०१. महाखन्धको

१. महाखन्धको

बोधिकथावण्णना

महावग्गे उभिन्नं पातिमोक्खानन्ति उभिन्नं पातिमोक्खविभङ्गानम्। यं खन्धकं सङ्गायिंसूति सम्बन्धो। खन्धानं समूहो, खन्धानं वा पकासनतो खन्धको। खन्धाति चेत्थ पब्बज्जादिचारित्तवारित्तसिक्खापदपञ्ञत्तिसमूहो अधिप्पेतो। पदभाजनीये येसं पदानं अत्था येहि अट्ठकथानयेहि पकासिताति योजना। अथ वा ये अत्थाति योजेतब्बम्। हि-सद्दो चेत्थ पदपूरणे दट्ठब्बो।
१. विसेसकारणन्ति ‘‘येन समयेन आयस्मतो सारिपुत्तत्थेरस्स सिक्खापदपञ्ञत्तियाचनहेतुभूतो परिवितक्को उदपादि, तेन समयेना’’तिआदिना वुत्तकारणं विय विसेसकारणं भुम्मवचननिवत्तनककारणन्ति अत्थो। एतस्साति अभिसम्बोधितो पट्ठाय सत्थु चरियाविभावनस्स विनयपञ्ञत्तियं किं पयोजनं? यदि विसेसकारणं नत्थीति अधिप्पायो। निदानदस्सनं पयोजनन्ति योजना। निदानन्तिचेत्थ सिक्खापदपञ्ञत्तिहेतुभूतं वत्थुपुग्गलादिकारणं अधिप्पेतं, न पञ्ञत्तिट्ठानमेव। तेनाह ‘‘या ही’’तिआदि।
उरुवेलायन्ति एत्थ उरु-सद्दो महन्तवाची। वेला-सद्दो तीरपरियायो। उन्नतत्तादिना वेला विय वेला। उरु महन्ती वेला उरुवेला, तस्सम्। तेनाह ‘‘महावेलाय’’न्तिआदि। मरियादाति सीलादिगुणसीमा। पत्तपुटेनाति तालादीनं पण्णपुटेन।
‘‘पठमाभिसम्बुद्धो’’ति अनुनासिकलोपेनायं निद्देसोति आह ‘‘पठमं अभिसम्बुद्धो’’ति। पठमन्ति च भावनपुंसकनिद्देसो। तस्मा अभिसम्बुद्धो हुत्वा सब्बपठमं बोधिरुक्खमूले विहरतीति योजना दट्ठब्बा।
पाळियं अथ खोति एत्थ अथाति एतस्मिं समयेति अत्थो अनेकत्थत्ता निपातानम्। सत्ताहन्ति अच्चन्तसंयोगे एतं उपयोगवचनम्। अथ खोति अधिकारन्तरदस्सने निपातो। तेन विमुत्तिसुखपटिसंवेदनं पहाय पटिच्चसमुप्पादमनसिकारे अधिकतभावं दस्सेति। पटिच्चाति पटिमुखं गन्त्वा, अञ्ञमञ्ञं अपेक्खित्वाति अत्थो। एतेन कारणबहुता दस्सिता। सहितेति कारियबहुता। अनुलोमन्ति भावनपुंसकनिद्देसो। स्वेवाति सो एव पच्चयाकारो। पुरिमनयेन वा वुत्तोति ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना नयेन वुत्तो पच्चयाकारो। पवत्तियाति संसारप्पवत्तिया।
पाळियं ‘‘अविज्जापच्चया’’तिआदीसु दुक्खादीसु अञ्ञाणं अविज्जा। लोकियकुसलाकुसलचेतना सङ्खारा। लोकियविपाकमेव विञ्ञाणम्। लोकियवेदनादिक्खन्धत्तयं नामं, भूतुपादायभेदं रूपम्। पसादविञ्ञाणभेदं सळायतनम्। विपाकभूतो सब्बो फस्सो, वेदना च। रागो तण्हा। बलवरागो, तिविधा च दिट्ठि उपादानम्। भवो पन दुविधो कम्मभवो, उपपत्तिभवो च। तत्थ कम्मभवो सासवकुसलाकुसलचेतनाव, उपपत्तिभवो उपादिन्नकक्खन्धा। तेसं उपपत्ति जाति। पाको जरा। भेदो मरणम्। ते एव निस्साय सोचनं सोको। कन्दनं परिदेवो। दुक्खं कायिकम्। दोमनस्सं चेतसिकम्। अतिविय सोको उपायासो।
पच्चेकञ्च सम्भवति-सद्दो योजेतब्बो। तेनाह ‘‘इमिना नयेना’’तिआदि। ‘‘दुक्खरासिस्सा’’ति इमिना न सत्तस्स। नापि सुभसुखादीनन्ति दस्सेति।
हवेति ब्यत्तन्ति इमस्मिं अत्थे निपातो। ‘‘अनुलोमपच्चयाकारपटिवेधसाधका बोधिपक्खियधम्मा’’ति इदं पठमवारे किञ्चापि ‘‘अविज्जायत्वेव असेसविरागनिरोधा’’तिआदिना पटिलोमपच्चयाकारोपि आगतो, तथापि ‘‘यतो पजानाति सहेतुधम्म’’न्ति अनुलोमपच्चयाकारपटिवेधस्सेव कारणत्तेन वुत्तन्ति। यथा चेत्थ, एवं दुतियवारेपि ‘‘यतो खयं पच्चयानं अवेदी’’ति गाथाय वुत्तत्ता ‘‘पच्चयानं खयसङ्खात’’न्तिआदि वुत्तन्ति वेदितब्बम्। नो कल्लो पञ्होति अयुत्तो न ब्याकातब्बो, अविज्जमानं अत्तानं सिद्धं कत्वा ‘‘को फुसती’’ति तस्स किरियाय पुट्ठत्ता ‘‘को वञ्झापुत्तो फुसती’’तिआदि वियाति अधिप्पायो। सोळस कङ्खाति ‘‘अहोसिं नु खो अहमतीतमद्धानं, ननु खो अहोसिं, किं नु खो अहोसिं, कथं नु खो अहोसिं, किं हुत्वा किं अहोसिं नु खो अहमतीतमद्धानं, भविस्सामि नु खो अहं अनागतमद्धानं, ननु खो भविस्सामि, किं नु खो भविस्सामि, कथं नु खो भविस्सामि, किं हुत्वा किं भविस्सामि नु खो अहं अनागतमद्धानं, अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गामी भविस्सती’’ति (म॰ नि॰ १.१८; सं॰ नि॰ २.२०) एवं आगता अतीते पञ्च, अनागते पञ्च, पच्चुप्पन्ने छाति सोळसविधा कङ्खा।
तत्थ किं नु खोति मनुस्सदेवादीसु, खत्तियादीसु वा अञ्ञतरं निस्साय कङ्खति। कथं नु खोति पन सण्ठानाकारादीसु इस्सरादिजनकं, कारणं वा निस्साय। किं हुत्वा किं अहोसिन्ति च मनुस्सादीसु पठमं किं हुत्वा पच्छा किं अहोसिन्ति कङ्खति। अहं नु खोस्मीतिआदि इदानि अत्तनो विज्जमानाविज्जमानतं, सरूपपकारादिकञ्च कङ्खति। वपयन्तीति विअपयन्ति ब्यपगच्छन्ति। तेनाह ‘‘अपगच्छन्ति निरुज्झन्ती’’ति।
३. तस्स वसेनाति तस्स पच्चयाकारपजाननस्स, पच्चयक्खयाधिगमस्स च वसेन। एकेकमेव कोट्ठासन्ति अनुलोमपटिलोमतो एकेकमेव कोट्ठासम्। पाटिपदरत्तिया एवं मनसाकासीति रत्तिया तीसुपि यामेसु एवं इध खन्धकपाळिया आगतनयेन अनुलोमपटिलोमंयेव मनसाकासि।

अजपालकथावण्णना

४. तस्स सत्ताहस्स अच्चयेनाति पल्लङ्कसत्ताहस्स अपगमनेन। तम्हा समाधिम्हाति अरहत्तफलसमापत्तिसमाधिम्हा। अन्तरन्तरा एव हि पच्चयाकारमनसिकारो। अवसेसकालं पन सब्बं भगवा फलसमापत्तियापि वीतिनामेसि। तं सन्धाय ‘‘तम्हा समाधिम्हा’’ति वुत्तम्। रतनचङ्कमेति भगवतो चिरं ठितस्स चङ्कमनाधिप्पायं ञत्वा देवताहि मापिते रतनचङ्कमे। रतनघरन्ति भगवतो निसीदनाधिप्पायं ञत्वा देवताहि मापितं रतनमयं गेहम्।
तत्रापीति न केवलं रतनघरेयेव। तत्रापि अजपालनिग्रोधमूलेपि अभिधम्मं विचिनन्तो एव अन्तरन्तरा विमुत्तिसुखं पटिसंवेदेन्तोति अत्थो। तत्थापि हि अनन्तनयसमन्तपट्ठानं सम्मसतो सम्मासम्बुद्धस्स पीतिसमुट्ठिता छब्बण्णा बुद्धरस्मियो रतनघरे विय निच्छरिंसु एव। ‘‘हुंहु’’न्ति करोन्तोति ‘‘सब्बे हीनजातिका मं मा उपगच्छन्तू’’ति मानवसेन, समीपं उपगतेसु कोधवसेन च ‘‘अपेथा’’ति अधिप्पायनिच्छारितं हुंहुंकारं करोन्तो।
ब्रह्मञ्ञन्ति ब्राह्मणत्तम्। अन्तन्ति निब्बानम्। देवानं वा अन्तन्ति मग्गञाणानं वा अन्तभूतं अरहत्तफलम्।

मुचलिन्दकथावण्णना

५. मुचलिन्दमूलेति एत्थ च मुचलिन्दो वुच्चति नीपरुक्खो, यो ‘‘निचुलो’’तिपि वुच्चति। उप्पन्नमेघोति सकलचक्कवाळगब्भं पूरेत्वा उप्पन्नो महामेघो। वद्दलिकाति वुट्ठिया एव इत्थिलिङ्गवसेन नामम्। या च सत्ताहं पवत्तत्ता सत्ताहवद्दलिकाति वुत्ताति आह ‘‘सत्ताहं अविच्छिन्नवुट्ठिका अहोसी’’ति। सीतवातेन दूसितं दिनमेतिस्सा वद्दलिकायाति सीतवातदुद्दिनीति आह ‘‘उदकफुसितसम्मिस्सेना’’तिआदि। उब्बिद्धता नाम दूरभावेन उपट्ठानन्ति आह ‘‘मेघविगमेन दूरीभूत’’न्ति। इन्दनीलमणि विय दिब्बति जोतेतीति देवो, आकासो।
एतमत्थं विदित्वाति विवेकस्स सुखभावं विदित्वा। सब्बसो असन्तुट्ठिसमुच्छेदकत्ता मग्गञाणानं ‘‘चतुमग्गञाणसन्तोसेना’’ति वुत्तम्। अकुप्पनभावोति अकुज्झनसभावो।

राजायतनकथावण्णना

६. पच्चग्घेति अभिनवे। अयमेव अत्थो पसत्थो, न पुरिमो। न हि बुद्धा महग्घं पत्तं परिभुञ्जन्ति।

ब्रह्मयाचनकथावण्णना

७. आलीयन्ति सेवीयन्तीति आलया। पञ्च कामगुणाति आह ‘‘सत्ता…पे॰… वुच्चन्ती’’ति। सुट्ठु मुदिताति अतिविय पमुदिता। ठानं सन्धायाति ठान-सद्दं अपेक्खित्वा। इमेसन्ति सङ्खारादीनं फलानम्। पाळियं सब्बसङ्खारसमथोतिआदीनि निब्बानवेवचनानि। अपिस्सूति सम्पिण्डनत्थे निपातो। न केवलं एतदहोसि, इमापि गाथा पटिभंसूति अत्थो।
किच्छेन मे अधिगतन्ति पारमिपूरणं सन्धाय वुत्तं, न दुक्खापटिपदम्। बुद्धानञ्हि चत्तारो मग्गा सुखापटिपदाव होन्ति। ह-इति ब्यत्तं, एकंसन्ति द्वीसु अत्थेसु निपातो, ब्यत्तं, एकंसेन वा अलन्ति वियोजेन्ति। हलन्ति वा एको निपातो।
८. पाळियं सहम्पतिस्साति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानभूमियं ब्रह्मपति हुत्वा निब्बत्तो, तेन नं ‘‘सहम्पती’’ति सञ्जानिंसु। अस्सवनताति अस्सवनताय, अस्सवनेनाति अत्थो। सवनमेव हि सवनता यथा देवताति।
धम्मो असुद्धोति मिच्छादिट्ठिधम्मो। समलेहीति पूरणकस्सपादीहि छहि सत्थारेहि। अपापुराति देसनाहत्थेन विवर। द्वारन्ति अरियमग्गं सन्धाय वदति।
सेलेति घनसिलामये। तथूपमन्ति एत्थ तथा-सद्दो तं-सद्दत्थे दट्ठब्बो। तेन सो सेलपब्बतो उपमा यस्स। तं तथूपमन्ति अत्थो। तेन वा पब्बतादिना पकारेन उपमा अस्सातिपि अत्थो। धम्ममयन्ति लोकुत्तरधम्मभूतम्। उट्ठाहीति धम्मदेसनत्थाय चारिकचरणत्थं इमम्हा आसना कायेन, अप्पोस्सुक्कभावतो वा चित्तेन उट्ठेहि, अयमेव वा पाठो। तेनेव ‘‘विचर, देसस्सू’’ति दुविधेपि कायचित्तपयोगे नियोजेसि। वीरातिआदि चत्तारि थुतिवसेन सम्बोधनानि।
९. बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन, आसयानुसयञाणेन च। इमेसञ्हि द्विन्नं ‘‘बुद्धचक्खू’’ति नामम्। स्वाकाराति सद्धिन्द्रियादयोव आकारा सुन्दरा येसं, ते स्वाकारा, सुविञ्ञापया, परलोकञ्च वज्जञ्च भयतो दस्सनसीला चाति दट्ठब्बम्। उप्पलानि एत्थ सन्तीति उप्पलिनीति गच्छलतापि पोक्खरणीपि वुच्चति। इध पन पोक्खरणी। एवमितरेसुपि। उदकानुग्गतानीति उदकतो अनुग्गतानि। अन्तो निमुग्गानेव हुत्वा पुसन्ति वड्ढन्ति, तानि अन्तोनिमुग्गपोसीनि। अच्चुग्गम्माति उदकं अतिक्कमनवसेन उग्गन्त्वा।
अपारुताति विवटा। तेसन्ति सउपनिस्सयानं सत्तानम्। द्वाराति अरियमग्गद्वारानि। इदञ्च अत्तनो सयम्भुञाणेन सउपनिस्सयानं तेसं मग्गुप्पत्तिदिट्ठतं सन्धाय वदति। विहिंससञ्ञीतिआदीसु एवमत्थो दट्ठब्बो – ‘‘अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं धम्मं अजानन्तेसु मनुजेसु देसनाय विहिंसा कायवाचाकिलमथो होती’’ति एवं विहिंससञ्ञी हुत्वा न भासिं भासितुं न इच्छिम्। इदानि पन हेतुसम्पन्ना अत्तनो सद्धाभाजनं विवरन्तु, पूरेस्सामि नेसं सङ्कप्पन्ति।

पञ्चवग्गियकथावण्णना

१०. आळारोति नामम्। कालामोति गोत्तम्। भगवतोपि खो ञाणं उदपादीति किं इदानेव उदपादि, ननु बोधिमूले तेकालिका, कालविनिमुत्ता च सब्बे धम्मा सब्बाकारतो दिट्ठाति? सच्चं दिट्ठा, तथापि नामादिवसेन अविकप्पिता एकचित्तक्खणिकत्ता सब्बञ्ञुतञ्ञाणस्स। न हि एकेन चित्तेन सब्बधम्मानं नामजातिआदिकं पच्चेकं अनन्तं विभागं विकप्पेतुं सक्का विकप्पानं विरुद्धानं सहानुप्पत्तितो, सब्बविकप्पारहधम्मदस्सनमेव पनानेन सक्का कातुम्। यथा दिट्ठेसु पन यथिच्छिताकारं आरब्भ विकप्पो उप्पज्जति चक्खुविञ्ञाणेन दिट्ठे चित्तपटे विय। इधापि आळारं निस्साय आवज्जनानन्तरमेव सब्बाकारञाणं उदपादि। न केवलञ्च तं, अथ खो पञ्चवग्गिया एव पठमं धम्मं जानिस्सन्ति, तप्पमुखा च देवता, आळारो कालं कत्वा आकिञ्चञ्ञायतने, उदको च नेवसञ्ञानासञ्ञायतने निब्बत्तोति एवमादिकं सब्बम्पि निस्साय ञाणं उप्पज्जति एव। तं पन खणसम्पत्तिया दुल्लभभावं दस्सेतुं कमेन ओलोकेत्वा देवताय वुत्ते ञाणं विय कत्वा वुत्तम्। सद्दगतिया हि बन्धत्ता एकेन ञाणेन ञातम्पि वुच्चमानं कमेन ञातं विय पटिभाति, देवतापि च भगवता ञातमेवत्थं आरोचेसि। तेनेव ‘‘भगवतोपि खो ञाणं उदपादी’’ति वुत्तन्ति दट्ठब्बम्। एवमञ्ञत्थापि ईदिसेसु ‘‘लोकं वोलोकेन्तो असुकं अद्दस, तत्थ मयि गते किं भविस्सती’’ति एवमादिना सत्थु हितेसितासन्दस्सनवसप्पवत्तेसु। सब्बत्थ वचनगतियं कमवुत्तिते पञ्ञायमानेपि एकेनेव ञाणेन सकलावबोधो वेदितब्बो। बहुकारा खो मे पञ्चवग्गियाति उपकारस्सापि विज्जमानतं सन्धाय वुत्तं, न पन धम्मदेसनाय कारणत्तेन अनुपकारानम्पि देसनतो।
११. अन्तरा च गयं अन्तरा च बोधिन्ति गयाय, बोधिस्स च अन्तरे तिगावुते ठाने।
सब्बाभिभूति सब्बं तेभूमकधम्मं अभिभवित्वा ठितो। अनूपलित्तोति किलेसलेपेन अलित्तो। ततो एव सब्बञ्जहो। तण्हक्खये विमुत्तोति तण्हक्खये निब्बाने आरम्मणकरणवसएन विमुत्तो। एवं सयं सब्बधम्मे अत्तनाव जानित्वा। कमुद्दिसेय्यन्ति कं अञ्ञं ‘‘अयं मे आचरियो’’ति उद्दिसेय्यम्।
कासिनं पुरन्ति बाराणसिम्। आहञ्छन्ति आहनिस्सामि। अमताधिगमाय उग्घोसनतो अमतदुन्दुभिन्ति सत्थु धम्मदेसना वुत्ता, ‘‘अमतभेरिं पहरिस्सामी’’ति गच्छामीति अत्थो।
अरहसि अनन्तजिनोति अनन्तजिनोपि भवितुं युत्तोति अत्थो। अनन्तञाणताय अनन्तो जिनो च, अनन्तेन वा ञाणेन, अनन्तं वा दोसं जितवा, उप्पादवयन्तरहितताय वा अनन्तं निब्बानं अजिनि किलेसारयो मद्दित्वा गण्हीतिपि अनन्तजिनो।
हुपेय्यापीति एवम्पि भवेय्य, एवंविधे रूपकायरतने ईदिसेन ञाणेन भवितब्बन्ति अधिप्पायो। एवं नाम कथनञ्हिस्स उपनिस्सयसम्पन्नस्स अपरकाले दुक्खप्पत्तस्स भगवन्तं उपगम्म पब्बजित्वा मग्गफलपटिवेधाय पच्चयो जातो। तथाहेस भगवा तेन समागमत्थं पदसाव मग्गं पटिपज्जि।
१२. बाहुल्लिकोति पच्चयबाहुल्लिको। पधानविब्भन्तोति पधानतो दुक्करचरणतो परिहीनो। नत्थि एत्थ अगारियं, अगारस्स हितं कसिगोरक्खादिकम्मन्ति अनगारिया, पब्बज्जा, तं अनगारियम्। पब्बजन्तीति उपगच्छन्ति। तदनुत्तरन्ति तं अनुत्तरम्। ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानं, अरहत्तफलन्ति अत्थो। तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति। दिट्ठेव धम्मेति इमस्मिं पच्चक्खे अत्तभावे। सयन्ति अपरप्पच्चया । अभिञ्ञा सच्छिकत्वाति अत्तनोव ञाणेन पच्चक्खं कत्वा। उपसम्पज्जाति पापुणित्वा।
इरियायाति दुक्करइरियाय। उत्तरिमनुस्सधम्मातिआदीसु मनुस्सधम्मतो लोकियञाणतो उपरि अरियं कातुं अलं समत्थो अलमरियो। ञाणदस्सनविसेसोति सब्बञ्ञुतञ्ञाणस्स पुब्बभागं अधिप्पेतम्। नोति नु। भासितमेतन्ति एवरूपमेतं वाक्यभेदन्ति अत्थो। ते च ‘‘यदि एस पधानकाले ‘अहं अरहा’ति वदेय्य, मयञ्च सद्दहाम, न चानेन तदा वुत्तम्। इदानि पन विज्जमानमेव गुणं वदती’’ति एकपदेन सतिं लभित्वा ‘‘बुद्धो जातो’’ति उप्पन्नगारवा आवुसोवादं पहाय ‘‘नो हेतं, भन्ते’’ति आहंसु। अञ्ञा चित्तन्ति अञ्ञाय अरहत्तप्पत्तिया चित्तम्।
१३. अन्ताति कोट्ठासा द्वे भागा। कामेसु कामसुखल्लिकानुयोगोति वत्थुकामेसु किलेसकामसुखस्स अनुभवो। किलेसकामा एव वा आमिससुखेन अल्लीयनतो कामसुखल्लिकाति वुत्ताति दट्ठब्बा। गम्मोति गामवासीनं सन्तको। अत्तकिलमथानुयोगोति अत्तनो किलमथस्स कण्टकसेय्यादिदुक्खस्स अनुयोगो। उभो अन्तेति यथावुत्ते लोभो वा सस्सतो वा एको अन्तो, दोसो वा उच्छेदो वा एकोति वेदितब्बो।
चक्खुकरणीतिआदीसु अत्तना सम्पयुत्तञाणचक्खुं करोतीति चक्खुकरणी। दुतियं तस्सेव वेवचनम्। उपसमोति किलेसुपसमो। अभिञ्ञा, सम्बोधो च चतुसच्चपटिवेधोव। निब्बानं असङ्खतधातु। एतेसम्पि अत्थाय संवत्ततीति पटिपदं थोमेति। सम्मादिट्ठीति ञाणम्। सम्मासङ्कप्पोति वितक्को। सेसं धम्मतो सुविञ्ञेय्यमेव।
१४. एवं चत्तारोपि मग्गे एकतो दस्सेत्वा इदानि तेहि मग्गेहि पटिविज्झितब्बानि चत्तारि अरियसच्चानि दस्सेतुं ‘‘इदं खो पन, भिक्खवे’’तिआदिमाह। जातिपि दुक्खातिआदीसु तत्थ तत्थ भवे निब्बत्तमानानं सत्तानं सब्बपठमं रूपारूपधम्मप्पवत्ति इध जाति नाम, सा च तत्थ तत्थ भवेसु उपलब्भमानानं दुक्खादीनं वत्थुभावतो दुक्खा, एवं जरादीसु दुक्खवत्थुकताय दुक्खता वेदितब्बा। पञ्चुपादानक्खन्धा पन दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खवसेन दुक्खा एव। पोनोभविकाति पुनब्भवकरणं पुनब्भवो उत्तरपदलोपेन, पुनब्भवो सीलमेतिस्साति पोनोभविका। नन्दिरागसहगताति एत्थ रूपादीसु नन्दति पियायतीति नन्दी, सा एव रागोति नन्दिरागोति भावप्पधानोयं निद्देसो, नन्दिरागत्तन्ति अत्थो। तेन सहगतानि नन्दिरागसहगता। तत्र तत्राति तस्मिं तस्मिं भवे। रूपादीसु छसु आरम्मणेसु कामस्सादनवसेन पवत्ता कामतण्हा नाम। सस्सतदिट्ठिया सह पवत्ता भवतण्हा। उच्छेददिट्ठिया सह पवत्ता विभवतण्हा। असेसविरागनिरोधोतिआदिना निब्बानमेव वुच्चति। तत्थ विरज्जनं विगमनं विरागो। निरुज्झनं निरोधो। उभयेनापि सुट्ठु विगमोव वुच्चति। असेसायपि तण्हाय विरागो, निरोधो च येन होति, सो असेसविरागनिरोधो, निब्बानमेव। यस्मा च तं आगम्म तण्हं, वट्टञ्च चजन्ति पटिनिस्सज्जन्ति विमुच्चन्ति न अल्लीयन्ति, तस्मा चागो पटिनिस्सग्गो मुत्ति अनालयोति वुच्चति।
१५. चक्खुन्तिआदीनि ञाणवेवचनानेव।
१६. यावकीवञ्चाति यत्तकं कालम्। तिपरिवट्टन्ति सच्चञाण, किच्चञाण, कतञाणसङ्खातानं तिण्णं परिवट्टानं वसेन तिपरिवट्टं ञाणदस्सनम्। एत्थ च ‘‘इदं दुक्खं अरियसच्चं, इदं दुक्खसमुदय’’न्ति एवं चतूसु सच्चेसु यथाभूतञाणं सच्चञाणं नाम। तेसु एव ‘‘परिञ्ञेय्यं पहातब्बं सच्छिकातब्बं भावेतब्ब’’न्ति एवं कत्तब्बकिच्चजाननञाणं किच्चञाणं नाम। ‘‘परिञ्ञातं पहीनं सच्छिकतं भावित’’न्ति तस्स किच्चस्स कतभावजाननञाणं कतञाणं नाम। द्वादसाकारन्ति तेसमेव एकेकस्मिं सच्चे तिण्णं तिण्णं आकारानं वसेन द्वादसाकारम्।
अभिसम्बुद्धोति पच्चञ्ञासिन्ति अभिसम्बुद्धो अरहत्तं पत्तोति एवं न पटिजानिम्। यतो च खोति यतो बोधिमूले निसिन्नकालतो पट्ठाय । अथाहन्ति ततो परं अहम्। ञाणञ्च पन मेति पच्चवेक्खणञाणं सन्धाय वदति। अकुप्पा मेतिआदि तस्स पवत्तिआकारदस्सनम्। तत्थ अकुप्पा मे विमुत्तीति अरहत्तफलं तस्स मग्गसङ्खातकारणतो च आरम्मणतो च अकुप्पता वेदितब्बा।
इमस्मिं पन वेय्याकरणस्मिन्ति निग्गाथसुत्ते। भञ्ञमानेति भणियमाने। धम्मचक्खुन्ति इध चतुसच्चधम्मेसु चक्खुकिच्चकरणतो सोतापत्तिमग्गो अधिप्पेतो। यं किञ्चीतिआदि निब्बानारम्मणत्तेपि किच्चवसेन असम्मोहतो पवत्तिदस्सनत्थं वुत्तम्।
१७. धम्मचक्कन्ति पटिवेधञाणधम्मञ्चेव देसनाञाणधम्मञ्च पवत्तनट्ठेन चक्कन्ति धम्मचक्कम्। ओभासोति सब्बञ्ञुतञ्ञाणानुभावेन पवत्तो चित्तपच्चयउतुसमुट्ठानो दससहस्सिलोकधातुं फरित्वा ठितो ओभासो।
१८. दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो। एस नयो सेसेसुपि। अत्तनो पच्चक्खतो अधिगतत्ता न परं पच्चेति, परस्स सद्धाय एत्थ न पवत्ततीति अपरप्पच्चयो। एहि भिक्खूति एत्तके वुत्तमत्ते पब्बज्जा, उपसम्पदा च सिज्झति, तेनेव तत्थ इति-सद्देन परिच्छेदो दस्सितोति वदन्ति। केचि पन ‘‘सम्मा दुक्खस्स अन्तकिरियायाति वचनपरियोसाने एव उपसम्पदा सिज्झति, अट्ठकथायं पन ‘एहि भिक्खूति भगवतो वचनेना’ति इदं एहिभिक्खुसद्दोपलक्खितवचनं एहिभिक्खुवचनन्तिआदिपदवसेन वुत्तं मुसावादवग्गोतिआदीसु विया’’ति वदन्ति, तदेतं पठमपाराजिकट्ठकथायं ‘‘भगवा हि…पे॰… एहि भिक्खु, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति (पारा॰ अट्ठ॰ १.४५ भिक्खूपदभाजनीयवण्णना) इमिना वचनेन समेति। यत्तकञ्हि भगवता नियमेन वुच्चति, तत्तकं सब्बम्पि अङ्गमेव। सेक्खपुथुज्जनानञ्हि एतं परिपुण्णं वुच्चति, असेक्खानं पन ‘‘चर ब्रह्मचरिय’’न्ति परियोसानन्ति दट्ठब्बं सिक्खत्तयसमिद्धितो। लोकियसम्पदाहि उपरिभूता सेट्ठभूता सम्पदाति उपसम्पदा।
१९-२१. नीहारभत्तोति भिक्खूहि गामतो नीहरित्वा दिन्नभत्तो। कल्लं नूति युत्तं नु। एतं ममातिआदि यथाक्कमं तण्हामानदिट्ठिगाहानं दस्सनम्।
२२-२३. तस्मा तिहाति एत्थ तिहाति निपातमत्तं, तस्माति अत्थो। निब्बिन्दतीति वुट्ठानगामिनिविपस्सनावसेन उक्कण्ठति। विरज्जतीति चतुन्नं मग्गानं वसेन न रज्जति। विमुच्चतीति फलवसेन विमुच्चति। विमुत्तस्मिन्तिआदि पच्चवेक्खणञाणदस्सनम्। ब्रह्मचरियन्ति मग्गब्रह्मचरियम्। करणीयं चतूसु सच्चेसु चतूहि मग्गेहि पच्चेकं कत्तब्बं परिञ्ञादिवसेन सोळसविधं किच्चम्। नापरं इत्थत्तायाति इत्थभावाय सोळसकिच्चभावाय, किलेसक्खयाय वा अपरं पुन मग्गभावनाकिच्चं मे नत्थीति पजानाति। अथ वा इत्थत्तायाति इत्थभावतो वत्तमानक्खन्धसन्तानतो अपरं खन्धसन्तानं मय्हं न भविस्सतीति अत्थो।

पब्बज्जाकथावण्णना

१५. आळम्बरन्ति पणवम्। विकेसिकन्ति विप्पकिण्णकेसम्। विक्खेळिकन्ति विस्सन्दमानलालम्। सुसानं मञ्ञेति सुसानं विय अद्दस सकं परिजनन्ति सम्बन्धो। उदानं उदानेसीति संवेगवसप्पवत्तं वचनं निच्छारेसि। उपस्सट्ठन्ति दुक्खेन सम्मिस्सं, दुक्खोतिण्णं सब्बसत्तकायजातन्ति अत्थो।
२६. इदं खो यसाति भगवा निब्बानं सन्धायाह। अनुपुब्बिं कथन्ति अनुपटिपाटिकथम्। आदीनवन्ति दोसम्। ओकारन्ति निहीनता निहीनजनसेवितत्ता। संकिलेसन्ति तेहि सत्तानं संकिलेसनं, संकिलेसविसयन्ति वा अत्थो। कल्लचित्तन्ति अरोगचित्तम्। सामं अत्तनाव उक्कंसो उक्खिपनं एतिस्सन्ति सामुक्कंसिका, सच्चदेसना। तस्सा सरूपदस्सनं ‘‘दुक्ख’’न्तिआदि।
२७. अस्सदूतेति अस्सआरुळ्हे दूते। इद्धाभिसङ्खारन्ति इद्धिकिरियम्। अभिसङ्खरेसि अकासि।
२८. यथादिट्ठन्ति पठममग्गेन दिट्ठं चतुस्सच्चभूमिं सेसमग्गत्तयेन पच्चवेक्खन्तस्स, पस्सन्तस्साति अत्थो। मातु नो जीवितन्ति एत्थ नोति निपातमत्तं, मातु जीवितन्ति अत्थो। यसस्स खीणासवत्ता ‘‘एहि भिक्खु, स्वाक्खातो धम्मो, चर ब्रह्मचरिय’’न्ति एत्तकेनेव भगवा उपसम्पदं अदासि। खीणासवानञ्हि एत्तकेनेव उपसम्पदा अनुञ्ञाता पुब्बेव दुक्खस्स परिक्खीणत्ता। चर ब्रह्मचरियन्ति सासनब्रह्मचरियसङ्खातं सिक्खापदपूरणं सन्धाय वुत्तं, न मग्गब्रह्मचरियम्।
३०. सेट्ठानुसेट्ठीनन्ति सेट्ठिनो च अनुसेट्ठिनो च पवेणीवसेन आगता येसं कुलानं सन्ति, तेसं सेट्ठानुसेट्ठीनं कुलानम्। ओरकोति लामको।
३२-३३. मा एकेन द्वेति एकेन मग्गेन द्वे भिक्खू मा अगमित्थ। विसुद्धे सत्ते, गुणे वा मारेतीति मारो। पापे नियुत्तो पापिमा।
सब्बपासेहीति सब्बकिलेसपासेहि। ये दिब्बा ये च मानुसाति ये दिब्बकामगुणनिस्सिता, मानुसककामगुणनिस्सिता च किलेसपासा नाम अत्थि, सब्बेहि तेहि। ‘‘त्वं बुद्धो’’ति देवमनुस्सेहि करियमानसक्कारसम्पटिच्छनं सन्धाय वदति।
अन्तलिक्खे चरन्ते पञ्चाभिञ्ञेपि बन्धतीति अन्तलिक्खचरो, रागपासो। मारो पन पासम्पि अन्तलिक्खचरं मञ्ञति। मानसोति मनोसम्पयुत्तो।
जानाति मन्ति सो किर ‘‘महानुभावो अञ्ञो देवपुत्तो निवारेतीति भीतो निवत्तिस्सति नु खो’’तिसञ्ञाय वत्वा ‘‘निहतो त्वमसि अन्तका’’ति वुत्ते ‘‘जानाति म’’न्ति दुम्मनो पलायि।
३४. परिवितक्को उदपादीति यस्मा एहिभिक्खुभावाय उपनिस्सयरहितानम्पि पब्बजितुकामता उप्पज्जिस्सति, बुद्धा च ते न पब्बाजेन्ति, तस्मा तेसम्पि पब्बज्जाविधिं दस्सेन्तो एवं परिवितक्केसीति दट्ठब्बम्। उपनिस्सयसम्पन्ना पन भगवन्तं उपसङ्कमित्वा एहिभिक्खुभावेनेव पब्बजन्ति। ये पटिक्खित्तपुग्गलाति सम्बन्धो। सयं पब्बाजेतब्बोति एत्थ ‘‘केसमस्सुं ओहारेत्वा’’तिआदिवचनतो केसच्छेदनकासायच्छादनसरणदानानि पब्बज्जा नाम, तेसु पच्छिमद्वयं भिक्खूहि एव कातब्बं, कारेतब्बं वा। ‘‘पब्बाजेही’’ति इदं तिविधम्पि सन्धाय वुत्तम्। खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थम्। भिक्खूनञ्हि अनारोचेत्वा एकसीमाय ‘‘एतस्स केसे छिन्दा’’ति अञ्ञं आणापेतुम्पि न वट्टति। पब्बाजेत्वाति केसादिच्छेदनमेव सन्धाय वुत्तं ‘‘कासायानि अच्छादेत्वा’’ति विसुं वुत्तत्ता। पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं, अनुपसम्पन्नेन भिक्खुआणत्तिया दिन्नम्पि सरणं न रुहति।
यसस्सीति परिवारसम्पन्नो। निज्जीवनिस्सत्तभावन्ति ‘‘केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातू’’तिआदिनयं सङ्गण्हाति, सब्बं विसुद्धिमग्गे (विसुद्धि॰ १.३११) आगतनयेन गहेतब्बम्। पुब्बेति पुब्बबुद्धुप्पादेसु। मद्दितसङ्खारोति विपस्सनावसेन वुत्तम्। भावितभावनोति समथवसेनापि।
कासायानि तिक्खत्तुं वा…पे॰… पटिग्गाहापेतब्बोति एत्थ ‘‘सब्बदुक्खनिस्सरणत्थाय इमं कासावं गहेत्वा’’ति वा ‘‘तं कासावं दत्वा’’ति वा वत्वा ‘‘पब्बाजेथ मं, भन्ते, अनुकम्पं उपादाया’’ति एवं याचनपुब्बकं चीवरं पटिच्छापेति। अथापीतिआदि तिक्खत्तुं पटिग्गाहापनतो परं कत्तब्बविधिदस्सनम्। अथापीति ततो परम्पीति अत्थो। केचि पन ‘‘चीवरं अप्पटिग्गाहापेत्वा पब्बजनप्पकारभेददस्सनत्थं ‘‘अथापी’’ति वुत्तं, अथापीति च अथ वाति अत्थो’’ति वदन्ति। ‘‘अदिन्नं न वट्टती’’ति इमिना पब्बज्जा न रुहतीति दस्सेति।
पादे वन्दापेत्वाति पादाभिमुखं नमापेत्वा। दूरे वन्दन्तोपि हि पादे वन्दतीति वुच्चति। उपज्झायेन वाति एत्थ यस्स सन्तिके उपज्झं गण्हाति, अयं उपज्झायो। आभिसमाचारिकेसु विनयनत्थं यं आचरियं कत्वा निय्यातेन्ति, अयं आचरियो। सचे पन उपज्झायो सयमेव सब्बं सिक्खापेति, अञ्ञस्मिं न निय्यातेति, उपज्झायोवस्स आचरियोपि होति, यथा उपसम्पदाकाले सयमेव कम्मवाचं वाचेन्तो उपज्झायोव कम्मवाचाचरियोपि होति।
अनुनासिकन्तं कत्वा दानकाले अन्तरा विच्छेदो न कातब्बोति आह ‘‘एकसम्बन्धानी’’ति।
‘‘आभिसमाचारिकेसु विनेतब्बो’’ति इमिना सेखियवत्तखन्धकवत्तेसु, अञ्ञेसु
च सुक्कविस्सट्ठिआदिलोकवज्जसिक्खापदेसु सामणेरेहि वत्तितब्बं, तत्थ अवत्तमानो अलज्जी, दण्डकम्मारहो च होतीति दस्सेति।
पब्बज्जाकथावण्णना निट्ठिता।

दुतियमारकथावण्णना

३५. पाळियं अनुत्तरं विमुत्तिं अनुपापुणाथाति ‘‘खीणासवा मयं, किं अम्हाकं पधानेना’’ति वासनादोसेन वोसानं अनापज्जित्वा पन्तेसु सेनासनेसु फलसमापत्तियाव वीतिनामनत्थं, तं दिस्वा अञ्ञेसम्पि दिट्ठानुगतिसमापज्जनत्थञ्च ओवदतीति वेदितब्बम्।
दुतियमारकथावण्णना निट्ठिता।

भद्दवग्गियकथावण्णना

३६. इदं नेसं पुब्बकम्मन्ति तेसं तिंसजनानं एकतो अभिसमयस्स पुब्बकम्मम्। अञ्ञम्पि तेसं पच्चेकं पुब्बबुद्धुप्पादेसु सद्धम्मस्सवनसरणगमनदानसीलसमाधिविपस्सनासमायोगवसेन बहुं विवट्टूपनिस्सयं कुसलं अत्थेवाति गहेतब्बम्। इतरथा हि तदहेव पटिवेधो, एहिभिक्खुभावादिविसेसो च न सम्पज्जेय्य।
भद्दवग्गियकथावण्णना निट्ठिता।

उरुवेलपाटिहारियकथावण्णना

३७-३८. पाळियं अगरूति भारियं न सियाति अत्थो। उभिन्नं सजोतिभूतानन्ति उभोसु सजोतिभूतेसु। पत्ते पक्खिपीति तं नागं निहततेजं धम्मदेसनाय सन्तप्पेत्वा सरणसीलानि दत्वा सकलरत्तिं भगवन्तं पयिरुपासित्वा ठितं जटिलानं दस्सनत्थं पत्ते पक्खिपि, न अहितुण्डिको विय बलक्कारेनाति वेदितब्बम्। यत्र हि नामाति यो नाम।
३९. अज्जण्होति अज्ज एकदिवसम्। अग्गिसालम्हीति अग्यागारे। सुमनानं बुद्धानं मनसा सदिसो मनो अस्साति सुमनमनसो। अधिचित्तोति महाकरुणादीहि अधिचित्तो। उदिच्छरेति उल्लोकेसुं, परिवारेसुन्ति अत्थो। अनेकवण्णा अच्चियोति छब्बण्णरंसियो वुत्ता। अहं ते धुवभत्तेन पटिमाननं करिस्सामीति सेसो।
४०. अभिक्कन्ताय रत्तियाति परिक्खीणाय रत्तिया, मज्झरत्तिसमयेति अत्थो। अभिक्कन्तवण्णाति अभिरूपच्छविवण्णा। केवलकप्पन्ति एत्थ केवल-सद्दस्स अनवसेसत्थो, कप्प-सद्दस्स समन्तभावो, तस्मा अनवसेसं समन्ततो वनसण्डन्ति अत्थो। चतुद्दिसाति चतूसु दिसासु। यत्र हि नामाति यं नाम।
४३. अङ्गमगधाति अङ्गमगधरट्ठवासिनो। इद्धिपाटिहारियन्ति अभिञ्ञिद्धियेव पटिपक्खानं तित्थियानं, वेनेय्यसत्तगतदोसानञ्च हरणतो अपनयनतो पाटिहारियं, तं तं वा सत्तहितं पटिच्च हरितब्बं पवत्तेतब्बन्ति पटिहारियं, तदेव पाटिहारियम्। इद्धि एव पाटिहारियं इद्धिपाटिहारियम्।
४४. पंसुकूलं उप्पन्नं होतीति पुण्णाय दासिया सरीरं परिक्खिपित्वा छड्डितं साणमयं किमिकुलाकुलं परियेसनवसेन उप्पन्नं होति, यं भगवा भूमिं कम्पेन्तो पारुपित्वा पच्छा महाकस्सपत्थेरस्स अदासि, तं सन्धायेतं वुत्तन्ति वदन्ति। कत्थ नु खोतिआदिपरिवितक्को जटिलानं विविधपाटिहारियदस्सनत्थं कतो। पाणिना खणन्तो विय इद्धिया मत्तिकं अपनेत्वा दिन्नत्ता वुत्तं ‘‘पाणिना पोक्खरणिं खणित्वा’’ति।
४६. फालियन्तु, कस्सप, कट्ठानीति उरुवेलकस्सपेन निवेदिते एवमवोचाति दट्ठब्बम्। एवं सेसेसुपि।
४९. अन्तरट्ठकासु हिमपातसमयेति एत्थ माघमासस्स अवसाने चतस्सो, फग्गुणमासस्स आदिम्हि चतस्सोति एवं उभिन्नं मासानं अन्तरे अट्ठरत्तियो अन्तरट्ठका नाम। तासु अन्तरट्ठकासु रत्तीसु हिमपातकाले। उम्मुज्जननिमुज्जनम्पि सहसा तदुभयकरणवसेन वुत्तम्।
५०. उदकवाहकोति उदकोघो। रेणुहतायाति रजोकिण्णाय, अतिन्तायाति अत्थो। नावायाति कुल्लेन। इदं नु त्वं महासमणाति इध नु त्वम्। ध-कारस्स द-कारं, अनुसारञ्च कत्वा ‘‘इदं नू’’ति वुत्तं ‘‘एकमिदाह’’न्तिआदीसु (दी॰ नि॰ १.१६५, २६५) विय। ‘‘इमस्मिं पदेसे त्वं नु खो ठितोसी’’ति पुच्छि। अयमहमस्मीति अयमहं इध ठितोस्मीति अत्थो।
५१. चिरपटिकाति चिरकालतो पट्ठाय। केसमिस्सं सब्बं परिक्खारं उदके पवाहेत्वातिपि योजेतब्बम्। अरणिकमण्डलुआदिका तापसपरिक्खारा खारी नाम, तंहरणककाजं खारिकाजं नाम। अग्गिहुतमिस्सन्ति अग्गिपूजोपकरणसहितम्।
५२-३. उपसग्गोति उपद्दवो। ‘‘अड्ढुड्ढानि पाटिहारियसहस्सानी’’ति इदं नागदमनादीनि पन्नरस पाटिहारियानि वज्जेत्वा वुत्तं अप्पकमधिकं गणनूपगं न होतीति।
५४. गयायन्ति गयानामिकाय नदिया अदूरभवत्ता गामो इत्थिलिङ्गवसेन गया नाम जातो, तस्सम्। गयासीसेति एवंनामके पिट्ठिपासाणे।
‘‘यमिदं चक्खुसम्फस्सपच्चया…पे॰… सुखं वा’’तिआदिना चक्खुविञ्ञाणवीथिचित्तेसु सोमनस्सदोमनस्सउपेक्खावेदनामुखेन सेसारूपक्खन्धानम्पि आदित्ततं दस्सेति। एस नयो सेसेसुपि। मनोति भवङ्गचित्तं मनोद्वारस्स अधिप्पेतत्ता। मनोविञ्ञाणन्ति मनोद्वारवीथिपअयापन्नमेव गहितम्।
उरुवेलपाटिहारियकथावण्णना निट्ठिता।

बिम्बिसारसमागमकथावण्णना

५५. यञ्ञा अभिवदन्तीति यागहेतु इज्झन्तीति वदन्ति। उपधीसूति एत्थ दुक्खसुखादीनं अधिट्ठानट्ठेन चत्तारो उपधी कामखन्धकिलेसअभिसङ्खारूपधीनं वसेन। तेसु खन्धूपधि इधाधिप्पेतोति आह ‘‘खन्धूपधीसु मलन्ति ञत्वा’’ति। यञ्ञाति यञ्ञहेतु। यिट्ठेति महायागे। हुतेति दिवसे दिवसे कत्तब्बे अग्गिपरिचरणे। किं वक्खामीति कथं वक्खामि।
५७-८. आसीसनाति मनोरथा। सिङ्गीसुवण्णनिक्खेनाति सिङ्गीसुवण्णस्स रासिना। सुवण्णेसु हि युत्तिकतं हीनम्। ततो रसविद्धं सेट्ठं, ततो आकरुप्पन्नं सेट्ठं, ततो यंकिञ्चि दिब्बसुवण्णं सेट्ठं , तत्रापि चामीकरं, ततो सातकुम्भं, ततो जम्बुनदं, ततोपि सिङ्गीसुवण्णं सेट्ठम्। तस्स निक्खं नाम पञ्चसुवण्णपरिमाणम्। अट्ठसुवण्णादिभेदं अनेकविधम्पि वदन्ति। दससु अरियवासेसूति –
‘‘इध, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पणुन्नपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो’’ति (दी॰ नि॰ ३.३४८, ३६०; अ॰ नि॰ १०.१९) –
एवमागतेसु दससु अरियवासेसु। तत्थ पञ्चङ्गविप्पहीनोति पञ्चनीवरणेहि विप्पयुत्तता वुत्ता। छळङ्गसमन्नागतोति इट्ठादीसु छसु आरम्मणेसु सोमनस्सितादिपटिपक्खा छळङ्गुपेक्खा वुत्ता। एकारक्खोति उपट्ठितसतिता। सङ्खायसेवना अधिवासना परिवज्जना विनोदनासङ्खातानि चत्तारि अपस्सेना निस्सया एतस्साति चतुरापस्सेनो, एतेन च ते निस्सया दस्सिता। पणुन्नानि अपनीतानि दिट्ठिगतिकेहि पच्चेकं गहितानि दिट्ठिसच्चानि यस्स, सो पणुन्नपच्चेकसच्चो, तेन लोकियञाणेन दिट्ठिप्पहानं वुत्तम्। कामेसना भवेसनाब्रह्मचरियेसनासङ्खाता एसना सम्मदेव अवया अनूना सट्ठा निसट्ठा अनेनाति समवयसट्ठेसनो। एतेन तिण्णं एसनानं अभावो वुत्तो। ‘‘अनाविलसङ्कप्पो’’ति इमिना कामवितक्कादीहि अनाविलचित्तता। ‘‘पस्सद्धकायसङ्खारो’’ति इमिना चतुत्थज्झानसमायोगेन विगतदरथता वुत्ता। ‘‘सुविमुत्तचित्तो’’ति इमिना मग्गो। ‘‘सुविमुत्तपञ्ञो’’ति इमिना पच्चवेक्खणञाणमुखेन फलञाणं वुत्तम्। एते हि अरिया वसन्ति एत्थाति अरियवासाति वुच्चन्ति । ते पन वासा वुत्था वसिता सम्पादिता येन, सो वुत्थवासो, भगवा। दसबलोति दसहि कायबलेहि, ञाणबलेहि च उपेतो। यानि हेतानि –
‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलम्।
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति॥ (म॰ नि॰ अट्ठ॰ १.१४८; सं॰ नि॰ अट्ठ॰ २.२.२२; अ॰ नि॰ अट्ठ॰ ३.१०.२१; विभ॰ अट्ठ॰ ७६०; उदा॰ अट्ठ॰ ७५; बु॰ व॰ अट्ठ॰ १.३९; चूळनि॰ अट्ठ॰ ८१; पटि॰ म॰ अट्ठ॰ २.२.४४) –
एवं वुत्तानि दसहत्थिकुलानि पुरिमपुरिमतो दसबलगुणोपेतानि, तेसु सब्बजेट्ठानं दसन्नं छद्दन्तानं बलानि भगवतो कायस्स दसबलानि नाम। तञ्च काळावकसङ्खातानं पकतिहत्थीनं कोटिसहस्सस्स, मज्झिमपुरिसानं पन दसन्नं कोटिसहस्सानञ्च बलं होति, तं ‘‘नारायनसङ्घातबल’’न्तिपि वुच्चति।
यानि पनेतानि पाळियं ‘‘इध, सारिपुत्त, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाती’’तिआदिना (म॰ नि॰ १.१४८; अ॰ नि॰ १०.२१; विभ॰ ७६०; पटि॰ म॰ २.४४) वुत्तानि ठानाठानञाणबलं, कम्मविपाकञाणबलं, सब्बत्थगामिनिपटिपदाञाणबलं, अनेकधातुनानाधातुलोकञाणबलं, सत्तानं नानाधिमुत्तिकताञाणबलं, इन्द्रियपरोपरियत्तञाणबलं, झानविमोक्खसमाधिसमापत्तीनं संकिलेसवोदानवुट्ठानञाणबलं, पुब्बेनिवासञाणबलं, दिब्बचक्खुञाणबलं, आसवक्खयञाणबलन्ति दसबलञाणानि, इमानि भगवतो दसबलानि नाम। दसहि असेक्खेहि अङ्गेहीति अरहत्तफलसम्पयुत्तेहि पाळियं ‘‘असेक्खा सम्मादिट्ठि…पे॰… असेक्खो सम्मासमाधि, असेक्खं सम्माञाणं, असेक्खा सम्माविमुत्ती’’ति (दी॰ नि॰ ३.३४८, ३६०) एवं वुत्तेहि दसहि असेक्खधम्मेहि समन्नागतो। एत्थ च दस्सनट्ठेन वुत्ता सम्मादिट्ठि एव जाननट्ठेन सम्माञाणन्तिपि वुत्ता, वुत्तावसेसा पन फलचित्तसम्पयुत्ता सब्बे फस्सादिधम्मा सम्माविमुत्तीति वुत्ताति दट्ठब्बम्।
बिम्बिसारसमागमकथावण्णना निट्ठिता।

सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना

६०. सारीब्राह्मणिया पुत्तो सारिपुत्तो। मोग्गलीब्राह्मणिया पुत्तो मोग्गल्लानो। छन्नपरिब्बाजकस्साति सेतवत्थेन हिरिकोपीनं छादेत्वा विचरणकपरिब्बाजकस्स, तेन ‘‘नायं नग्गपरिब्बाजको’’ति दस्सेति। ‘‘उपञ्ञात’’न्ति इमस्स विवरणं ञातो चेवाति। ‘‘मग्ग’’न्ति इमस्स विवरणं उपगतो च मग्गोति। तेन च उपञ्ञातन्ति एत्थ ञात-सद्दो ञाणपरियायो। मग्गन्ति लिङ्गविपल्लासेन मग्गोव वुत्तो। उपसद्दो च उपगमनत्थो मग्गसद्देनपि सम्बन्धितब्बोति दस्सेति। इदं वुत्तं होति – यस्मा पिट्ठितो पिट्ठितो अनुबन्धनं नाम अत्थिकेहि उपञ्ञातं उपगतञाणञ्चेव होति, तेहि उपगतो पटिपन्नो मग्गो च, तस्मा यंनूनाहं अनुबन्धेय्यन्ति। उपञ्ञातं निब्बानन्ति उपपत्तिया अनुमानेन ञातं निब्बानम्। ‘‘मग्ग’’न्ति इमस्स विवरणं मग्गन्तोति, अनुमानेन ञातं पच्चक्खतो दस्सनत्थाय गवेसन्तोति अत्थो।
निरोधो च निरोधूपायो च एकसेसेन निरोधोति वुत्तोति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। पटिपादेन्तोति निगमेन्तो।
इतो उत्तरीति इतो मया लद्धसोतापत्तितो उत्तरि इतरमग्गत्तयं यदिपि नत्थि, तथापि एसो एव मया गवेसितो निब्बानधम्मोति अत्थो।
६२-३. तदारम्मणायाति निब्बानारम्मणाय सोतापत्तिफलविमुत्तिया। तेसं आयस्मन्तानन्ति सपरिसानं तेसं द्विन्नं परिसानं तस्मिंयेव खणे भगवतो धम्मं सुत्वा अरहत्तं पापुणि, अग्गसावका पन अत्तनो ञाणकिच्चस्स महन्तताय कतिपाहच्चयेन। तेनाह ‘‘एव’’न्तिआदि। उसूयनकिरियाय कम्मभावं सन्धाय ‘‘उपयोगत्थेवा’’ति वुत्तम्।
सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना निट्ठिता।

उपज्झायवत्तकथावण्णना

६४. वज्जावज्जन्ति खुद्दकं, महन्तञ्च वज्जम्। उत्तिट्ठपत्तन्ति एत्थ उत्तिट्ठं नाम पिण्डाय चरणं वुच्चति ‘‘उत्तिट्ठे नप्पमज्जेय्या’’तिआदीसु (ध॰ प॰ १६८) विय। उत्तिट्ठत्थाय गहितं पत्तं उत्तिट्ठपत्तं, तेनाह ‘‘पिण्डाय चरणकपत्त’’न्ति। तस्स उपनामे को दोसोति आह ‘‘तस्मिं ही’’तिआदि। तस्माति यस्मा मनुस्सा एतस्मिंयेव एते भुञ्जन्तीति उत्तिट्ठपत्ते उच्छिट्ठसञ्ञिनो, तस्मा उत्तिट्ठपत्तन्ति वुत्तं उत्तिट्ठ-सद्देनेव मनुस्सानं सञ्ञाय उच्छिट्ठतापि गम्मतीति। केचि पन ‘‘उच्छिट्ठसद्देन समानत्थो उत्तिट्ठसद्दो’’ति वदन्ति। ‘‘उत्तिट्ठा’’ति त्वापच्चयन्तोपि होतीति आह ‘‘उट्ठहित्वा’’ति। उपज्झायं गहेतुन्ति उपज्झायत्तं मनसा गहेतुं, याचनवचनेन तस्स अनुमतिं गहेतुन्ति वा अत्थो।
६५. पतिस्सयनं पतिस्सो, गरुं निस्साय वत्तनभावो, यंकिञ्चि गारवन्ति अत्थो। सह पतिस्सेन सप्पतिस्सो, परं जेट्ठं कत्वा तस्सोवादे वत्तनताति अत्थो। तेनाह ‘‘जेट्ठकभावञ्च उपट्ठपेत्वा’’ति। साहूति साधु सुन्दरम्। लहूति अगरु, सुभरताति अत्थो। ओपायिकन्ति उपायपटिसंयुत्तं, एवं पटिपज्जनं नित्थरणूपायोति अत्थो। पतिरूपन्ति सामीचिकम्ममिदन्ति अत्थो। पासादिकेनाति पसादावहेन कायवचीपयोगेन सम्पादेहीति अत्थो। कायेनाति एतदत्थविञ्ञापकं हत्थमुद्दादिं दस्सेन्तो कायेन विञ्ञापेति। साधूति सम्पटिच्छनं सन्धायाति उपज्झायेन ‘‘साहू’’तिआदीसु वुत्तेसु सद्धिविहारिकस्स ‘‘साधू’’ति सम्पटिच्छनं वचनं सन्धाय ‘‘कायेन विञ्ञापेती’’तिआदि वुत्तन्ति अधिप्पायो। आयाचनदानमत्तेनाति सद्धिविहारिकस्स पठमं आयाचनमत्तेन, ततो उपज्झायस्स च ‘‘साहू’’तिआदिना वचनमत्तेनाति अत्थो।
६६. अस्साति सद्धिविहारिकस्स। द्वे चीवरानीति उत्तरासङ्गं, सङ्घाटिञ्च सन्धाय वदति। इतो पट्ठायाति ‘‘न उपज्झायस्स भणमानस्सा’’ति एत्थ न-कारतो पट्ठाय, तेन ‘‘नातिदूरे’’तिआदीसु न-कारपटिसिद्धेसु आपत्ति नत्थीति दस्सेति। सब्बत्थ दुक्कटापत्तीति आपदाउम्मत्तखित्तचित्तवेदनट्टतादीहि विना पण्णत्तिं अजानित्वापि वदन्तस्स गिलानस्सपि दुक्कटमेव। आपदासु हि अन्तरन्तरा कथा वत्तुं वट्टति। एवमञ्ञेसुपि न-कारपटिसिद्धेसु ईदिसेसु, इतरेसु पन गिलानोपि न मुच्चति। पाळियं ‘‘हेट्ठापीठं वा परामसित्वा’’ति इदं पुब्बे तत्थ ठपितपत्तादिना असङ्घट्टनत्थाय वुत्तं, चक्खुना ओलोकेत्वापि अञ्ञेसं अभावं ञत्वापि ठपेतुं वट्टति एव। आपत्तिया आसन्नन्ति आपत्तिकरणमेव।
गामेति अन्तोगामे तादिसे मण्डपादिम्हि। अन्तरघरेति अन्तोगेहे। पटिक्कमनेति आसनसालायम्। धोतवालिकायाति उदकेन गतट्ठाने निरजाय परिसुद्धवालिकाय। निद्धूमेति जन्ताघरे जलियमानअग्गिधूमरहिते। जन्ताघरञ्हि नाम हिमपातबहुलेसु देसेसु तप्पच्चयरोगपीळादिनिवारणत्थं सरीरसेदापनट्ठानम्। तत्थ किर अन्धकारपटिच्छन्नताय बहूपि एकतो पविसित्वा चीवरं निक्खिपित्वा अग्गितापपरिहाराय मत्तिकाय मुखं लिम्पित्वा सरीरं यावदत्थं सेदेत्वा चुण्णादीहि उब्बट्टेत्वा नहायन्ति। तेनेव पाळियं ‘‘चुण्णं सन्नेतब्ब’’न्तिआदि वुत्तम्। उल्लोकन्ति उद्धं ओलोकनट्ठानम्। उपरिभागन्ति अत्थो।
अञ्ञत्थ नेतब्बोति यत्थ विहरतो सासने अनभिरति उप्पन्ना, ततो अञ्ञत्थ कल्याणमित्तादिसम्पत्तियुत्तट्ठाने नेतब्बो। विसभागपुग्गलानन्ति लज्जिनो वा अलज्जिनो वा उपज्झायस्स अवड्ढिकामे सन्धाय वुत्तम्। सचे पन उपज्झायो अलज्जी ओवादम्पि न गण्हाति, लज्जिनो च एतस्स विसभागा होन्ति, तत्थ उपज्झायं विहाय लज्जीहेव सद्धिं आमिसादिपरिभोगो कातब्बो। उपज्झायादिभावो हेत्थ न पमाणन्ति दट्ठब्बम्। परिवेणं गन्त्वाति उपज्झायस्स परिवेणं गन्त्वा। ‘‘न सुसान’’न्ति इदं उपलक्खणं, उपचारसीमतो बहि गन्तुकामेन अनापुच्छा गन्तुं न वट्टति।
उपज्झायवत्तकथावण्णना निट्ठिता।

सद्धिविहारिकवत्तकथावण्णना

६७. सद्धिविहारिकवत्तकथायं सङ्गहेतब्बो अनुग्गहेतब्बोतिआदीसु अनादरियं पटिच्च धम्मामिसेहि असङ्गण्हन्तानं आचरियुपज्झायानं दुक्कटं वत्तभेदत्ता। तेनेव परिवारेपि ‘‘नदेन्तो आपज्जती’’ति (परि॰ ३२२) वुत्तम्। सेसं सुविञ्ञेय्यमेव।
सद्धिविहारिकवत्तकथावण्णना निट्ठिता।

नसम्मावत्तनादिकथावण्णना

६८. नसम्मावत्तनादिकथायं वत्तं न पूरेय्याति ‘‘वत्तकरणकालो’’ति वत्थुविजाननवसेन ञत्वा मानकोसज्जादिवसेन वा उपज्झायादीसु अनादरेन वा ‘‘अकातुं न वट्टती’’ति अजाननताय वा न करेय्य, दुक्कटमेव। असञ्चिच्च असतियातिआदीहि च अकरोन्तस्स पन अनापत्ति। सब्बानि हि वत्तानि सेखियानेव, तस्मा सेखियेसु वुत्तनयेनेवेत्थ सब्बोपि विनिच्छयो वेदितब्बो। गेहस्सितपेमन्ति मेत्तापेमम्।
सादियनं वा असादियनं वा न जानातीति ‘‘मयि सादियन्ते अकरोन्तानं आपत्ति होति, पटिक्खिपित्वा असादियन्ते आपत्ति न होती’’ति एवं न जानातीति अत्थो। ‘‘तेसु एको वत्तसम्पन्नो भिक्खु…पे॰… तेसं अनापत्ती’’ति वचनतो सचे कोचि ‘‘तुम्हाकं सद्धिविहारिके, अन्तेवासिके वा गिलाने उपट्ठहिस्सामि, ओवादानुसासनिआदिकं सब्बं कत्तब्बं करिस्सामी’’ति वदति, ते वा सद्धिविहारिकादयो ‘‘अप्पोस्सुक्का होथा’’ति वदन्ति, वत्तं वा न सादियन्ति, आचरियुपज्झायानम्पि अनापत्ति।
नसम्मावत्तनादिकथावण्णना निट्ठिता।

राधब्राह्मणवत्थुकथावण्णना

६९. राधब्राह्मणवत्थुस्मिं पाळियं उप्पण्डुप्पण्डुकजातोति सकलसरीरे सञ्जातपण्डुवण्णो। पण्डुवण्णस्स सकलसरीरे ब्यापितभावदस्सनत्थञ्हि विच्छावचनं कतम्। अधिकारन्ति उपकारम्। कतवेदिनोति अत्तनो कतं उपकारं पटिकिरियाय ञापका। उपसम्पदाकम्मवाचाय यं वत्तब्बं, तं परियोसाने वक्खाम। परिमण्डलेहीति परिपुण्णेहि।
७१-७३. पण्णत्तिवीतिक्कमन्ति सिक्खापदवीतिक्कमम्। पाळियं पिण्डियालोपभोजनन्ति जङ्घपिण्डिमंसबलेन चरित्वा आलोपालोपवसेन परियिट्ठभोजनम्। अतिरेकलाभोति भिक्खाहारतो अधिकलाभो। सङ्घभत्तादीनं विभागो सेनासनक्खन्धके आवि भविस्सति। विहारोति तिणकुटिकादिसहितो पाकारपरिच्छिन्नो सकलो सङ्घारामो। अड्ढयोगोति एकसालो दीघपासादो। हत्थिपिट्ठिगरुळसण्ठानो दीघपासादोतिपि वदन्ति। पासादोति चतुरस्सो उच्चो अनेकभूमकपासादो। हम्मियन्ति मुण्डच्छदनो चन्दिकङ्गणयुत्तो नातिउच्चो पासादो। गुहाति पब्बतगुहा। पूतिमुत्तन्ति गोमुत्तम्।
राधब्राह्मणवत्थुकथावण्णना निट्ठिता।

आचरियवत्तकथावण्णना

७६. सहधम्मिकं वुच्चमानोति ‘‘एवं निवासेतब्ब’’न्तिआदिना सिक्खापदेन ओवदियमानो। वादं आरोपेत्वाति ‘‘ओलम्बित्वा निवासनादीसु को दोसो? यदि दोसो भवेय्य , परिमण्डलनिवासनादीसुपि दोसो सिया’’तिआदिना निग्गहं आरोपेत्वा। तंयेव तित्थायतनन्ति दिट्ठिसङ्खाततित्थमेव आयतनं दुक्खुप्पत्तिट्ठानन्ति तित्थायतनम्। आयस्मतो निस्साय वच्छामीति आयस्मन्तं निस्साय वसिस्सामीति अत्थो।
आचरियवत्तकथावण्णना निट्ठिता।

पणामनाखमापनाकथावण्णना

८०. यं पुब्बे लक्खणं वुत्तं, तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति न वेदितब्बाति सम्बन्धयोजना दट्ठब्बा। पोत्थकेसु पन ‘‘न तेनेव लक्खणेना’’ति एत्थ न-कारं छड्डेत्वा ‘‘तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति वेदितब्बा’’ति लिखन्ति, तं पमादलिखितम्। तथा हि तेनेव लक्खणेन आपत्तिभावे गय्हमाने निस्सयमुत्तकस्सापि अमुत्तकस्सापि आपत्ति एवाति वुत्तलक्खणेन आपत्तिं आपज्जेय्य। तथा च ‘‘निस्सयन्तेवासिकेन हि याव आचरियं निस्साय वसति, ताव सब्बं आचरियवत्तं कातब्ब’’न्ति इमिना अनन्तरवचनेन विरोधो सिया। विसुद्धिमग्गेपि च –
‘‘निस्सयाचरिय, उद्देसाचरिय, निस्सयन्तेवासिक, उद्देसन्तेवासिक, समानाचरियका पन याव निस्सयउद्देसा अनुपच्छिन्ना। ताव पटिजग्गितब्बा’’ति (विसुद्धि॰ १.४१) –
वुत्तम्। तस्मा वुत्तनयेन इध परिगळितं न-कारं आनेत्वा तेनेव सद्धिविहारिकस्स वुत्तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति न वेदितब्बाति एवमत्थो गहेतब्बो।
पणामनाखमापनाकथावण्णना निट्ठिता।

निस्सयपटिप्पस्सद्धिकथावण्णना

८३. निस्सयपटिप्पस्सद्धिकथायं ‘‘यो वा एकसम्भोगपरिभोगो, तस्स सन्तिके निस्सयो गहेतब्बो’’ति इमिना लज्जीसु एव निस्सयग्गहणं नियोजेति अलज्जीसु पटिक्खित्तत्ता। एत्थ च परिभोगसद्देन एककम्मादिको संवासो गहितो पच्चयपरिभोगस्स सम्भोग-सद्देन गहितत्ता, एतेन च सम्भोगसंवासानं अलज्जीहि सद्धिं न कत्तब्बतं दस्सेति। परिहारो नत्थीति आपत्तिपरिहारो नत्थि। तादिसोति यत्थ निस्सयो गहितपुब्बो, यो च एकसम्भोगपरिभोगो, तादिसो। तथा वुत्तन्ति ‘‘लहुं आगमिस्सामी’’ति वुत्तञ्चेति अत्थो। ‘‘चत्तारि पञ्च दिवसानी’’ति इदं उपलक्खणमत्तम्। यदि एकाहद्वीहेन सभागता पञ्ञायति, ञातदिवसेन गहेतब्बोव। अथापि चतुपञ्चाहेनापि न पञ्ञायति, यत्तकेहि दिवसेहि पञ्ञायति, तत्तकानि अतिक्कमेतब्बानि। सभागतं ओलोकेमीति पन लेसो न कातब्बो।
दहरा सुणन्तीति एत्थ असुत्वापि आगमिस्सति, केनचि अन्तरायेन चिरायतीति सञ्ञाय सति लब्भतेव परिहारो। तेनाह ‘‘इधेवाहं वसिस्सामीति पहिणति, परिहारो नत्थी’’ति।
एकदिवसम्पि परिहारो नत्थीति गमने निरुस्साहं सन्धाय वुत्तम्। सउस्साहस्स पन सेनासनपटिसामनादिवसेन कतिपाहे गतेपि न दोसो।
तत्रेव वसितब्बन्ति तत्र सभागट्ठाने एव निस्सयं गहेत्वा वसितब्बम्। ‘‘तंयेव विहारं…पे॰… वसितुं वट्टती’’ति इमिना उपज्झाये सङ्गण्हन्तेयेव तंसमोधाने निस्सयपटिप्पस्सद्धि वुत्ता, तस्मिं पन कोधेन वा गणनिरपेक्खताय वा असङ्गण्हन्ते अञ्ञेसु गहितो निस्सयो न पटिप्पस्सम्भतीति दस्सेति।
आचरियम्हा निस्सयपटिप्पस्सद्धियं वुत्तो ‘‘कोचि आचरियो’’तिआदिको नयो उपज्झायपक्कमनादीसुपि नेत्वा तत्थ च वुत्तो इधापि नेत्वा यथारहं योजेतब्बो।
द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्तीति उपचारसीमतो बहि अञ्ञस्मिं विहारे अन्तेवासिकानं वसनट्ठानतो द्वे लेड्डुपाते अतिक्कम्म वसन्ति। तेन बहिउपचारेपि अन्तेवासिकादीनं वसनट्ठानतो द्विन्नं लेड्डुपातानं अन्तरे आसन्नपदेसे वसति, निस्सयो न पटिप्पस्सम्भतीति दस्सेति। अन्तोउपचारसीमायं पन द्वे लेड्डुपाते अतिक्कमित्वा वसतो निस्सयो न पटिप्पस्सम्भतेव।
निस्सयपटिप्पस्सद्धिकथावण्णना निट्ठिता।

उपसम्पादेतब्बपञ्चककथावण्णना

८४. उपज्झाचरियलक्खणकथायं न सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा न पब्बाजेतब्बो। असेक्खस्स अयन्ति असेक्खो, लोकियलोकुत्तरो सीलक्खन्धो।
अन्तग्गाहिकायाति सस्सतुच्छेदकोट्ठासग्गाहिकाय। पच्छिमानि द्वेति अप्पस्सुतो होति, दुप्पञ्ञो होतीति इमानि द्वे अङ्गानि। पच्छिमानि तीणीति न पटिबलो उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं, आपत्तिं न जानाति, आपत्तिया वुट्ठानं न जानातीति इमानि तीणि। कुक्कुच्चस्स हि पाळिअट्ठकथानयसङ्खातधम्मतो विनोदेतुं अपटिबलता नाम अब्यत्तता एव होतीति सापि आपत्तिअङ्गमेव वुत्ता।
अभिविसिट्ठो उत्तमो समाचारो आभिसमाचारो, वत्तपटिवत्तसीलम्। तं आरब्भ पञ्ञत्ता खन्धकसिक्खापदसङ्खाता सिक्खा आभिसमाचारिका। सिक्खापदम्पि हि तं तत्थ पटिपूरणत्थिकेहि उग्गहणादिवसेन सिक्खितब्बतो ‘‘सिक्खा’’ति वुच्चति। मग्गब्रह्मचरियस्स आदिभूता कारणभूताति आदिब्रह्मचरियका सिक्खा, उभतोविभङ्गपरियापन्नसिक्खापदम्। तेनेव विसुद्धिमग्गेपि ‘‘उभतोविभङ्गपरियापन्नसिक्खापदं आदिब्रह्मचरियकं, खन्धकवत्तपअयापन्नं आभिसमाचारिक’’न्ति (विसुद्धि॰ १.११) वुत्तम्। तस्मा सेक्खपण्णत्तिय’’न्ति एत्थ सिक्खितब्बतो सेक्खा, भगवता पञ्ञत्तत्ता पण्णत्ति। सब्बापि उभतोविभङ्गपरियापन्ना सिक्खापदपण्णत्ति ‘‘सेक्खपण्णत्ती’’ति वुत्ताति गहेतब्बा। नामरूपपरिच्छेदेति एत्थ कुसलत्तिकादीहि वुत्तं जातिभूमिपुग्गलसम्पयोगवत्थारम्मणकम्मद्वारलक्खणरसादिभेदेहि वेदनाक्खन्धादिचतुब्बिधं सनिब्बानं नामं, भूतुपादायभेदं रूपञ्च परिच्छिन्दित्वा जाननपञ्ञा, तप्पकासको च गन्थो नामरूपपरिच्छेदो नाम। इमिना अभिधम्मत्थकुसलेन भवितब्बन्ति दस्सेति। सिक्खापेतुन्ति उग्गण्हापेतुम्।
उपसम्पादेतब्बपञ्चककथावण्णना निट्ठिता।

अञ्ञतित्थियपुब्बवत्थुकथावण्णना

८६. तित्थियपरिवासकथायं आजीवकस्स वातिआदीसु अकिरियवादी आजीवको नाम, किरियवादिनो पन निगण्ठापि अञ्ञेपि नग्गतित्थिका अचेलकपदे सङ्गहिता। सब्बथा नग्गस्सेव तित्थियपरिवासो विहितो। सो च तेनेव नग्गवेसेन भिक्खूनं सन्तिकं आगतस्स, न पटिच्छादेत्वा आगतस्साति दस्सेतुं ‘‘सचे सोपी’’तिआदि वुत्तम्। तत्थ सोपीति आजीवको।
आमिसकिञ्चिक्खसम्पदानं नाम अप्पमत्तकस्स देय्यधम्मस्स अनुप्पदानम्। रूपूपजीविकाति अत्तनो रूपमेव निस्साय जीवन्तियो। वेसिया गोचरो बहुलं पवत्तिट्ठानं अस्साति वेसियागोचरो। एस नयो सब्बत्थ। योब्बन्नातीताति अनिविद्धा एव महल्लिकभावं पत्ता थुल्लकुमारी एवाति वुत्तम्। आदायस्साति आदानस्स गहणस्स।
अञ्ञतित्थियपुब्बवत्थुकथावण्णना निट्ठिता।

पञ्चाबाधवत्थुकथावण्णना

८८-९. पञ्चाबाधादिवत्थूसु पाळियं सोम्हि अरोगो, विब्भमिस्सामीति सो अहं अरोगो, विब्भमिस्सामीति अत्थो। नखपिट्ठिप्पमाणन्ति कनिट्ठङ्गुलिनखपिट्ठि अधिप्पेता। ‘‘पटिच्छन्ने ठाने नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं होति, वट्टती’’ति वुत्तत्ता अप्पटिच्छन्नट्ठाने तादिसम्पि न वट्टति, पटिच्छन्नट्ठानेपि च वड्ढनकपक्खे ठितोपि न वट्टतीति सिद्धमेव होति। पाकटट्ठानेपि पन नखपिट्ठिप्पमाणतो ऊनतरं अवड्ढनकं वट्टतीति ये गण्हेय्युं, तेसं तं गहणं पटिसेधेतुं ‘‘मुखे पना’’तिआदि वुत्तम्।
कोलट्ठिमत्तकोपीति बदरट्ठिप्पमाणोपि। अवड्ढनकपक्खे ठितोपि न वट्टतीति एत्थ पि-सद्देन कोलट्ठिमत्ततो खुद्दकतरोपि गण्डो न वट्टतीति दस्सेति। तेनाह ‘‘सच्छविं कारेत्वा’’ति, विज्जमानच्छविं कत्वाति अत्थो। ‘‘सञ्छवि’’न्ति वा पाठो, सञ्जातच्छविन्ति अत्थो। गण्डादीसु वूपसन्तेसुपि गण्डानं विवण्णम्पि होति, तं वट्टति।
पदुमपुण्डरीकपत्तवण्णन्ति रत्तपदुमसेतपदुमपुप्फदलवण्णम्। कुट्ठे वुत्तनयेनेवाति पटिच्छन्नट्ठाने अवड्ढनकं वट्टति, अञ्ञत्थ न किञ्चिपि वट्टतीति वुत्तनयं दस्सेति। सोसब्याधीति खयरोगो। यक्खुम्मारोति कदाचि कदाचि आगन्त्वा भूमियं पातेत्वा हत्थमुखादिकं अवयवं भूमियं घंसनको यक्खोव रोगो।
पञ्चाबाधवत्थुकथावण्णना निट्ठिता।

राजभटवत्थुकथावण्णना

९०. न दानाहं देवस्स भटोति आपुच्छतीति रञ्ञा एव दिन्नट्ठानन्तरं सन्धाय वुत्तम्। यो पन राजकम्मिकेहि अमच्चादीहि ठपितो, अमच्चादीनं एव वा भटो होति, तेन तं तं अमच्चादिम्पि आपुच्छितुं वट्टति।
राजभटवत्थुकथावण्णना निट्ठिता।

चोरवत्थुकथावण्णना

९१. तस्माति भगवा सयं यस्मा धम्मस्सामी, तस्मा अङ्गुलिमालं एहिभिक्खुभावेन पब्बाजेसि, भिक्खूनं पन सिक्खापदं पञ्ञपेन्तो एवमाहाति अधिप्पायो। एवं जानन्तीति सीलवा जातोति जानन्ति।
९२. उपरमन्ति विरमन्ति। भिन्दित्वाति अन्दुबन्धनं भिन्दित्वा। छिन्दित्वाति सङ्खलिकं छिन्दित्वा। मुञ्चित्वाति रज्जुबन्धनं मुञ्चित्वा। विवरित्वाति गामबन्धनादीसु गामद्वारादीनं विवरित्वा। अपस्समानानन्ति पुरिसगुत्तियं गोपकानं अपस्सन्तानम्।
९५. पुरिमनयेनेवाति ‘‘कसाहतो कतदण्डकम्मो’’ति एत्थ वुत्तनयेनेव।
चोरवत्थुकथावण्णना निट्ठिता।

इणायिकवत्थुकथावण्णना

९६. पलातोपीति इणसामिकानं आगमनं ञत्वा भयेन पलातो। गीवा होतीति इणायिकभावं ञत्वा अनादरेन इणमुत्तके भिक्खुभावे पवेसितत्ता। उपड्ढुपड्ढन्ति थोकथोकम्। दातब्बमेवाति इणायिकेन धनं सम्पटिच्छतु वा मा वा, दाने सउस्साहेनेव भवितब्बम्। अञ्ञेहि च भिक्खूहि ‘‘मा धुरं निक्खिपाही’’ति वत्वा सहायकेहि भवितब्बन्ति दस्सेति। धुरनिक्खेपेन हिस्स भण्डग्घेन कारेतब्बता सियाति।
इणायिकवत्थुकथावण्णना निट्ठिता।

दासवत्थुकथावण्णना

९७. ‘‘दासचारित्तं आरोपेत्वा कीतो’’ति इमिना दासभावपरिमोचनत्थाय कीतकं निवत्तेति। तादिसो हि धनक्कीतोपि अदासो एव। तत्थ तत्थ चारित्तवसेनाति तस्मिं तस्मिं जनपदे दासपण्णज्झापनादिना अदासकरणनियामेन। अभिसेकादीसु सब्बबन्धनानि मोचापेन्ति, तं सन्धाय ‘‘सब्बसाधारणेना’’ति वुत्तम्।
सयमेव पण्णं आरोपेन्ति, न वट्टतीति ता भुजिस्सित्थियो ‘‘मयम्पि वण्णदासियो होमा’’ति अत्तनो रक्खणत्थाय सयमेव राजूनं दासिपण्णे अत्तनो नामं लिखापेन्ति, तासं पुत्तापि राजदासाव होन्ति, तस्मा ते पब्बाजेतुं न वट्टति। तेहि अदिन्ना न पब्बाजेतब्बाति यत्तका तेसं सामिनो, तेसु एकेन अदिन्नेपि न पब्बाजेतब्बा।
भुजिस्से पन कत्वा पब्बाजेतुं वट्टतीति यस्स विहारस्स ते आरामिका दिन्ना, तस्मिं विहारे सङ्घं ञापेत्वा फातिकम्मेन धनानि दत्वा भुजिस्से कत्वा पब्बाजेतुं वट्टति। तक्कं सीसे आसित्तकसदिसाव होन्तीति केसुचि जनपदेसु अदासे करोन्ता तक्कं सीसे आसिञ्चन्ति, तेन किर ते अदासा होन्ति, एवमिदम्पि आरामिकवचनेन दानम्पीति अधिप्पायो। तथा दिन्नेपि सङ्घस्स आरामिकदासो एवाति ‘‘नेव पब्बाजेतब्बो’’ति वुत्तम्। ‘‘तावकालिको नामा’’ति वुत्तत्ता कालपरिच्छेदं कत्वा वा पच्छापि गहेतुकामताय वा दिन्नं सब्बं तावकालिकमेवाति गहेतब्बम्। निस्सामिकदासो नाम यस्स सामिकुलं अञ्ञातिकं मरणेन परिक्खीणं, न कोचि तस्स दायादो, सो पन समानजातिकेहि वा निवासगामवासीहि वा इस्सरेहि वा भुजिस्सो कतोव पब्बाजेतब्बो। देवदासापि दासा एव। ते हि कत्थचि देसे राजदासा होन्ति, कत्थचि विहारदासा, तस्मा पब्बाजेतुं न वट्टति। दासम्पि पब्बाजेत्वा सामिके दिस्वा पटिच्छादनत्थं अपनेन्तो पदवारेन अदिन्नादानापत्तिया कारेतब्बो, दासस्स पन पलायतो अनापत्ति।
दासवत्थुकथावण्णना निट्ठिता।

कम्मारभण्डुवत्थादिकथावण्णना

९८. भण्डुकम्मापुच्छानादिकथायं कम्मारभण्डूति दहरताय अमोळिबन्धो मुण्डिकसीसो कम्मारदारको एव वुत्तो। तुलाधारमुण्डकोति एत्थ तुलाधाराति तम्बसुवण्णादीनं तुलं हत्थेन धारेतीति कम्मारा ‘‘तुलाधारा’’ति वुत्ता, तेसु एको मुण्डिकसीसो दहरोति अत्थो। तेनाह ‘‘पञ्चसिखो तरुणदारको’’ति। एकाव सिखा पञ्च वेणियो कत्वा बन्धनेन पञ्चसिखाति वुच्चति, सा एतस्स अत्थीति पञ्चसिखो, तस्स सिखं छिन्दन्ता कञ्चि भिक्खुं अजानापेत्वाव पब्बाजेसुम्। तेन भण्डुकम्मापलोकनं अनुञ्ञातम्। सीमापरियापन्नेति बद्धसीमाय सति तदन्तोगधे, असति उपचारसीमन्तोगधेति अत्थो। एत्थ च किञ्चापि ‘‘अनुजानामि, भिक्खवे, सङ्घं अपलोकेतुं भण्डुकम्माया’’ति एत्तकमेव वुत्तं, न पन अनपलोकेन्तस्स आपत्ति वुत्ता, तथापि अट्ठकथायं ‘‘सब्बे आपुच्छिता अम्हेहीतिसञ्ञिनो…पे॰… पब्बाजेन्तस्सपि अनापत्ती’’ति वुत्तत्ता सञ्चिच्च अनापुच्छा केसे ओहारेन्तस्स दुक्कटमेवाति दट्ठब्बम्। केसोरोपनम्पि समणपब्बजनवोहारं लभतीति आह ‘‘इमस्स समणकरण’’न्तिआदि। एकसिखामत्तधरोति एत्थ एकेन केसेन सिखा एकसिखाति वदन्ति, अप्पकेसाव सिखा एवं वुत्ताति गहेतब्बा। एककेसम्पि पन अनापुच्छा छिन्दितुं न वट्टतियेव।
१००. वामहत्थेनाति दक्खिणहत्थेन भुञ्जनतो वुत्तम्।
१०३-४. निस्सयमुच्चनकस्स वत्तेसु पञ्चकछक्केसु पन ‘‘उभयानि खो पनस्स पातिमोक्खानि…पे॰… अनुब्यञ्जनसो’’ति एत्थ सब्बोपि चायं पभेदो मातिकाट्ठकथायं ञातायं ञातो होति। ‘‘आपत्तिं जानाति, अनापत्तिं जानाती’’ति इदञ्च अत्तना ञातट्ठानेसु आपत्तादिं सन्धाय वुत्तन्ति न गहेतब्बम्।
कम्मारभण्डुवत्थादिकथावण्णना निट्ठिता।

राहुलवत्थुकथावण्णना

१०५. पोक्खरवस्सन्ति पोक्खरे पदुमगच्छे विय अतेमितुकामानं सरीरतो पवट्टनकवस्सम्। तस्मिं किर वस्सन्ते तेमितुकामाव तेमेन्ति, न इतरे। ‘‘भिक्खं गण्हथा’’ति वत्वा गतो नाम नत्थीति अत्तनो सन्तके रज्जे सब्बम्पि सापतेय्यं सयमेव परिभुञ्जिस्सतीति गारवेन सुद्धोदनमहाराजापि न निमन्तेसि, गन्त्वा पन गेहे सकलरत्तिं महादानञ्चेव बुद्धप्पमुखस्स सङ्घस्स आसनपञ्ञत्तिट्ठानालङ्कारञ्च संविदहन्तोव वीतिनामेसि।
न कोचि…पे॰… पत्तं वा अग्गहेसीति भगवा अत्तनो पितु निवेसनमेव गमिस्सतीतिसञ्ञाय नग्गहेसि। कुलनगरेति ञातिकुलन्तके नगरे। पिण्डचारियवत्तन्ति अत्तनो ञातिगामेसुपि सपदानचारिकवत्तम्। भिक्खाय चारो चरणं एतस्साति भिक्खाचारो, खत्तियो।
उत्तिट्ठेति उत्तिट्ठित्वा परेसं घरद्वारे उद्दिस्स ठत्वा गहेतब्बपिण्डे। नप्पमज्जेय्याति निमन्तनादिवसेन लब्भमानपणीतभोजनं पटिक्खिपित्वा पिण्डाय चरणवसेन तत्थ नप्पमज्जेय्य। धम्मन्ति अनेसनं पहाय सपदानं चरन्तो तमेव भिक्खाचरियधम्मं सुचरितं चरेय्य। सुखं सेतीति चतूहि इरियापथेहि सुखं विहरतीति अत्थो।
दुतियगाथायं न नं दुच्चरितन्ति वेसियादिभेदे अगोचरे चरणवसेन तं यथावुत्तं धम्मं दुच्चरितं न च चरे। सेसं वुत्तनयमेव। इमं पन गाथं सुत्वाति निवेसने निसिन्नेन भगवता ञातिसमागमे अत्तनो पिण्डाय चरणं निस्साय पवत्ताय गाथाय वुत्तं इमं दुतियगाथं सुत्वा।
धम्मपालजातकन्तिआदीसु पन ततो परकालेसुपि रञ्ञो पवत्ति परिनिब्बानं पापेत्वा यथापसङ्गवसेन दस्सेतुं वुत्ता। तेनाह ‘‘सोतापत्तिफलं सच्छिकत्वा’’तिआदि। सिरिगब्भं गन्त्वाति एत्थ यदि हि भगवा तदहेव गन्त्वा न पस्सेय्य, सा हदयेन फलितेन मरेय्याति अगमासीति दट्ठब्बम्।
तं दिवसमेवाति तस्मिं राहुलमातुदस्सनदिवसेयेव। धम्मपदट्ठकथायं पन ‘‘सत्था कपिलपुरं गन्त्वा ततियदिवसे नन्दं पब्बाजेसी’’ति (ध॰ प॰ अट्ठ॰ १.१२ नन्दत्थेरवत्थु) वुत्तम्। केसविस्सज्जनन्ति राजमोळिबन्धनत्थं कुमारकाले बन्धितसिखावेणिमोचनं, तं किर करोन्ता मङ्गलं करोन्ति। सारत्थदीपनियं पन ‘‘केसविस्सज्जनन्ति कुलमरियादवसेन केसोरोपन’’न्ति (सारत्थ॰ टी॰ महावग्ग ३.१०५) वुत्तम्। पट्टबन्धोति ‘‘असुकराजा’’ति नळाटे सुवण्णपट्टबन्धनम्। अभिनवपासादप्पवेसमङ्गलं घरमङ्गलम्। छत्तुस्सापने मङ्गलं छत्तमङ्गलम्। जनपदकल्याणीति जनपदम्हि कल्याणी परेहि असाधारणेहि पञ्चकल्याणादीहि सहितत्ता सा एवं वुत्ता। तुवटन्ति सीघम्। अनिच्छमानन्ति मनसा अरोचेन्तं, वाचाय पन भगवता ‘‘पब्बजिस्ससि नन्दा’’ति वुत्ते गारवेन पटिक्खिपितुं अविसहन्तो ‘‘आमा’’ति अवोच। भगवा च एतेन लेसेन पब्बाजेसि।
ब्रह्मरूपवण्णन्ति ब्रह्मरूपसमानरूपम्। त्यस्साति ते अस्स। निवत्तेतुं न विसहीति ‘‘मा नं निवत्तयित्था’’ति भगवता वुत्तत्ता नासक्खि। सत्तविधं अरियधनन्ति –
‘‘सद्धाधनं सीलधनं, हिरिओत्तप्पियं धनम्।
सुतधनञ्च चागो च, पञ्ञा वे सत्तमं धन’’न्ति॥ (अ॰ नि॰ ७.५, ६) –
एवं वुत्तं सत्तविधं अरियधनम्। अधिमत्तं राहुलेति राहुले पब्बजिते नन्दपब्बज्जाय उप्पन्नदुक्खतोपि अधिकतरं दुक्खं अहोसीति अत्थो। इतो पच्छाति इतो वुत्तसोकुप्पत्तितो अपरदिवसेसु अनागामीनं ञातिसिनेहपटिघचित्तुप्पादाभावा। पाळियं पुत्तपेमन्तिआदि रञ्ञा पुत्तसिनेहस्स तिब्बभावं दस्सेतुं वुत्तम्। पुत्तसिनेहो हि अत्तना सहजातपीतिवेगसमुट्ठितानं रूपधम्मानं सकलसरीरं खोभेत्वा पवत्तनवसेन ‘‘छविं…पे॰… अट्ठिमिञ्जं आहच्च तिट्ठती’’ति वुत्तो। अत्तनो पियतराति भगवन्तं सन्धाय वदति। पुत्तेति राहुलम्। सद्दहन्तेनाति तस्स वचनेन अवेमतिकेनाति अत्थो। विमतिया सति आपत्ति एव।
राहुलवत्थुकथावण्णना निट्ठिता।

सिक्खापददण्डकम्मवत्थुकथावण्णना

१०६. सामणेरसिक्खापदादीसु पाळियं सिक्खापदानीति सिक्खाकोट्ठासा। अधिसीलसिक्खानं वा अधिगमूपाया। पाणोति परमत्थतो जीवितिन्द्रियम्। तस्स अतिपातनं पबन्धवसेन पवत्तितुं अदत्वा सत्थादीहि अतिक्कम्म अभिभवित्वा पातनं पाणातिपातो। पाणवधोति अत्थो। सो पन अत्थतो पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका वधकचेतनाव। तस्मा पाणातिपाता वेरमणि, वेरहेतुताय वेरसङ्खातं पाणातिपातादिपापधम्मं मणति नीहरतीति विरति ‘‘वेरमणी’’ति वुच्चति, विरमति एतायाति वा ‘‘विरमणी’’ति वत्तब्बे निरुत्तिनयेन ‘‘वेरमणी’’ति समादानविरति वुत्ता। एस नयो सेसेसुपि।
अदिन्नस्स आदानं अदिन्नादानं, थेय्यचेतनाव। अब्रह्मचरियन्ति असेट्ठचरियं, मग्गेन मग्गपटिपत्तिसमुट्ठापिका मेथुनचेतना। मुसाति अभूतवत्थु, तस्स वादो अभूततं ञत्वाव भूततो विञ्ञापनचेतना मुसावादो। पिट्ठपूवादिनिब्बत्तसुरा चेव पुप्फासवादिभेदं मेरयञ्च सुरामेरयम्। तदेव मदनीयट्ठेन मज्जञ्चेव पमादकारणट्ठेन पमादट्ठानञ्च, तं याय चेतनाय पिवति, तस्स एतं अधिवचनम्।
अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका अयं अरियानं भोजनस्स कालो नाम, तदञ्ञो विकालो। भुञ्जितब्बट्ठेन भोजनन्ति इध सब्बं यावकालिकं वुच्चति, तस्स अज्झोहरणं इध उत्तरपदलोपेन ‘‘भोजन’’न्ति अधिप्पेतम्। विकाले भोजनं अज्झोहरणं विकालभोजनं, विकाले वा यावकालिकस्स भोजनं अज्झोहरणं विकालभोजनन्तिपि अत्थो गहेतब्बो, अत्थतो विकाले यावकालिकअज्झोहरणचेतनाव।
सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनं विसूकदस्सनं, नच्चगीतादिदस्सनसवनानञ्चेव वट्टकयुद्धजूतकीळादिसब्बकीळानञ्च नामम्। दस्सनन्ति चेत्थ पञ्चन्नम्पि विञ्ञाणानं यथासकं विसयस्स आलोचनसभावताय दस्सन-सद्देन सङ्गहेतब्बत्ता सवनम्पि सङ्गहितम्। नच्चगीतवादित-सद्देहि चेत्थ अत्तनो नच्चनगायनादीनिपि सङ्गहितानीति दट्ठब्बम्।
मालाति बद्धमबद्धं वा अन्तमसो सुत्तादिमयम्पि अलङ्कारत्थाय पिळन्धियमानं ‘‘माला’’त्वेव वुच्चति। गन्धन्ति वासचुण्णादिविलेपनतो अञ्ञं यं किञ्चि गन्धजातम्। विलेपनन्ति पिसित्वा गहितं छविरागकरणञ्चेव गन्धजातञ्च। धारणं नाम पिळन्धनम्। मण्डनं नाम ऊनट्ठानपूरणम्। गन्धवसेन, छविरागवसेन च सादियनं विभूसनं नाम। मालादीसु वा धारणादीनि यथाक्कमं योजेतब्बानि। तेसं धारणादीनं ठानं कारणं वीतिक्कमचेतना।
उच्चाति उच्च-सद्देन समानत्थो निपातो, उच्चासयनं वुच्चति पमाणातिक्कन्तं आसन्दादि। महासयनं अकप्पियत्थरणेहि अत्थतं, सलोहितवितानञ्च। एतेसु हि आसनं, सयनञ्च उच्चासयनमहासयन-सद्देहि गहितानि उत्तरपदलोपेन। जातरूपरजतपटिग्गहणाति एत्थ रजत-सद्देन दारुमासकादि सब्बं रूपियं सङ्गहितं, मुत्तामणिआदयोपेत्थ धञ्ञखेत्तवत्थादयो च सङ्गहिताति दट्ठब्बा। पटिग्गहण-सद्देन पटिग्गाहापनसादियनानि सङ्गहितानि। नासनवत्थूति पाराजिकट्ठानताय लिङ्गनासनाय कारणम्।
१०७. पाळियं सब्बं सङ्घारामं आवरणं करोन्तीति सब्बसङ्घारामे पवेसनिवारणं करोन्ति। सङ्घारामो आवरणं कातब्बोति सङ्घारामो आवरणो कातब्बो, सङ्घारामे वा आवरणं कातब्बन्ति अत्थो। तेनेव ‘‘तत्थ आवरणं कातु’’न्ति भुम्मवसेन वुत्तम्। आहारं आवरणन्तिआदीसुपि एसेव नयो। ‘‘यत्थ वा वसती’’ति इमिना सामणेरस्स वस्सग्गेन लद्धं वा सकसन्तकमेव वा निबद्धवसनकसेनासनं वुत्तम्। यत्थ वा पटिक्कमतीति आचरियुपज्झायानं वसनट्ठानं वुत्तम्। तेनाह ‘‘अत्तनो’’तिआदि। अत्तनोति हि सयं, आचरियस्स, उपज्झायस्स वाति अत्थो। दण्डेन्ति विनेन्ति एतेनाति दण्डो, सो एव कत्तब्बत्ता कम्मन्ति दण्डकम्मं, आवरणादि। उदकं वा पवेसेतुन्ति पोक्खरणीआदिउदके पवेसेतुम्।
सिक्खापददण्डकम्मवत्थुकथावण्णना निट्ठिता।

अनापुच्छावरणवत्थुआदिकथावण्णना

१०८. सद्धिविहारिकअन्तेवासिकानम्पीति उपसम्पन्ने सन्धाय वुत्तम्। तेसुपि हि आचरियुपज्झायेसु यथा ओरमन्ति, तथा तेसं निग्गहं अकरोन्तेसु अञ्ञेहि आवरणादिनिग्गहकम्मं कातब्बमेव। सङ्गण्हन्तीति ‘‘परपरिसतो भिन्दित्वा गण्हिस्सामी’’ति दानादिचतूहि सङ्गहवत्थूहि (दी॰ नि॰ ३.२१०; अ॰ नि॰ ४.३२, २५६) उपलाळनवसेन सङ्गण्हन्ति। सो भिज्जतु वा मा वा, सङ्गण्हन्तस्स पयोगे आपत्ति एव। भिन्दित्वा गण्हितुं न वट्टतीति भिन्दितुम्पि न वट्टति, गण्हितुम्पि न वट्टतीति अत्थो। आदीनवं पन वत्तुं वट्टतीति सासनगारवेन वा परानुद्दयताय वा वत्तुं वट्टति, न परिसलोलताय।
‘‘सेनासनग्गाहो च पटिप्पस्सम्भती’’ति इमिना वस्सच्छेदं दस्सेति। उपसम्पन्नानम्पि पाराजिकसमापत्तिया सरणगमनादिसामणेरभावस्सापि विनस्सनतो सेनासनग्गाहो च पटिप्पस्सम्भति, सङ्घलाभम्पि ते न लभन्तीति वेदितब्बम्। पुरिमिकाय पुन सरणानि गहितानीति सरणग्गहणेन सह तदहेवस्स वस्सूपगमनम्पि दस्सेति। पच्छिमिकाय वस्सावासिकन्ति वस्सावासिकलाभग्गहणदस्सनमत्तमेवेतं, ततो पुरेपि, पच्छापि वा वस्सावासिकञ्च चीवरमासेसु सङ्घे उप्पन्नं कालचीवरञ्च पुरिमिकाय उपगन्त्वा अविपन्नसीलो सामणेरो लभति एव। सचे पच्छिमिकाय गहितानीति पच्छिमिकाय वस्सूपगमनञ्च छिन्नवस्सतञ्च दस्सेति। तस्स हि कालचीवरे भागो न पापुणाति। तस्मा ‘‘अपलोकेत्वा लाभो दातब्बो’’ति वुत्तम्।
वस्सावासिकलाभो पन यदि सेनासनसामिका दायका सेनासनगुत्तत्थाय पच्छिमिकाय उपगन्त्वा वत्तं कत्वा अत्तनो सेनासने वसन्तस्सपि वस्सावासिकं दातब्बन्ति वदन्ति, अनपलोकेत्वापि दातब्बोव। यं पन सारत्थदीपनियं ‘‘पच्छिमिकाय वस्सावासिकं लच्छतीति पच्छिमिकाय पुन वस्सं उपगतत्ता लच्छती’’ति (सारत्थ॰ टी॰ महावग्ग ३.१०८) वुत्तं, तम्पि वस्सावासिके दायकानं इमं अधिप्पायं निस्साय वुत्तञ्चे, सुन्दरम्। सङ्घिकं, कालचीवरम्पि सन्धाय वुत्तञ्चे, न युज्जतीति वेदितब्बम्।
न अजानित्वाति ‘‘सुरा’’ति अजानित्वा पिवतो पाणातिपातवेरमणिआदिसब्बसीलभेदं, सरणभेदञ्च न आपज्जति, अकुसलं पन सुरापानवेरमणिसीलभेदो च होति मालादिधारणादीसु वियाति दट्ठब्बम्। इतरानीति विकालभोजनवेरमणिआदीनि। तानिपि हि सञ्चिच्च वीतिक्कमन्तस्स तं तं भिज्जति एव, इतरीतरेसं पन अभिज्जमानेन नासनङ्गानि न होन्ति। तेनेव ‘‘तेसु भिन्नेसू’’ति भेदवचनं वुत्तम्।
अच्चयं देसापेतब्बोति ‘‘अच्चयो मं, भन्ते, अच्चगमा’’तिआदिना सङ्घमज्झे देसापेत्वा सरणसीलं दातब्बन्ति अधिप्पायो पाराजिकत्ता तेसम्। तेनाह ‘‘लिङ्गनासनाय नासेतब्बो’’ति। अयमेव हि नासना इध अधिप्पेताति लिङ्गनासनाकारणेहि पाणातिपातादीहि अवण्णभासनादीनं सह पतितत्ता वुत्तम्।
ननु च कण्टकसामणेरोपि मिच्छादिट्ठिको एव, तस्स च हेट्ठा दण्डकम्मनासनाव वुत्ता। इध पन मिच्छादिट्ठिकस्स लिङ्गनासना वुच्चति, को इमेसं भेदोति चोदनं मनसि निधायाह ‘‘सस्सतुच्छेदानञ्हि अञ्ञतरदिट्ठिको’’ति। एत्थ चायमधिप्पायो – यो हि ‘‘अत्ता इस्सरो वा निच्चो धुवो’’तिआदिना वा ‘‘अत्ता उच्छिज्जिस्सति विनस्सिस्सती’’तिआदिना वा तित्थियपरिकप्पितं यं किञ्चि सस्सतुच्छेददिट्ठिं दळ्हं गहेत्वा वोहरति, तस्स सा पाराजिकट्ठानं होति। सो च लिङ्गनासनाय नासेतब्बो। यो पन ईदिसं दिट्ठिं अग्गहेत्वा सासनिकोव हुत्वा केवलं बुद्धवचनाधिप्पायं विपरीततो गहेत्वा भिक्खूहि ओवदियमानोपि अप्पटिनिस्सज्जित्वा वोहरति, तस्स सा दिट्ठि पाराजिकं न होति, सो पन कण्टकनासनाय एव नासेतब्बोति।
अनापुच्छावरणवत्थुआदिकथावण्णना निट्ठिता।

पण्डकवत्थुकथावण्णना

१०९. पण्डकवत्थुस्मिं आसित्तउसूयपक्खपण्डका तयोपि पुरिसभावलिङ्गादियुत्ता अहेतुकपटिसन्धिका, ते च किलेसपरियुट्ठानस्स बलवताय नपुंसकपण्डकसदिसत्ता ‘‘पण्डका’’ति वुत्ता। तेसु आसित्तउसूयपण्डकानं द्विन्नं किलेसपरियुट्ठानं योनिसोमनसिकारादीहि वीतिक्कमतो निवारेतुम्पि सक्का, तेन ते पब्बाजेतब्बा वुत्ता। पक्खपण्डकस्स पन काळपक्खेसु उम्मादो विय किलेसपरिळाहो अवत्थरन्तो आगच्छति, वीतिक्कमं पत्वा एव च निवत्तति। तस्मा सो तस्मिं पक्खे न पब्बाजेतब्बोति वुत्तो। तदेतं विभागं दस्सेतुं ‘‘यस्स परेस’’न्तिआदि वुत्तम्। तत्थ आसित्तस्साति मुखे आसित्तस्स अत्तनोपि असुचिमुच्चनेन परिळाहो वूपसम्मति। उसूयाय उप्पन्नायाति उसूयाय वसेन अत्तनो सेवेतुकामतारागे उप्पन्ने असुचिमुत्तिया परिळाहो वूपसम्मति।
‘‘बीजानि अपनीतानी’’ति वुत्तत्ता बीजेसु ठितेसु निमित्तमत्ते अपनीते पण्डको न होति। भिक्खुनोपि अनाबाधपच्चया तदपनयने थुल्लच्चयमेव, न पन पण्डकत्तं, बीजेसु पन अपनीतेसु अङ्गजातम्पि रागेन कम्मनियं न होति, पुमभावो विगच्छति, मस्सुआदिपुरिसलिङ्गम्पि उपसम्पदापि विगच्छति, किलेसपरिळाहोपि दुन्निवारवीतिक्कमो होति नपुंसकपण्डकस्स विय। तस्मा ईदिसो उपसम्पन्नोपि नासेतब्बोति वदन्ति। यदि एवं कस्मा बीजुद्धरणे पाराजिकं न पञ्ञत्तन्ति? एत्थ ताव केचि वदन्ति ‘‘पञ्ञत्तमेवेतं भगवता ‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’ति वुत्तत्ता’’ति। केचि पन ‘‘यस्मा बीजुद्धरणक्खणे पण्डको न होति, तस्मा तस्मिं खणे पाराजिकं न पञ्ञत्तम्। यस्मा पन सो उद्धटबीजो भिक्खु अपरेन समयेन वुत्तनयेन पण्डकत्तं आपज्जति, अभावको होति, उपसम्पदाय अवत्थु, ततो एव चस्स उपसम्पदा विगच्छति, तस्मा एस पण्डकत्तुपगमनकालतो पट्ठाय जातिया नपुंसकपण्डकेन सद्धिं योजेत्वा ‘उपसम्पन्नो नासेतब्बो’ति अभब्बोति वुत्तो, न ततो पुब्बे। अयञ्च किञ्चापि सहेतुको, भावक्खयेन पनस्स अहेतुकसदिसताय मग्गोपि न उप्पज्जती’’ति वदन्ति। अपरे पन ‘‘पब्बज्जतो पुब्बे उपक्कमेन पण्डकभावमापन्नं सन्धाय ‘उपसम्पन्नो नासेतब्बो’ति वुत्तं, उपसम्पन्नस्स पन पच्छा उपक्कमेन उपसम्पदापि न विगच्छती’’ति, तं न युत्तम्। यदग्गेन हि पब्बज्जतो पुब्बे उपक्कमेन अभब्बो होति, तदग्गेन पच्छापि होतीति वीमंसित्वा गहेतब्बम्।
इत्थत्तादि भावो नत्थि एतस्साति अभावको। पब्बज्जा न वारिताति एत्थ पब्बज्जागहणेनेव उपसम्पदापि गहिता। तेनाह ‘‘यस्स चेत्थ पब्बज्जा वारिता’’तिआदि। तस्मिंयेवस्स पक्खे पब्बज्जा वारिताति एत्थ पन अपण्डकपक्खेपि पब्बज्जामत्तमेव लभति, उपसम्पदा पन तदापि न वट्टति, पण्डकपक्खे पन आगते लिङ्गनासनाय नासेतब्बोति वेदितब्बम्।
पण्डकवत्थुकथावण्णना निट्ठिता।

थेय्यसंवासकवत्थुकथावण्णना

११०. थेय्यसंवासकवत्थुम्हि कोलञ्ञाति कुले जाता, तत्थ वा विदिता ञाता पसिद्धा, तं वा जानन्ति कोलञ्ञाति ञातकानं नामम्। थेय्याय लिङ्गग्गहणमत्तम्पि इध संवासो एवाति आह ‘‘तयो थेय्यसंवासका’’ति। न यथावुड्ढं वन्दनन्ति भिक्खूनं, सामणेरानं वा वन्दनं न सादियति।
यथावुड्ढं वन्दनन्ति अत्तना मुसावादेन दस्सितवस्सक्कमेन भिक्खूनं वन्दनं सादियति, दहरसामणेरो पन वुड्ढसामणेरानं, दहरभिक्खु च वुड्ढानं वन्दनं सादियन्तोपि थेय्यसंवासको न होति। इमस्मिं अत्थेति संवासत्थेनकत्थे।
‘‘भिक्खुवस्सानी’’ति इदं संवासत्थेनके वुत्तपाठवसेन वुत्तं, सयमेव पन पब्बजित्वा सामणेरवस्सानि गणेन्तोपि उभयत्थेनको एव। न केवलञ्च पुरिसोव, इत्थीपि भिक्खुनीसु एवं पटिपज्जति, थेय्यसंवासिकाव। आदिकम्मिकापि चेत्थ न मुच्चन्ति, उपसम्पन्नेसु एव पञ्ञत्तापत्तिं पटिच्च आदिकम्मिका वुत्ता, तेनेवेत्थ आदिकम्मिकोपि न मुत्तो।
राज…पे॰… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो। याव सो सुद्धमानसोति ‘‘इमिना लिङ्गेन भिक्खू वञ्चेत्वा तेहि संवसिस्सामी’’ति असुद्धचित्ताभावेन सुद्धचित्तो। तेन हि असुद्धचित्तेन लिङ्गे गहितमत्ते पच्छा भिक्खूहि सह संवसतु वा मा वा, लिङ्गत्थेनको होति। पच्छा संवसन्तोपि अभब्बो हुत्वा संवसति। तस्मा उभयत्थेनकोपि लिङ्गत्थेनके एव पविसतीति वेदितब्बम्। यो पन राजादिभयेन सुद्धचित्तोव लिङ्गं गहेत्वा विचरन्तो पच्छा ‘‘भिक्खुवस्सानि गणेत्वा जीविस्सामी’’ति असुद्धचित्तं उप्पादेति, सो चित्तुप्पादमत्तेन थेय्यसंवासकोपि न होति सुद्धचित्तेन गहितलिङ्गत्ता। सचे पन सो भिक्खूनं सन्तिकं गन्त्वा सामणेरवस्सगणनादिं करोति, तदा संवासत्थेनको, उभयत्थेनको वा होतीति दट्ठब्बम्। यं पन परतो सह धुरनिक्खेपेन ‘‘अयम्पि थेय्यसंवासको, वा’’ति वुत्तं, तं भिक्खूहि सङ्गम्म संवासाधिवासनवसेन धुरनिक्खेपं सन्धाय वुत्तम्। तेन वुत्तं ‘‘संवासं नाधिवासेति यावा’’ति। तस्स ताव थेय्यसंवासको नाम न वुच्चतीति सम्बन्धो दट्ठब्बो। एत्थ च चोरादिभयं विनापि कीळाधिप्पायेन लिङ्गं गहेत्वा भिक्खूनं सन्तिके पब्बजितालयं दस्सेत्वा वन्दनादिं असादियन्तोपि ‘‘सोभति नु खो मे पब्बजितलिङ्ग’’न्तिआदिना सुद्धचित्तेन गण्हन्तोपि थेय्यसंवासको न होतीति दट्ठब्बम्।
सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा पञ्ञत्तभत्तानि, इदञ्च भिक्खूनञ्ञेव नियमितभत्तगहणे संवासोपि सम्भवेय्याति सब्बसाधारणभत्तं वुत्तम्। संवासं पन असादियित्वा अभिक्खुकविहारादीसु विहारभत्तादीनि भुञ्जन्तोपि थेय्यसंवासको न होति एव। कम्मन्तानुट्ठानेनाति कसिआदिकम्मकरणेन। पत्तचीवरं आदायाति भिक्खुलिङ्गवेसेन सरीरेन धारेत्वा।
‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति इदं निदस्सनमत्तं, ‘‘थेय्यसंवासको’’ति पन नामं अजानन्तोपि ‘‘एवं कातुं न वट्टती’’ति वा ‘‘एवं करोन्तो समणो नाम न होती’’ति वा ‘‘यदि आरोचेस्सामि, छड्डेस्सन्ति म’’न्ति वा ‘‘येन केनचि पब्बज्जा मे न रुहती’’ति जानाति, थेय्यसंवासको होति। यो पन पठमं ‘‘पब्बज्जा एवं मे गहिता’’तिसञ्ञी केवलं अन्तरा अत्तनो सेतवत्थनिवासनादिविप्पकारं पकासेतुं लज्जन्तो न कथेति, सो थेय्यसंवासको न होति। अनुपसम्पन्नकालेयेवाति एत्थ अवधारणेन उपसम्पन्नकाले थेय्यसंवासकलक्खणं ञत्वा वञ्चनायपि नारोचेति, थेय्यसंवासको न होतीति दीपेति। सो परिसुद्धचित्तेन गहितलिङ्गत्ता लिङ्गत्थेनको न होति, लद्धूपसम्पदत्ता तदनुगुणस्सेव संवासस्स सादितत्ता संवासत्थेनकोपि न होति। अनुपसम्पन्नो पन लिङ्गत्थेनको होति, संवासारहस्स लिङ्गस्स गहितत्ता संवाससादियनमत्तेन संवासत्थेनको होति।
सलिङ्गे ठितोति सलिङ्गभावे ठितो। थेय्यसंवासको न होतीति भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता लिङ्गत्थेनको न होति, भिक्खुपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होतीति। यं पन मातिकाट्ठकथायं ‘‘लिङ्गानुरूपस्स संवासस्स सादितत्ता न संवासत्थेनको’’ति (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) कारणं वुत्तं, तम्पि इदमेव कारणं सन्धाय वुत्तम्। इतरथा सामणेरस्सपि भिक्खुवस्सगणनादीसु लिङ्गानुरूपसंवासो एव सादितोति संवासत्थेनकता न सिया भिक्खूहि दिन्नलिङ्गस्स उभिन्नम्पि साधारणत्ता। यथा चेत्थ भिक्खु, एवं सामणेरोपि पाराजिकं समापन्नो सामणेरपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होतीति वेदितब्बो। सोभतीति सम्पटिच्छित्वाति कासावधारणे धुरं निक्खिपित्वा गिहिभावं सम्पटिच्छित्वा।
यो कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तम्। महापेळादीसूति विलीवादिमयेसु घरद्वारेसु ठपितभत्तभाजनविसेसेसु, एतेन विहारे भिक्खूहि सद्धिं वस्सगणनादीनं अकरणं दस्सेति।
थेय्यसंवासकवत्थुकथावण्णना निट्ठिता।

तित्थियपक्कन्तककथावण्णना

तित्थियपक्कन्तकादिकथासु तेसं लिङ्गे आदिन्नमत्तेति वीमंसादिअधिप्पायं विना ‘‘तित्थियो भविस्सामी’’ति सन्निट्ठानवसेन लिङ्गे कायेन धारितमत्ते। सयमेवाति तित्थियानं सन्तिकं अगन्त्वा सयमेव सङ्घारामेपि कुसचीरादीनि निवासेति। आजीवको भविस्सामि…पे॰… गच्छतीति आजीवकानं सन्तिके तेसं पब्बजनविधिना ‘‘आजीवको भविस्सामी’’ति गच्छति। तस्स हि तित्थियभावूपगमनं पति सन्निट्ठाने विज्जमानेपि ‘‘गन्त्वा भविस्सामी’’ति परिकप्पितत्ता पदवारे दुक्कटमेव वुत्तम्। दुक्कटन्ति पाळिया अवुत्तेपि मेथुनादीसु वुत्तपुब्बपयोगदुक्कटानुलोमतो वुत्तम्। एतेन च सन्निट्ठानवसेन लिङ्गे सम्पटिच्छिते पाराजिकं, ततो पुरिमपयोगे थुल्लच्चयञ्च वत्तब्बमेव, थुल्लच्चयक्खणे निवत्तन्तोपि आपत्तिं देसापेत्वा मुच्चति एवाति दट्ठब्बम्। यथा चेत्थ, एवं सङ्घभेदेपि लोहितुप्पादेपि भिक्खूनं पुब्बपयोगादीसु दुक्कटथुल्लच्चयपाराजिकाहि मुच्चनसीमा च वेदितब्बा। सासनविरुद्धतायेत्थ आदिकम्मिकानम्पि अनापत्ति न वुत्ता। पब्बज्जायपि अभब्बतादस्सनत्थं पनेते, अञ्ञे च पाराजिककण्डे विसुं सिक्खापदेन पाराजिकादिं अदस्सेत्वा इध अभब्बेसु एव वुत्ताति वेदितब्बम्।
तं लद्धिन्ति तित्थियवेसे सेट्ठभावग्गहणमेव सन्धाय वुत्तम्। तेसञ्हि तित्थियानं सस्सतादिग्गाहं गण्हन्तोपि लिङ्गे असम्पटिच्छिते तित्थियपक्कन्तको न होति, तं लद्धिं अग्गहेत्वापि ‘‘एतेसं वतचरिया सुन्दरा’’ति लिङ्गं सम्पटिच्छन्तो तित्थियपक्कन्तको होति एव । लद्धिया अभावेनाति भिक्खुभावे सालयताय तित्थियभावूपगमनलद्धिया अभावेन, एतेन च आपदासु कुसचीरादिं पारुपन्तस्सापि नग्गस्स विय अनापत्तिं दस्सेति।
उपसम्पन्नभिक्खुना कथितोति एत्थ सङ्घभेदकोपि उपसम्पन्नभिक्खुनाव कथितो, मातुघातकादयो पन अनुपसम्पन्नेनापीति दट्ठब्बम्।
तित्थियपक्कन्तककथावण्णना निट्ठिता।

तिरच्छानवत्थुकथावण्णना

१११. उदकसञ्चारिकं मण्डूकभक्खं नागसरीरन्ति सम्बन्धितब्बम्। विस्सरभयेनाति नागस्स सरीरं दिस्वा भिक्खुनो विरवनभयेन। कपिमिद्धादीसु नागसरीरं नुप्पज्जतीति तदुप्पत्तिसीमं दस्सेन्तो आह ‘‘विस्सट्ठो’’तिआदि।
तिरच्छानवत्थुकथावण्णना निट्ठिता।

मातुघातकादिकथावण्णना

११२. अपवाहनन्ति सोधनम्। तिरच्छानादिअमनुस्सजातितो मनुस्सजातिकानञ्ञेव पुत्तेसु मेत्तादयोपि तिक्खविसदा होन्ति लोकुत्तरगुणा वियाति आह ‘‘मनुस्सित्थिभूता जनिका माता’’ति। यथा मनुस्सानञ्ञेव कुसलप्पवत्ति तिक्खविसदा, एवं अकुसलप्पवत्तिपीति आह ‘‘सयम्पि मनुस्सजातिकेनेवा’’तिआदि। आनन्तरियेनाति एत्थ चुतिअनन्तरं निरये पटिसन्धिफलं अनन्तरं नाम, तस्मिं अनन्तरे जनकत्तेन नियुत्तं आनन्तरियं, तेन। वेसिया पुत्तोति उपलक्खणमत्तं, कुलित्थिया अतिचारिनिया पुत्तोपि अत्तनो पितरं अजानित्वा घातेन्तो पितुघातकोव होति।
११४. अवसेसन्ति अनागामिआदिकम्। यं पनेत्थ वत्तब्बं, तं मनुस्सविग्गहपाराजिके वुत्तमेव।
११५. अयं सङ्घभेदकोति पकतत्तं भिक्खुं सन्धाय वुत्तम्। पुब्बे एव पाराजिकं समापन्नो वा वत्थादिदोसेन विपन्नोपसम्पदो वा सङ्घं भिन्दन्तोपि अनन्तरियं न फुसति, सङ्घो पन भिन्नोव होति, पब्बज्जा चस्स न वारिताति दट्ठब्बम्।
‘‘दुट्ठचित्तेना’’ति वुत्तमेवत्थं विभावेति ‘‘वधकचित्तेना’’ति। लोहितं उप्पादेतीति तथागतस्स वेरीहि अभेज्जकायताय केनचि बलक्कारेन चम्मादिछेदं कत्वा बहि लोहितं पग्घरापेतुं न सक्का, आवुधादिपहारेन पन लोहितं ठानतो चलित्वा कुप्पमानं एकत्थ सञ्चितं होति, एत्तकेन पन पहारदायको लोहितुप्पादको नाम होति देवदत्तो विय। चेतियं पन बोधिं वा पटिमादिं वा भिन्दतो आनन्तरियं न होति, आनन्तरियसदिसं महासावज्जं होति। बोधिरुक्खस्स पन ओजोहरणसाखा चेव सधातुकं चेतियं बाधयमाना च छिन्दितब्बा, पुञ्ञमेवेत्थ होति।
मातुघातकादिकथावण्णना निट्ठिता।

उभतोब्यञ्जनकवत्थुकथावण्णना

११६. इत्थिउभतोब्यञ्जनकोति इत्थिन्द्रिययुत्तो, इतरो पन पुरिसिन्द्रिययुत्तो। एकस्स हि भावद्वयं सह नुप्पज्जति यमके (यम॰ ३.इन्द्रिययमक.१८८) पटिक्खित्तत्ता। दुतियब्यञ्जनं पन कम्मसहायेन अकुसलचित्तेनेव भावविरहितं उप्पज्जति। पकतित्थिपुरिसानम्पि कम्ममेव ब्यञ्जनलिङ्गानं कारणं, न भावो तस्स केनचि पच्चयेन पच्चयत्तस्स पट्ठाने अवुत्तत्ता। केवलं भावसहितानंयेव ब्यञ्जनलिङ्गानं पवत्तिदस्सनत्थं अट्ठकथासु ‘‘इत्थिन्द्रियं पटिच्च इत्थिलिङ्गादीनी’’तिआदिना (ध॰ स॰ अट्ठ॰ ६३२) इन्द्रियं ब्यञ्जनकआरणत्तेन वुत्तं, इध पन अकुसलबलेन इन्द्रियं विनापि ब्यञ्जनं उप्पज्जतीति वुत्तम्। उभिन्नम्पि चेसं उभतोब्यञ्जनकानं यदा इत्थिया रागो उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नम्। यदा पुरिसे रागो उप्पज्जति, तदा इत्थिब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नम्। तत्थ विचारणक्कमोति पटिसन्धिक्खणे एव इत्थिपुरिसलिङ्गानम्पि पातुभावप्पकासके कुरुन्दिवचने अयुत्ततापकासनत्थं अत्थविचारणक्कमो। अट्ठसालिनियञ्हि ‘‘इत्थिलिङ्गादीनि पन इत्थिन्द्रियं पटिच्च पवत्ते समुट्ठितानी’’तिआदि (ध॰ स॰ अट्ठ॰ ६३२) वुत्तम्। नेवस्स पब्बज्जा अत्थीति योजना। यो च पटिक्खित्ते अभब्बे, भब्बे च पुग्गले ञत्वा पब्बाजेति, उपसम्पादेति वा, दुक्कटम्। अजानन्तस्स सब्बत्थ अनापत्तीति वेदितब्बम्।
उभतोब्यञ्जनकवत्थुकथावण्णना निट्ठिता।

अनुपज्झायकादिवत्थुकथावण्णना

११७. अनुपज्झायादिवत्थूसु सिक्खापदं अपञ्ञत्तन्ति ‘‘न, भिक्खवे, अनुपज्झायको उपसम्पादेतब्बो’’ति इधेव पञ्ञापियमानसिक्खापदं सन्धाय वुत्तम्। ‘‘कम्मं पन न कुप्पती’’ति इदं उपज्झायाभावेपि ‘‘इत्थन्नामस्स उपसम्पदापेक्खो, इत्थन्नामेन उपज्झायेना’’ति मतस्स वा विब्भमन्तस्स वा पुराणउपज्झायस्स, अञ्ञस्स वा यस्स कस्सचि अविज्जमानस्सापि नामेन सब्बत्थ उपज्झायकित्तनस्स कतत्ता वुत्तम्। यदि हि उपज्झायकित्तनं न करेय्य, ‘‘पुग्गलं न परामसती’’ति वुत्तकम्मविपत्ति एव सिया। तेनेव पाळियं ‘‘अनुपज्झायक’’न्ति वुत्तम्। अट्ठकथायम्पिस्स ‘‘उपज्झायं अकित्तेत्वा’’ति अवत्वा ‘‘उपज्झायं अगाहापेत्वा सब्बेन सब्बं उपज्झायविरहितं’’इच्चेव अत्थोति वुत्तो। पाळियं सङ्घेन उपज्झायेनाति ‘‘अयं इत्थन्नामो सङ्घस्स उपसम्पदापेक्खो, इत्थन्नामो सङ्घं उपसम्पदं याचति सङ्घेन उपज्झायेना’’ति एवं कम्मवाचाय सङ्घमेव उपज्झायं कित्तेत्वाति अत्थो। एवं गणेन उपज्झायेनाति एत्थापि ‘‘अयं इत्थन्नामो गणस्स उपसम्पदापेक्खो’’तिआदिना योजना वेदितब्बा, एवं वुत्तेपि कम्मं न कुप्पति एव दुक्कटस्सेव वुत्तत्ता। अञ्ञथा ‘‘सो च पुग्गलो अनुपसम्पन्नो’’ति वदेय्य। तेनाह ‘‘सङ्घेना’’तिआदि। तत्थ पण्डकादीहि उपज्झायेहि करियमानेसु कम्मेसु पण्डकादिके विनाव यदि पञ्चवग्गादिगणो पूरति, कम्मं न कुप्पति, इतरथा कुप्पतीति वेदितब्बम्।
अनुपज्झायकादिवत्थुकथावण्णना निट्ठिता।

अपत्तकादिवत्थुकथावण्णना

११८. अपत्तचीवरवत्थूसुपि पत्तचीवरानं अभावेपि ‘‘परिपुण्णस्स पत्तचीवर’’न्ति कम्मवाचाय सावितत्ता कम्मकोपं अवत्वा दुक्कटमेव वुत्तम्। इतरथा सावनाय हापनतो कम्मकोपो एव सिया। केचि पन ‘‘पठमं अनुञ्ञातकम्मवाचाय उपसम्पन्ना विय इदानिपि ‘परिपुण्णस्स पत्तचीवर’न्ति अवत्वा कम्मवाचाय उपसम्पन्नापि सूपसम्पन्नाएवा’’ति वदन्ति, तं न युत्तम्। अनुञ्ञातकालतो पट्ठाय हि अपरामसनं सावनाय हापनविपत्ति एव होति ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति पदस्स हापने विय। तम्पि हि पच्छा अनुञ्ञातं, ‘‘सङ्घं, भन्ते, उपसम्पदं याचामी’’तिआदिवाक्येन अयाचेत्वा तम्पि उपसम्पादेन्तो ‘‘अयं इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति वत्वाव यदि कम्मवाचं करोति, कम्मं सुकतमेव होति , नो चे विपन्नम्। सब्बपच्छा हि अनुञ्ञातकम्मवाचतो किञ्चिपि परिहापेतुं न वट्टति, सावनाय हापनमेव होति। अञ्ञे वा भिक्खू दातुकामा होन्तीति सम्बन्धो।
अनामट्ठपिण्डपातन्ति भिक्खूहि लद्धभिक्खतो अग्गहितग्गं पिण्डपातम्। सामणेरभागसमकोति एत्थ किञ्चापि सामणेरानम्पि आमिसभागस्स समकमेव दिय्यमानत्ता विसुं सामणेरभागो नाम नत्थि, पत्तचीवरपरिकम्ममत्तपटिबद्धपब्बज्जताय पन सामणेरसदिसा एते पण्डुपलासाति दस्सनत्थं एवं वुत्तन्ति दट्ठब्बम्। नियतासन्नपब्बज्जस्सेव चायं भागो दीयति। तेनेव ‘‘याव पत्तो पच्चती’’तिआदि वुत्तम्। आमिसभागोति विहारे दिन्नं सङ्घभत्तं, तत्रुप्पादञ्च सन्धाय वुत्तं, न दायकानं गेहेसु तेहि दिय्यमानम्। तेनेव सलाकभत्तादि पटिक्खित्तं, दायका विप्पटिसारिनो होन्तीति। भेसज्जन्तिआदिना पन गिहीनं भेसज्जकरणादिदोसो एत्थ न होतीति दस्सेति।
अपत्तकादिवत्थुकथावण्णना निट्ठिता।

हत्थच्छिन्नादिवत्थुकथावण्णना

११९. हत्थच्छिन्नादिवत्थूसु कण्णमूलेति सकलस्स कण्णस्स छेदं सन्धाय वुत्तम्। कण्णसक्खलिकायाति कण्णचूळिकाय। यस्स पन कण्णाविद्धेति हेट्ठा कुण्डलादिठपनच्छिद्दं सन्धाय वुत्तम्। तञ्हि सङ्घटनक्खमम्। अजपदकेति अजपदनासिकट्ठिकोटियम्। ततो हि उद्धं न विच्छिन्दति। सक्का होति सन्धेतुन्ति अविरूपसण्ठानं सन्धाय वुत्तं, विरूपं पन परिसदूसकतं आपादेति।
खुज्जसरीरोति वङ्कसरीरो। ब्रह्मुनो विय उजुकं गत्तं सरीरं यस्स, सो ब्रह्मुज्जुगत्तो, भगवा।
परिवटुमोति समन्ततो वट्टकायो, एतेन एवरूपा एव वामनका न वट्टन्तीति दस्सेति।
कूटकूटसीसोति अनेकेसु ठानेसु पिण्डिकमंसतं दस्सेतुं आमेडितं कतम्। तेनाह ‘‘तालफलपिण्डिसदिसेना’’ति, तालफलानं मञ्जरी पिण्डि नाम। अनुपुब्बतनुकेन सीसेनाति चेतियथूपिका विय कमेन किसेन सीसेन, थूलवेळुपब्बं विय आदितो पट्ठाय यावपरियोसानं समथूलेन उच्चेन सीसेन समन्नागतो नाळिसीसो नाम। कप्पसीसोति गजमत्थकं विय द्विधा भिन्नसीसो। ‘‘कण्णिककेसो वा’’ति इमस्स विवरणं ‘‘पाणकेही’’तिआदि। मक्कटस्सेव नळाटेपि केसानं उट्ठितभावं सन्धायाह ‘‘सीसलोमेही’’तिआदि।
मक्कटभमुकोति नळाटलोमेहि अविभत्तलोमभमुको। अक्खिचक्कलेहीति कण्हमण्डलेहि। केकरोति तिरियं पस्सनको। उदकतारकाति ओलोकेन्तानं उदके पटिबिम्बिकच्छाया, उदकपुब्बुळन्ति केचि। अक्खितारकाति अभिमुखे ठितानं छाया, अक्खिगण्डकातिपि वदन्ति। अतिपिङ्गलक्खीति मज्जारक्खि। मधुपिङ्गलन्ति मधुवण्णपिङ्गलम्। निप्पखुमक्खीति एत्थ पखुम-सद्दो अक्खिदललोमेसु निरूळ्हो, तदभावा निप्पखुमक्खि। अक्खिपाकेनाति अक्खिदल परियन्तेसु पूतिभावापज्जनरोगेन।
चिपिटनासिकोति अनुन्नतनासिको। पटङ्गमण्डूको नाम महामुखमण्डूको। भिन्नमुखोति उपक्कमुखपरियोसानो, सब्बदा विवटमुखो वा। वङ्कमुखोति एकपस्से अपक्कम्म ठितहेट्ठिमहनुकट्ठिको। ओट्ठच्छिन्नकोति उभोसु ओट्ठेसु यत्थ कत्थचि जातिया वा पच्छा वा सत्थादिना अपनीतमंसेन ओट्ठेन समन्नागतो। एळमुखोति निच्चपग्घरितलालामुखो।
भिन्नगलोति अवनतगतो। भिन्नउरोति अतिनिन्नउरमज्झो। एवं भिन्नपिट्ठिपि। सब्बञ्चेतन्ति ‘‘कच्छुगत्तो’’तिआदिं सन्धाय वुत्तम्। एत्थ च विनिच्छयो कुट्ठादीसु वुत्तो एवाति आह ‘‘विनिच्छयो’’तिआदि।
वातण्डिकोति अण्डवातरोगेन उद्धुतबीजण्डकोसेन समन्नागतो, यस्स निवासनेन पटिच्छन्नम्पि उन्नतं पकासति, सोव न पब्बाजेतब्बो। विकटोति तिरियंगमनपादो, यस्स चङ्कमतो जाणुका बहि निगच्छन्ति। पण्होति पच्छतो परिवत्तनकपादो, यस्स चङ्कमतो जाणुका अन्तो पविसन्ति। महाजङ्घोति थूलजङ्घो। महापादोति महन्तेन पादतलेन युत्तो। पादवेमज्झेति पिट्ठिपादवेमज्झे, एतेन अग्गपादो च पण्हि च सदिसोति दस्सेति।
मज्झे सङ्कुटितपादत्ताति कुण्डपादताय कारणविभावनम्। अग्गे सङ्कुटितपादत्ताति कुण्डपादताय सकुणपादस्सेव गमनविभावनम्। पिट्ठिपादग्गेन चङ्कमन्तोति ‘‘पादस्स बाहिरन्तेनाति च अब्भन्तरन्तेना’’ति च इदं पादतलस्स उभोहि परियन्तेहि चङ्कमनं सन्धाय वुत्तम्।
मम्मनन्ति ठानकरणविसुद्धिया अभावेन अयुत्तक्खरवचनम्। वचनानुकरणेन हि सो मम्मनो वुत्तो। यो च करणसम्पन्नोपि एकमेवक्खरं हिक्कारबहुसो वदति, सोपि इधेव सङ्गय्हति। यो वा पन हिक्कं निग्गहेत्वापि अनामेडितक्खरमेव सिलिट्ठवचनं वत्तुं समत्थो, सो पब्बाजेतब्बो।
आपत्तितो न मुच्चतीति ञत्वा करोन्तोव न मुच्चति। जीवितन्तरायादिआपदासु अरुचिया कायसामग्गिं देन्तस्स अनापत्ति। अप्पत्तो ओसारणन्ति ओसारणाय अनरहोति अत्थो।
हत्थच्छिन्नादिवत्थुकथावण्णना निट्ठिता।

अलज्जिनिस्सयवत्थुकथावण्णना

१२०. निस्सयपटिसंयुत्तवत्थूसु भिक्खूहि समानो भागो दिट्ठिसीलादिगुणकोट्ठासो अस्साति भिक्खुसभागो, तस्स भावो भिक्खुसभागता।
अलज्जिनिस्सयवत्थुकथावण्णना निट्ठिता।

गमिकादिनिस्सयवत्थुकथावण्णना

१२१. निस्सयकरणीयोति एत्थ निस्सयग्गहणं निस्सयो, सो करणीयो यस्साति विसेसनस्स परनिपातो दट्ठब्बो। विस्समेन्तो वा…पे॰… अनापत्तीति गमनसउस्साहताय तथा वसन्तोपि अद्धिको एव, तत्थ निस्सयदायके असति अनापत्तीति अधिप्पायो। एतेन च परिस्समादिअभावे सेनासनादिसम्पदं पटिच्च वसतो आपत्तीति दस्सेति। तञ्च अगमनपच्चया दिवसे दिवसे आपज्जतीति वदन्ति। चीवररजनादिकिच्चत्थाय गरूहि पेसितस्सापि किच्चपरियोसानमेव वसितब्बं, न ततो परम्। गरूहिपि तावकालिककिच्चत्थमेव पेसलदहरा पेसितब्बा, न निच्चकालकिच्चत्थन्ति दट्ठब्बम्। ‘‘नावाय गच्छन्तस्स…पे॰… अनापत्ती’’ति वुत्तत्ता एवरूपं अविधेय्यतं विना निस्सयदायकरहितट्ठाने वस्सं उपगन्तुं न वट्टतीति दट्ठब्बम्।
तस्स निस्सायाति तं निस्साय। आसाळ्हीमासे…पे॰… तत्थ गन्तब्बन्ति एत्थ पन सचेपि ‘‘असुको थेरो एत्थ आगमिस्सति आगमिस्सती’’ति आगमेन्तस्सेव वस्सूपनायिकदिवसो होति। होतु, वसितट्ठाने वस्सं अनुपगम्म यत्थ निस्सयो लब्भति, दूरेपि तत्थ गन्त्वा पच्छिमिकाय उपगन्तब्बम्।
१२२. गोत्तेनपीति ‘‘आयस्मतो पिप्पलिस्स उपसम्पदापेक्खो’’ति एवं नामं अवत्वा गोत्तनामेनपीति अत्थो, तेन ‘‘कोनामो ते उपज्झायो’’ति पुट्ठेन गोत्तनामेन ‘‘आयस्मा कस्सपो’’ति वत्तब्बन्ति सिद्धं होति। तस्मा अञ्ञम्पि किञ्चि तस्स नामं पसिद्धं, तस्मिं वा खणे सुखग्गहणत्थं नामं पञ्ञापितं, तं सब्बं गहेत्वापि अनुस्सावना कातब्बा। यथा उपज्झायस्स, एवं उपसम्पदापेक्खस्सपि गोत्तादिनामेन, तङ्खणिकनामेन च अनुस्सावनं कातुं वट्टति। तस्मिम्पि खणे ‘‘अयं तिस्सो’’ति वा ‘‘नागो’’ति वा नामं करोन्तेहि अनुसासकसम्मुतितो पठममेव कातब्बं, एवं कत्वापि अन्तरायिकधम्मानुसासनपुच्छनकालेसु ‘‘किन्नामोसि, अहं भन्ते नागो नाम, कोनामो ते उपज्झायो, उपज्झायो मे भन्ते तिस्सो नामा’’तिआदिना विञ्ञापेन्तेन उभिन्नम्पि चित्ते ‘‘ममेदं नाम’’न्ति यथा सञ्ञा उप्पज्जति, एवं विञ्ञापेतब्बम्। सचे पन तस्मिं खणे पकतिनामेन वत्वा पच्छा तिस्स-नामादिअपुब्बनामेन अनुस्सावेति, न वट्टति।
तत्थ च किञ्चापि उपज्झायस्सेव नामं अग्गहेत्वा येन केनचि नामेन ‘‘तिस्सस्स उपसम्पदापेक्खो’’तिआदिनापि पुग्गले परामट्ठे कम्मं सुकतमेव होति अनुपज्झायकादीनं उपसम्पदाकम्मं विय उपज्झायस्स अभावेपि अभब्बत्तेपि कम्मवाचाय पुग्गले परामट्ठे कम्मस्स सिज्झनतो। उपसम्पदापेक्खस्स पन यथासकं नामं विना अञ्ञेन नामेन अनुस्साविते कम्मं कुप्पति, सो अनुपसम्पन्नोव होति। तत्थ ठितो अञ्ञो अनुपसम्पन्नो विय गहितनामस्स वत्थुपुग्गलस्स तत्थ अभावा, एतस्स च नामस्स अनुस्सावनाय अवुत्तत्ता। तस्मा उपसम्पदापेक्खस्स पकतिनामं परिवत्तेत्वा अनुपुब्बेन नागादिनामेन अनुस्सावेतुकामेन पटिकच्चेव ‘‘त्वं नागो’’तिआदिना विञ्ञापेत्वा अनुसासनअन्तरायिकधम्मपुच्छनक्खणेसुपि तस्स च सङ्घस्स च यथा पाकटं होति, तथा पकासेत्वाव नागादिनामेन अनुस्सावेतब्बम्। एकस्स बहूनि नामानि होन्ति, तेसु एकं गहेतुं वट्टति।
यं पन उपसम्पदापेक्खउपज्झायानं एकत्थ गहितं नामं, तदेव ञत्तिया, सब्बत्थ अनुस्सावनासु च गहेतब्बम्। गहिततो हि अञ्ञस्मिं गहिते ब्यञ्जनं भिन्नं नाम होति, कम्मं विपज्जति। अत्थतो, हि ब्यञ्जनतो च अभिन्ना एव ञत्ति, अनुस्सावना च वट्टन्ति, उपज्झायनामस्स पन पुरतो ‘‘आयस्मतो तिस्सस्सा’’तिआदिना आयस्मन्त-पदं सब्बत्थ योजेत्वापि अनुस्सावेति, तथा अयोजितेपि दोसो नत्थि।
पाळियं पन किञ्चापि ‘‘इत्थन्नामस्स आयस्मतो’’ति पच्छतो ‘‘आयस्मतो’’ति पदं वुत्तं, तथापि ‘‘आयस्मा सारिपुत्तो अत्थकुसलो’’तिआदिना नामस्स पुरतो आयस्मन्त-पदयोगस्स दस्सनतो पुरतोव पयोगो युत्ततरो। तञ्च एकत्थ योजेत्वा अञ्ञत्थ अयोजितेपि एकत्थ पुरतो योजेत्वा अञ्ञत्थ पच्छतो योजनेपि सावनाय हापनं नाम न होति नामस्स अहापितत्ता। तेनेव पाळियम्पि ‘‘इत्थन्नामस्स आयस्मतो’’ति एकत्थ योजेत्वा ‘‘इत्थन्नामेन उपज्झायेना’’तिआदीसु ‘‘आयस्मतो’’ति न योजितन्ति वदन्ति। तञ्च किञ्चापि एवं, तथापि सब्बट्ठानेपि एकेनेव पकारेन योजेत्वा एव वा अयोजेत्वा वा अनुस्सावनं पसत्थतरन्ति गहेतब्बम्।
गमिकादिनिस्सयवत्थुकथावण्णना निट्ठिता।

द्वेउपसम्पदापेक्खादिवत्थुकथावण्णना

१२३. एकतो सहेव एकस्मिं खणे अनुस्सावनं एतेसन्ति एकानुस्सावना, उपसम्पदापेक्खा, एते एकानुस्सावने कातुम्। तेनाह ‘‘एकानुस्सावने कातु’’न्ति, इदञ्च एकं पदं विभत्तिअलोपेन दट्ठब्बम्। एकेन वाति द्विन्नम्पि एकस्मिं खणे एकाय एव कम्मवाचाय अनुस्सावने एकेनाचरियेनाति अत्थो। ‘‘अयं बुद्धरक्खितो च अयं धम्मरक्खितो च आयस्मतो सङ्घरक्खितस्स उपसम्पदापेक्खो’’तिआदिना नयेन एकेन आचरियेन द्विन्नं एकस्मिं खणे अनुस्सावननयो दट्ठब्बो। इमिनाव नयेन तिण्णम्पि एकेन आचरियेन एकक्खणे अनुस्सावनं दट्ठब्बम्।
पुरिमनयेनेव एकतो अनुस्सावने कातुन्ति ‘‘एकेन एकस्स, अञ्ञेन इतरस्सा’’तिआदिना पुब्बे वुत्तनयेन द्विन्नं द्वीहि वा, तिण्णं तीहि वा आचरियेहि, एककेन वा आचरियेन तयोपि एकतो अनुस्सावने कातुन्ति अत्थो, तञ्च खो एकेन उपज्झायेन। ‘‘न त्वेव नानुपज्झायेना’’ति इदं एकेन आचरियेन द्वीहि वा तीहि वा उपज्झायेहि द्वे वा तयो वा उपसम्पदापेक्खे एकक्खणे एकाय अनुस्सावनाय एकानुस्सावने कातुं न वट्टतीति पटिक्खेपपदम्। न पन नानाचरियेहि नानुपज्झायेहि तयो एकानुस्सावने कातुं न वट्टतीति आह ‘‘सचे पन नानाचरिया नानुपज्झाया…पे॰… वट्टती’’ति। यञ्चेत्थ ‘‘तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिक’’न्ति एवं उपज्झायेहि अञ्ञमञ्ञं सद्धिविहारिकानं अनुस्सावनकरणं वुत्तं, तं उपलक्खणमत्तम्। तस्मा सचे तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो नन्दत्थेरस्स सद्धिविहारिकं अनुस्सावेति, अञ्ञमञ्ञञ्च गणपूरका होन्ति, वट्टति एव। सचे पन उपज्झायो सयमेव अत्तनो सद्धिविहारिकं अनुस्सावेतीति एत्थ वत्तब्बमेव नत्थि, कम्मं सुकतमेव होति। अनुपज्झायकस्सपि येन केनचि अनुस्साविते उपसम्पदा होति, किमङ्गं पन सउपज्झायकस्स उपज्झायेनेव अनुस्सावनेति दट्ठब्बम्। तेनेव नवट्टनपक्खं दस्सेतुं ‘‘सचे पना’’तिआदिमाह।
द्वेउपसम्पदापेक्खादिवत्थुकथावण्णना निट्ठिता।

उपसम्पदाविधिकथावण्णना

१२६. उपज्झाति उपज्झाय-सद्दसमानत्थो आकारन्तो उपज्झासद्दोति दस्सेति। उपज्झाय-सद्दो एव वा उपज्झा उपयोगपच्चत्तवचनेसु य-कारलोपं कत्वा एवं वुत्तो करणवचनादीसु उपज्झा-सद्दस्स पयोगाभावाति दट्ठब्बम्। पाळियं अत्तनाव अत्तानं सम्मन्नितब्बन्ति अत्तनाव कत्तुभूतेन करणभूतेन अत्तानमेव कम्मभूतं पति सम्मननकिच्चं कातब्बम्। अत्तानन्ति वा पच्चत्ते उपयोगवचनं, अत्तनाव अत्ता सम्मन्नितब्बोति अत्थो। न केवलञ्च एत्थेव, अञ्ञत्रापि तेरससम्मुतिआदीसु इमिनाव लक्खणेन अत्तनाव अत्ता सम्मन्नितब्बोव। अपिच सयं कम्मारहत्ता अत्तानं मुञ्चित्वा चतुवग्गादिको गणो सब्बत्थ इच्छितब्बो।
सच्चकालोति ‘‘निगूहिस्सामी’’ति वञ्चनं पहाय सच्चस्सेव ते इच्छितब्बकालो। भूतकालोति वञ्चनाय अभावेपि मनुस्सत्तादिवत्थुनो भूतताय अवस्सं इच्छितब्बकालो, इतरथा कम्मकोपादिअन्तरायो होतीति अधिप्पायो। मङ्कूति अधोमुखो। उद्धरतूति अनुपसम्पन्नभावतो उपसम्पत्तियं पतिट्ठपेतूति अत्थो।
सब्बकम्मवाचासु अत्थकोसल्लत्थं पनेत्थ उपसम्पदाकम्मवाचाय एवमत्थो दट्ठब्बो – सुणातूति सवनाणत्तियं पठमपुरिसेकवचनम्। तञ्च किञ्चापि यो सङ्घो सवनकिरियाय नियोजीयति, तस्स सम्मुखत्ता ‘‘सुणाही’’ति मज्झिमपुरिसेकवचनेन वत्तब्बं, तथापि यस्मा सङ्घ-सद्दसन्निधाने पठमपुरिसपयोगोव सद्दविधूहि समाचिण्णो भगवन्तआयस्मन्तादिसद्दसन्निधानेसु विय ‘‘अधिवासेतु मे भवं गोतमो (पारा॰ २२)। एतस्स सुगत कालो, यं भगवा सावकानं सिक्खापदं पञ्ञपेय्य (पारा॰ २१)। पक्कमतायस्मा (पारा॰ ४३६)। सुणन्तु मे आयस्मन्तो’’तिआदीसु विय। तस्मा इध पठमपुरिसपयोगो कतो। अथ वा गारववसेनेवेतं वुत्तम्। गरुट्ठानीयेसु हि गारववसेन मज्झिमपुरिसपयोगुप्पत्तियम्पि पठमपुरिसपयोगं पयुज्जन्ति ‘‘देसेतु सुगतो धम्म’’न्तिआदीसु (दी॰ नि॰ २.६६; म॰ नि॰ २.३३८; सं॰ नि॰ १.१७२; महाव॰ ८) वियाति दट्ठब्बम्। केचि पन ‘‘भन्ते, आवुसोति सद्दे अपेक्खित्वा इध पठमपुरिसपयोगो’’ति वदन्ति, तं न युत्तं ‘‘आचरियो मे भन्ते होहि, (महाव॰ ७७) इङ्घावुसो उपालि, इमं पब्बजितं अनुयुञ्जाही’’तिआदीसु (पारा॰ ५१७) तप्पयोगेपि मज्झिमपुरिसपयोगस्सेव दस्सनतो।
मेति यो सावेति, तस्स अत्तनिद्देसे सामिवचनम्। भन्तेति आलपनत्थे वुड्ढेसु सगारववचनम्। ‘‘आवुसो’’ति पदं पन नवकेसु। तदुभयम्पि निपातो ‘‘तुम्हे भन्ते, तुम्हे आवुसो’’ति बहूसुपि समानरूपत्ता। सङ्घोति अविसेसतो चतुवग्गादिके पकतत्तपुग्गलसमूहे वत्तति। इध पन पच्चन्तिमेसु जनपदेसु पञ्चवग्गतो पट्ठाय, मज्झिमेसु जनपदेसु दसवग्गतो पट्ठाय सङ्घोति गहेतब्बो। तत्रायं पिण्डत्थो – भन्ते, सङ्घो मम वचनं सुणातूति। इदञ्च नवकतरेन वत्तब्बवचनम्। सचे पन अनुस्सावको सब्बेहि भिक्खूहि वुड्ढतरो होति, ‘‘सुणातु मे, आवुसो, सङ्घो’’ति वत्तब्बम्। सोपि चे ‘‘भन्ते’’ति वदेय्य, नवकतरो वा ‘‘आवुसो’’ति, कम्मकोपो नत्थि। केचि पन ‘‘एकत्थ ‘आवुसो’ति वत्वा अञ्ञत्थ ‘भन्ते’ति वुत्तेपि नत्थि दोसो उभयेनापि आलपनस्स सिज्झनतो’’ति वदन्ति।
इदानि यमत्थं ञापेतुकामो ‘‘सुणातू’’ति सङ्घं सवने नियोजेति, तं ञापेन्तो ‘‘अयं इत्थन्नामो’’तिआदिमाह। तत्थ अयन्ति उपसम्पदापेक्खस्स हत्थपासे सन्निहितभावदस्सनम्। तेन च हत्थपासे ठितस्सेव उपसम्पदा रुहतीति सिज्झति हत्थपासतो बहि ठितस्स ‘‘अय’’न्ति न वत्तब्बतो। तेनेव अनुसासकसम्मुतियं सो हत्थपासतो बहि ठितत्ता ‘‘अय’’न्ति न वुत्तो। तस्मा उपसम्पदापेक्खो अनुपसम्पन्नो हत्थपासे ठपेतब्बो। अयं इत्थन्नामोति अयं-सद्दो च अवस्सं पयुज्जितब्बो। सो च इमस्मिं पठमनामपयोगे एवाति गहेतब्बम्। ‘‘इत्थन्नामो’’ति इदं अनियमतो तस्स नामदस्सनम्। उभयेनपि अयं बुद्धरक्खितोतिआदिनामं दस्सेति। ‘‘उपसम्पदापेक्खो’’ति भिन्नाधिकरणविसये बहुब्बीहिसमआसो, उपसम्पदं मे सङ्घो अपेक्खमानोति अत्थो। तस्स च उपज्झायतं समङ्गिभावेन दस्सेतुं ‘‘इत्थन्नमस्स आयस्मतो’’ति वुत्तम्। एतेन ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स सद्धिविहारिकभूतो उपसम्पदापेक्खो’’ति एवमादिना नयेन नामयोजनाय सह अत्थो दस्सितोति। एत्थ च ‘‘आयस्मतो’’ति पदं अवत्वापि ‘‘अयं बुद्धरक्खितो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति वत्तुं वट्टति। तेनेव पाळियं ‘‘इत्थन्नामेन उपज्झायेना’’ति एत्थ ‘‘आयस्मतो’’ति पदं न वुत्तम्। यञ्चेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव।
ननु चेत्थ उपज्झायोपि उपसम्पदापेक्खो विय हत्थपासे ठितो एव इच्छितब्बो, अथ कस्मा ‘‘अयं इत्थन्नामो इमस्स इत्थन्नामस्स उपसम्पदापेक्खो’’ति एवं उपज्झायपरामसनेपि इम-सद्दस्स पयोगो न कतोति? नायं विरोधो उपज्झायस्स अभावेपि कम्मकोपाभावतो। केवलञ्हि कम्मनिप्फत्तिया सन्तपदवसेन अविज्जमानस्सपि उपज्झायस्स नामकित्तनं अनुपज्झायस्स उपसम्पदादीसुपि करीयति। तस्मा उपज्झायस्स असन्निहिततायपि तप्परामसनमत्तेनेव कम्मसिद्धितो ‘‘इमस्सा’’ति निद्दिसितुं न वट्टति।
परिसुद्धो अन्तरायिकेहि धम्मेहीति अभब्बतादिकेहि उपसम्पदाय अवत्थुकरेहि चेव पञ्चाबाधहत्थच्छिन्नादीहि च आपत्तिमत्तकरेहि अन्तरायिकेहि सभावेहि परिमुत्तो। एवं वुत्तो एव च आपत्तिमत्तकरेहि पञ्चाबाधादीहि अपरिमुत्तस्सपि उपसम्पदा रुहति, नाञ्ञथा। परिपुण्णस्स पत्तचीवरन्ति परिपुण्णमस्स उपसम्पदापेक्खस्स पत्तचीवरम्। एवं वुत्ते एव अपत्तचीवरस्सापि उपसम्पदा रुहति, नाञ्ञथा। उपसम्पदं याचतीति ‘‘सङ्घं, भन्ते, उपसम्पदं याचामी’’तिआदिना (महाव॰ ७१, १२६) याचितभावं सन्धाय वुत्तम्। एवं तेन सङ्घे अयाचितेपि ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति वुत्ते एव कम्मं अविपन्नं होति, नाञ्ञथा। उपज्झायेनाति उपज्झायेन करणभूतेन इत्थन्नामं उपज्झायं कत्वा कम्मभूतं उपसम्पदं दातुं निप्फादेतुं कत्तुभूतं सङ्घं याचतीति अत्थो। याचधातुनो पन द्विकम्मकत्ता ‘‘सङ्घं, उपसम्पद’’न्ति द्वे कम्मपदानि वुत्तानि।
यदि सङ्घस्स पत्तकल्लन्ति एत्थ पत्तो कालो इमस्साति पत्तकालं, अपलोकनादिचतुब्बिधसङ्घकम्मं, तदेव सकत्थे य-पच्चयेन ‘‘पत्तकल्ल’’न्ति वुच्चति। इध पन ञत्तिचतुत्थउपसम्पदाकम्मं अधिप्पेतं, तं कातुं सङ्घस्स पत्तकल्लं जातम्। यदीति अनुमतिगहणवसेन कम्मस्स पत्तकल्लतं ञापेति। यो हि कोचि तत्थ अपत्तकल्लतं मञ्ञिस्सति, सो वक्खति। इममेव हि अत्थं सन्धाय अनुस्सावनासु ‘‘यस्सायस्मतो खमति…पे॰… सो भासेय्या’’ति (महाव॰ १२७) वुत्तम्। तं पनेतं पत्तकल्लं वत्थुसम्पदा, अन्तरायिकेहि धम्मेहि चस्स परिसुद्धता, सीमासम्पदा, परिससम्पदा, पुब्बकिच्चनिट्ठापनन्ति इमेहि पञ्चहि अङ्गेहि सङ्गहितम्।
तत्थ वत्थुसम्पदा नाम यथावुत्तेहि एकादसहि अभब्बपुग्गलेहि चेव अन्तिमवत्थुअज्झापन्नेहि च अञ्ञो परिपुण्णवीसतिवस्सो अनुपसम्पन्नभूतो मनुस्सपुरिसो, एतस्मिं पुग्गले सति एव इदं सङ्घस्स उपसम्पदाकम्मं पत्तकल्लं नाम होति, नासति। कतञ्च कुप्पमेव होति।
अन्तरायिकेहि धम्मेहि चस्स परिसुद्धता नाम यथावुत्तस्सेव उपसम्पदावत्थुभूतस्स पुग्गलस्स ये इमे भगवता पटिक्खित्ता पञ्चाबाधफुट्ठतादयो मातापितूहि अननुञ्ञाततापरियोसाना चेव हत्थच्छिन्नतादयो च दोसधम्मा कारकसङ्घस्स आपत्तादिअन्तरायहेतुताय ‘‘अन्तरायिका’’ति वुच्चन्ति तेहि अन्तरायिकेहि दोसधम्मेहि परिमुत्तत्ता, इमिस्सा च सति एव इदं कम्मं पत्तकल्लं नाम होति, नासति। कतं पन कम्मं सुकतमेव होति ठपेत्वा ऊनवीसतिवस्सपुग्गलम्।
सीमासम्पदा पन उपोसथक्खन्धके (महाव॰ १४७-१४८) वक्खमाननयेन सब्बदोसविरहिताय बद्धाबद्धवसेन दुविधाय सीमाय वसेनेव वेदितब्बा। तादिसाय हि सीमाय सति एव इदं कम्मं पत्तकल्लं नाम होति, नासति। कतञ्च कम्मं विपज्जति।
परिससम्पदा पन ये इमे उपसम्पदाकम्मस्स सब्बन्तिमेन परिच्छेदेन कम्मप्पत्ता दसहि वा पञ्चहि वा अनूना पाराजिकं अनापन्ना, अनुक्खित्ता च समानसंवासका भिक्खू, तेसं एकसीमायं हत्थपासं अविजहित्वा ठानं, छन्दारहानञ्च छन्दस्स आनयनं, सम्मुखीभूतानञ्च अप्पटिक्कोसनं, उपसम्पदापेक्खरहितानं उपोसथक्खन्धके पटिक्खित्तानं गहट्ठादिअनउपसम्पन्नानञ्चेव पाराजिकुक्खित्तकनानासंवासकभिक्खुनीनञ्च वज्जनीयपुग्गलानं सङ्घस्स हत्थपासे अभावो चाति इमेहि चतूहि अङ्गेहि सङ्गहिता। एवरूपाय च परिससम्पदाय सति एव इदं पत्तकल्लं नाम होति, नासति। तत्थ पुरिमानं तिण्णं अङ्गानं अञ्ञतरस्सपि अभावे कतं कम्मं विपज्जति, न पच्छिमस्स।
पुब्बकिच्चनिट्ठापनं नाम यानिमानि ‘‘पठमं उपज्झं गाहापेतब्बो’’तिआदिना पाळियं वुत्तानि ‘‘उपज्झं गाहापनं, पत्तचीवराचिक्खनं, ततो तं हत्थपासतो बहि ठपेत्वा अनुसासकसम्मुतिकम्मकरणं, सम्मतेन च गन्त्वा अनुसासनं, तेन च पठमतरं आगन्त्वा सङ्घस्स ञापेत्वा उपसम्पदापेक्खं ‘आगच्छाही’ति हत्थपासे एव अब्भानं, तेन च भिक्खूनं पादे वन्दापेत्वा उपसम्पदायाचापनं, ततो अन्तरायिकधम्मपुच्छकसम्मुतिकरणं, सम्मतेन च पुच्छन’’न्ति इमानि अट्ठ पुब्बकिच्चानि, तेसं सब्बेसं याथावतो करणेन निट्ठापनम्। एतस्मिञ्च पुब्बकम्मनिट्ठापने सति एव इदं सङ्घस्स उपसम्पदाकम्मं पत्तकल्लं नाम होति, नासति। एतेसु पन पुब्बकम्मेसु अकतेसुपि कतं कम्मं यथावुत्तवत्थुसम्पत्तिआदीसु विज्जमानेसु अकुप्पमेव होति। तदेवमेत्थ पत्तकल्लं इमेहि पञ्चहि अङ्गेहि सङ्गहितन्ति वेदितब्बम्। इमिनाव नयेन हेट्ठा वुत्तेसु, वक्खमानेसु च सब्बेसु कम्मेसु पत्तकल्लता यथारहं योजेत्वा ञातब्बा।
इत्थन्नामं उपसम्पादेय्याति उपसम्पदानिप्फादनेन तंसमङ्गिं करेय्य करोतूति पत्थनायं, विधिम्हि वा इदं दट्ठब्बम्। यथा हि ‘‘देवदत्तं सुखापेय्या’’ति वुत्ते सुखमस्स निप्फादेत्वा तं सुखसमङ्गिनं करेय्याति अत्थो होति, एवमिधापि उपसम्पदमस्स निप्फादेत्वा तं उपसम्पदासमङ्गिनं करेय्याति अत्थो। पयोजकब्यापारे चेतं यथा सुखयन्तं कञ्चि सुद्धकत्तारं कोचि हेतुकत्ता सुखहेतुनिप्फादनेन सुखापेय्याति वुच्चति, एवमिधापि उपसम्पज्जन्तं सुद्धकत्तारं पुग्गलं हेतुकत्तुभूतो सङ्घो उपसम्पदाहेतुनिप्फादनेन उपसम्पादेय्याति वुत्तो। एतेन च सुखं विय सुखदायकेन सङ्घेन पुग्गलस्स दिय्यमाना तथापवत्तपरमत्थधम्मे उपादाय अरियजनपञ्ञत्ता उपसम्पदा नाम सम्मुतिसच्चता अत्थीति समत्थितं होति। एत्थ च ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति वुत्तत्ता परिवासादीसु विय याचनानुगुणं ‘‘इत्थन्नामस्स उपसम्पदं ददेय्या’’ति अवत्वा ‘‘इत्थन्नामं उपसम्पादेय्या’’ति वुत्तत्ता इदं उपसम्पदाकम्मं दाने असङ्गहेत्वा कम्मलक्खणे एव सङ्गहितन्ति दट्ठब्बम्। इमिना नयेन ‘‘इत्थन्नामं उपसम्पादेति, उपसम्पन्नो सङ्घेना’’ति एत्थापि अत्थो वेदितब्बो। केवलञ्हि तत्थ वत्तमानकालअतीतकालवसेन, इध पन अनामट्ठकालवसेनाति एत्तकमेव विसेसो।
एसा ञत्तीति ‘‘सङ्घो ञापेतब्बो’’ति वुत्तञापना एसा। इदञ्च अनुस्सावनानम्पि सब्भावसूचनत्थं वुच्चति। अवस्सञ्चेतं वत्तब्बमेव, ञत्तिकम्मे एव तं न वत्तब्बम्। तत्थ पन य्य-कारे वुत्तमत्ते एव ञत्तिकम्मं निट्ठितं होतीति दट्ठब्बम्। खमतीति रुच्चति। उपसम्पदाति सङ्घेन दिय्यमाना निप्फादियमाना उपसम्पदा यस्स खमति। सो तुण्हस्साति योजना। तुण्हीति च अकथनत्थे निपातो, अकथनको अस्स भवेय्याति अत्थो। खमति सङ्घस्स इत्थन्नामस्स उपसम्पदाति पकतेन सम्बन्धो। तत्थ कारणमाह ‘‘तस्मा तुण्ही’’ति। तत्थ ‘‘आसी’’ति सेसो। यस्मा ‘‘यस्स नक्खमति, सो भासेय्या’’ति तिक्खत्तुं वुच्चमानोपि सङ्घो तुण्ही निरवो अहोसि, तस्मा खमति सङ्घस्साति अत्थो। एवन्ति इमिना पकारेन। तुण्हीभावेनेवेतं सङ्घस्स रुच्चनभावं धारयामि बुज्झामि पजानामीति अत्थो। इति-सद्दो परिसमापनत्थे कतो, सो च कम्मवाचाय अनङ्गम्। तस्मा अनुस्सावकेन ‘‘धारयामी’’ति एत्थ मि-कारपरियोसानमेव वत्वा निट्ठापेतब्बं, इति-सद्दो न पयुज्जितब्बोति दट्ठब्बम्। इमिना नयेन सब्बत्थ कम्मवाचानमत्थो वेदितब्बो।
उपसम्पदाविधिकथावण्णना निट्ठिता।

चत्तारोनिस्सयादिकथावण्णना

१२८. एकपोरिसा वातिआदि सत्तानं सरीरच्छायं पादेहि मिनित्वा जाननप्पकारदस्सनम्। छसत्तपदपरमता हि छाया ‘‘पोरिसा’’ति वुच्चति। इदञ्च उतुप्पमाणाचिक्खनादि च आगन्तुकेहि सद्धिं वीमंसित्वा वुड्ढनवभावं ञत्वा वन्दनवन्दापनादिकरणत्थं वुत्तम्। एति आगच्छति, गच्छति चाति उतु, सोव पमियते अनेन संवच्छरन्ति पमाणन्ति आह ‘‘उतुयेव उतुप्पमाण’’न्ति। अपरिपुण्णाति उपसम्पदादिवसेन अपरिपुण्णा। यदि उतुवेमज्झे उपसम्पादितो, तदा तस्मिं उतुम्हि अवसिट्ठदिवसाचिक्खनं ‘‘दिवसभागाचिक्खन’’न्ति दस्सेति। तेनाह ‘‘यत्तकेहि दिवसेहि यस्स यो उतु अपरिपुण्णो, ते दिवसे’’ति। तत्थ यस्स तं खणं लद्धूपसम्पदस्स पुग्गलस्स सम्बन्धी यो उतु यत्तकेहि दिवसेहि अपरिपुण्णो, ते दिवसेति योजना।
छायादिकमेव सब्बं सङ्गहेत्वा गायितब्बतो कथेतब्बतो सङ्गीतीति आह ‘‘इदमेवा’’तिआदि। तत्थ एकतो कत्वा आचिक्खितब्बम्। त्वं किं लभसीति त्वं उपसम्पादनकाले कतरवस्सं, कतरउतुञ्च लभसि, कतरस्मिं ते उपसम्पदा लद्धाति अत्थो। वस्सन्ति वस्सानउतु। इदञ्च संवच्छराचिक्खनं विना वुत्तम्पि न ञायतीति इमिना उतुआचिक्खनेनेव सासनवस्सेसु वा कलियुगवस्सादीसु वा सहस्सिमे वा सतिमे वा असुकं उतुं लभामीति दस्सितन्ति दट्ठब्बम्। ‘‘छाया’’ति इदं पाळियं आगतपटिपाटिं सन्धाय वुत्तम्। वत्तब्बकमतो पन कलियुगवस्सादीसु सब्बदेसपसिद्धेसु असुकवस्से असुकउतुम्हि असुकमासे असुके कण्हे वा सुक्के वा पक्खे असुकतिथिवारविसेसयुत्ते नक्खत्ते पुब्बण्हादिदिवसभागे एत्तके छायापमाणे, नाडिकापमाणे वा मया उपसम्पदा लद्धाति वदेय्यासीति एवं आचिक्खितब्बम्। ‘‘इदं सुट्ठु उग्गहेत्वा आगन्तुकेहि वुड्ढपटिपाटिं ञत्वा पटिपज्जाही’’ति वत्तब्बम्। पाळियं किस्स त्वन्ति किं त्वं एत्तकं कालं अकासीति अत्थो।
१३०. उपसम्पदं याचीति पब्बज्जञ्च उपसम्पदञ्च याचीति अत्थो। पस्सिस्सामीति एत्थ वदतीति सेसो, एवं उपरिपि। ‘‘ओसारेतब्बो’’ति इमिना पुरिमो उक्खित्तभावो विब्भमित्वा पुन लद्धूपसम्पदम्पि न मुञ्चति। तेन च सम्भुञ्जनादीसुपि भिक्खूनं पाचित्तियमेवाति दस्सेति। अनापत्ति सम्भोगे संवासेति एत्थ सहसेय्यापि सङ्गहिताति दट्ठब्बम्। एत्थ चायमधिप्पायो – यस्मा अयं ओसारितत्ता पकतत्तो, तस्मा उक्खित्तसम्भोगादिपच्चयेन पाचित्तियेनेत्थ अनापत्तीति। यो पन आपत्तिट्ठाने अनापत्तिदिट्ठिताय आपत्तिं न पस्सति, तेनेव पटिकम्मम्पि न करोति, सो यस्मा एत्तावता अलज्जी नाम न होति। पण्णत्तिं ञत्वा वीतिक्कमं करोन्तो एव हि अलज्जी नाम होति। ‘‘सञ्चिच्च आपत्तिं आपज्जती’’तिआदि (परि॰ ३५९) हि वुत्तम्। तस्मा एत्थ अलज्जिसम्भोगादिपच्चया दुक्कटापत्तिनियमो नत्थि। तेन सापेत्थ आपत्ति न वुत्ताति दट्ठब्बम्। यो पनेत्थ इमं अधिप्पायं असल्लक्खेन्तेन केनचि ‘‘अनापत्ति सम्भोगे संवासे’’ति इमिना पाचित्तियेन अनापत्ति वुत्ता, अलज्जिसम्भोगपच्चया दुक्कटं पन आपज्जति एवाति आपत्तिनियमो वुत्तो, सो अलज्जित्ते सति एव वुत्तो, नासतीति दट्ठब्बम्।
१३१. विनयम्हीतिआदिगाथासु निग्गहानन्ति निग्गहकरणेसु। पापिच्छेति पापपुग्गलानं निग्गहकरणेसु, लज्जीनं पग्गहेसु च पेसलानं सुखावहे महन्ते विनयम्हि यथा अत्थकारी अत्थानुगुणं करोन्तोव यस्मा योनिसो पटिपज्जति नाम होति, तस्मा उद्दानं पवक्खामीति सम्बन्धयोजना दट्ठब्बा। सेसं सब्बत्थ सुविञ्ञेय्यमेव।
चत्तारोनिस्सयादिकथावण्णना निट्ठिता।
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियम्
महाखन्धकवण्णनानयो निट्ठितो।