभण्डं उपचारसीमट्ठानमेव पापुणातीति आह ‘‘अन्तोउपचारसीमायं ठितस्सेव गहेतुं वट्टती’’ति। भण्डदेय्यन्ति उभिन्नं सालयभावेपि चोरस्स अदत्वा सामिकस्सेव दातब्बं चोरेनापि सामिकस्सेव दातब्बतो। एसेव नयोति पंसुकूलसञ्ञाय गहिते भण्डदेय्यं, थेय्यचित्तेन पाराजिकन्ति अत्थो।
वुट्ठहन्तेसूति गामं छड्डेत्वा पलायन्तेसु। अविसेसेनाति सउस्साहतादिविसेसं अपरामसित्वा सामञ्ञतो। सउस्साहमत्तमेव आपत्तिभावस्स पमाणं सामिकानं परिच्छिन्नभावतो। ततोति गणसन्तकादितो। कुलसङ्गहणत्थाय देतीति पंसुकूलविस्सासिकादिसञ्ञाय गहेत्वा देति, तदा कुलसङ्गहपच्चया च दुक्कटं भण्डदेय्यञ्च, थेय्यचित्ते पन सति कुलसङ्गहणत्थाय गण्हतोपि पाराजिकमेव। ऊनपञ्चमासकादीसु कुलदूसकदुक्कटेन सद्धिं थुल्लच्चयदुक्कटानि। सेनासनत्थाय नियमितन्ति इदं इस्सरवताय ददतो थुल्लच्चयदस्सनत्थं वुत्तम्। इतरपच्चयत्थाय दिन्नम्पि अथेय्यचित्तेन इस्सरवताय कुलसङ्गहणत्थाय वा ञातकादीनं वा ददतो दुक्कटं भण्डदेय्यञ्च होतेव। इस्सरवतायाति ‘‘मयि देन्ते को निवारेस्सति, अहमेवेत्थ पमाण’’न्ति एवं अत्तनो इस्सरियभावेन। थुल्लच्चयन्ति कुलसङ्गहणत्थाय वा अञ्ञथा वा कारणेन ददतो सेनासनत्थाय नियमितस्स गरुभण्डताय थुल्लच्चयं भण्डदेय्यञ्च। गीवाति एत्थ सेनासनत्थाय नियमिते थुल्लच्चयेन सद्धिं गीवा, इतरस्मिं दुक्कटेन सद्धिन्ति वेदितब्बम्। सुखादितमेवाति अन्तोउपचारसीमायं ठत्वा भाजेत्वा अत्तनो सन्तकं कत्वा खादितत्ता वुत्तम्। सङ्घिकञ्हि विहारपटिबद्धं वेभङ्गियं बहिउपचारसीमट्ठं भण्डं अन्तोउपचारट्ठेहि भिक्खूहि एव भाजेतब्बं, न बहि ठितेहि उपचारसीमाय भाजेतब्बन्ति।
१५०. ‘‘वुत्तो वज्जेमी’’ति वुत्तभिक्खुस्मिं ‘‘वुत्तो वज्जेही’’ति वुत्तस्स पच्छा उप्पज्जनकपाराजिकादिदोसारोपनतो, गहट्ठानं वा ‘‘भदन्ता अपरिच्छेदं कत्वा वदन्ती’’ति एवं दोसारोपनतो।
१५३-५. छातज्झत्तन्ति तेन छातेन जिघच्छाय उदरग्गिना झत्तं, दड्ढं पीळितन्ति अत्थो। धनुकन्ति खुद्दकधनुसण्ठानं लग्गनकदण्डम्। मद्दन्तो गच्छति, भण्डदेय्यन्ति एत्थ एकसूकरग्घनकभण्डं दातब्बं एकस्मिं बन्धे अञ्ञेसं तत्थ अबज्झनतो। अदूहलन्ति यन्तपासाणो, येन अज्झोत्थटत्ता मिगा पलायितुं न सक्कोन्ति। पच्छा गच्छतीति तेन कतपयोगेन अगन्त्वा पच्छा सयमेव गच्छति, हेट्ठा वुत्तेसुपि ईदिसेसु ठानेसु एसेव नयो। रक्खं याचित्वाति राजपुरिसानं सन्तिकं गन्त्वा अनुद्दिस्स रक्खं याचित्वा। कुमीनमुखन्ति कुमीनस्स अन्तो मच्छानं पविसनमुखम्।
१५६. थेरानन्ति आगन्तुकत्थेरानम्। तेसम्पीति आवासिकभिक्खूनम्पि। परिभोगत्थायाति सङ्घिके कत्तब्बविधिं कत्वा परिभुञ्जनत्थाय। गहणेति पाठसेसो दट्ठब्बो। यत्थाति यस्मिं आवासे। अञ्ञेसन्ति अञ्ञेसं आगन्तुकानम्। तेसुपि आगन्तुका अनिस्सराति सेनासने निरन्तरं वसन्तानं चीवरत्थाय दायकेहि भिक्खूहि वा नियमेत्वा दिन्नत्ता भाजेत्वा खादितुं अनिस्सरा, आगन्तुकेहिपि इच्छन्तेहि तस्मिं विहारे वस्सानादीसु पविसित्वा चीवरत्थाय गहेतब्बम्। तेसं कतिकाय ठातब्बन्ति सब्बानि फलाफलानि अभाजेत्वा ‘‘एत्तकेसु रुक्खेसु फलानि भाजेत्वा परिभुञ्जिस्साम, अञ्ञेसु फलाफलेहि सेनासनानि पटिजग्गिस्सामा’’ति वा, ‘‘पिण्डपातादिपच्चयं सम्पादेस्सामा’’ति वा, ‘‘किञ्चिपि अभाजेत्वा चतुपच्चयत्थायेव उपनेमा’’ति वा एवं सम्मा उपनेन्तानं आवासिकानं कतिकाय आगन्तुकेहि ठातब्बम्। महाअट्ठकथायं ‘‘अनिस्सरा’’ति वचनेन दीपितो एव अत्थो, महापच्चरियं चतुन्नं पच्चयानन्तिआदिना वित्थारेत्वा दस्सितो। परिभोगवसेनेवाति एत्थ एव-सद्दो अट्ठानप्पयुत्तो, परिभोगवसेन तमेव भाजेत्वाति योजेतब्बम्। एत्थाति एतस्मिं विहारे, रट्ठे वा।
सेनासनपच्चयन्ति सेनासनञ्च तदत्थाय नियमेत्वा ठपितञ्च। एकं वा द्वे वा वरसेनासनानि ठपेत्वाति वुत्तमेवत्थं पुन ब्यतिरेकमुखेन दस्सेतुं ‘‘मूलवत्थुच्छेदं पन कत्वा न उपनेतब्ब’’न्ति वुत्तं, सेनासनसङ्खातवत्थुनो मूलच्छेदं कत्वा सब्बानि सेनासनानि न विस्सज्जेतब्बानीति अत्थो। केचि पनेत्थ ‘‘एकं वा द्वे वा वरसेनासनानि ठपेत्वा लामकतो पट्ठाय विस्सज्जेन्तेहिपि सेनासनभूमियो न विस्सज्जेतब्बाति अयमत्थो वुत्तो’’ति वदन्ति, तम्पि युत्तमेव इमस्सापि अत्थस्स अवस्सं वत्तब्बतो, इतरथा केचि सह वत्थुनापि विस्सज्जेतब्बं मञ्ञेय्युम्।
पण्णं आरोपेत्वाति ‘‘एत्तके रुक्खे रक्खित्वा ततो एत्तकं गहेतब्ब’’न्ति पण्णं आरोपेत्वा। निमित्तसञ्ञं कत्वाति सङ्केतं कत्वा। दारकाति तेसं पुत्तनत्तादयो ये केचि गोपेन्ति, ते सब्बेपि इध ‘‘दारका’’ति वुत्ता। ततोति यथावुत्तदारुसम्भारतो। आपुच्छित्वाति कारकसङ्घं आपुच्छित्वा। तं सब्बम्पि आहरित्वाति अनापुच्छित्वापि तावकालिकं आहरित्वा। अयमेव भिक्खु इस्सरोतिआदितो पट्ठाय अत्तनो सन्तकेहि दारुसम्भारादीहि च कारापितत्ता पटिजग्गितत्ता च सङ्घिकसेनासने भागिताय च अयमेव इस्सरो, न च सो ततो वुट्ठापेतब्बोति वुत्तं होति। उदकपूजन्ति चेतियङ्गणे सिञ्चनादिपूजम्। वत्तसीसेनाति केवलं सद्धाय, न वेतनादिअत्थाय। सवत्थुकन्ति सह भूमिया। कुट्टन्ति गेहभित्तिम्। पाकारन्ति परिक्खेपपाकारम्। ततोति छड्डितविहारतो। ततो आहरित्वा सेनासनं कतं होतीति सामन्तगामवासीहि भिक्खूहि छड्डितविहारतो दारुसम्भारादिं आहरित्वा सेनासनं कतं होति।
१५७. ‘‘पुग्गलिकपरिभोगेन परिभुञ्जती’’ति वुत्तमत्थंयेव पाकटं कातुं ‘‘आगतागतानं वुड्ढतरानं न देती’’ति वुत्तम्। चतुभागउदकसम्भिन्नेति चतुत्थभागेन सम्भिन्ने। पाळियं ‘‘अनापत्ति, भिक्खवे, पाराजिकस्सा’’ति (पारा॰ १५७) सामिकेहि थुल्लनन्दं उद्दिस्स एतिस्सा हत्थे दिन्नत्ता, अथेय्यचित्तेन परिभुञ्जितत्ता च वुत्तम्। थेय्यचित्तेन परिभुत्तेपि चस्सा भण्डदेय्यमेव उपनिक्खित्तभण्डट्ठानियत्ता। ओदनभाजनीयवत्थुस्मिन्ति ‘‘अपरस्स भागं देही’’ति आगतवत्थुस्मिं (पारा॰ १४१)।
१५९. तस्स कुलस्स अनुकम्पाय पसादानुरक्खणत्थायातिआदिना कुलसङ्गहत्थं नाकासीति दस्सेति। ‘‘याव दारका पासादं आरोहन्ति, ताव पासादो तेसं सन्तिके होतू’’ति पुब्बे कालपरिच्छेदं कत्वा अधिट्ठितत्ता एव यथाकालपरिच्छेदमेव तत्थ तिट्ठति, ततो परं पासादो सयमेव यथाठानं गच्छति, तथागमनञ्च इद्धिविस्सज्जनेन सञ्जातं विय होतीति वुत्तं ‘‘थेरो इद्धिं पटिसंहरी’’ति। यस्मा एवं इद्धिविधञाणेन करोन्तस्स कायवचीपयोगा न सन्ति थेय्यचित्तञ्च नत्थि पासादस्सेव विचारितत्ता, तस्मा ‘‘एत्थ अवहारो नत्थी’’ति थेरो एवमकासीति दट्ठब्बम्। अथ वा दारकेसु अनुकम्पाय आनयनत्थमेव पासादे उपनीते पासे बद्धसूकरादीनं आमिसं दस्सेत्वा ठानाचावनं विय करमरानीतेसु दारकेसु पासादं आरुळ्हेसुपि पुन पटिसंहरणे च इध अवहारो नत्थि कारुञ्ञाधिप्पायत्ता, भण्डदेय्यम्पि न होति कायवचीपयोगाभावा। कायवचीपयोगे सतियेव हि आपत्ति भण्डदेय्यं वा होति, तेनेव भगवा ‘‘अनापत्ति, भिक्खवे, अथेय्यचित्तस्सा’’तिआदिं अवत्वा ‘‘अनापत्ति, भिक्खवे, इद्धिमस्स इद्धिविसये’’ति (पारा॰ १५९) एत्तकमेव अवोच। इद्धिविसयेति चेत्थ परभण्डादायककायवचीपयोगासमुट्ठापकस्स केवलं मनोद्वारिकस्स अथेय्यचित्तभूतस्स इद्धिचित्तस्स विसये आपत्ति नाम नत्थीति अधिप्पायो गहेतब्बो। किं पन पटिक्खित्तं इद्धिपाटिहारियं कातुं वट्टतीति चोदनं सन्धायाह ‘‘ईदिसाय अधिट्ठानिद्धिया अनापत्ती’’ति। ‘‘अनापत्ति, भिक्खवे, इद्धिमस्स इद्धिविसये’’ति हि इमिनायेव सुत्तेन अधिट्ठानिद्धिया अप्पटिक्खित्तभावो सिज्झति। अत्तनो पकतिवण्णं अविजहित्वा बहिद्धा हत्थिआदिदस्सनं, ‘‘एकोपि हुत्वा बहुधा होती’’ति (दी॰ नि॰ १.२३८, २३९; म॰ नि॰ १.१४७; पटि॰ म॰ १.१०२) आगतञ्च अधिट्ठानवसेन निप्फन्नत्ता अधिट्ठानिद्धि नाम, ‘‘सो पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति, नागवण्णं…पे॰… विविधम्पि सेनाब्यूहं दस्सेती’’ति (पटि॰ म॰ ३.१३) एवं आगता इद्धि पकतिवण्णविजहनविकारवसेन पवत्तत्ता विकुब्बनिद्धि नाम। अत्तनो पन पकतिरूपं यथासभावेन ठपेत्वाव बहि हत्थिआदिदस्सनं विकुब्बनिद्धि नाम न होति, अत्तनो रूपमेव हत्थिआदिरूपेन निम्मानं विकुब्बनिद्धीति वेदितब्बम्।
पराजितकिलेसेनाति विजितकिलेसेन, निक्किलेसेनाति अत्थो। इधाति इमस्मिं सासने, तेन दुतियपाराजिकसिक्खापदेन समं अञ्ञं अनेकनयवोकिण्णं गम्भीरत्थविनिच्छयं किञ्चि सिक्खापदं न विज्जतीति योजना। तत्थ अत्थो नाम पाळिअत्थो, विनिच्छयो पाळिमुत्तकविनिच्छयो, ते गम्भीरा यस्मिं, तं गम्भीरत्थविनिच्छयम्। वत्थुम्हि ओतिण्णेति चोदनावसेन वा अत्तनाव अत्तनो वीतिक्कमारोचनवसेन वा सङ्घमज्झे अदिन्नादानवत्थुस्मिं ओतिण्णे। एत्थाति ओतिण्णवत्थुम्हि। विनिच्छयोति आपत्तानापत्तिनियमनम्। कप्पियेपि च वत्थुस्मिन्ति अत्तना गहेतुं युत्ते मातापितादीनं सन्तकेपि।
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियम्
दुतियपाराजिकवण्णनानयो निट्ठितो।
३. ततियपाराजिकम्
तीहीति कायवचीमनोद्वारेहि।
पठमपञ्ञत्तिनिदानवण्णना
१६२. या अयं हेट्ठा तं पनेतं बुद्धकाले च चक्कवत्तिकाले च नगरं होतीतिआदिना (पारा॰ अट्ठ॰ १.८४) राजगहस्स बुद्धुप्पादेयेव वेपुल्लप्पत्ति वुत्ता, सा एत्थापि समानाति दस्सेतुं ‘‘इदम्पि च नगर’’न्ति वुत्तं, तेन च न केवलं राजगहादयो एवाति दस्सेति। महावनं नामातिआदि मज्झिमभाणकसंयुत्तभाणकानं मतेन वुत्तं, दीघभाणका पन ‘‘हिमवन्तेन सद्धिं एकाबद्धं हुत्वा ठितं महावन’’न्ति वदन्ति। हंसवट्टकच्छदनेनाति हंसवट्टकपटिच्छन्नेन, हंसमण्डलाकारेनाति अत्थो। कायविच्छन्दनियकथन्ति करजकाये विरागुप्पादनकथम्। छन्दोति दुब्बलरागो। रागोति बलवरागो। ‘‘केसलोमादि’’न्ति सङ्खेपतो वुत्तमत्थं विभागेन दस्सेतुं येपि हीतिआदि वुत्तम्। पञ्चपञ्चप्पभेदेनाति एत्थ पञ्च पञ्च पभेदा एतस्स परियायस्साति पञ्चपञ्चप्पभेदो , तेन पञ्चपञ्चप्पभेदेनाति एवं बाहिरत्थसमासवसेन परियायविसेसनता दट्ठब्बा।
असुभायाति असुभमातिकाय। वण्णेतब्बमातिकञ्हि अपेक्खित्वा इत्थिलिङ्गे सामिवचनं, तेनाह मातिकं निक्खिपित्वातिआदि। तं विभजन्तोति मातिकं विभजन्तो। फातिकम्मन्ति निप्फत्तिकरणम्। पञ्चङ्गविप्पहीनन्ति कामच्छन्दादिपञ्चनीवरणङ्गविगमेन पञ्चङ्गविप्पहीनता, अप्पनाप्पत्तवितक्कादिज्झानङ्गानं उप्पत्तिवसेन पञ्चङ्गसमन्नागतता च वेदितब्बा। तिविधकल्याणं दसलक्खणसम्पन्नन्ति एत्थ पन झानस्स आदिमज्झपरियोसानानं वसेन तिविधकल्याणता, तेसंयेव आदिमज्झपरियोसानानं लक्खणवसेन दसलक्खणसम्पन्नता च वेदितब्बा। अट्ठकथायं पन ‘‘दसलक्खणविभावनेनेव तन्निस्सयभूता तिविधकल्याणतापि झानस्स पाकटा होतीति तत्रिमानीतिआदि वुत्तम्।
तत्रायं पाळीति तस्मिं दसलक्खणविभावनविसये अयं पाळि। पटिपदाविसुद्धीति गोत्रभुपरियोसानाय पुब्बभागपटिपदाय झानस्स नीवरणादिपरिबन्धतो विसुद्धि, सायं यस्मा उपेक्खानुब्रूहनादीनम्पि पच्चयत्तेन पधाना पुरिमकारणसिद्धा च, तस्मा वुत्तं ‘‘पटिपदाविसुद्धि आदी’’ति। उपेक्खानुब्रूहनाति विसोधेतब्बतादीनं अभावतो तत्रमज्झत्तुपेक्खाय किच्चनिप्फत्तिया अनुब्रूहना, सा पन परिबन्धविसुद्धिसमकालविभाविनीपि तब्बिसुद्धियाव निप्फन्नाति दीपनत्थमाह ‘‘उपेक्खानुब्रूहना मज्झे’’ति। सम्पहंसनाति वत्थुधम्मादीनं अनतिवत्तनादिसाधकस्स ञाणस्स किच्चनिप्फत्तिवसेन परियोदपना, सा पन यस्मा कत्तब्बस्स सब्बकिच्चस्स निप्फत्तियाव सिद्धा नाम होति, तस्मा वुत्तं ‘‘सम्पहंसना परियोसान’’न्ति। तीणिपि चेतानि कल्याणानि एकक्खणे लब्भमानानिपि पच्चयपच्चयुप्पन्नतादिवसेन पवत्तन्तीति दस्सनत्थं आदिमज्झपरियोसानभावेन वुत्तानि, न पन झानस्स उप्पादादिक्खणत्तये यथाक्कमं लब्भमानत्ताति दट्ठब्बम्। मज्झिमं समाधिनिमित्तं पटिपज्जतीतिआदीसु मज्झिमं समाधिनिमित्तं नाम समप्पवत्तो अप्पनासमाधियेव। सो हि लीनुद्धच्चसङ्खातानं उभिन्नं अन्तानं अनुपगमनेन मज्झिमो, सविसेसं चित्तस्स एकत्तारम्मणे ठपनतो समाधियेव उपरिविसेसानं कारणभावतो ‘‘समाधिनिमित्त’’न्ति वुच्चति, तं पटिपज्जति पटिलब्भतीति अत्थो। एवं पटिपन्नत्ता मज्झिमेन समाधिनिमित्तेन तत्थ एकत्तारम्मणे अप्पनागोचरे पक्खन्दति उपतिट्ठति, एवं विसुद्धस्स पन तस्स चित्तस्स पुन विसोधेतब्बाभावतो विसोधने ब्यापारं अकरोन्तो पुग्गलो विसुद्धं चित्तं अज्झुपेक्खति नाम। समथभावूपगमनेन समथपटिपन्नस्स पुन समाधाने ब्यापारं अकरोन्तो समथपटिपन्नं अज्झुपेक्खति, समथपटिपन्नभावतो एवमस्स किलेससंसग्गं पहाय एकत्तेन उपट्ठितस्स पुन एकत्तुपट्ठाने ब्यापारं अकरोन्तो एकत्तुपट्ठानं अज्झुपेक्खति नाम।
तत्थ जातानन्तिआदीसु ये पन ते एवं उपेक्खानुब्रूहिते तस्मिं झानचित्ते जाता समाधिपञ्ञासङ्खाता युगनद्धधम्मा, तेसं अञ्ञमञ्ञं अनतिवत्तनसभावेन सम्पहंसना विसोधना परियोदपना च, सद्धादीनं इन्द्रियानं किलेसेहि विमुत्तत्ता विमुत्तिरसेन एकरसताय सम्पहंसना च, यञ्चेतं तदुपगं तेसं अनतिवत्तनएकरसभावानं अनुच्छविकं वीरियं, तस्स तदुपगवीरियस्स वाहनट्ठेन पवत्तनट्ठेन सम्पहंसना च, तस्मिं खणे यथावुत्तधम्मानं आसेवनट्ठेन सम्पहंसना च, परियोदपना च परियोदपनकस्स ञाणस्स किच्चनिप्फत्तिवसेनेव इज्झतीति वेदितब्बम्। एवं तिविधत्तगतं चित्तन्तिआदीनि तस्सेव चित्तस्स थोमनवचनानि। वितक्कसम्पन्नन्ति वितक्कङ्गेन सुन्दरभावमुपगतम्। चित्तस्स अधिट्ठानसम्पन्नन्ति तस्मिञ्ञेव आरम्मणे चित्तस्स निरन्तरप्पवत्तिसङ्खातेन समाधिना सम्पन्नं, इदं झानङ्गवसेन वुत्तम्। समाधिसम्पन्नन्ति इदं पन इन्द्रियवसेनाति वेदितब्बम्।
पटिकुटतीति सङ्कुचति। पटिवट्टतीति पटिनिवट्टति। न्हारुदद्दुलन्ति न्हारुखण्डम्। पयुत्तवाचन्ति पच्चयपरियेसने नियुत्तवाचम्। दण्डवागुराहीति दण्डपटिबद्धाहि दीघजालसङ्खाताहि वागुराहि।
समणकुत्तकोति कासायनिवासनादिसमणकिच्चको। वग्गुमुदाति एत्थ ‘‘वग्गुमता’’ति वत्तब्बे लोकिका ‘‘मुदा’’ति वोहरिंसूति दस्सेन्तो आह ‘‘वग्गुमता’’ति। ‘‘वग्गू’’ति मता, सुद्धसम्मताति अत्थो, तेनाह ‘‘पुञ्ञसम्मता’’ति। सत्तानं पापुननेन सोधनेन सा पुञ्ञसम्मता।
१६३. मारस्स धेय्यं ठानं, वत्थु वा निवासो मारधेय्यं, सो अत्थतो तेभूमकधम्मा एव, इध पन पञ्च कामगुणा अधिप्पेता, तं मारधेय्यम्। ‘‘अयं समणकुत्तको यथासमुप्पन्नसंवेगमूलकेन समणभावूपगमनेन अतिक्कमितुं सक्खिस्सती’’ति चिन्तेत्वा अवोच, न पन ‘‘अरहत्तप्पत्तिया तीसु भवेसु अप्पटिसन्धिकताय तं अतिक्कमितुं सक्खिस्सती’’ति मरणेनेव सत्तानं संसारमोचनलद्धिकत्ता देवताय। न हि मतानं कत्थचि पटिसन्धि गच्छति। इमिना अत्थेन एवमेव भवितब्बन्ति इमिना परेसं जीविता वोरोपनत्थेन एवमेव संसारमोचनसभावेनेव भवितब्बम्। ‘‘अत्तनापि अत्तानं जीविता वोरोपेन्ति, अञ्ञमञ्ञम्पि जीविता वोरोपेन्ती’’ति (पारा॰ १६२) वुत्तत्ता सब्बानिपि तानि पञ्चभिक्खुसतानि जीविता वोरोपेसीति इदं येभुय्यवसेन वुत्तन्ति गहेतब्बम्। तस्मा ये अत्तनापि अत्तानं अञ्ञमञ्ञञ्च जीविता वोरोपेसुं, ते पुथुज्जनभिक्खू ठपेत्वा तदवसेसे च पुथुज्जनभिक्खू, सब्बे च अरिये अयं जीविता वोरोपेसीति वेदितब्बम्।
१६४. एकीभावतोति पविवेकतो। उद्देसं परिपुच्छं गण्हन्तीति अत्तनो अत्तनो आचरियानं सन्तिके गण्हन्ति, गहेत्वा च आचरियेहि सद्धिं भगवन्तं उपट्ठहन्ति। तदा पन उद्देसादिदायका तनुभूतेहि भिक्खूहि भगवन्तं उपगता, तं सन्धाय भगवा पुच्छति।
आनापानस्सतिसमाधिकथावण्णना
१६५. दसानुस्सतीसु अन्तोगधापि आनापानस्सति तदा भिक्खूनं बहूनं सप्पायतं दस्सेतुं पुन गहिता। तथा हि तं भगवा तेसं देसेसि। आहारे पटिक्कूलसञ्ञा असुभकम्मट्ठानसदिसा, चत्तारो पन आरुप्पा आदिकम्मिकानं अननुरूपाति तेसं इध अग्गहणं दट्ठब्बम्। अञ्ञं परियायन्ति अरहत्ताधिगमत्थाय अञ्ञं कारणम्। अत्थयोजनाक्कमन्ति अत्थञ्च योजनाक्कमञ्च। अस्सासवसेनाति अस्सासं आरम्मणं कत्वाति वुत्तं होति। उपट्ठानं सतीति अप्पमुस्सनताय तमेव अस्सासं पस्सासञ्च उपगन्त्वा ठानं, तथा तिट्ठनकधम्मो सति नामाति अत्थो। इदानि सतिवसेनेव पुग्गलं निद्दिसितुकामेन यो अस्ससतीतिआदि वुत्तम्। तत्थ यो अस्ससति, तस्स सति अस्सासं उपगन्त्वा तिट्ठतीतिआदिना अत्थो गहेतब्बो। अकोसल्लसम्भूतेति अविज्जासम्भूते । खणेनेवाति अत्तनो पवत्तिक्खणेनेव। अरियमग्गस्स पादकभूतो अयं समाधि अनुक्कमेन वड्ढित्वा अरियमग्गभावं उपगतो विय होतीति आह ‘‘अरियमग्गवुड्ढिप्पत्तो’’ति। ओपम्मनिदस्सनन्ति एत्थ उपमाव ओपम्मं, तस्स निदस्सनम्।
बाहिरका आनापानस्सतिं जानन्ता आदितो चतुप्पकारमेव जानन्ति, न सब्बं सोळसप्पकारन्ति आह सब्बप्पकारइच्चादि। एवमस्सेतं सेनासनन्ति एत्थ एवन्ति भावनासतिया यथावुत्तनयेन आरम्मणे चित्तस्स निबन्धने सतियेव, नासतीति अत्थो, तेन मुट्ठस्सतिस्स अरञ्ञवासो निरत्थको अननुरूपोति दस्सेति। अवसेससत्तविधसेनासनन्ति ‘‘पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्ज’’न्ति (विभ॰ ५०८) एवं वुत्तम्। उतुत्तयानुकूलं धातुचरियानुकूलन्ति गिम्हानादिउतुत्तयस्स सेम्हादिधातुत्तयस्स मोहादिचरियत्तयस्स च अनुकूलम्। निसज्जाय दळ्हभावं पल्लङ्काभुजनेन, अस्सासपस्सासानं पवत्तनसुखतं उपरिमकायस्स उजुकं ठपनेन, आरम्मणपरिग्गहूपायं परिमुखं सतिया ठपनेन उपदिसन्तो। न पणमन्तीति न ओणमन्ति। परिग्गहितनिय्यानं सतिन्ति सब्बथा गहितं सम्मोसपटिपक्खतो निग्गमनसङ्खातं सतिं कत्वा, परमं सतिनेपक्कं उपट्ठपेत्वाति अत्थो।
सतोवाति सतिया समन्नागतो एव। बात्तिंसाय आकारेहीति चतूसु चतुक्केसु आगतानि दीघरस्सादीनि सोळस पदानि अस्सासपस्सासवसेन द्विधा विभजित्वा वुत्तेहि द्वत्तिंसाकारेहि। दीघंअस्सासवसेनाति दीघअस्सासवसेन, विभत्तिअलोपं कत्वा निद्देसो, दीघन्ति वा भगवता वुत्तअस्सासवसेन। चित्तस्स एकग्गतं अविक्खेपन्ति विक्खेपपटिपक्खभावतो ‘‘अविक्खेपो’’ति लद्धनामं चित्तस्स एकग्गभावं पजानतो। पटिनिस्सग्गानुपस्सी अस्सासवसेनाति पटिनिस्सग्गानुपस्सी हुत्वा अस्सासवसेन, ‘‘पटिनिस्सग्गानुपस्सिअस्सासनवसेना’’ति वा पाठो, तस्स पटिनिस्सग्गानुपस्सिनो अस्सासवसेनाति अत्थो। आ पठमं बहिमुखं ससनं अस्सासो, ततो अन्तोमुखं पटिससनं पस्सासोति आह अस्सासोति बहिनिक्खमनवातोतिआदि, सुत्तन्तट्ठकथासु पन आकड्ढनवसेन अन्तो ससनं अस्सासो, बहि पटिससनं पस्सासोति कत्वा उप्पटिपाटिया वुत्तम्।
तत्थाति बहिनिक्खमनअन्तोपविसनवातेसु, तस्स च पठमं अब्भन्तरवातो निक्खमतीति इमिना सम्बन्धो। ‘‘सब्बेसम्पि गब्भसेय्यकानन्तिआदिना दारकानं पवत्तिक्कमेन अस्सासो बहिनिक्खमनवातोति गहेतब्बन्ति दीपेती’’ति केचि वदन्ति। सुत्तनयो एव चेत्थ ‘‘अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति इमाय पाळिया समेतीति गहेतब्बम्। अद्धानवसेनाति कालद्धानवसेन। अयञ्हि अद्धान-सद्दो कालस्स देसस्स च वाचको। तत्थ यथा हीतिआदिना देसद्धानं उपमावसेन दस्सितम्। इदानि तब्बिसिट्ठकालद्धानवसेन अस्सासपस्सासानं दीघरस्सतं उपमेय्यवसेन विभावेतुं एवन्तिआदि वुत्तम्। चुण्णविचुण्णा अनेककलापभावेन। एत्थ च हत्थिआदिसरीरे सुनखादिसरीरे च अस्सासपस्सासानं देसद्धानविसिट्ठकालद्धानवसेनेव दीघरस्सता वुत्ताति वेदितब्बा अत्तभावसङ्खातं दीघं अद्धानं सणिकं पूरेत्वातिआदिवचनतो। तेसन्ति सत्तानम्। तेति अस्सासपस्सासा। इत्तरमद्धानन्ति अप्पकं कालम्। नवहाकारेहीति भावनमनुयुञ्जन्तस्स पुब्बेनापरं अलद्धविसेसस्स केवलं अद्धानवसेन आदितो वुत्ता तयो आकारा, ते च कस्सचि अस्सासोव, कस्सचि पस्सासोव, कस्सचि तदुभयम्पि उपट्ठातीति तिण्णं पुग्गलानं वसेन वुत्ता, तथा छन्दवसेन तयो, तथा पामोज्जवसेनाति इमेहि नवहि आकारेहि। एकेनाकारेनाति दीघं अस्सासादीसु एकेनाकारेन।
अद्धानसङ्खातेति दीघे ओकासद्धानसङ्खाते अत्तभावे कालद्धानेपि वा, एवं उपरि इत्तरसङ्खातेति एत्थापि। छन्दो उप्पज्जतीति भावनाय पुब्बेनापरं विसेसं आवहन्तिया लद्धस्सादत्ता तत्थ सातिसयो कत्तुकामतालक्खणो कुसलच्छन्दो उप्पज्जति। छन्दवसेनाति तथापवत्तछन्दस्स वसेन। पामोज्जं उप्पज्जतीति अस्सासपस्सासानं सुखुमतरभावे आरम्मणस्स सन्ततरताय, कम्मट्ठानस्स च वीथिपटिपन्नताय भावनाचित्तसहगतो पमोदो खुद्दकादिभेदा तरुणा पीति उप्पज्जति। चित्तं विवत्ततीति पटिभागनिमित्ते उप्पन्ने पकतिअस्सासपस्सासतो चित्तं निवत्तति। उपेक्खा सण्ठातीति तस्मिं पटिभागनिमित्ते उपचारप्पनाभेदे समाधिम्हि उप्पन्ने पुन झाननिब्बत्तनत्थं ब्यापाराभावतो अज्झुपेक्खनं होति, सा पनायं उपेक्खा तत्रमज्झत्तुपेक्खाति वेदितब्बा। अनुपस्सनाञाणन्ति समथवसेन निमित्तस्स अनुपस्सना, विपस्सनावसेन अस्सासपस्सासमुखेन तन्निस्सयनामरूपस्स अनुपस्सना च ञाणम्। कायो उपट्ठानन्ति अस्सासपस्साससङ्खातो कायो उपगन्त्वा तिट्ठति एत्थ सतीति उपट्ठानं, नो सति, सति पन सरसतो उपतिट्ठनट्ठेन सरणट्ठेन च उपट्ठानञ्चेव सति च। तेन वुच्चतीतिआदीसु या अयं यथावुत्तअस्सासपस्सासकाये, तन्निस्सयभूते करजकाये च कायस्सेव अनुपस्सना निच्चादिभावं वा इत्थिपुरिससत्तजीवादिभावं वा अननुपस्सित्वा अस्सासपस्सासकायमत्तस्सेव अनिच्चादिभावस्स च अनुपस्सना, ताय कायानुपस्सनाय सतिसङ्खातस्स पट्ठानस्स भावना वड्ढना काये कायानुपस्सना सतिपट्ठानभावनाति अयं सङ्खेपत्थो।
इत्तरवसेनाति परित्तकालवसेन। तादिसोति दीघो रस्सो च। वण्णाति दीघादिआकारा। नासिकग्गेव भिक्खुनोति नासिकग्गे वा, वा-सद्देन उत्तरोट्ठे वाति अत्थो। तस्माति यस्मा ‘‘आदिमज्झपरियोसानवसेन सब्बं अस्सासपस्सासकायं विदितं पाकटं करिस्सामी’’ति पुब्बे पवत्तआभोगवसेन पच्छा तथा समुप्पन्नेन ञाणसम्पयुत्तचित्तेन तं अस्सासपस्सासकायं एवं विदितं पाकटं करोन्तो अस्ससति चेव पस्ससति च, तस्मा एवंभूतो सब्बकायपटिसंवेदी अस्ससिस्सामि पस्ससिस्सामीति सिक्खति नाम, न पन ‘‘अनागते एवं करिस्सामी’’ति चिन्तनमत्तेन सो एवं वुच्चतीति अधिप्पायो। तथाभूतस्साति आदिमज्झपरियोसानं विदितं करोन्तस्स। संवरोति सति वीरियम्पि वा। न अञ्ञं किञ्चीति सब्बकायं विदितं करिस्सामीतिआदिकं पुब्बाभोगं सन्धाय वदति। ञाणुप्पादनादीसूति आदि-सद्देन कायसङ्खारपस्सम्भनपीतिपटिसंवेदनादिं सङ्गण्हाति। कायसङ्खारन्ति अस्सासपस्सासम्। सो हि चित्तसमुट्ठानोपि समानो करजकायपटिबद्धवुत्तिताय तेन सङ्खरीयतीति कायसङ्खारोति वुच्चति। अपरिग्गहितकालेति कम्मट्ठानस्स अनारद्धकाले, तदारम्भत्थाय कायचित्तानम्पि अपरिग्गहितकालेति अत्थो। निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधायाति हि इमिना कायपरिग्गहो, परिमुखं सतिं उपट्ठपेत्वाति इमिना चित्तपरिग्गहो वुत्तो। अधिमत्तन्ति बलवं ओळारिकं, लिङ्गविपल्लासेन वुत्तम्। कायसङ्खारो हि अधिप्पेतो। अधिमत्तं हुत्वा पवत्ततीति किरियाविसेसनं वा एतम्। सब्बेसंयेवाति उभयेसम्पि।
महाभूतपरिग्गहे सुखुमोति चतुधातुमुखेन विपस्सनाभिनिवेसं सन्धाय वुत्तम्। लक्खणारम्मणिकविपस्सनायाति कलापसम्मसनमाह। निब्बिदानुपस्सनतो पट्ठाय बलवविपस्सना, ततो ओरं दुब्बलविपस्सना। पुब्बे वुत्तनयेनाति अपरिग्गहितकालेतिआदिना समथनये वुत्तनयेन।
चोदनासोधनाहीति अनुयोगपरिहारेहि। कथन्तिआदि पटिसम्भिदापाळि, तत्थ कथं सिक्खतीति सम्बन्धो। इति किरातिआदि चोदकवचनम्। इति किराति एवञ्चेति अत्थो। अस्सासपस्सासो सब्बथा अभावं उपनेति चेति चोदकस्स अधिप्पायो। वातूपलद्धियाति अस्सासपस्सासवातस्स अभावेन तब्बिसयाय उपलद्धिया भावनाचित्तस्स उप्पादो वड्ढि च न होतीति अत्थो। न च नन्ति एत्थ नन्ति निपातमत्तम्। पुन इति किरातिआदि यथावुत्ताय चोदनाय विस्सज्जना, तत्थ इति किर सिक्खतीति मया वुत्ताकारेन यदि सिक्खतीति अत्थो। पभावना होतीति यदिपि ओळारिका कायसङ्खारा पटिप्पस्सम्भन्ति, सुखुमा पन अत्थेवाति भावनायपि वड्ढि होतेवाति अधिप्पायो। कंसेति कंसभाजने। निमित्तन्ति निमित्तस्स, तेसं सद्दानं पवत्तिआकारस्साति अत्थो। सुखुमका सद्दाति अनुरवे आह। सुखुमसद्दनिमित्तारम्मणतापीति सुखुमो सद्दोव निमित्तं तदारम्मणतायपि।
आभिसमाचारिकसीलन्ति एत्थ अभिसमाचारोति उत्तमसमाचारो, तदेव आभिसमाचारिकं सीलं, खन्धकवत्तपरियापन्नस्स सीलस्सेतं अधिवचनम्। अहं सीलं रक्खामीति उभतोविभङ्गपरियापन्नं सीलं सन्धाय वुत्तम्। आवासोति आवासपलिबोधो। कुलन्तिआदीसुपि एसेव नयो। कम्मन्ति नवकम्मम्। इद्धीति पोथुज्जनिका इद्धि, सा विपस्सनाय पलिबोधो। सो उपच्छिन्दितब्बोति विसुद्धिमग्गे (विसुद्धि॰ १.४१) वुत्तेन तस्स तस्स पलिबोधस्स उपच्छेदप्पकारेन उपच्छिन्दितब्बो। योगानुयोगोति योगस्स भावनाय अनुयुञ्जनम्। अट्ठतिंसारम्मणेसूति आलोकाकासकसिणद्वयं वज्जेत्वा पाळियं आगतानं अट्ठन्नं कसिणानं वसेन वुत्तं, चत्तारीसञ्ञेव पन कम्मट्ठानानि। यथावुत्तेनेव नयेनाति योगानुयोगकम्मस्स पदट्ठानत्ताति इममत्थं अतिदिसति। इमिनाव कम्मट्ठानेनाति इमिना आनापानस्सतिकम्मट्ठानेन। महाहत्थिपथं नीहरन्तो वियाति कम्मट्ठानवीथिं महाहत्थिमग्गं कत्वा दस्सेन्तो विय।
वुत्तप्पकारमाचरियन्ति ‘‘इमिनाव कम्मट्ठानेन चतुत्थज्झानं निब्बत्तेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तस्सा’’तिआदिना हेट्ठा वुत्तप्पकारं आचरियम्। ‘‘पियो गरु भावनीयो’’तिआदिना (अ॰ नि॰ ७.३७; नेत्ति॰ ११३; मि॰ प॰ ६.१.१०) विसुद्धिमग्गे (विसुद्धि॰ १.४२) वुत्तप्पकारमाचरियन्तिपि वदन्ति। पञ्चसन्धिकन्ति पञ्चपब्बं, पञ्चभागन्ति अत्थो। कम्मट्ठानस्स उग्गण्हनन्ति कम्मट्ठानगन्थस्स उग्गण्हनम्। तदत्थपरिपुच्छा कम्मट्ठानस्स परिपुच्छा, तत्थ संसयपरिपुच्छा वा। कम्मट्ठानस्स उपट्ठानन्ति एवं भावनमनुयुञ्जन्तस्स एवमिध निमित्तं उपतिट्ठतीति उपधारणम्। तथा कम्मट्ठानप्पना एवं झानमप्पेतीति। कम्मट्ठानस्स लक्खणन्ति गणनानुबन्धनाफुसनानं वसेन भावनं उस्सुक्कापेत्वा ठपनावसेन मत्थकप्पत्ति इध भावनाति कम्मट्ठानसभावस्स सल्लक्खणं, तेनाह ‘‘कम्मट्ठानसभावूपधारणन्ति वुत्तं होती’’ति।
अट्ठारससेनासनदोसविवज्जितन्ति महत्तं नवत्तं जिण्णत्तं पन्थनिस्सितत्तं सोण्डिपण्णपुप्फफलयुत्तता पत्थनीयता नगरदारुखेत्तसन्निस्सितता विसभागानं पुग्गलानं अत्थिता पट्टनसन्निस्सितता पच्चन्तसन्निस्सितता रज्जसीमसन्निस्सितता असप्पायता कल्याणमित्तानं अलाभोति इमेहि अट्ठारसहि सेनासनदोसेहि विवज्जितम्। पञ्चसेनासनङ्गसमन्नागतन्ति –
‘‘इध, भिक्खवे, सेनासनं नातिदूरं होति नाच्चासन्नं गमनागमनसम्पन्नं दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसं अप्पडंसमकसवातातपसरीसपसम्फस्सं, तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्जन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा, तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति …पे॰… एवं खो, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होती’’ति (अ॰ नि॰ १०.११) –
एवं भगवता वुत्तेहि पञ्चहि सेनासनङ्गेहि समन्नागतं, एत्थ च नातिदूरतादि एकं, दिवा अप्पाकिण्णतादि एकं, अप्पडंसादिता एकं, चीवरादिलाभो एकं, थेरानं भिक्खूनं निवासो एकन्ति एवं पञ्चङ्गानि वेदितब्बानि।
उपच्छिन्नखुद्दकपलिबोधेनाति दीघानं केसादीनं हरणेन पत्तचीवरादीनं पचनतुन्नकरणरजनादिकरणेहि च उपच्छिन्ना खुद्दका पलिबोधा येन, तेन। भत्तसम्मदन्ति भोजननिमित्तं परिस्समम्। आचरियतो उग्गहो आचरियुग्गहो, सब्बोपि कम्मट्ठानविधि, न पुब्बे वुत्तउग्गहमत्तं, ततो। एकपदम्पीति एककोट्ठासम्पि।
अनुवहनाति अस्सासपस्सासानं अनुगमनवसेन सतिया निरन्तरं अनुप्पवत्तना। यस्मा पन गणनादिवसेन विय फुसनावसेन विसुं मनसिकारो नत्थि, फुट्ठफुट्ठट्ठाने एव गणनादि कातब्बन्ति दस्सेतुं इध फुसनागहणन्ति दीपेन्तो ‘‘फुसनाति फुट्ठट्ठान’’न्ति आह। ठपनाति समाधानं, समाधिप्पधाना पन अप्पनाति आह ‘‘ठपनाति अप्पना’’ति। अनिच्चतादीनं लक्खणतो सल्लक्खणा विपस्सना। पवत्ततो निमित्ततो च विनिवट्टनतो विनिवट्टना मग्गो। किलेसपटिप्पस्सद्धिभावतो पारिसुद्धि फलम्। तेसन्ति विनिवट्टनापारिसुद्धीनम्। खण्डन्ति ‘‘एकं तीणि पञ्चा’’ति एकन्तरिकादिभावेन गणनाय खण्डनम्। अथ वा खण्डन्ति अन्तरन्तरा कतिपयकालं अगणेत्वा पुन गणनवसेन अन्तरा ओधिपरिच्छेदो न दस्सेतब्बो। तथा खण्डं दस्सेन्तस्स हि ‘‘कम्मट्ठाननिन्नं पवत्तति नु खो मे चित्तं, नो’’ति वीमंसुप्पत्तिया विक्खेपो होति, तेनाह सिखाप्पत्तं नु खो मेतिआदि, इदञ्च एवं खण्डं दस्सेत्वा चिरतरं गणनाय मनसिकरोन्तस्स वसेन वुत्तम्। सो हि तथा लद्धं अविक्खेपमत्तं निस्साय एवं मञ्ञेय्य। यो उपट्ठाति, तं गहेत्वाति इदं अस्सासपस्सासेसु यस्स एकोव पठमं उपट्ठाति, तं सन्धाय वुत्तं, यस्स पन उभोपि उपट्ठहन्ति, तेन उभयम्पि गहेत्वा गणितब्बम्। यो उपट्ठातीति इमिनाव द्वीसु नासापुटवातेसु यो पाकटो होति, सो गहेतब्बोति अयम्पि अत्थो दीपितोति गहेतब्बम्। पठमं एकेकस्मिं उपट्ठितेपि उपलक्खेत्वा गणन्तस्सेव कमेन उभोपि पाकटा होन्तीति आह ‘‘अस्सासपस्सासा पाकटा होन्ती’’ति। एवं सीघं सीघं गणेतब्बमेवाति सम्बन्धो। एवं सीघगणनारम्भस्स ओकासं दस्सेतुं इमस्सापि पुरिमनयेन गणयतोतिआदि वुत्तम्। तत्थ पुरिमनयेनाति दन्धगणनाय, पाकटा हुत्वाति इमिना दन्धगणनाय आरद्धकाले चित्तस्स अविसदताय सुखुमस्सासादीनं अपाकटतं, पच्छा विसदकाले पाकटतञ्च तेसु च पाकटेसु दन्धगणनं पहाय सीघगणना कातब्बाति दस्सेति। सीघगणनाय निप्परियायतो निरन्तरप्पवत्ति अप्पनावीथियमेव, न कामावचरे भवङ्गन्तरिकत्ताति आह ‘‘निरन्तरप्पवत्तं विया’’ति। पुरिमनयेनेवाति सीघगणनाय। अन्तो पविसन्तं वातं मनसिकरोन्तो अन्तो चित्तं पवेसेति नाम।
एतन्ति एतं अस्सासपस्सासजातम्। अनुगमनन्ति फुट्ठट्ठाने मनसिकरणमेव, न अस्सासपस्सासानं अनुवत्तनं, तेनाह – ‘‘तञ्च खो न आदिमज्झपरियोसानानुगमनवसेना’’ति। फुसनाठपनावसेन विसुं मनसिकारो नत्थीति इमिना यथा गणनाय फुसनाय च मनसिकरोति, एवं अनुबन्धनं विना केवलं ठपनाय च फुसनाय च मनसिकारोपि नत्थीति दस्सेन्तेन गणनं पटिसंहरित्वा याव अप्पना उप्पज्जति, ताव अनुबन्धनाय च फुसनाय च मनसिकरोति, अप्पनाय पन उप्पन्नाय अनुबन्धनाय ठपनाय च मनसिकरोति नामाति दीपितं होति, अट्ठकथायं पन अनुबन्धनाय विना ठपनाय मनसिकारो नत्थीति दस्सनत्थं ‘‘अनुबन्धनाय च फुसनाय च ठपनाय च मनसिकरोतीति वुच्चती’’ति एत्तकमेव वुत्तन्ति गहेतब्बम्। या अच्चन्ताय न मिनोति न विनिच्छनति, सा मानस्स समीपेति उपमानं सिद्धसादिसेन साध्यसाधनं यथा गो विय गवयोति। पङ्गुळोति पीठसप्पी। दोलाति पेङ्खोलो। कीळतन्ति कीळन्तानम्। उपनिबन्धनत्थम्भमूलेति नासिकग्गं मुखनिमित्तञ्च सन्धाय वुत्तम्। आदितो पभुतीति उपमेय्यत्थदस्सनतो पट्ठाय। निमित्तन्ति उपनिबन्धननिमित्तं नासिकग्गं, मुखनिमित्तं वा। अनारम्मणमेकचित्तस्साति अस्सासपस्सासानं एकक्खणे अप्पवत्तनतो एकस्स चित्तस्स तयोपि आरम्मणं न होन्ति, निमित्तेन सह अस्सासो पस्सासो वाति द्वेयेव एकक्खणे आरम्मणं होन्तीति अत्थो। अजानतो च तयो धम्मेति निमित्तं अस्सासो पस्सासोति इमे तयो धम्मे आरम्मणकरणवसेन अविन्दन्तस्स, च-सद्दो ब्यतिरेको, तेन एवञ्च सति अयं अनिट्ठप्पसङ्गोति ब्यतिरेकं दस्सेति। भावनाति आनापानस्सतिभावना।
कथं इमे…पे॰… विसेसमधिगच्छतीति इदं परिहारगाथाय वुत्तमेवत्थं ककचोपमाय (म॰ नि॰ १.२२२ आदयो) विवरितुं पुच्छाठपनम्। तत्थ कथं-सद्दो पच्चेकं योजेतब्बो ‘‘कथमिमे अविदिता…पे॰… कथं विसेसमधिगच्छती’’ति। पधानन्ति भावनानिप्फादकं वीरियम्। पयोगन्ति नीवरणविक्खम्भकं भावनानुयोगम्। विसेसन्ति अरहत्तपरियोसानविसेसम्। पधानन्ति रुक्खस्स छेदनवीरियम्। पयोगन्ति तस्सेव छेदनककिरियम्। किञ्चापेत्थ ‘‘विसेसमधिगच्छती’’ति उपमायं न वुत्तं, तथापि अत्थतो योजेतब्बमेव। यथा रुक्खोतिआदि उपमासंसन्दनम्। नासिकग्गे वा मुखनिमित्ते वाति दीघनासिको नासिकग्गे, इतरो मुखं निमियति छादियति एतेनाति मुखनिमित्तन्ति लद्धनामे उत्तरोट्ठे।
इदं पधानन्ति येन वीरियारम्भेन कायोपि चित्तम्पि भावनाकम्मस्स अरहं इध पधानन्ति फलेन हेतुं दस्सेति। उपक्किलेसाति नीवरणा। वितक्काति कामवितक्कादिमिच्छावितक्का, नीवरणप्पहानेन वा पठमज्झानाधिगमं दस्सेत्वा वितक्कूपसमापदेसेन दुतियज्झानादीनमधिगममाह। अयं पयोगोति अयं झानाधिगमस्स हेतुभूतो कम्मट्ठानानुयोगसङ्खातो पयोगो। संयोजना पहीयन्तीति दसपि संयोजनानि मग्गपअपाटिया समुच्छेदवसेन पहीयन्ति। ब्यन्ती होन्तीति तथा सत्तपि अनुसया भङ्गमत्तस्सपि अनवसेसतो विगतन्ता होन्ति। अयं विसेसोति इमं समाधिं निस्साय अनुक्कमेन लब्भमानो अयं संयोजनप्पहानादिको इमस्स समाधिस्स विसेसोति अत्थो। एवं इमे तयो धम्मातिआदि निगमनवचनम्। परिपुण्णाति सोळसन्नं वत्थूनं पारिपूरिया सब्बसो पुण्णा। अनुपुब्बन्ति अनुक्कमेन। परिचिताति परिचिण्णा। इमं लोकन्ति खन्धादिलोकं पञ्ञापभासेन पभासेति।
इधाति इमस्मिं ठाने। अस्साति उपमाभूतस्स ककचस्स। आनयने पयोजनन्ति योजेतब्बम्। निमित्तन्ति पटिभागनिमित्तम्। अवसेसझानङ्गपटिमण्डिताति वितक्कादिअवसेसझानङ्गपटिमण्डिताति वदन्ति। विचारादीहीति पन वत्तब्बं निप्परियायेन वितक्कस्स अप्पनाभावतो। सो हि ‘‘अप्पना ब्यप्पना’’ति निद्दिट्ठो। एवञ्हि सति अवसेस-सद्दो उपपन्नो होति, वितक्कसम्पयोगतो वा झानङ्गेसु पधानभूतो समाधि अप्पनाति कत्वा ‘‘अवसेसझानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्जती’’ति वुत्तम्। कस्सचि पन गणनावसेनेव मनसिकारकालतो पभुतीति एत्थ ‘‘अनुक्कमतो…पे॰… पत्तं विय होती’’ति उपरि वक्खमानो गन्थो पुराणपोत्थकेसु दिस्सति, तस्मा अयं पाठो एत्थापि लिखितब्बो, लेखकानं पन दोसेन गळितोति वेदितब्बो।
ओळारिके अस्सासपस्सासे निरुद्धेतिआदि हेट्ठा वुत्तनयम्पि विचेतब्बाकारप्पत्तस्स कायसङ्खारस्स विचयनविधिं दस्सेतुं आनीतम्। देसतोति पुब्बे फुसनवसेन गहितट्ठानतो। निमित्तं पट्ठपेतब्बन्ति पुब्बे गहिताकारनिमित्तग्गाहिका सञ्ञा फुसनट्ठाने पट्ठपेतब्बा। इममेव हि अत्थवसन्ति इमं अनुपट्ठहन्तस्स आरम्मणस्स उपट्ठानविधिसङ्खातं कारणं पटिच्च। इतोति आनापानकम्मट्ठानतो। गरुकता च भावनादुक्करतायाति आह ‘‘गरुकभावन’’न्ति। चरित्वाति गोचरं गहेत्वा। निमित्तन्ति उग्गहनिमित्तं, पटिभागनिमित्तं वा। उभयम्पि हि इध एकज्झं वुत्तम्। तथा हि तूलपिचुआदिउपमत्तयं उग्गहे युज्जति, सेसं उभयत्थ।
तारकरूपं वियाति तारकाय सरूपं विय। सञ्ञानानतायाति निमित्तुपट्ठानतो पुब्बे पवत्तसञ्ञानं नानताय। सञ्ञजन्ति भावनासञ्ञाय परिकप्पितं, न उप्पादितं अविज्जमानत्ता, तेनाह ‘‘नानतो उपट्ठाती’’ति। एवं होतीति भावनमनुयुत्तस्स एवं उपट्ठाति। एवन्ति एवं सति, यथावुत्तनयेन निमित्ते एव चित्तस्स ठपने सतीति अत्थो। इतो पभुतीति इतो पटिभागनिमित्तुप्पत्तितो पट्ठाय। निमित्तेति पटिभागनिमित्ते। ठपयन्ति ठपनावसेन चित्तं ठपन्तो। नानाकारन्ति ‘‘चत्तारो वण्णा’’ति एवं वुत्तं नानाकारम्। विभावयन्ति विभावेन्तो अन्तरधापेन्तो। निमित्तुप्पत्तितो पट्ठाय हि ते आकारा अमनसिकरोतो अन्तरहिता विय होन्ति। अस्सासपस्सासेति अस्सासे पस्सासे च यो नानाकारो, तं विभावयं अस्सासपस्साससम्भूते वा निमित्ते चित्तं ठपयं सकं चित्तं निबन्धति नामाति योजना। केचि पन विभावयन्ति एतस्स विभावेन्तो विदितं पाकटं करोन्तोति अत्थं वदन्ति, तं पुब्बभागवसेन युज्जेय्य। अयञ्हेत्थ अत्थो – अस्सासपस्सासे नानाकारं विभावेन्तो पजानन्तो तत्थ यं लद्धं निमित्तं, तस्मिं चित्तं ठपेन्तो अनुक्कमेन सकं चित्तं निबन्धति अप्पेतीति।
किलेसाति अवसेसकिलेसा। सन्निसिन्नायेवाति अलद्धनीवरणसहाया ओलीनायेव। उपचारभूमियन्ति उपचारावत्थायम्। लक्खणतोति विक्खम्भनादिसभावतो वा अनिच्चादिसभावतो वा। गोचरोति भिक्खाचारगामो। यत्थ दुल्लभा सप्पायभिक्खा, सो असप्पायो, इतरो सप्पायो। भस्सन्ति दसकथावत्थुनिस्सितं भस्सं, तं सप्पायं, इतरमसप्पायम्। सेसेसु आवासादीसु यत्थ यत्थ असमाहितं चित्तं समाधियति, तं तं सप्पायं, इतरमसप्पायन्ति गहेतब्बम्। यस्स पन एवं सत्तविधं असप्पायं वज्जेत्वा सप्पायमेव सेवन्तस्सपि अप्पना न होति, तेन सम्पादेतब्बं दसविधं अप्पनाकोसल्लं दस्सेन्तो वत्थुविसदकिरियातिआदिमाह। तत्थ वत्थुविसदकिरिया नाम केसनखच्छेदनादीहि अज्झत्तिकस्स सरीरवत्थुस्स, चीवरसेनासनादिधोवनपरिकम्मादीहि बाहिरवत्थुस्स च विसदभावकरणम्। एवञ्हि ञाणम्पि विसदकिच्चनिप्फत्तिकरं होति। इन्द्रियसमत्तपटिपादनता नाम सद्धादीनं इन्द्रियानं समभावकरणम्। निमित्तकुसलता नाम भावनाय लद्धनिमित्तस्स रक्खणकोसल्लम्। यस्मिं समये चित्तं निग्गहेतब्बन्तिआदीसु यस्मिं समये चित्तं अच्चारद्धतादीहि कारणेहि उद्धतताय निग्गहेतब्बं, तदा धम्मविचयसम्बोज्झङ्गादयो तयो अभावेत्वा पस्सद्धादीनं तिण्णं भावनेन चित्तस्स निग्गण्हना होति। यदास्स चित्तं अतिसिथिलवीरियतादीहि लीनताय पग्गहेतब्बं, तदा पस्सद्धिसम्बोज्झङ्गादयो तयो अभावेत्वा धम्मविचयादीनं तिण्णं भावनेन चित्तस्स पग्गण्हनं होति। यदास्स पञ्ञापयोगमन्दतादीहि निरस्सादं चित्तं होति, तदा तस्स चित्तस्स अट्ठसंवेगवत्थुपच्चवेक्खणादिना (अ॰ नि॰ अट्ठ॰ १.१.४१८) सम्पहंसनसङ्खाता संवेजना होति। यदा पनस्स एवं पटिपज्जनतो अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नञ्च चित्तं होति, तदा तस्स पग्गहनिग्गहसम्पहंसनेसु अब्यापारतासमापज्जनेन अज्झुपेक्खना होति।
तदधिमुत्तता नाम समाधिअधिमुत्तता, समाधिनिन्नपोणपब्भारताति अत्थो। एत्थाति एतिस्सं कायानुपस्सनायम्।
पारिसुद्धिं पत्तुकामोति फलं अधिगन्तुकामो समापज्जितुकामो च। तत्थ सल्लक्खणाविवट्टनावसेन पठमं मग्गानन्तरफलं अधिगन्तुकामो। ततो परं सल्लक्खणवसेन फलसमापत्तिं समापज्जितुकामोपीति एवमत्थो गहेतब्बो। आवज्जनसमापज्जन…पे॰… वसिप्पत्तन्ति एत्थ पटिलद्धझानतो वुट्ठाय वितक्कादीसु झानङ्गेसु एकेकं आवज्जयतो भवङ्गं उपच्छिन्दित्वा उप्पन्नावज्जनानन्तरं वितक्कादीसु यथावज्जितझानङ्गारम्मणानि कामावचरजवनानि भवङ्गन्तरितानि यदा निरन्तरं पवत्तन्ति, अथस्स आवज्जनवसी सिद्धा होति। तं पन झानं समापज्जितुकामतानन्तरं सीघं समापज्जनसमत्थता समापज्जनवसी नाम। अच्छरामत्तं वा दसच्छरामत्तं वा खणं झानं ठपेतुं समत्थता अधिट्ठानवसी नाम। तथेव लहुं खणं झानसमङ्गी हुत्वा झानतो भवङ्गुप्पत्तिवसेन वुट्ठातुं समत्थता वुट्ठानवसी नाम। ‘‘एत्तकमेव खणं समापज्जिस्सामी’’ति, ‘‘एत्तकमेव खणं झानसमङ्गी हुत्वा झानतो वुट्ठहिस्सामी’’ति च पवत्तपुब्बपरिकम्मभेदेनेत्थ अधिट्ठानवुट्ठानवसियो भिन्ना, न सरूपभेदेन, या ‘‘समापत्तिकुसलता, वुट्ठानकुसलता’’ति वुच्चन्ति। पच्चवेक्खणवसी पन आवज्जनवसिया एव वुत्ता। पच्चवेक्खणवीथियञ्हि सीघं आवज्जनुप्पत्तिया आवज्जनवसी तदनन्तरानं जवनानं समुप्पत्तिया पच्चवेक्खणवसीति आवज्जनवसीसिद्धियाव पच्चवेक्खणवसी सिद्धा एव होतीति वेदितब्बा। झानङ्गानि परिग्गहेत्वाति झानचित्तसम्पयुत्तानि झानङ्गानि लक्खणादिवसेन परिग्गहेत्वा। तेसञ्च निस्सयन्ति तेसं वत्थुनिस्सयानं भूतानं निस्सयम्। इदञ्च करजकायस्स वत्थुदसकस्स भूतनिस्सयत्ता सुत्तन्तनयेन वुत्तं, न पट्ठाननयेन। न हि कलापन्तरगतानि भूतानि कलापन्तरगतानं भूतानं निस्सयपच्चया होन्ति, सुत्तन्तनयेन पन उपनिस्सयपच्चयोति वेदितब्बानि। पट्ठाने हि असङ्गहिता सब्बे पच्चया सुत्तन्तिकनयेन उपनिस्सयपच्चये सङ्गय्हन्तीति वेदितब्बम्। तंनिस्सितरूपानीति उपादारूपानि। यथापरिग्गहितरूपवत्थुद्वारारम्मणं वाति एत्थ यथापरिग्गहितकेसादिरूपारम्मणं ततो पुब्बे वुत्तनयवत्थारम्मणञ्च तन्निस्सयकरजकायपअग्गहमुखेन उपट्ठितचक्खादिद्वारञ्च ससम्पयुत्तधम्मविञ्ञाणं वाति योजेतब्बम्। कम्मारगग्गरीति कम्मारानं अग्गिधमनभस्ता। तज्जन्ति तदनुरूपम्। तस्साति नामरूपस्स। तं दिस्वाति अविज्जातण्हादिपच्चयं दिस्वा। कङ्खं वितरतीति अहोसिं नु खो अहं अतीतमद्धानन्तिआदिनयप्पवत्तं (म॰ नि॰ १.१८; सं॰ नि॰ २.२०) सोळसवत्थुकं विचिकिच्छं अतिक्कमति। कलापसम्मसनवसेनाति यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नन्तिआदिना (म॰ नि॰ १.३६१; ३.८६, ८९; अ॰ नि॰ ४.१८१) पञ्चसु खन्धेसु अतीतादिकोट्ठासं एकेककलापतो गहेत्वा अनिच्चादिवसेन सम्मसनं कलापसम्मसनं, तस्स वसेन। पुब्बभागेति पटिपदाञाणदस्सनविसुद्धिपरियापन्नाय उदयब्बयानुपस्सनाय पुब्बभागे। ओभासादयोति ओभासो ञाणं पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपेक्खा उपट्ठानं निकन्ति च। तत्थ अधिमोक्खोति सद्धा। उपट्ठानन्ति सति। उपेक्खाति तत्रमज्झत्तता। एत्थ च ओभासादयो नव निकन्तिसङ्खाततण्हुपक्किलेसवत्थुताय उपक्किलेसा वुत्ता , निकन्ति पन उपक्किलेसताय तब्बत्थुताय च। निब्बिन्दन्तो आदीनवानुपस्सनापुब्बङ्गमाय निब्बिदानुपस्सनाय निब्बिन्दन्तो। मुञ्चितुकम्यतापटिसङ्खानुपस्सनासङ्खारुपेक्खानुलोमञाणानं चिण्णपरियन्ते उप्पन्नगोत्रभुञाणानन्तरं उप्पन्नेन मग्गञाणेन सब्बसङ्खारेसु विरज्जन्तो विमुच्चन्तो। फलक्खणे हि विमुत्तो नाम वुच्चति, मग्गक्खणे विमुच्चन्तोति। एकूनवीसतिभेदस्साति चतुन्नं मग्गवीथीनं अनन्तरं पच्चेकं उप्पज्जन्तस्स मग्गफलनिब्बानपहीनावसिट्ठकिलेसानं पञ्चन्नं पच्चवेक्खितब्बानं वसेन एकूनवीसतिभेदस्स। अरहतो हि अवसिट्ठकिलेसाभावेन एकूनवीसतिता। अस्साति आनापानकम्मट्ठानिकस्स।
सप्पीतिके द्वे झानेति पीतिसहगतानि चतुक्कनये द्वे पठमदुतियज्झानानि। तस्साति तेन योगिना। समापत्तिक्खणेति समापन्नक्खणे। आरम्मणतोति पटिभागारम्मणग्गहणमुखेन पीति पटिसंविदिता होति, आरम्मणस्स पटिसंविदितत्ता। आरम्मणे हि विदिते तब्बिसया चित्तचेतसिका धम्मा सयं अत्तनो पटिसंविदिता नाम होति सलक्खणतो सामञ्ञलक्खणतो च पच्छा गहणे सन्देहाभावतो। विपस्सनाक्खणेति विपस्सनापञ्ञाय विसयतो दस्सनक्खणे। एवं पीतिं अनिच्चादिवसेन गहणमेव असम्मोहतो पीतिपटिसंवेदनं नाम।
दीघं अस्सासवसेनाति दीघस्स अस्सासस्स आरम्मणभूतस्स वसेन, पजानतो सा पीति पटिसंविदिता होतीति सम्बन्धो। चित्तस्स एकग्गतं अविक्खेपं पजानतोति झानपरियापन्नं अविक्खेपापन्नं नाम चित्तस्सेकग्गतं तंसम्पयुत्ताय पञ्ञाय पजानतो। यथेव हि आरम्मणमुखेन पीति पटिसंविदिता होति, एवं तंसम्पयुत्तधम्मापि पटिसंविदिता एव होन्तीति। सति उपट्ठिता होतीति दीघं अस्सासवसेन झानसम्पयुत्ता सति तस्स आरम्मणे उपट्ठिता तदारम्मणज्झानेपि उपट्ठिता नाम होतीति। दीघं पस्सासवसेनातिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो। एवं दस्सितं पीतिपटिसंवेदनं आरम्मणतो असम्मोहतो च विभागतो दस्सेतुं आवज्जतोतिआदि वुत्तम्। तत्थ आवज्जतोति झानं आवज्जन्तस्स। सा पीतीति सा झानपरियापन्ना पीति। जानतोति समापन्नक्खणे आरम्मणमुखेन जानतो, तस्स सा पीति पटिसंविदिता होतीति सम्बन्धो। पस्सतोति दस्सनभूतेन ञाणेन झानतो वुट्ठाय पस्सन्तस्स। पच्चवेक्खतोति झानं पच्चवेक्खन्तस्स। चित्तं अधिट्ठहतोति ‘‘एत्तकं वेलं झानसमङ्गी भविस्सामी’’ति झानचित्तं अधिट्ठहन्तस्स। एवं पञ्चन्नं वसिभावानं वसेन झानस्स पजाननमुखेन आरम्मणतो पीतिया पटिसंवेदना दस्सिता। अधिमुच्चतोति सद्दहन्तस्स, समथविपस्सनावसेनाति अधिप्पायो। वीरियं पग्गण्हतोतिआदीसुपि एसेव नयो। अभिञ्ञेय्यन्ति विसिट्ठाय पञ्ञाय जानितब्बं चतुसच्चं विपस्सनापञ्ञापुब्बङ्गमाय मग्गपञ्ञाय अभिजानतोतिआदि योजना। एवं परिञ्ञेय्यन्तिआदीसुपि परिजानतोतिआदिना योजना वेदितब्बा। तत्थ परिञ्ञेय्यन्ति दुक्खसच्चम्। अवसेसपदानीति सुखपटिसंवेदी चित्तसङ्खारपटिसंवेदीति पदानि।
वेदनादयोति आदि-सद्देन सञ्ञा गहिता, तेनाह ‘‘द्वे खन्धा’’ति। विपस्सनाभूमिदस्सनत्थन्ति कायिकसुखादिसीसेन पकिण्णकसङ्खारदस्सनतो वुत्तं समथे कायिकसुखाभावतो। सोति पस्सम्भनपरियायेन वुत्तो निरोधो। वुत्तनयेनाति इमस्स हि भिक्खुनो पुब्बे अपरिग्गहितकालेतिआदिना (पारा॰ अट्ठ॰ २.१६५) कायसङ्खारे वुत्तनयेन। पीतिसीसेन वेदना वुत्ताति पीतिअपदेसेन वेदना वुत्ता, सुखग्गहणतो वेदनानुपस्सनापसङ्गतोति अधिप्पायो। द्वीसु चित्तसङ्खारपदेसूति ‘‘चित्तसङ्खारपटिसंवेदी पस्सम्भयं चित्तसङ्खार’’न्ति इमेसु द्वीसु कोट्ठासेसु। सञ्ञासम्पयुत्ता वेदनाति वेदनानुपस्सनाभावतो वुत्तम्। चित्तपटिसंवेदिता वेदितब्बाति आरम्मणतो असम्मोहतोतिआदिना वुत्तनयं सन्धाय वुत्तम्। चित्तन्ति झानसम्पयुत्तं विपस्सनासम्पयुत्तञ्च चित्तम्। आमोदेतीति सम्पयुत्ताय पीतिया झानविसयाय मोदेति। विपस्सनाक्खणेतिआदिना वुत्तभङ्गानुपस्सनक्खणे।
आनापानस्सतिसमाधिकथावण्णनानयो निट्ठितो।
१६७. यदिपि अरिया नेव अत्तनाव अत्तानं अञ्ञमञ्ञं वा जीविता वोरोपेन्ति, नापि परेहि समादपेन्ति, तथापि यथावुत्तेहि तीहि पकारेहि मतानं पुथुज्जनानं अन्तरे मिगलण्डिकेन मारितानं अरियपुग्गलानम्पि अत्थिताय ‘‘अरियपुग्गलमिस्सकत्ता’’ति वुत्तम्। अथ वा पुथुज्जनकाले अत्तनाव अत्तानं घातेत्वा मरणसमये विपस्सनं वड्ढेत्वा अरियमग्गं पटिलभित्वा मतानम्पि सब्भावतो एवं वुत्तन्ति गहेतब्बम्।
पदभाजनीयवण्णना
१७२. ब्यञ्जने आदरं अकत्वाति जानित्वा सञ्जानित्वातिआदिना ब्यञ्जनानुरूपं अवुत्तत्ता वुत्तम्। पाणोति जानन्तोति इदं मनुस्सोति अजानित्वापि केवलं सत्तसञ्ञाय एव पाराजिकभावदस्सनत्थं वुत्तम्। वधकचेतनावसेन चेतेत्वाति ‘‘इमं मारेमी’’ति वधकचेतनाय चिन्तेत्वा। पकप्पेत्वाति ‘‘वधामि न’’न्ति एवं चित्तेन परिच्छिन्दित्वा। अभिवितरित्वाति सन्निट्ठानं कत्वा, तेनाह ‘‘निरासङ्कचित्तं पेसेत्वा’’ति। सिखाप्पत्तो अत्थोति सञ्चिच्चाति पुब्बकालकिरियावसेन वुत्तस्सपि वीतिक्कमभूतस्स अपरकालकिरियायुत्तदस्सनेन कोटिप्पत्तो अत्थो। जातिउण्णा नाम तदहुजातएळकस्स लोमम्। एवं वण्णप्पटिभागन्ति एवं वण्णसण्ठानम्। ततो वा उद्धन्ति दुतियसत्ताहादीसु अब्बुदादिभावप्पत्तं सन्धाय वुत्तम्। परिहीनवेगस्स सन्तानस्स पच्चयो होतीति सहकारीपच्चयो होति, न जनको। कम्ममेव हि खणे खणे उप्पज्जमानानं कम्मजरूपानं जनकपच्चयो, तञ्च पवत्तियं पुब्बे उप्पज्जित्वा ठितं अनुपहतं चतुसन्ततिरूपं सहकारीपच्चयं लभित्वाव कातुं सक्कोति, न अञ्ञथा, येन केनचि विरोधिपच्चयेन निरुद्धचक्खादिप्पसादानं पुग्गलानं विज्जमानम्पि कम्मं चक्खादिकं जनेतुं न सक्कोतीति सिद्धमेव होति।
अतिपातेन्तोति अतिपातेन्तो विनासेन्तो। वुत्तपकारमेवाति जीवितिन्द्रियातिपातनविधानं वुत्तप्पकारमेव। सरसेनेव पतनसभावस्स सणिकं पतितुं अदत्वा अतीव पातनं सीघपातनं अतिपातो, पाणस्स अतिपातो पाणातिपातो। आथब्बणिकाति अथब्बणवेदिनो। अथब्बणन्ति अथब्बणवेदविहितम्। मन्तं पयोजेन्तीति अलोणभोजनदब्बसयनसुसानगमनादीहि पयोगेहि मन्तं परिवत्तेन्ति, तेन यथिच्छितपाणवधादिफलं उपपज्जति, तस्मा तं कायवचीकम्मेसु पविट्ठम्। ईतिन्ति पीळम्। उपद्दवन्ति ततो अधिकतरं पीळम्। पज्जरकन्ति विसमज्जरम्। सूचिकन्ति सूचीहि विय विज्झमानं सूलम्। विसूचिकन्ति ससूलं आमातिसारम्। पक्खन्दियन्ति रत्तातिसारम्। विज्जं परिवत्तेत्वाति गन्धारविज्जादिकं अत्तनो विज्जं कतूपचारं मन्तपठनक्कमेन परिजप्पित्वा। तेहीति तेहि वत्थूहि। पयोजनन्ति पवत्तनम्। अहो वतायन्ति अयं तं कुच्छिगतम्। गब्भन्ति इदं कुच्छिगतं गब्भम्। कुलुम्बस्साति गब्भस्स, कुलस्सेव वा, कुटुम्बस्साति वुत्तं होति। भावनामयिद्धियाति अधिट्ठानिद्धिं सन्धाय वुत्तम्। तं तेसं इच्छामत्तन्ति सुत्तत्थतो न समेतीति अधिप्पायो। अथब्बणिद्धिवसेनेव हि सुत्ते ‘‘इद्धिमा चेतोवसिप्पत्तो’’ति वुत्तं, न भावनामयिद्धिवसेनाति दट्ठब्बम्।
इतरथाति परियेसेय्याति पदस्स गवेसनमत्तमेव यथारुतवसेन अत्थो सिया, तदा परियिट्ठमत्तेन परियेसित्वा सत्थादीनं लद्धमत्तेनाति अत्थो। ससन्ति हिंसन्ति एतेनाति सत्थन्ति वधोपकरणस्स पासाणरज्जुआदिनो सब्बस्सापि नामन्ति आह लगुळातिआदि। लगुळन्ति मुग्गरस्सेतं अधिवचनम्। सत्थसङ्गहोति मातिकायं सत्थहारकन्ति एत्थ वुत्तसत्थसङ्गहो। परतो वुत्तनयत्ताति परतो निगमनवसेन वुत्तस्स दुतियपदस्स पदभाजने वुत्तनयत्ता। चित्तसद्दस्स अत्थदीपनत्थं वुत्तोति चित्त-सद्दस्स विचित्तादिअनेकत्थविसयत्ता इतरेहि निवत्तेत्वा विञ्ञाणत्थं नियमेतुं वुत्तो।
१७४. कम्मुना बज्झतीति पाणातिपातकम्मुना बज्झति, तं कम्ममस्स सिद्धन्ति अत्थो। उभयथापीति उद्दिसकानुद्दिसकवसेन। पच्छा वा तेन रोगेनाति एतेन अनागतम्पि जीवितिन्द्रियं आरब्भ पाणातिपातस्स पवत्तिं दस्सेति। एवञ्च ‘‘यदा सक्कोति, तदा तं जीविता वोरोपेही’’ति आणत्तिया चिरेन समिद्धियम्पि आणत्तिक्खणेयेव पाणातिपातो। ओपातखणनादिथावरपयोगेसु पयोगकरणतो पच्छा गहितपटिसन्धिकस्सापि सत्तस्स मरणे पाणातिपातो च अनागतारम्मणो उपपन्नो होति। यं पन सिक्खापदविभङ्गे ‘‘पञ्च सिक्खापदानि पच्चुप्पन्नारम्मणायेवा’’ति वुत्तं, तं पाणातिपातादितो विरतिं सन्धाय वुत्तं, न पाणातिपातादिन्ति गहेतब्बम्। अञ्ञचित्तेनाति अमारेतुकामताचित्तेन। दुतियप्पहारेन मरतीति पठमप्पहारं विना दुतियेनेव मरतीति अत्थो। पठमप्पहारेनेवाति पठमप्पहारसमुट्ठापकचेतनाक्खणेयेवाति अत्थो। किञ्चापि पठमप्पहारो सयमेव न सक्कोति मारेतुं, दुतियं पन लभित्वा सक्कोन्तो जीवितविनासहेतु होति, तस्मा पठमप्पहारं विना मरणस्स असिद्धत्ता ‘‘पयोगो तेन च मरण’’न्ति इमिना संसन्दनतो पठमप्पहारेनेव कम्मबद्धो युत्तो, न दुतियेन तस्स अञ्ञचित्तेन दिन्नत्ता। यथा चेत्थ, एवं अञ्ञेन पुग्गलेन दुतियप्पहारदानादीसु विय। यदि पन दुतियप्पहारदायकस्सापि पुग्गलस्स वधकचेतना अत्थि, तस्सापि अत्तनो पयोगेनापि मतत्ता पयोगक्खणे पाणातिपातोति वेदितब्बम्।
कम्मापत्तिब्यत्तिभावत्थन्ति आनन्तरियादिकम्मविभागस्स पाराजिकादिआपत्तिविभागस्स च पाकटभावत्थम्। ‘‘एळकं मारेमी’’ति विपरीतग्गहणेपि ‘‘इम’’न्ति यथानिपन्नस्सेव परमत्थतो गहितत्ता यथावत्थुकं कम्मबद्धो होतियेवाति आह इमं वत्थुन्तिआदि। घातको च होतीति पाणातिपातकम्मेन बद्धोति अत्थो। मातादिगुणमहन्ते आरब्भ पवत्तवधकचेतनाय महासावज्जताय वुत्तं ‘‘इध पन चेतना दारुणा होती’’ति।
लोहितकन्ति लोहितमक्खितम्। कम्मं करोन्तेति युद्धकम्मं करोन्ते। यथाधिप्पायं गतेति योधं विज्झित्वा पितरि विद्धे, योधं पन अविज्झित्वा केवलं पितरि विद्धेपि विसङ्केतो नत्थियेव पितरिपि वधकचित्तस्स अत्थिताय, केवलं योधे विद्धेपि एसेव नयो। आनन्तरियं पन नत्थीति पितुविसयं पाणातिपातकम्मं नत्थीति अत्थो।
एवं विज्झाति एवं पादेहि भूमियं ठत्वा एवं धनुं गहेत्वा आकड्ढित्वातिआदिना विज्झनप्पकारसिक्खापनमुखेन आणापेतीति अत्थो। एवं पहराति दळ्हं असिं गहेत्वा एवं पहर। एवं घातेहीति एवं कम्मकारणं कत्वा मारेहि। तत्तका उभिन्नं पाणातिपाताति अनुद्दिसित्वा येसं केसञ्चि मारणत्थाय उभोहि पयोगस्स कतत्ता वुत्तम्। सचे हि आणापको ‘‘एवं विद्धे असुको एवं मरती’’ति सञ्ञाय ‘‘एवं विज्झा’’ति आणापेति, नियमितस्सेव मरणे आणापकस्स कम्मबद्धोति वदन्ति। सचे आणत्तो ‘‘असुक’’न्ति नियमेत्वा उद्दिस्स सरं खिपति, आणापको अनियमेत्वा आणापेति, आणापकस्स येसं केसञ्चि मरणेपि कम्मबद्धो, आणत्तस्स पन नियमितमरणेयेवाति वेदितब्बम्। मज्झेति हत्थिनो पिट्ठिनो मज्झे। एतेनाति अधिट्ठहित्वा आणापेतीतिआदिपाळिवचनेन। तत्थाति आणत्तिकपयोगे।
किञ्चापि किरियाविसेसो अट्ठकथासु अनागतो, पाळियं पन ‘‘एवं विज्झ, एवं पहर, एवं घातेही’’ति (पारा॰ १७४) किरियाविसेसस्स परामट्ठत्ता आचरियपरम्परा आगतं किरियाविसेसम्पि पाळिसंसन्दनतो गहेत्वा दस्सेन्तो अपरो नयोतिआदिमाह। विज्झनन्ति उसुसत्तिआदीहि विज्झनम्। छेदनन्ति असिआदीहि हत्थपादादिच्छेदनम्। भेदनन्ति मुग्गरादीहि सीसादिभेदनं द्विधाकरणम्। सङ्खमुण्डकन्ति सीसकटाहे चम्मं सह केसेहि उप्पाटेत्वा थूलसक्खराहि सीसकटाहं घंसित्वा सङ्खवण्णकरणवसेन सङ्खमुण्डकम्मकरणम्। एवमादीति आदि-सद्देन बिळङ्गथालिकादिं सङ्गण्हाति। उरे पहरित्वा पिट्ठियं पहरित्वा गीवायं पहरित्वातिआदिना सरीरावयवप्पदेसेसु पहरणविज्झनादिनियमोपि किरियाविसेसेयेव सङ्गय्हति अट्ठकथासु सङ्खमुण्डकादिसरीरप्पदेसविसयायपि घातनाय तत्थ पवेसितत्ता, यं पन सारत्थदीपनियं (सारत्थ॰ टी॰ पाराजिककण्ड २.१७४ पयोगकथावण्णना) पुरतो पहरित्वा मारेहीतिआदिकस्स अट्ठकथापाठस्स ‘‘पुरिमपस्सादीनम्पि वत्थुसभागतो वत्थुग्गहणेनेव गहणन्ति आह पुरतो पहरित्वातिआदी’’ति एवमधिप्पायकथनं, तं सङ्खमुण्डकादिकस्स सरीरप्पदेसे कम्मकारणाकरणस्स अट्ठकथाय किरियाविसेसविसये वुत्तत्ता न युज्जति। यथाणत्तं मुञ्चित्वा पुग्गलन्तरमारणमेव हि वत्थुविसंवादो, न पहरितुं आणत्तं सरीरप्पदेसविसंवादनं, तेनाह ‘‘वत्थुं विसं वादेत्वा…पे॰… ततो अञ्ञं मारेति। पुरतो पहरित्वा मारेहीति वा…पे॰… नत्थि कम्मबद्धो’’ति, इदं पन यथाणत्तवत्थुस्मिम्पि किरियाविसेसविसङ्केतेन कम्मबद्धाभावं दस्सेतुं वुत्तन्ति पञ्ञायति। तेन ‘‘वत्थुं अविसंवादेत्वा मारेन्ती’’ति एत्तकमेव अवत्वा ‘‘यथाणत्तिया’’ति किरियाविसेसनियमोपि दस्सितो, इतरथा यथाणत्तियाति वचनस्स निरत्थकतापत्तितो। वत्थुनिद्देसे च ‘‘वत्थूति मारेतब्बो सत्तो’’ति (पारा॰ अट्ठ॰ २.१७४) एत्तकमेव वुत्तं, न पन ‘‘यथाणत्तस्स पहरितब्बसरीरप्पदेसोपी’’ति वुत्तम्। तस्मा पुरतो पहरणादिपि किरियाविसेसे एव सङ्गय्हतीति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बम्। वत्थुविसेसेनाति मातुआदिमतसत्तविसेसेन। कम्मविसेसोति आनन्तरियादिकम्मविसेसो। आपत्तिविसेसोति पाराजिकादिआपत्तिविसेसो।
यदा कदाचि पुब्बण्हेति आणत्तदिवसतो अञ्ञस्सपि यस्स कस्सचि दिवसस्स पुब्बण्हे। एतं गामे ठितन्ति गामो पुग्गलनियमनत्थं वुत्तो, न ओकासनियमनत्थं, तस्मा ‘‘यत्थ कत्थचि मारेति, नत्थि विसङ्केतो’’ति वुत्तं, एतेन कालोकासआवुधइअयापथकिरियाविसेसानं नियमिच्छाय असति येन केनचि पकारेन मरणमेव इच्छन्तस्स आणापकस्स मुखारुळ्हवसेन वुत्तस्स देसकालादिनियमस्स विसङ्केतेपि कम्मबद्धोयेवाति ञापितं होति। यो पन चित्तेन यत्थ कत्थचि यदा कदाचि येन केनचि पकारेन मरणमेव इच्छन्तोपि कालादिविसङ्केतेन अकुसलतो चोदनतो वा मुच्चितुकामो लेसेन कालादिनियमं करोति, तस्स मनुस्सविग्गहपाराजिकतो परियायेन अमुच्चनतो कालादिविसङ्केतेपि कम्मबद्धोवाति गहेत्वा विचारणतो गहेतब्बं, केचि पनेतं न इच्छन्ति, वीमंसितब्बम्। तुण्डेनाति अग्गकोटिया। थरुनाति खग्गमुट्ठिना। एतं गच्छन्तन्ति गमनेन पुग्गलोव नियमितो, न इरियापथो, तेनाह ‘‘नत्थि विसङ्केत’’न्ति।
‘‘दीघं मारेही’’ति वुत्तेपि दीघसण्ठानानं बहुभावतो ‘‘इत्थन्नामं एवरूपञ्च दीघ’’न्ति अञ्ञेसं असाधारणलक्खणेन अनिद्दिट्ठत्ता ‘‘अनियमेत्वा आणापेती’’ति वुत्तं, तेनेवाह ‘‘यं किञ्चि तादिसं मारेमी’’ति। एत्थ च चित्तेन बहूसु दीघसण्ठानेसु एकं नियमेत्वा वुत्तेपि वाचाय अनियमितत्ता अञ्ञस्मिं तादिसे मारिते नत्थि विसङ्केतोति वदन्ति। अत्तानं मुञ्चित्वा परपाणिम्हि पाणसञ्ञितालक्खणस्स अङ्गस्स अभावतो नेवत्थि पाणातिपातोति आह ‘‘आणापको मुच्चती’’ति। अत्तानं उद्दिस्स ‘‘असुकट्ठाने निसिन्न’’न्ति ओकासनियमे तस्मिं पदेसे निसिन्नस्स यस्स कस्सचि जीवितिन्द्रियं आरब्भ वधकचित्तं उप्पज्जतीति वुत्तं ‘‘नेव वधको मुच्चति न आणापको’’ति। ओकासञ्हि नियमेत्वा निद्दिसन्तो तस्मिं ओकासे निसिन्नं मारेतुकामो होति, सयं पन तदा तत्थ नत्थि, तस्मा ओकासेन सह तत्थ निसिन्नस्सेव जीवितिन्द्रियं आरम्मणं होति, न अत्तनोति गहेतब्बम्। सचे पन सयं तत्थेव निसीदित्वा अत्तनो निसिन्नट्ठानमेव नियमेत्वा ‘‘मारेही’’ति वुत्तेपि अञ्ञो तत्थ निसिन्नो मारियति, तस्सापि अत्तनोपि जीवितं आरब्भ वधकचेतना पवत्तति, परस्मिं तत्थ मारिते आणापकस्स कम्मबद्धोति गहेतब्बम्। एवरूपे ठाने चित्तप्पवत्तिनियमो बुद्धविसयो, न अञ्ञेसं विसयोति आह ‘‘तस्मा एत्थ न अनादरियं कातब्ब’’न्ति।
एवं आणापेन्तस्स आचरियस्स ताव दुक्कटन्ति सचे आणत्तिको यथाधिप्पायं न गच्छति, आचरियस्स आणत्तिक्खणे दुक्कटम्। सचे पन सो यथाधिप्पायं गच्छति, यं परतो थुल्लच्चयं वुत्तं, आणत्तिक्खणे तदेव होति। अथ सो अवस्सं घातेति, यं परतो ‘‘आपत्ति सब्बेसं पाराजिकस्सा’’ति (पारा॰ १७४) वुत्तं, ततो इमस्स आणत्तिक्खणेयेव पाराजिकं होति, न दुक्कटथुल्लच्चयानीति गहेतब्बम्। तेसम्पि दुक्कटन्ति बुद्धरक्खितादीनम्पि आरोचनपच्चया दुक्कटं, इदञ्च यथाणत्तिवसेन सङ्घरक्खितस्स जीविता वोरोपने असति युज्जति, वोरोपने सति तेसम्पि आरोचनक्खणेयेव पाराजिकम्। पटिग्गहितमत्तेति इदं अवस्सं पटिग्गहणसभावदीपनत्थं वुत्तं, न पटिग्गहितक्खणेयेव थुल्लच्चयन्ति दस्सनत्थम्। सचे हि सो अवस्सं पटिग्गहेस्सति, कम्मं पन न निप्फादेस्सति, तदा आचरियस्स आणत्तिक्खणेयेव थुल्लच्चयं होतीति दट्ठब्बम्।
मूलट्ठस्सेव दुक्कटन्ति इदं महाअट्ठकथायं आगतनयदस्सनमत्तं, न पनेतं अत्तना अधिप्पेतं, तेनाह एवं सन्तेतिआदि, एवं महाअट्ठकथायं वुत्तनयेन अत्थे सतीति अत्थो। पटिग्गहणे आपत्तियेव न सियाति वधकस्स ‘‘साधु सुट्ठू’’ति मरणपटिग्गहणे दुक्कटापत्ति नेव सिया, एवं अनोळारिकविसयेपि ताव दुक्कटं, किमङ्गं पन मरणपटिग्गहणेति दस्सनत्थं सञ्चरित्तपटिग्गहणादि निदस्सितम्। ‘‘अहो वत इत्थन्नामो हतो अस्सा’’ति एवं मरणाभिनन्दनदस्सनत्थं सञ्चरित्तपटिग्गहणादिभिनन्दने दुक्कटे सति पगेव ‘‘अहं तं मारेस्सामी’’ति मरणपटिग्गहणेति अधिप्पायो। पटिग्गण्हन्तस्सेवेतं दुक्कटन्ति अवधारणेन सङ्घरक्खितस्स पटिग्गहणपच्चया मूलट्ठस्स नत्थेव आपत्तीति दस्सेति, विसङ्केतत्ता पठमं आणत्तदुक्कटमेवस्स होति। केचि पन ‘‘मूलट्ठस्सापि दुक्कटमेवा’’ति वदन्ति, तं न युत्तं एकेन पयोगेन द्विन्नं दुक्कटानं असम्भवा। पुरिमनयेति समनन्तरातीते अविसक्कियदूतनिद्देसे। एतन्ति दुक्कटम्। ओकासाभावेनाति मूलट्ठस्स थुल्लच्चयस्स वुच्चमानत्ता पटिग्गण्हन्तस्स दुक्कटं न वुत्तं ओकासाभावेन, न पन आपत्तिअभावतोति अधिप्पायो।
१७५. सयं सङ्घत्थेरत्ता ‘‘उपट्ठानकाले’’ति वुत्तम्। वाचाय वाचाय दुक्कटन्ति ‘‘यो कोचि मम वचनं सुत्वा इमं मारेतू’’ति इमिना अधिप्पायेन अवत्वा केवलं मरणाभिनन्दनवसेनेव वुत्तत्ता चोरापि नाम तं न हनन्तीतिआदिवाचायपि दुक्कटमेव वुत्तम्। द्विन्नं उद्दिस्साति द्वे उद्दिस्स, द्विन्नं वा मरणं उद्दिस्स। उभो उद्दिस्स मरणं संवण्णेन्तस्स पयोगसमुट्ठापिकाय चेतनाय एकत्तेपि ‘‘द्वे पाणातिपाता’’ति वत्तब्बतासङ्खातं बलवभावं आपज्जित्वा पटिसन्धिपवत्तीसु महाविपाकत्ता ‘‘अकुसलरासी’’ति वुत्तं, बहू उद्दिस्स मरणसंवण्णनेपि एसेव नयो। तत्तका पाणातिपाताति यत्तका संवण्णनं सुत्वा मरिस्सन्ति, तत्तकानम्पि वत्तमानं अनागतञ्च जीवितिन्द्रियं सब्बं आलम्बित्वाव चेतनाय पवत्तनतो तत्तका पाणातिपाता होन्ति, तत्तकाहि चेतनाहि दातब्बं पवत्तिविपाकं एकाव सा चेतना दातुं सक्कोतीति अत्थो, पटिसन्धिविपाकं पन सयञ्च पुब्बापरचेतना च एकेकमेव दातुं सक्कोतीति गहेतब्बम्।
१७६. येसं हत्थतोति येसं ञातकपवारितादीनं हत्थतो, इदञ्च भिक्खुनो रूपियमूलस्स अभावं सन्धाय वुत्तं, अत्तनोव धनञ्चे, सयमेव मूलं गहेत्वा मुञ्चति, मूलं पन अग्गहेत्वापि पोत्थकस्स पोत्थकसामिनो सन्तकत्तापादनमेवेत्थ पमाणन्ति गहेतब्बम्। लेखादस्सनकोतूहलकाति सुन्दरक्खरं दिस्वा वा ‘‘कीदिसं नु खो पोत्थक’’न्ति वा ओलोकेतुकामा।
पाणातिपातस्स पयोगत्ताति सरीरतो पाणवियोजनस्स निट्ठापकपयोगत्ता। ओपातखणनत्थं पन कुदालादिअत्थाय अयोबीजसमुट्ठापनत्थं अकप्पियपथविं वा कुदालदण्डादीनं अत्थाय भूतगामं विकोपेन्तस्स पाचित्तियमेव। पाणातिपातपयोगत्ताभावा अदिन्नादानपुब्बपयओगे विय दुतियपरियेसनादीसुपि एत्थ दुक्कटट्ठाने दुक्कटं, मुसावादादिपाचित्तियट्ठाने पाचित्तियमेवाति गहेतब्बम्। पमाणेति अत्तना सल्लक्खिते पमाणे। तच्छेत्वाति उन्नतप्पदेसं तच्छेत्वा। पंसुपच्छिन्ति सब्बन्तिमं पंसुपच्छिम्। एत्तकं अलन्ति निट्ठापेतुकामताय सब्बन्तिमपयओगसाधिका चेतना सन्निट्ठापकचेतना, महाअट्ठकथायं ‘‘एकस्मिं दिवसे अवूपसन्तेनेव पयोगेन खणित्वा निट्ठापेन्तं सन्धाय सब्बन्तिमा सन्निट्ठापकचेतना वुत्ता, इतरासु पन अट्ठकथासु ‘‘इमस्मिं पतित्वा मरन्तू’’ति अधिप्पायेन एकस्मिं दिवसे किञ्चि खणित्वा अपरस्मिम्पि दिवसे ततो किञ्चि किञ्चि खणित्वा निट्ठापेन्तं सन्धाय वुत्तन्ति एवं अट्ठकथानं अञ्ञमञ्ञविरोधो ञातब्बो। अत्तनो धम्मतायाति अजानित्वा, पक्खलित्वा वा। अरहन्तापि सङ्गहं गच्छन्तीति अञ्ञेहि पातियमानानं अमरितुकामानम्पि अरहन्तानं मरणं सम्भवतीति वुत्तम्। पुरिमनयेति ‘‘मरितुकामा इध मरिस्सन्ती’’ति वुत्तनये। विसङ्केतोति मरितुकामानं मारेतुकामानञ्च उद्दिस्स खतत्ता अमरितुकामानं मरणे कम्मबद्धो नत्थीति अत्थो।
तत्थ पतितं बहि नीहरित्वाति इदं तत्थ पतनपच्चया मरणस्स पवत्तत्ता वुत्तम्। आवाटे पतित्वा थोकं चिरायित्वा गच्छन्तं गहेत्वा मारिते तत्थ पतितरोगेन पीळितस्स गच्छतो पक्खलित्वा पासाणादीसु पतनेनापि मरणेपि ओपातखणको न मुच्चतीति वेदितब्बम्। अमरितुकामा वाति अधिप्पायस्स सम्भवतो ओपपातिके उत्तरितुं असक्कुणित्वा मतेपि पाराजिकं वुत्तम्। ‘‘निब्बत्तित्वा’’ति वुत्तत्ता पतनं न दिस्सतीति चे? तत्थस्स निब्बत्तियेव पतनन्ति नत्थि विरोधो। यस्मा मातुया पतित्वा परिवत्तितलिङ्गाय मताय सो मातुघातको होति, न केवलं मनुस्सपुरिसघातको, तस्मा पतितस्सेव वसेन आपत्तीति अधिप्पायेन ‘‘पतनरूपं पमाण’’न्ति वुत्तं, इदं पन अकारणं ‘‘लिङ्गे परिवत्तेपि एकसन्तानत्तस्स अविगतत्ता। मनुस्सभूतं मातरं वा पितरं वा अपि परिवत्तलिङ्गं जीविता वोरोपेन्तस्स कम्मं आनन्तरिय’’न्ति हि अट्ठकथायं वुत्तम्। येन पन सभावेन सत्ता जायन्ति, तेनेव मरन्ति, सोव तेसं रूपन्तरग्गहणेपि सभावोति ‘‘मरणरूपमेव पमाणं, तस्मा पाचित्तिय’’न्ति वुत्तो। पच्छिमो वादो पमाणं, एवं सन्ते पाळियं ‘‘यक्खो वा पेतो वा तिरच्छानगतमनुस्सविग्गहो वा तस्मिं पतति, आपत्ति दुक्कटस्स। पतिते दुक्खा वेदना उप्पज्जति, आपत्ति दुक्कटस्स। मरति, आपत्ति थुल्लच्चयस्सा’’ति कस्मा वुत्तन्ति चे? नायं दोसो। ‘‘यक्खो वा पेतो वा’’ति हि पठमं सकरूपं दस्सेत्वा रूपन्तरं गहेत्वापि ठितेयेव यक्खपेते दस्सेतुं ‘‘तिरच्छानगतमनुस्सविग्गहो वा’’ति वुत्तम्। तस्मा तिरच्छानगतविग्गहो मनुस्सविग्गहो वा यक्खो वा पेतो वाति एवमेत्थ योजना कातब्बा। केचि पन ‘‘मनुस्सविग्गहेन ठिततिरच्छानगतानं आवेणिकं कत्वा थुल्लच्चयं वुत्तं विय दिस्सती’’ति वदन्ति, तं न युत्तं तिरच्छानो वा मनुस्सविग्गहोति वत्तब्बतो, अट्ठकथासु च इमस्स विसेसस्स अवुत्तत्ता। यक्खपेतरूपेन मतेपि एसेव नयोति इमिना मरणरूपस्सेव पमाणत्ता थुल्लच्चयं अतिदिसति।
मुधाति अमूलेन। सो निद्दोसोति तेन तत्थ कतपयोगस्स अभावतो, यदि पन सोपि तत्थ किञ्चि करोति, न मुच्चति एवाति दस्सेन्तो एवं पतितातिआदिमाह। तत्थ एवन्ति एवं मया कतेति अत्थो । न नस्सिस्सन्तीति अदस्सनं न गमिस्सन्ति, न पलायिस्सन्तीति अधिप्पायो। सुउद्धरा वा भविस्सन्तीति इदं गम्भीरस्स ओपातस्स पूरणे पयोजनदस्सनम्। उत्ताने कते ओपाते सीघं अम्हेहि गहेत्वा मारेतुं सुउद्धरा भविस्सन्तीति अधिप्पायो। विप्पटिसारे उप्पन्नेति मूलट्ठं सन्धाय वुत्तम्। यदि पन पच्छिमोपि लभित्वा तत्थ वुत्तप्पकारं किञ्चि कत्वा पुन विप्पटिसारे उप्पन्ने एवं करोति, तस्सापि एसेव नयो। जातपथवी जाताति ईदिसे पुन अञ्ञेन ओपाते खते तदा मुच्चतीति दस्सनत्थं वुत्तं, जातपथवीसदिसं कत्वा पुन सुट्ठु कोट्टेत्वा दळ्हतरं पूरितेपि मुच्चतियेवाति गहेतब्बम्।
थद्धतरन्ति थिरकरणत्थं अपरापराय पासयट्ठिया सद्धिं बन्धित्वा वा तमेव वा सिथिलभूतपासं थद्धतरं बन्धित्वा ठपेति। खाणुकन्ति पासयट्ठिबन्धनखाणुकम्। तत्थजातकयट्ठिं छिन्दित्वा मुच्चतीति इदं अरञ्ञे यथाठितमेव दण्डं मूले अच्छिन्दित्वा पासबन्धनयोग्गं कत्वा ठपितत्ता तत्थ अञ्ञोपि कोचि पासं बन्धेय्य, मूलट्ठो न मुच्चति, तं पन मूलेपि छिन्दित्वा खण्डाखण्डं कत्वा मुच्चतीति दस्सनत्थं वुत्तम्। रज्जुकेति वाकेहि एकवारं वट्टितरज्जुके। सयं वट्टितन्ति तनुकवट्टितं दिगुणतिगुणतापादनेन अत्तना वट्टितम्। उब्बट्टेत्वाति पाकतिकं कत्वा। गोपेन्तोपीति हीरं हीरं कत्वा गोपेन्तोपि।
१७७. आलम्बनरुक्खो वाति तत्थजातकं सन्धाय वुत्तम्। तदत्थमेव कत्वाति मारणत्थमेव अयोबीजसमुट्ठापनादिना वासिआदिं सत्थं कारेत्वा। पाकतिकन्ति अञ्ञेहि कतं पकतिसत्थमेव लभित्वा मूलट्ठेन ठपितं होतीति अत्थो। मुच्चतीति मूलट्ठो मुच्चति। विसमण्डलन्ति मञ्चपीठादीसु आलित्तं विसमण्डलम्।
वत्वा असिं उपनिक्खिपतीति एत्थ मुखेन अवत्वा मनसाव चिन्तेत्वा उपनिक्खिपनेपि एसेव नयो। पुरिमनयेनाति येसं हत्थतो मूलं गहितन्तिआदिना। विसभागरोगो नाम कुट्ठादिविरूपभावतो, गण्डपीळकादि वा जीवितप्पवत्तिया पच्चनीकत्ता।
१७८. मनापियेपि एसेव नयोति एतेन मनापियं रूपं उपसंहरतीति एत्थ यं वा मनापरूपं, तस्स समीपे ठपेति, अत्तना वा मनापियेन रूपेन समन्नागतो तिट्ठतीतिआदि योजेतब्बन्ति दस्सेति। अलङ्करित्वा उपसंहरतीति ‘‘अलाभकेन सुस्सित्वा मरतू’’ति इमिना अधिप्पायेन उपसंहरति, तेनेव ‘‘सचे उत्तसित्वा मरति, विसङ्केतो’’ति वुत्तम्। अलाभकेन सुस्सित्वा मरतीति एत्थ पाराजिकोति पाठसेसो दट्ठब्बो। महाकच्छु नाम वल्लिफलविसेसो, यस्स मज्जारपादस्सेव सण्ठानं दुक्खसम्फस्सानि सुखुमलोमानि च होन्ति। हंसपुप्फन्ति हंसादीनं पक्खलोमं सन्धाय वदन्ति। अत्तनो धम्मताय मरति, अनापत्तीति पाराजिकं सन्धाय वुत्तं दुक्कटा न मुच्चनतो।
१७९. असञ्चिच्चाति इदं मरणसंवत्तनिकउपक्कमस्स असल्लक्खणं सन्धाय वुत्तन्ति आह इमिना उपक्कमेनातिआदि। अजानन्तस्साति इदं पन मरणसंवत्तनिकविसादिउपक्कमकरणस्स अजाननं सन्धाय वुत्तन्ति आह इमिना अयं मरिस्सतीतिआदि। न मरणाधिप्पायस्साति इदं दुक्खुप्पादकं उपक्कमन्ति जानन्तस्सापि मरणाधिप्पायस्स अभावं सन्धाय वुत्तन्ति आह मरणं अनिच्छन्तस्सातिआदि। अनुप्पबन्धाभावाति दोमनस्सवीथीनं निरन्तरप्पवत्तिअभावा।
पदभाजनीयवण्णनानयो निट्ठितो।
विनीतवत्थुवण्णना
१८०. वोहारवसेनाति पुब्बभागवोहारवसेन, मरणाधिप्पायस्स सन्निट्ठापकचेतनाक्खणे करुणाय अभावतो कारुञ्ञेन पासे बद्धसूकरमोचनं (पारा॰ १५३) विय न होतीति अधिप्पायो। ‘‘यथायुना’’ति वुत्तमेवत्थं ‘‘यथानुसन्धिना’’ति परियायन्तरेन वुत्तम्। हेट्ठा किस्मिञ्चि विज्जमाने साटकं वलिं गण्हातीति आह ‘‘यस्मिं वलि न पञ्ञायती’’ति। पटिवेक्खणञ्चेतं गिहीनं सन्तके एवाति दट्ठब्बम्। पाळियं मुसले उस्सितेति अञ्ञमञ्ञं उपत्थम्भेत्वा द्वीसु मुसलेसु भित्तिं अपस्साय ठपितेसूति अत्थो। उदुक्खलभण्डिकन्ति उदुक्खलत्थाय आनीतं दारुभण्डम्। परिबन्धन्ति भोजनपरिबन्धं, भोजनन्तरायन्ति वुत्तं होति।
१८१. अग्गकारिकन्ति एत्थ कारिक-सद्दस्स भाववचनत्ता ‘‘अग्गकिरिय’’न्ति अत्थं वत्वापि यस्मा किरियं दातुं न सक्का, तस्मा दानसङ्खाताय अग्गकिरियाय युत्तपिण्डपातमेव इध उपचारयुत्तिया अग्गकिरियाति गहेतब्बन्ति आह पठमं लद्धपिण्डपातन्तिआदि।
१८२-३. दण्डमुग्गरनिखादनवेमादीनं वसेनाति एत्थ दण्डो नाम दीघदण्डो। मुग्गरो नाम रस्सो। वेमं नाम तन्तवायानं वत्थवायनउपकरणं, येन वीतं तन्तं घट्टेन्ति। विभत्तिब्यत्तयेनाति विभत्तिविपरिणामेन। विसेसाधिगमोति समाधि विपस्सना च। विसेसाधिगमन्ति लोकुत्तरधम्मपटिलाभम्। ब्याकरित्वाति आरोचेत्वा, इदञ्च विसेसस्स अधिगतभावदस्सनत्थं वुत्तम्। अधिगतविसेसा हि दिट्ठानुगतिआपज्जनत्थं लज्जीभिक्खूनं अवस्सं अधिगमं ब्याकरोन्ति, अधिगतविसेसेन पन अब्याकरित्वापि आहारं उपच्छिन्दितुं न वट्टति, अधिगमन्तरायविनोदनत्थमेव आहारूपच्छेदस्स अनुञ्ञातत्ता तदधिगमे सो न कातब्बोव। किं पनाधिगमं आरोचेतुं वट्टतीति आह सभागानन्तिआदि। भण्डकं वा धोवन्ताति चीवरं वा धोवन्ता। धोवनदण्डकन्ति चीवरधोवनदण्डम्।
१८५. मद्दापेत्वा पातेति, विसङ्केतोति यथाणत्तिया अकतत्ता वुत्तं, यदि पन आणापको मद्दनम्पि मद्दापनम्पि सन्धाय वोहारवसेन ‘‘मद्दित्वा पातेही’’ति वदति, विसङ्केतो नत्थीति वेदितब्बम्। ‘‘मरणवण्णं वा संवण्णेय्या’’ति (पारा॰ १७१) वुत्तत्ता आह ‘‘परियायो नाम नत्थी’’ति, परियायेन आपत्तिमोक्खो न होतीति अधिप्पायो। अविजायनत्थाय गब्भग्गहणतो पुरेतरमेव भेसज्जं देन्तस्स कुच्छियं उप्पज्जित्वा गब्भो विनस्सतीति इमिना अधिप्पायेन दिन्ने तथामरन्तानं वसेन कम्मबद्धो, कुच्छियं न उप्पज्जिस्सतीति इमिना अधिप्पायेन दिन्ने उप्पज्जित्वा मरतु वा मा वा, नेवत्थि कम्मबद्धो।
सहधम्मिकानन्ति एकस्स सत्थु सासने सहसिक्खमानधम्मानं, सहधम्मे वा सिक्खापदे सिक्खनभावेन नियुत्तानम्। समसीलसद्धानन्तिआदिना दुस्सीलानं भिन्नलद्धिकानञ्च अकातुम्पि लब्भतीति दस्सेति। ञातकपवारितट्ठानतोति अत्तनो तेसं वा ञातकपवारितट्ठानतो। अरियेहि अकता अयुत्तवसेन अकतपुब्बा विञ्ञत्ति अकतविञ्ञत्ति।
पटियादियतीति सम्पादियति। अकातुं न वट्टतीति एत्थ दुक्कटं वदन्ति, अयुत्ततावसेनेव पनेत्थ अकरणपटिक्खेपो युत्तो, न आपत्तिवसेनाति गहेतब्बम्। याव ञातका पस्सन्तीति याव तस्स ञातका पस्सन्ति।
पितुभगिनी पितुच्छा। मातुभाता मातुलो। नप्पहोन्तीति कातुं न सक्कोन्ति। न याचन्तीति लज्जाय न याचन्ति। ‘‘आभोगं कत्वा’’ति वुत्तत्ता अञ्ञथा देन्तस्स आपत्तियेव। केचि पन ‘‘आभोगं अकत्वापि दातुं वट्टती’’ति वदन्ति, तं न युत्तं भेसज्जकरणस्स पाळियं ‘‘अनापत्ति भिक्खु पाराजिकस्स, आपत्ति दुक्कटस्सा’’ति (पारा॰ १८७) एवं अन्तरापत्तिदस्सनवसेन सामञ्ञतो पटिक्खित्तत्ता, अट्ठकथायं अवुत्तप्पकारेन करोन्तस्स सुत्तेनेव आपत्ति सिद्धाति दट्ठब्बा, तेनेव अट्ठकथायम्पि ‘‘तेसञ्ञेव सन्तक’’न्तिआदि वुत्तम्। अञ्ञेसन्ति असालोहितानं, तेनाह एतेसं पुत्तपरम्परायातिआदि। कुलपरिवट्टोति कुलस्मिं ञातिपरम्परा। भेसज्जं करोन्तस्साति यथावुत्तविधिना करोन्तस्स, ‘‘तावकालिकं दस्सामी’’ति आभोगं अकत्वा देन्तस्सापि पन अन्तरापत्ति दुक्कटं विना मिच्छाजीवं वा कुलदूसनं वा न होतियेव, तेनाह – ‘‘वेज्जकम्मं वा कुलदूसकापत्ति वा न होती’’ति। ञातकानञ्हि सन्तकं याचित्वापि गहेतुं वट्टति, तस्मा तत्थ कुलदूसनादि न सिया। सब्बपदेसूति ‘‘चूळमातुया’’तिआदीसु सब्बपदेसु।
उपज्झायस्स आहरामाति इदं उपज्झायेन ‘‘मम ञातकानं भेसज्जं आहरथा’’ति आणत्तेहि कत्तब्बविधिदस्सनत्थं वुत्तं, इमिना च सामणेरादीनं अपच्चासायपि परजनस्स भेसज्जकरणं न वट्टतीति दस्सेति। वुत्तनयेन परियेसित्वाति इमिना ‘‘भिक्खाचारवत्तेन वा’’ति इमिना, ‘‘ञातिसामणेरेही’’ति इमिना च वुत्तमत्थं अतिदिसति। अपच्चासीसन्तेनाति आगन्तुकचोरादीनं करोन्तेनापि ‘‘मनुस्सा नाम उपकारका होन्ती’’ति अत्तनो तेहि लाभं अपत्थयन्तेन। पच्चासाय करोन्तस्स पन वेज्जकम्मकुलदूसनादिदोसो होतीति अधिप्पायो। ‘‘एवं उपकारे कते सासनगुणं ञत्वा पसीदन्ति, सङ्घस्स वा उपकारका होन्ती’’ति करणे पन दोसो नत्थि। केचि पन ‘‘अपच्चासीसन्तेन आगन्तुकादीनं पटिक्खित्तपुग्गलादीनम्पि दातुं वट्टती’’ति वदन्ति, तं न युत्तं कत्तब्बाकत्तब्बट्ठानविभागस्सनिरत्थकत्तप्पसङ्गतो ‘‘अपच्चासीसन्तेन सब्बेसं दातुं कातुञ्च वट्टती’’ति एत्तकमत्तस्सेव वत्तब्बतो। अपच्चासीसनञ्च मिच्छाजीवकुलदूसनादिदोसनिसेधनत्थमेव वुत्तं भेसज्जकरणसङ्खताय इमिस्सा अन्तरापत्तिया मुच्चनत्थं आगन्तुकचोरादीनं अनुञ्ञातानं दानेनेव ताय आपत्तिया मुच्चनतोति गहेतब्बम्। तेनेव अपच्चासीसन्तेनापि अकातब्बट्ठानं दस्सेतुं सद्धं कुलन्तिआदि वुत्तम्। पुच्छन्तीति इमिना दिट्ठदिट्ठरोगीनं परियायेनापि वत्वा विचरणं अयुत्तन्ति दस्सेति। पुच्छितस्सापि पन पच्चासीसन्तस्स परियायकथापि न वट्टतीति वदन्ति।
समुल्लपेसीति अपच्चासीसन्तो एवं अञ्ञमञ्ञं कथं समुट्ठापेसि। आचरियभागोति विनयाचारं अकोपेत्वा भेसज्जाचिक्खणेन वेज्जाचरियभागोति अत्थो। पुप्फपूजनत्थाय सम्पटिच्छियमानं रूपियं अत्तनो सन्तकत्तभजनेन निस्सग्गियमेवाति आह ‘‘कप्पियवसेन गाहापेत्वा’’ति, ‘‘अम्हाकं रूपियं न वट्टति, पुप्फपूजनत्थं पुप्फं वट्टती’’तिआदिना पटिक्खिपित्वा कप्पियेन कम्मेन गाहापेत्वाति अत्थो।
यदि ‘‘परित्तं करोथा’’ति वुत्ते करोन्ति, भेसज्जकरणं विय गिहिकम्मं विय होतीति ‘‘न कातब्ब’’न्ति वुत्तम्। ‘‘परित्तं भणथा’’ति वुत्ते पन धम्मज्झेसनत्ता अनज्झिट्ठेनपि भणितब्बो धम्मो, पगेव अज्झिट्ठेनापीति ‘‘कातब्ब’’न्ति वुत्तम्। चालेत्वा सुत्तं परिमज्जित्वाति इदं ‘‘परित्ताणं एत्थ पवेसेमी’’ति चित्तेन एवं कते परित्ताणा तत्थ पवेसिता नाम होतीति वुत्तम्। विहारतो…पे॰… दुक्कटन्ति इदं अञ्ञातकगहट्ठे सन्धाय वुत्तन्ति वदन्ति। पादेसु उदकं आकिरित्वाति इदं तस्मिं देसे चारित्तवसेन वुत्तम्। वुत्तञ्हि ‘‘तत्थ पाळिया निसिन्नानं भिक्खूनं पादेसु रोगवूपसमनादिअत्थाय उदकं सिञ्चित्वा परित्तं कातुं सुत्तञ्च ठपेत्वा ‘परित्तं भणथा’ति वत्वा गच्छन्ति। एवञ्हि करियमाने यदि पादे अपनेन्ति, मनुस्सा तं अवमङ्गलन्ति मञ्ञन्ति, रोगो वा न वूपसमिस्सती’’ति। तेनाह ‘‘न पादा अपनेतब्बा’’ति। मतसरीरदस्सने विय केवलं सुसानदस्सनेपि ‘‘इदं जातानं सत्तानं खयगमनट्ठान’’न्ति मरणसञ्ञा उप्पज्जतीति आह ‘‘सीवथिकदस्सने…पे॰… ‘मरणस्सतिं पटिलभिस्सामा’ति कम्मट्ठानसीसेन गन्तुं वट्टती’’ति। लेसकप्पं अकत्वा समुप्पन्नसुद्धचित्तेन ‘‘परिवारत्थाय आगच्छन्तू’’ति वुत्तेपि गन्तुं वट्टति।
अनामट्ठपिण्डपातोति अग्गहितअग्गो, अपरिभुत्तोति अत्थो। कहापणग्घनको होतीति इमिना दायकेहि बहुब्यञ्जनेन सम्पादेत्वा सक्कच्चं दिन्नभावं दीपेति। थालकेति सङ्घिके कंसादिमये थालके, पत्तोपि एत्थ सङ्गय्हति। न वट्टतीति इमिना दुक्कटन्ति दस्सेति। दामरिकचोरस्साति रज्जं पत्थेन्तस्स पाकटचोरस्स। अदीयमानेपि ‘‘न देन्ती’’ति कुज्झन्तीति सम्बन्धो। आमिसस्स धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स च विवरस्स पटिसन्थरणं पिदहनं पटिसन्थारो, सो पन धम्मामिसवसेन दुविधो। तत्थ आमिसपटिसन्थारं सन्धाय ‘‘कस्स कातब्बो, कस्स न कातब्बो’’ति वुत्तम्। ‘‘आगन्तुकस्स वा…पे॰… कत्तब्बो येवा’’ति सङ्खेपतो वुत्तमत्थं पाकटं कातुं आगन्तुकं तावातिआदिमाह। खीणपरिब्बयन्ति इमिना अगतिभावं कारुञ्ञभाजनतञ्च दस्सेति, तेन च तब्बिधुरानं समिद्धानं दायकादीनं आगन्तुकत्तेपि दातुं न वट्टतीति सिद्धं होति। तण्डुलादिम्हि दातब्बे सति ‘‘अवेलायं…पे॰… न वत्तब्बो’’ति वुत्तम्। ‘‘अपच्चासीसन्तेना’’ति वत्वा पच्चासीसनप्पकारं दस्सेतुं मनुस्सा नामातिआदि वुत्तम्। अननुञ्ञातानं पन अपच्चासीसन्तेनापि दातुं न वट्टति सद्धादेय्यविनिपातत्ता, पच्चासीसाय पन सति कुलदूसनम्पि होति।
उब्बासेत्वाति समन्ततो तियोजनं विलुम्पन्ते मनुस्से पलापेत्वा। वरपोत्थकचित्तत्थरणन्ति अनेकप्पकारइत्थिपुरिसादिउत्तमरूपविचित्तं अत्थरणम्।
१८७. सत्तरसवग्गियेसु पुब्बे एकस्स अङ्गुलिपतोदकेन मारितत्ता सेसेसु सोळसजनेसु उदरं आरुहित्वा निसिन्नमेकं ठपेत्वा ‘‘सेसापि पन्नरस जना’’ति वुत्तम्। अदूहलपासाणा वियाति अदूहले आरोपितपासाणा विय। कम्माधिप्पायाति तज्जनीयादिकम्मकरणाधिप्पाया।
आवाहेत्वाति आविसापेत्वा। रूपं कत्वा हत्थपादादीनि छिन्दन्तीति तस्मिं पिट्ठादिमये रूपे अमनुस्सं आवाहेत्वा तस्स हत्थपादादीनि छिन्दन्ति। सक्कं देवराजानं मारेय्याति इदं सम्भावनवसेन वुत्तम्। न हि तादिसा महानुभावा यक्खा सत्थघातारहा होन्ति देवासुरयुद्धेपि तेसं सत्थप्पहारेन मरणाभावा।
१८८. पहारो न दातब्बोति सम्बन्धो। अमनुस्सं कोधचित्तेन पहरन्तस्स दुक्कटमेव। चिकिच्छाधिप्पायेन पहरन्तस्स अनाचारोति गहेतब्बो। तालपण्णं…पे॰… बन्धितब्बन्ति अमनुस्सा तालपण्णबन्धनेन पलायन्तीति कत्वा वुत्तं, इदञ्च गिहीनं वेज्जकम्मवसेन कातुं न वट्टति।
१८९. यो रुक्खेन ओत्थतोपि न मरतीतिआदीसु यं वत्तब्बं, तं भूतगामसिक्खापदट्ठकथायं सयमेव वक्खति, तं तत्थेव गहेतब्बम्।
१९०. दब्बूपकरणानीति केहिचि छिन्दित्वा ठपितानि सपरिग्गहितानि सन्धाय वुत्तम्। तत्थ हि ठानाचावनाभावेन विनासाधिप्पायस्स दुक्कटं वुत्तम्। खिड्डाधिप्पायेनापि दुक्कटन्ति सुक्खतिणादीसु अग्गिकरणं सन्धाय वुत्तं, अल्लेसु पन कीळाधिप्पायेनपि करोन्तस्स पाचित्तियमेव। पटिपक्खभूतो, पटिमुखं गच्छन्तो वा अग्गि पटग्गि, तस्स अल्लतिणादीसुपि दानं अनुञ्ञातं, तं देन्तेन दूरतो आगच्छन्तं दावग्गिं दिस्वा विहारस्स समन्ततो एकक्खणे अदत्वा एकदेसतो पट्ठाय विहारस्स समन्ततो सणिकं झापेत्वा यथा महन्तोपि अग्गि विहारं पापुणितुं न सक्कोति, एवं विहारस्स समन्ता अब्भोकासं कत्वा पटग्गि दातब्बो, सो दावग्गिनो पटिपथं गन्त्वा एकतो हुत्वा तेन सह निब्बाति। परित्तकरणन्ति समन्ता रुक्खतिणादिच्छेदनपरिखाखणनादिआरक्खकरणं, तेनाह तिणकुटिकानं समन्ता भूमितच्छनन्तिआदि।
१९१. खेत्तमेव ओतिण्णत्ता पाराजिकन्ति द्वीसु एकस्सापि अन्तोगधत्ता ‘‘द्वीही’’ति वुत्तखेत्ते एकस्सापि ओतिण्णत्ता पाराजिकं, ‘‘द्वीहि एव मारेहि न एकेना’’ति नियमिते पन एकेनेव मारिते नत्थि पाराजिकन्ति वदन्ति, एवं द्वे एव पुरिसातिआदीसुपि। पुब्बे कतसीसच्छेदपयोगतो अञ्ञो पयोगो जीवितिन्द्रियुपच्छेदको न उपलब्भति, पठमेन पयोगेनस्स जीवितिन्द्रियं उपच्छिज्जतीति ‘‘सीसच्छेदकस्सा’’ति वुत्तं, यं पन सारत्थदीपनियं ‘‘जीवितिन्द्रियस्स अविज्जमानत्ता’’ति कारणं वुत्तं, तं अकारणं जीवितिन्द्रियसन्निस्सितचित्तसन्ततिं विना उक्खिपनसन्निरुज्झनादिवसप्पवत्तस्स गमनस्स असम्भवतो। न हि वायुवेगेन पण्णपटादयो विय कायो गच्छति, न च उक्खिपने पवत्ताव चित्तजविञ्ञत्तिआदयोव निक्खिपनादिनोपि हेतुभूताति सक्का वत्तुं विच्छिन्दित्वा पवत्तनतो। पुब्बे अनाहितवेगापि हि काचि सरीसपजाति द्विधा छिन्ना छेदनमत्ता द्वीहि विभागेहि कतिपयक्खणं द्वीसु दिसासु गच्छति, तत्थ च यस्मिं भागे हदयवत्थु तिट्ठति, तत्रट्ठं पञ्चद्वारावज्जनचित्तं द्वीसुपि भागेसु कायप्पसादे घट्टितं फोट्ठब्बं आलम्बित्वा उप्पज्जति, ततो तदारम्मणमेव यथारहमेकस्मिं भागे एकदा अञ्ञस्मिं अञ्ञदाति एवं परियायेन कायविञ्ञाणं उप्पज्जति, ततो हदयवत्थुस्मिंयेव सम्पटिच्छनादिवीथिचित्तानि भवङ्गन्तरितानि मनोद्वारवीथिविञ्ञाणानि च विञ्ञत्तिजनकानि उप्पज्जन्ति, ये हि उभयभागा गच्छन्ति वा चलन्ति वा फन्दन्ति वा। चित्तस्स पन लहुपरिवत्तिया एकक्खणे उभयभागापि चलन्ता विय उपट्ठहन्ति, सेय्यथापि नाम कुक्कुळादिनरकेसु निमुग्गसकलसरीरस्स सत्तस्स एकस्मिं खणे सकलसरीरेपि कायविञ्ञाणदुक्खं उप्पज्जमानं विय उपट्ठाति, एवंसम्पदमिदं दट्ठब्बं, ततो पन यस्मिं भागे जीवितिन्द्रियं ससेसकम्मजरूपं निरुज्झति, तत्थ कायविञ्ञाणं नप्पवत्तति, हदयवत्थुसहितभागेयेव याव जीवितिन्द्रियनिरोधा पवत्तति।
ननु नरकादीसु एकाबद्धे सरीरे सब्बत्थ परियायेन कायविञ्ञाणसमुप्पत्ति युत्ता होतु, द्विधा हुत्वा विच्छिन्ने पन भागद्वये कथन्ति? नायं दोसो। सरीरे हि एकाबद्धता नाम परमत्थधम्मब्यतिरित्ता काचि नत्थि परवादीनं अवयवीआदि विय, कम्मादिएककारणपुञ्जायत्तताय बहूनं सहुप्पत्तियेव एकाबद्धता। तत्थ च सत्थप्पहारादिविरुद्धपच्चयोपनिपातेन विभिन्नानम्पि कम्मादिएककारणानं पुञ्जायत्तता न विगच्छति, याव सा न विगच्छति, ताव अविच्छिन्नाव तत्थ विञ्ञाणप्पवत्ति। विभिन्नानं पन कम्मजरूपानं अञ्ञेसञ्च सेसतिसन्ततिरूपानञ्च उपत्थम्भनभावेन चिरं पवत्तितुं न सक्कोन्ति, याव च धरन्ति, ताव विञ्ञाणपच्चया होन्ति, विञ्ञाणेन च तेसं चलनगमनादिदेसन्तरुप्पत्ति। तस्मा कबन्धस्सपि धावक्खणे सविञ्ञाणजीवितिन्द्रियं अत्थेव, तञ्च सीसच्छेदकप्पयोगेनेव सीघं पतति, ततो अञ्ञप्पयोगस्स सरीरे विसेसुप्पादनतो पुरेतरमेव पठमेनेव किच्चनिप्फत्तितो सीसच्छेदकस्सेव कम्मबद्धोति गहेतब्बो। एवरूपानीति कबन्धवत्थुसदिसानि। इमस्स वत्थुस्साति आघातनवत्थुस्स। अत्थदीपनेति एकेन पुरिसेन पयोगेन वा मारिततासङ्खातस्स अत्थस्स दीपने।
१९२. पानपरिभोगेन वट्टतीति सम्बन्धो। एवं पन वुत्तत्ता ‘‘लोणसोवीरकं यामकालिक’’न्ति केचि वदन्ति, केचि पन ‘‘गिलानानं पाकतिकमेव, अगिलानानं पन उदकसम्भिन्न’’न्ति वुत्तत्ता ‘‘गुळं विय सत्ताहकालिक’’न्ति।
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियम्
ततियपाराजिकवण्णनानयो निट्ठितो।
४. चतुत्थपाराजिकम्
वग्गुमुदातीरियभिक्खुवत्थुवण्णना
१९३. अधिट्ठेमाति संविदहाम। इरियापथं सण्ठपेत्वाति पधानानुरूपं कत्वा। अनागतसम्बन्धे पन असतीति भासितो भविस्सतीति पाठसेसं कत्वा अनागतसम्बन्धे असति। भासितोति अतीतवचनं कथं अनागतवचनेन सम्बन्धमुपगच्छतीति आह लक्खणं पनातिआदि। ईदिसे हि ठाने धातुसम्बन्धे पच्चयाति इमिना लक्खणेन धात्वत्थसम्बन्धे सति अयथाकालविहितापि पच्चया साधवो भवन्तीति सद्दसत्थविदू वदन्ति।
१९४. वण्णवाति इमिना अभिनवुप्पन्नवण्णता वुत्ता। पसन्नमुखवण्णाति इमिना मुखवण्णस्स अतिपणीतता वुत्ता। विप्पसन्नच्छविवण्णाति इमिना पकतिसरीरवण्णस्सेव यथावुत्तनयेन विप्पसन्नता वुत्ता। यस्मा इन्द्रियानं उपादारूपत्ता निस्सयवसेनेव पीणनन्ति आह ‘‘अभिनिविट्ठोकासस्स परिपुण्णत्ता’’ति। पञ्चप्पसादानं विय हदयरूपस्सापि परिपुण्णता वुत्तायेवाति आह ‘‘मनच्छट्ठानं इन्द्रियान’’न्ति। उद्देसं परिपुच्छं अनुयुञ्जन्ता इमं सरीरसोभं नेव पापुणिंसूति सम्बन्धो। यथा तन्ति एत्थ तन्ति निपातमत्तम्। चतुचक्कन्ति एत्थ पवत्तनट्ठेन इरियापथोव चक्कन्ति वुत्तो।
१९५. उपलब्भन्तीति दिस्सन्ति, ञायन्तीति अत्थो। पचन्तोति पीळेन्तो, गेहादीनि वा सयं डहन्तो, अञ्ञेहि वा पाचेन्तो। उद्धतेति उद्धच्चपकतिके। उन्नळेति उग्गतनळसदिसेन उग्गततुच्छमानेन सहिते। चपलेति पत्तचीवरमण्डनादिना चापल्लेन युत्ते। मुखरेति खरवचने। पाकतिन्द्रियेति असंवुतत्ता गिहिकाले विय पकतियं ठितिन्द्रिये। इरियापथसण्ठपनादीनीति आदि-सद्देन पच्चयपटिसेवनसामन्तजप्पानं गहणं वेदितब्बम्। परमसल्लेखवुत्तीहि महाअरियवंसेहि भिक्खूहि निवुत्थसेनासनानि लोकसम्मतसेनासनानि नाम। परिपाचेतुन्ति विम्हापनवसेन परिणामेतुम्। भिक्खाचारे असम्पज्जमानेति इदं जनपदचारिकं चरन्तीति इमिना सम्बन्धितब्बं, न पन पाळिं वाचेन्तोतिआदीहि, तानि पन पदानि अत्तनो निरन्तरवासट्ठानेपि जनपदेसुपि कत्तब्बकिच्चदस्सनवसेन वुत्तानि, तानि च ते वत्तसीसेन करोन्ति, न लाभनिमित्तं, तेनाह तन्तीतिआदि। किच्छेनाति इमस्सेव वेवचनं कसिरेनाति। तदुभयम्पि पारमीपूरणवायामं सन्धाय वुत्तम्। साधारणपरिक्खारभावेनाति सङ्घिकपरिक्खारभावेन। तथाभावतो थेनेत्वाति अविस्सज्जियअवेभङ्गियभावतो थेनेत्वा, न ठानाचावनवसेनाति अधिप्पायो, तेनाह ‘‘कुलदूसकदुक्कटं आपज्जती’’ति। असन्तन्ति इमस्स अभूतन्ति इदं कारणवचनं, अनुप्पन्नत्ता अविज्जमानन्ति अत्थो। कितवस्सेवाति कितवस्स सकुणगहणमिव। केराटिकस्साति सठस्स। समणोति गोत्तमत्तं अनुभोन्ति धारेन्तीति गोत्रभुनो, नाममत्तसमणाति अत्थो। दुज्जानपरिच्छेदन्ति अनन्तदुक्खत्ता ‘‘एत्तकं दुक्ख’’न्ति सङ्ख्यावसेन परिच्छिन्दित्वा ञातुं सब्बञ्ञुतञ्ञाणेनापि दुक्करं, न पन सरूपवसेन ञातुं बुद्धञाणस्स अविसयभावा।
अधिमानवत्थुवण्णना
१९६. अरहत्तेति अग्गफले। ञाणचक्खुनाति पच्चवेक्खणञाणसङ्खातेन चक्खुना, अथ वा फलचित्तसम्पयुत्तेनेव ञाणचक्खुना। अत्तना सम्पयुत्तेनापि हि ञाणेन असम्मोहतो सयं दिट्ठं नाम होति, तथा तस्मिं अदिट्ठेति अत्थो। सब्बेसं किलेसानं पहायकवसेन आजानाति, समन्ततो सब्बेन वा पकारेन जानातीति ‘‘अञ्ञा’’ति अग्गमग्गो वुच्चति, तदुपचारेन पन तप्फलम्पीति आह ‘‘अञ्ञं ब्याकरिंसूति अरहत्तं ब्याकरिंसू’’ति। अन्तरा ठपेतीति सेखभूमियं अधिमानो ठपेति। किलेससमुदाचारं अपस्सन्तोति पुरिममग्गत्तयवज्झानंयेव किलेसानं वसेन वुत्तं, न भवरागादीनम्।
सविभङ्गसिक्खापदवण्णना
१९७. पकतिमनुस्सेहि उत्तरितरानं बुद्धादिउत्तमपुरिसानं अधिगमधम्मो उत्तरिमनुस्सधम्मोति आह उत्तरिमनुस्सानन्तिआदि। पाळियं (पारा॰ १९८) ‘‘अत्थि च मे एते धम्मा मयी’’ति एत्थ मेति इदं पदपूरणमत्तम्। अधिगन्तब्बतो अधिगमसङ्खातस्स झानादिनो पुच्छा अधिगमपुच्छा, सा च झानादीसु सामञ्ञतो पवत्ताति इदानि तत्थ पठमज्झानं वा दुतियादीसु अञ्ञतरं वा तत्थापि कसिणादिआरम्मणेसु कतरमारम्मणं झानं वा लोकुत्तरेसु च सोतापत्तिमग्गं वा सकदागामिमग्गादीसु अञ्ञतरं वा तत्थापि सुञ्ञतविमोक्खं वा अप्पणिहितविमोक्खादीसु अञ्ञतरं वाति एवं पच्चेकं भेदनिद्धारणवसेन पुच्छनाकारं दस्सेतुं पाळियं (पारा॰ १९८) ‘‘पुन कतमेसं त्वं धम्मानं लाभी’’ति अयं पुच्छा दस्सिताति दट्ठब्बा, तेनाह पठममग्गादीसूतिआदि। याय अनुक्कमपटिपत्तिया लोकुत्तरो अधिगमो आगच्छति, सा पुब्बभागपटिपत्ति आगमनपटिपदा। न सुज्झतीति पुच्छियमानो पटिपत्तिक्कमं उल्लङ्घित्वा कथेति। अपनेतब्बोति तया वुत्तक्कमेनायं न सक्का अधिगन्तुन्ति अधिगतमानतो अपनेतब्बो। सन्निहितेसु कप्पियेसुपि चतूसु पच्चयेसु अलग्गत्ता ‘‘आकासे पाणिसमेन चेतसा’’ति वुत्तम्। वुत्तसदिसं ब्याकरणं होतीति योजना। खीणासवपटिपत्तिसदिसा पटिपदा होति सुविक्खम्भितकिलेसत्ता। इदञ्च अरहत्तं पटिजानन्तस्स वसेन वुत्तं, तेनाह खीणासवस्स नामातिआदि। एवं सुविक्खम्भितकिलेसस्स वत्तनसेक्खधम्मपटिजाननं इमिना भयुप्पादनेन, अम्बिलादिदस्सने खेळुप्पादादिना च न सक्का वीमंसितुं, तस्मा तस्स वचनेनेव तं सद्धातब्बम्। अयं भिक्खु सम्पन्नब्याकरणोति इदं न केवलं अभायनकमेव सन्धाय वुत्तं एकच्चस्स सूरजातिकस्स पुथुज्जनस्सापि अभायनतो, रज्जनीयारम्मणानं बदरसाळवादिअम्बिलमद्दनादीनं उपनयनेपि खेळुप्पादादितण्हापवत्तरहितं सब्बथा सुसोधितमेव सन्धाय वुत्तन्ति गहेतब्बम्।
असन्तगुणसम्भावनलक्खणा पापिच्छाति आह या सा इधेकच्चोतिआदि। आदि-सद्देन अस्सद्धोतिआदिपाठं सङ्गण्हाति। सामञ्ञं दुप्परामट्ठन्ति समणधम्मसङ्खातं सामञ्ञं खण्डसीलादिताय दुप्परामट्ठं दुट्ठु गहितं निरयाय निरयदुक्खाय तं पुग्गलं तत्थ निरये उपकड्ढति निब्बत्तापेतीति अत्थो। सिथिलोति ओलीयित्वा करणेन सिथिलगाहेन कतो, सथेन वा साठेय्येन आदिण्णो सिथिलो। परिब्बजोति समणभावो। भिय्योति पुब्बे विज्जमानानं रागरजादीनं उपरि अपरम्पि रजं आकिरतीति अत्थो। भिक्खुभावोति अधम्मिकपटिञ्ञामत्तसिद्धो भिक्खुभावो। अजानमेवाति एत्थ एव-सद्दो अवधारणे अजानन्तो एवाति, ‘‘अजानमेव’’न्तिपि पाठो, तत्थ पन एवं जानामि एवं पस्सामीति योजेतब्बम्।
पदभाजनीयवण्णना
१९९. एवन्ति च पठमज्झानादिपरामसनं पठमज्झानं जानामि दुतियादिझानन्ति। असुभज्झानादीनीति आदि-सद्देन कायगतासतिज्झानं कसिणज्झानं कसिणमूलकानि आरुप्पज्झानानि च सङ्गण्हाति। विमोक्खोति चतुब्बिधो मग्गो, तस्स सगुणतो सुञ्ञतादिनामं दस्सेन्तो आह सो पनायन्तिआदि। मग्गो हि नाम पञ्चहि कारणेहि नामं लभति सरसेन वा पच्चनीकेन वा सगुणेन वा आरम्मणेन वा आगमनेन वा। सचे हि सङ्खारुपेक्खा अनिच्चतो सङ्खारे सम्मसित्वा वुट्ठाति, मग्गो अनिमित्तविमोक्खेन विमुच्चति। सचे दुक्खतो सम्मसित्वा वुट्ठाति, अप्पणिहितविमोक्खेन विमुच्चति। सचे अनत्ततो सम्मसित्वा वुट्ठाति, सुञ्ञतविमोक्खेन विमुच्चति, इदं सरसतो नामं नाम। यस्मा पनेस सङ्खारेसु अनिच्चानुपस्सनाय निच्चनिमित्तं पजहन्तो आगतो, तस्मा अनिमित्तो। दुक्खानुपस्सनाय सुखसञ्ञं पणिधिं पत्थनं पहाय आगतत्ता अप्पणिहितो। अनत्तानुपस्सनाय अत्तसञ्ञं पहाय अत्तसुञ्ञतादस्सनवसेन सुञ्ञता होति, इदं पच्चनीकतो नामं नाम। रागादीहि पनेस सुञ्ञतत्ता सुञ्ञतो, रूपनिमित्तादीनं, रागनिमित्तादीनं एव वा अभावेन अनिमित्तो, रागपणिधिआदीनं अभावतो अप्पणिहितोति वुच्चति, इदं अस्स सगुणतो नामम्। रागादिसुञ्ञं अनिमित्तं अप्पणिहितञ्च निब्बानं आरम्मणं करोतीति सुञ्ञतो अनिमित्तो अप्पणिहितोति वुच्चति, इदमस्स आरम्मणतो नामम्। आगमनं पन दुविधं विपस्सनागमनं मग्गागमनञ्च। तत्थ मग्गे विपस्सनागमनमेव, फले पन मग्गानन्तरे मग्गागमनं, फलसमापत्तियं विपस्सनागमनम्पि। अनत्तानुपस्सनावसेन मग्गो सुञ्ञतो अनिच्चदुक्खानुपस्सनाहि अनिमित्तो अप्पणिहितोति एवं विपस्सना अत्तनो नामं मग्गस्स देति, मग्गो फलस्साति इदं आगमनतो नामम्।
सुञ्ञत्ताति विवित्तत्ता। रागादयोव पतिट्ठानट्ठेन पणिधीति आह ‘‘रागदोसमोहपणिधीन’’न्ति। इमिस्सा विज्जायाति दिब्बचक्खुविज्जायातिआदिना एकेकविज्जं सन्धाय वदन्ति। एवं एकिस्सापि नामं अग्गहेत्वापि ता एव सन्धाय ‘‘विज्जानं लाभिम्ही’’ति भणन्तोपि पाराजिको होतीति सङ्खेपट्ठकथायं अधिप्पायो। वत्थुविज्जादीनि पन सन्धाय वदन्तो न होति। एकेककोट्ठासवसेनाति महाअट्ठकथायं वुत्तनयेन लोकुत्तरविसेसं अकत्वा केवलं ‘‘सतिपट्ठानानं लाभी’’ति एकेककोट्ठासवसेनाति अधिप्पायो। तत्थाति तेसु कोट्ठासेसु। किलेसानं पहानं नाम अभावमत्तम्पि लोकुत्तरकिच्चत्ता लोकुत्तरन्ति समत्थेतुं तं पनातिआदि वुत्तम्। रागा चित्तं विनीवरणताति रागतो चित्तस्स विनीवरणता, ततो रागतो विमुत्तत्ता एव वीतरागनीवरणताति अत्थो, या च पञ्च विज्जाति योजेतब्बम्। न आगताति इध पदभाजने ‘‘ञाणन्ति तिस्सो विज्जा’’ति (पारा॰ १९९) वुत्तत्ता सेसा पञ्च विज्जा न आगताति अत्थो। निब्बत्तितलोकुत्तरत्ताति लोकियधम्मसाधारणसङ्खतस्सापि अभावा लोकियेहि सब्बथा असम्मिस्सलोकुत्तरत्ता। अञ्ञन्ति सङ्खेपट्ठकथादिं वदन्ति, तम्पि तत्थेव पटिक्खित्तन्ति सम्बन्धो।
२००. पुन आनेत्वा पठमज्झानादीहि न योजितन्ति एत्थ ‘‘पठमज्झानेनाति पाठो’’ति केचि वदन्ति, तं युत्तमेव आदि-सद्देन गहेतब्बस्स झानस्स अभावा। पठमज्झानमूलकञ्हि एकमेव खण्डचक्कम्। कत्तुसाधनोपि भणित-सद्दो होतीति आह अथ वातिआदि। येन चित्तेन मुसा भणति, तेनेव चित्तेन न सक्का ‘‘मुसा भणामी’’ति जानितुं, अन्तरन्तरा पन अञ्ञाहि मनोद्वारवीथीहि ‘‘मुसा भणामी’’ति जानातीति वुत्तं ‘‘भणन्तस्स होति मुसा भणामी’’ति। अयमेत्थ अत्थो दस्सितोति तीहि अङ्गेहि समन्नागतो मुसावादोति अयमत्थो दस्सितो। दवाति सहसा। रवाति अञ्ञं वत्तुकामस्स खलित्वा अञ्ञभणनम्। तं जानातीति तंञाणं, तस्स भावो तंञाणता, ञाणस्स विसयविसयीभावेन अत्तसंवेदनन्ति अत्थो। ञाणसमोधानन्ति बहूनं ञाणानं एकस्मिं खणे समोधानं, सहुप्पत्तीति अत्थो। येन चित्तेन ‘‘मुसा भणिस्स’’न्ति जानातीति इदं पुब्बभागचेतनञ्च सन्निट्ठानचेतनञ्च एकतो कत्वा वुत्तम्। येन चित्तेन पुब्बभागचेतनाभूतेन सन्निट्ठानचेतनाभूतेन च विसंवादितब्बसत्तसङ्खारे जानाति, येन चित्तेन मुसा भणिस्सन्ति अत्थो। तेनेव…पे॰… परिच्चजितब्बाति तेनेव चित्तेन ‘‘एवं अहं मुसा भणामी’’ति वा ‘‘भणित’’न्ति वा तदेव मुसावादचित्तमारम्मणं कत्वा भिक्खु जानातीति एवं पुब्बापरसन्निट्ठानचेतनाक्खणेसु तीसु एकेनेव चित्तेन ञाणविसयञ्च ञाणञ्चाति उभयम्पि एकक्खणे पुग्गलो जानातीति अयं तंञाणता परिच्चजितब्बा विसयस्सेव तदा पकासनतोति अधिप्पायो, तेनाह न हीतिआदि। यदि ञाणस्स अत्तनो सरूपं न ञायति, कथं पच्छिमं चित्तं जानातीति आह पुरिमं पुरिमन्तिआदि। तत्थ भणिस्सामीतिआदिना तीसु कालेसु उप्पन्नं पुरिमपुरिमचित्तं अत्तानं विसयं कत्वा उप्पज्जमानस्स पच्छिमस्स पच्छिमस्स चित्तस्स तथा उप्पत्तिया पच्चयो होतीति अत्थो। तेनाति येन कारणेन तीसु खणेसु चित्तानि तदञ्ञेहेव चित्तेहि जानितब्बानि, तानि च पुरिमपुरिमचित्तेनेव अवस्सं उप्पज्जन्ति, तेन कारणेनाति अत्थो। तस्मिं सतीति भणिस्सामीति पुब्बभागे सति। सेसद्वयन्ति भणामि, भणितन्ति इदं द्वयं न हेस्सतीति एतं नत्थीति योजना होतियेवाति अत्थो। एकं विय पकासतीति भिन्नक्खणानम्पि निरन्तरुप्पत्तिया ‘‘तदेवेद’’न्ति गहेतब्बतं सन्धाय वदति।
बलवधम्मविनिधानवसेनाति बलवगाहस्स विनिधानवसेन। दुब्बलदुब्बलानन्ति दुब्बलदुब्बलानं गाहानम्। सकभावपरिच्चजनवसेनाति अत्तनो सन्तकभावस्स परिच्चजनवसेन।
२०७. उत्तासितत्ताति भयं जनेत्वा विय पलापितत्ता। एवं पलापितो न पुन तं ठानं आगच्छतीति आह ‘‘पुन अनल्लीयनभावदस्सनवसेना’’ति। खेट-सद्दं सद्दत्थविदू उत्तासत्थे पठन्तीति आह स्वायमत्थोतिआदि। अणु एव अणुसहगतं, अणुत्तेन वा युत्तन्ति अत्थो।
वत्तुकामवारकथावण्णना
२१५. केवलञ्हियन्ति केवलञ्हि अयं वारोति अज्झाहरितब्बम्। तङ्खणञ्ञेव जानातीति पकतिया वचनानन्तरं विजाननं सन्धाय वुत्तम्। एवं पन वचीभेदं अकत्वा ‘‘यो इमम्हा आवासा पठमं पक्कमिस्सति, नं मयं ‘अरहा’ति जानिस्सामा’’ति एवं कतसङ्केता विहारा पठमं पक्कमनेन तस्मिं खणे अवीतिवत्तेपि निक्खन्तमत्तेपि पाराजिकं अञ्ञतरो भिक्खु ‘‘मं ‘अरहा’ति जानन्तू’’ति तम्हा आवासा पठमं पक्कामीति आगतवत्थुम्हि (पारा॰ २२७) विय। विञ्ञत्तिपथेति कायवचीविञ्ञत्तीनं गहणयोग्गे पदेसे, तेन विञ्ञत्तिपथं अतिक्कमित्वा ठितो कोचि दिब्बेन चक्खुना कायविकारं दिस्वा दिब्बाय सोतधातुया वचीभेदञ्च सुत्वा जानाति, न पाराजिकन्ति दीपेति। पाळियं ‘‘पटिविजानन्तस्स आपत्ति पाराजिकस्सा’’ति (पारा॰ २१५) इमस्मिं पटिविजाननवारे यस्मिं अक्खरे वा उच्चारिते कायप्पयोगे वा कतेयेव अयं पठमज्झानं समापन्नोतिआदिअत्थं परो विजानाति, ततो पुरिमेसु अक्खरुच्चारणादिप्पयोगेसु थुल्लच्चयं आपज्जित्वा पच्छिमेव पटिविजाननपयोगक्खणे पाराजिकं आपज्जतीति वेदितब्बं थुल्लच्चयस्सेवेत्थ सामन्तत्ता, तेनेव बुद्धदत्ताचरियेन –
‘‘दुक्कटं पठमस्सेव, सामन्तमिति वण्णितम्।
सेसानं पन तिण्णम्पि, थुल्लच्चयमुदीरित’’न्ति –
वुत्तं , अयञ्चत्थो ‘‘न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्सा’’ति इमिना सुत्तेन सङ्गहितोति दट्ठब्बो। उग्गहपरिपुच्छादिवसेनातिआदिना झानसमाधिआदिसद्दानमत्थेसु पुब्बे अकतपरिचयत्ता सुत्वा ‘‘अत्थं ईदिस’’न्ति अजानित्वा केवलं ‘‘विसिट्ठो कोचि समणगुणो अनेन लद्धो’’ति परेन ञातेपि पाराजिकमेवाति दस्सेति।
अनापत्तिभेदकथावण्णना
२२०. अनुल्लपनाधिप्पायस्साति ‘‘एवं वुत्ते उत्तरिमनुस्सधम्मो मया पकासितो होती’’ति अमनसिकत्वा ‘‘नाहं, आवुसो, मच्चुनो भायामी’’तिआदिकं कथेन्तस्स। एवं कथेन्तो च वोहारतो अञ्ञं ब्याकरोन्तो नाम होतीति वुत्तं ‘‘अञ्ञं ब्याकरोन्तस्सा’’ति। भायन्तोति ‘‘ञत्वा गरहन्ति नु खो’’ति भायन्तो।
पदभाजनीयवण्णनानयो निट्ठितो।
विनीतवत्थुवण्णना
२२३. सेक्खभूमियन्ति इमिना झानभूमिम्पि सङ्गण्हाति। तिण्णं विवेकानन्ति कायचित्तउपधिविवेकानम्। पिण्डाय चरणस्स भोजनपरियोसानताय वुत्तं ‘‘याव भोजनपअयोसान’’न्ति। अन्तरघरे भुत्वा आगच्छन्तस्सापि वुत्तनयेनेव सम्भावनिच्छाय चीवरसण्ठापनादीनि करोन्तस्स दुक्कटमेव, पाळियं पन दुक्करादिवत्थूसु ‘‘अनापत्ति अनुल्लपनाधिप्पायस्सा’’ति इदं थुल्लच्चयेनापि अनापत्तिदस्सनत्थं वुत्तम्। उल्लपनाधिप्पायस्सापि हि ‘‘नावुसो, दुक्करं अञ्ञं ब्याकातु’’न्ति वुत्ते थुल्लच्चयमेव अत्तुपनायिकत्ताभावतोति दट्ठब्बम्।
२२७. न दानाहं तत्थ गमिस्सामीति पुन तत्थ वसितट्ठाने न गमिस्सामि, एवं सति पठमं गतो अयं पुन च नागतो, तस्मा अरहाति मञ्ञिस्सन्तीति अधिप्पायो। तं ठानन्ति आवासं वातिआदिना पुब्बे परिच्छिन्नट्ठानम्। पदसा गमनं सन्धाय कतिकाय कतत्ता यानेनातिआदि वुत्तम्। विज्जामयिद्धिं सन्धाय ‘‘इद्धिया’’ति वुत्तं उल्लपनाधिप्पायस्स अभिञ्ञिद्धिया असम्भवतो। अञ्ञमञ्ञं रक्खन्तीति उल्लपनाधिप्पाये सतिपि एकस्सापि पठमगमनाभावा रक्खन्ति। सचे पन कतिकं कत्वा निसिन्नेसु एकं द्वे ठपेत्वा अवसेसा उल्लपनाधिप्पायेन एकतो गच्छन्ति, गतानं सब्बेसं पाराजिकमेव। तेसु यस्स उल्लपनाधिप्पायो नत्थि, तस्स अनापत्ति। एतन्ति हेट्ठा वुत्तं सब्बं कतिकवत्तम्। नानावेरज्जकाति नानाजनपदवासिनो। सङ्घलाभोति यथावुड्ढं पापुणनककोट्ठासो। अयञ्च पटिक्खेपो अविसेसेत्वा करणं सन्धाय कतो, विसेसेत्वा पन ‘‘एत्तको असुकस्सा’’ति परिच्छिन्दित्वा अपलोकेत्वा दातुं वट्टति।
२२८. धम्मधातूति सब्बञ्ञुतञ्ञाणं, धम्मानं सभावो वा। उपपत्तीति अत्तभावं सन्धाय वदति। दुस्सद्धापया होन्तीति पुथुज्जने सन्धाय वुत्तं, न लक्खणत्थेरादिके अरियपुग्गले । वितुडेन्तीति विनिविज्झित्वा डेन्ति गच्छन्ति, फासुळन्तरिकायो छिद्दावछिद्दं कत्वा ताहि गच्छन्तीति निस्सक्कवसेन अत्थो। वितुदेन्तीति पाठे फासुळन्तरिकाहीति आधारत्थे निस्सक्कवचनम्। लोहतुण्डेहीति काळलोहमयेहि तुण्डेहि। अच्छरियं वताति गरहितब्बताय अच्छरं पहरितुं युत्तरूपम्। चक्खुभूताति लोकस्स चक्खु विय भूता सञ्जाता, चक्खुसदिसातिपि अत्थो। तस्सेव कम्मस्साति येन गोघातककम्मेनेव निरये निब्बत्तो, तस्सेवाति अत्थे गय्हमाने एकाय चेतनाय बहुपटिसन्धियो होन्तीति आपज्जति, न चेतं युत्तं एकस्स अम्बादिबीजस्स अनेकङ्कुरुप्पत्ति वियाति तं परिहरन्तो आह तस्स नानाचेतनाहि आयूहितस्सातिआदि, तेन गोघातककम्मक्खणे पुब्बचेतना अपरचेतना सन्निट्ठापकचेतनाति एकस्मिम्पि पाणातिपाते बहू चेतना होन्ति, नानापाणातिपातेसु वत्तब्बमेव नत्थि। तत्थ एकाय चेतनाय नरके पचित्वा तदञ्ञचेतनासु एकाय अपरापरियचेतनाय इमस्मिं पेतत्तभावे निब्बत्तोति दस्सेति, तेनाह ‘‘अवसेसकम्मं वा कम्मनिमित्तं वा’’ति। एत्थ च कम्मसरिक्खविपाकुप्पत्तिं सन्धाय कम्मकम्मनिमित्तानमेव गहणं कतं, न गतिनिमित्तस्स, तेनाह ‘‘अट्ठिरासियेव निमित्तं अहोसी’’ति। पाळियं वितच्छेन्तीति तुण्डेहि तच्छेन्तो विय लुञ्चन्ति। विराजेन्तीति विलिखन्ति।
२२९. वल्लूरविक्कयेनाति सुक्खापितमंसविक्कयेन। निप्पक्खचम्मेति विगतपक्खलोमचम्मे। एकं मिगन्ति दीपकमिगम्। कारणाहीति घातनाहि। ञत्वाति कम्मट्ठानं ञत्वा।
२३०. मङ्गनवसेन उलतीति मङ्गुलि, विरूपबीभच्छभावेन पवत्ततीति अत्थो। चित्तकेळिन्ति चित्तरुचियं अनाचारकीळम्।
२३१. निस्सेवालपणककद्दमोति तिलबीजकादिसेवालेन नीलमण्डूकपिट्ठिवण्णेन उदकपिट्ठे उदकं नीलवण्णं कुरुमानेन पणकेन कद्दमेन च विरहितो। उण्हभावेन तपनतो तपं उदकं अस्साति तपोदकाति वत्तब्बे क-कारलोपं कत्वा ‘‘तपोदा’’ति वुच्चति। पेतलोकोति पकट्ठेन अकुसलकम्मेन सुगतितो दुग्गतिं इतानं गतानं लोको समूहो, निवासट्ठानं वा। कतहत्थाति धनुसिप्पे सुट्ठु सिक्खितहत्था, अविरज्झनलक्खवेधाति अत्थो। सिप्पदस्सनवसेन राजकुलादीसु राजसमूहं उपेच्च कतं असनं सरक्खेपो एतेसन्ति कतुपासना, सब्बत्थ दस्सितसिप्पाति अत्थो। पभग्गोति पभञ्जितो, पराजितोति अत्थो।
२३२. आनेञ्जसमाधिन्ति अरूपसमापत्तियं निरुद्धे सतिपि सद्दकण्टकेन उट्ठानारहो रूपावचरसमाधियेव इध वत्तब्बोति आह अनेजं अचलन्तिआदि। समाधिपरिपन्थकेति वितक्कादिके सन्धाय वदति, इदं पन पठमबोधियं उप्पन्नम्पि वत्थुं अनाचारमत्तवसेन भिक्खूहि चोदितेपि भगवता ‘‘अनापत्ति, भिक्खवे, मोग्गल्लानस्सा’’ति (पारा॰ २२८) एवं आयतिं अत्तना पञ्ञपियमानपाराजिकानुगुणं तदा एव विनीतन्ति धम्मसङ्गाहकत्थेरेहि पच्छा पञ्ञत्तस्स इमस्स सिक्खापदस्स विनीतवत्थुभावेन सङ्गहमारोपितन्ति दट्ठब्बम्। सावकानं उप्पटिपाटिया अनुस्सरणाभावं दस्सेतुं ‘‘न उप्पटिपाटिया’’ति वुत्तम्। दुक्करं कतन्ति अनन्तरे पञ्चकप्पसतिके काले विञ्ञाणसन्ततिं अदिस्वापि असम्मुय्हित्वा परतो ततियत्तभावे दिट्ठचुतिचित्तेन सद्धिं वत्तमानभवपटिसन्धिया अनुमानेनापि कारियकारणाभावगहणं नाम सावकानं दुक्करत्ता वुत्तम्। पटिविद्धाति पटिविद्धसदिसा। यथा नाम सत्तधा फालितस्स चामरवाललोमस्स एकाय अग्गकोटिया अपरस्स वाललोमंसुनो कोटिं दूरे ठत्वा विज्झेय्य आवुनन्तो विय पटिपादेय्य, एवमेव इमिनापि दुक्करं कतन्ति वुत्तं होति। एतदग्गन्ति एसो अग्गो। यदिदन्ति यो अयम्।
निगमनवण्णना
२३३. इधाति भिक्खुविभङ्गे। उद्दिट्ठपाराजिकपरिदीपनन्ति सिक्खापदेसु पातिमोक्खुद्देसवसेन उद्दिट्ठपाराजिकपरिदीपनं, न पन सब्बस्मिं पाराजिकविभङ्गे आगतआपत्तिपरिदीपनं तत्थ थुल्लच्चयादीनम्पि आगतत्ता तेनेव उद्दिट्ठ-सद्देन वुत्तविभङ्गस्स निद्देसत्ता। भिक्खुनीनं असाधारणानि चत्तारीति उब्भजाणुमण्डलिका (पाचि॰ ६५८) वज्जप्पटिच्छादिका (पाचि॰ ६६५) उक्खित्तानुवत्तिका (पाचि॰ ६६९) अट्ठवत्थुकाति (पाचि॰ ६७५) इमानि भिक्खूहि असाधारणानि भिक्खुनीनं एव पञ्ञत्तानि पाराजिकानीति अत्थो। वत्थुविपन्नाति पब्बज्जुपसम्पदानं वत्थुभावो वत्थु नाम, तेन वत्थुमत्तेन विपन्ना, विपन्नवत्थुकाति अत्थो। अहेतुकपटिसन्धिकाति मग्गानुप्पत्तिकारणमाह। किञ्चापि दुहेतुकानम्पि मग्गो नुप्पज्जति, ते पन पब्बज्जुपसम्पदासु ठत्वा आयतिं मग्गहेतुं सम्पादेतुं सक्कोन्ति, अहेतुका पन परिसुद्धे चतुपारिसुद्धिसीले ठत्वा सम्पादेतुं न सक्कोन्ति, तस्मा ते तम्पि पटिच्च वत्थुविपन्नावाति वेदितब्बा। पाराजिकाति कम्मविपत्तिया पटिसन्धिक्खणेयेव पराजयं आपन्ना। थेय्यसंवासकादीनं गिहिभावे ठत्वा विपस्सनाय वायमन्तानम्पि तस्मिं अत्तभावे मग्गुप्पत्तिअभावतो ‘‘मग्गो पन वारितो’’ति वुत्तम्। दीघताय लम्बमानं अङ्गजातं लम्बं नाम, तं यस्स अत्थि सो लम्बी। सो एत्तावता न पाराजिको, तं पन दीघं अङ्गजातं अत्तनो मुखे वा वच्चमग्गे वा सेवनाधिप्पायेन पवेसेन्तोव पाराजिको, इध पन वच्चमग्गे पवेसेन्तोव अधिप्पेतो मुदुपिट्ठिकेनेव मुखे पवेसनस्स वुत्तत्ता। सोपि हि कतपरिकम्मताय मुदुभूताय पिट्ठिया ओनमित्वा अत्तनो अङ्गजातं मुखेन गण्हन्तोव पाराजिको होति, न केवलो। यो पन मुखेन अत्तनो वच्चमग्गं वा परेसं वच्चमग्गमुखं वा इत्थीनं पस्सावमग्गं वा गण्हाति, तस्स च पुरिसनिमित्तेन पुरिसनिमित्तं छुपन्तस्स च मग्गेन मग्गपटिपादनेपि पाराजिकं न होति पुरिसनिमित्तेन तदितरमग्गसम्पटिपादनेनेव मेथुनधम्मवोहारतो । परस्स अङ्गजाते अभिनिसीदतीति परस्स उत्तानं सयन्तस्स कम्मनिये अङ्गजाते अत्तनो वच्चमग्गं पवेसेन्तो तस्सूपरि निसीदति, इदञ्च उपलक्खणमत्तं परेसं अङ्गजातं वच्चमग्गे पवेसेन्तो सादियन्तोपि पाराजिकोव, बलक्कारेन पन वच्चमग्गे वा मुखे वा परेन पवेसियमानो यदि न सादियति, अनापत्तिकोव। एत्थ असादियनं नाम दुक्करं विरज्जितब्बतो। एत्थ च अनुपसम्पन्नभावे ठत्वा मातुपितुअरहन्तेसु अञ्ञतरं घातेन्तो भिक्खुनिं दूसेन्तो च सामणेरपब्बज्जम्पि न लभतीति दस्सनत्थं विसुं गहितत्ता मातुघातकादीनं चतुन्नं ततियपठमपाराजिकेसु अन्तोगधता वेदितब्बा। यथा एत्थ, एवं गिहिभावे ठत्वा लोहितुप्पादं करोन्तो लोहितुप्पादकोवाति गहेतब्बम्। एतेन परियायेनाति उभिन्नं रागपरियुट्ठानसङ्खातेन परियायेन। दुतियविकप्पे कच्चि अत्थाति पदच्छेदो वेदितब्बो।
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियम्
चतुत्थपाराजिकवण्णनानयो निट्ठितो।
निट्ठितो च पाराजिककण्डवण्णनानयो।