चूळवग्गवण्णना
१. कम्मक्खन्धकवण्णना
अधम्मकम्मद्वादसककथावण्णना
४. असम्मुखा कतं होतीतिआदयो तिका केवलं देसनामत्तमेव। न हि तीहि एव अङ्गेहि समोधानेहि अधम्मकम्मं होति, एकेनपि होति एव, अयमत्थो ‘‘तिण्णं, भिक्खवे’’तिआदिपाळिया (चूळव॰ ६) साधेतब्बो। ‘‘अप्पटिञ्ञाय कतं होती’’ति लज्जिं सन्धाय वुत्तम्। कण्हपक्खे ‘‘अदेसनागामिनिया आपत्तिया कतं होती’’ति सुक्कपक्खे ‘‘देसनागामिनिया आपत्तिया कतं होती’’ति इदं द्वयं परतो ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो तज्जनीयकम्मं करेय्य। अधिसीले सीलविपन्नो होती’’ति इमिना विरुज्झति, अदेसनागामिनिं आपन्नो हि ‘‘अधिसीले सीलविपन्नो’’ति वुच्चतीति। युत्तमेतं, कत्तु अधिप्पायो एत्थ चिन्तेतब्बो। एत्थाह उपतिस्सत्थेरो ‘‘तज्जनीयकम्मस्स हि विसेसेन भण्डनकारकत्तं अङ्ग’न्ति अट्ठकथायं वुत्तं, तं पाळिया आगतनिदानेन युज्जति, तस्मा सब्बत्तिकेसुपि भण्डनं आरोपेत्वा भण्डनपच्चया आपन्नापत्तिवसेन इदं कम्मं कातब्बं, तस्मा ‘अधिसीले सीलविपन्नो’ति एत्थापि पुब्बभागे वा अपरभागे वा चोदनासारणादिकाले भण्डनपच्चया आपन्नापत्तिवसेनेव कारेतब्बं, न केवलं सङ्घादिसेसपच्चया कातब्ब’’न्ति। ‘‘अदेसनागामिनिया आपत्तियाति पाराजिकापत्तिया’ति एत्तकमत्तं वत्वा परतो ‘अधिसीले पाराजिकसङ्घादिसेसे अज्झाचारा’ति पोराणगण्ठिपदे वुत्त’’न्ति लिखितम्। ‘‘अधिसीले सीलविपन्नो’ति सङ्घादिसेसं सन्धाया’’ति गण्ठिपदे लिखितम्। इदं पोराणगण्ठिपदे पुरिमवचनेन समेति, तस्मा तत्थ पच्छिमं पाराजिकपदं अत्थुद्धारवसेन वुत्तं सिया , अट्ठकथायञ्च ‘‘अदेसनागामिनियाति पाराजिकापत्तिया वा सङ्घादिसेसापत्तिया वा’’ति वुत्तं, तत्थ पाराजिकापत्ति अत्थुद्धारवसेन वुत्ता सिया। यतो गण्ठिपदे ‘‘अधिसीले सीलविपन्नो’ति सङ्घादिसेसं सन्धाया’’ति एत्तकमेव लिखितं, तस्मा सब्बत्थ गण्ठिपदे सकलेन नयेन पाराजिकापत्तिपच्चया उप्पन्नभण्डनहेतु न तज्जनीयकम्मं कातब्बं पयोजनाभावा, सङ्घादिसेसपच्चया कातब्बन्ति अयमत्थो सिद्धो होति। न, सुक्कपक्खे ‘‘देसनागामिनिया आपत्तिया कतं होती’’ति (चूळव॰ ५) वचनतोति चे? न, एकेन परियायेन सङ्घादिसेसस्सपि देसनागामिनिवोहारसम्भवतो,
येन कम्मेन सन्तज्जनं करीयति, तं तज्जनीयकम्मं नाम। येन कम्मेन निस्साय ते वत्थब्बन्ति निस्सियति भजापियति नियस्सो, तं नियसकम्मं नाम। येन ततो आवासतो, गामतो च पब्बाजेन्ति कुलदूसकं, तं पब्बाजनीयकम्मं नाम। येन कम्मेन अक्कुट्ठगहट्ठसमईपमेव पटिसारियति सो अक्कोसको पच्छा पेसियति, तं पटिसारणीयकम्मं नाम। येन समानसंवासकभूमितो उक्खिपियति। छड्डीयति सातिसारो भिक्खुसङ्घेन, तं कम्मं उक्खेपनीयकम्मं नामाति वेदितब्बम्।
११. ‘‘निस्साय ते वत्थब्ब’’न्ति गरुनिस्सयं सन्धाय वुत्तं, न इतरन्ति।
२१. अस्सजिपुनब्बसुकवत्थुस्मिं ‘‘तेसु विब्भन्तेसुपि कम्मं पटिप्पस्सम्भेतुं अनुञ्ञातम्पि सम्मावत्तन्तानंयेवा’’ति लिखितम्। सम्मुखा वुत्तमेव गिहिपटिसंयुत्तं नाम। परम्मुखा वुत्तं देसनं गच्छति।
४१. खमापेन्तेन ‘‘खमाही’’ति वत्तब्बमत्तमेव, न उक्कुटिकादिसामीचिना पयोजनन्ति। अनुदूतन्ति सहायन्ति अत्थो।
५०. अदस्सनेयेव उक्खेपनीयं कातब्बं, न अञ्ञथा। ‘‘तज्जनीयादिकरणकाले आपत्तिं रोपेत्वा तस्सा अदस्सने, अप्पटिकम्मे वा भण्डनकारकादिअङ्गेहि कातब्ब’’न्ति लिखितम्।
तज्जनीयकम्मादीसु अयं पकिण्णकविनिच्छयोति वेदितब्बो। किं तज्जनीयकम्मं, तज्जनीयकम्मस्स किं मूलं, किं वत्थु, किं परियोसानं, कस्मा ‘‘तज्जनीयकम्म’’न्ति वुच्चतीति? किं तज्जनीयकम्मन्ति वत्थुस्मिं सति करणसम्पत्ति। तज्जनीयकम्मस्स किं मूलन्ति सङ्घो मूलम्। तज्जनीयकम्मस्स किं वत्थूति कलहजातापत्तिवत्थु। किं परियोसानन्ति भावनापरियोसानम्। कस्मा तज्जनीयकम्मन्ति वुच्चतीति सङ्घो कलहकारकपुग्गलं कलहे च भेदे च भयं दस्सेत्वा खन्तिया जनेति, उपसमे जनेति, तस्मा ‘‘तज्जनीयकम्म’’न्ति वुच्चति। कथं तज्जनीयकम्मं कतं होति, कथं अकतम्। किन्ति च तज्जनीयकम्मं कतं होति, किन्ति च अकतम्। केन च तज्जनीयकम्मं कतं होति, केन च अकतम्। कत्थ च तज्जनीयकम्मं कतं होति, कत्थ च अकतम्। काय वेलाय तज्जनीयकम्मं कतं होति, काय वेलाय अकतं होति? कथं तज्जनीयकम्मं कतं होतीति समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन। कथं अकतं होतीति वग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन। किन्ति च कतं होतीति करणसम्पत्तिया। किन्ति च अकतं होतीति करणविपत्तिया। केन च कतं होतीति सङ्घेन। केन च अकतं होतीति गणेन पुग्गलेन। कत्थ च कतं होतीति यस्स पुग्गलस्स सङ्घो तज्जनीयकम्मं करोति, तस्स पुग्गलस्स सम्मुखीभूते। कत्थ च अकतं होतीति यस्स पुग्गलस्स सङ्घो तज्जनीयकम्मं करोति, तस्स पुग्गलस्स असम्मुखीभूते। काय वेलाय कतं होतीति यदा कलहजातापत्ति संविज्जति। काय वेलाय अकतं होतीति यदा कलहजातापत्ति न संविज्जति। कतिहाकारेहि तज्जनीयकम्मस्स पत्तकल्लं होति, कतिहाकारेहि अपत्तकल्लं? सत्तहाकारेहि तज्जनीयकम्मस्स पत्तकल्लं होति, सत्तहाकारेहि अपत्तकल्लम्। कतमेहि सत्तहाकारेहि पत्तकल्लं, कतमेहि सत्तहाकारेहि अपत्तकल्लं होति? कलहजातापत्ति न संविज्जति, सो वा पुग्गलो असम्मुखीभूतो होति, सङ्घो वा वग्गो होति, असंवासिको वा पुग्गलो तस्सं परिसायं संविज्जति, अचोदितो वा होति असारितो वा, आपत्तिं वा अनारोपितो। इमेहि सत्तहाकारेहि तज्जनीयकम्मस्स अपत्तकल्लं होति, इतरेहि सत्तहाकारेहि पत्तकल्लं होति। एवं सेसकम्मेसूति।
कम्मक्खन्धकवण्णना निट्ठिता।
२. पारिवासिकक्खन्धकवण्णना
पारिवासिकवत्तकथावण्णना
७५. पारिवासिकक्खन्धके ‘‘मा मं गामप्पवेसनं आपुच्छथाति वुत्ते अनापुच्छापि गामं पविसितुं वट्टती’’ति वदन्ति। सङ्घो अत्तनो पत्तट्ठाने गहेतुं वट्टति। ओणोजनं नाम विस्सज्जनम्। ‘‘तं पन पारिवासिकेन पापितस्स अत्तना सम्पटिच्छितस्सेव पुनदिवसादिअत्थाय विस्सज्जनं कातब्बं, असम्पटिच्छित्वायेव चे विस्सज्जेति, न लभती’’ति वुत्तम्।
७६. पकतियाव निस्सयोति एत्थ ‘‘अन्तेवासिकानं आलयसब्भावे याव वस्सूपनायिकदिवसो, ताव कप्पति, तस्स आलयस्स सब्भावे निस्सयो न पटिप्पस्सम्भतीति चे? न वट्टति। तत्थ इदानि खमापेय्यामीतिआदिना वट्टती’’ति वुत्तम्। तत्थ एकन्तेन विस्सट्ठत्ता, इध पन एकन्तेनेव द्विन्नम्पि समभावो इच्छितब्बो एवाति एके। पटिबलस्स वा भिक्खुस्साति एत्थ ‘‘लद्धसम्मुतिकेन आणत्तोपि गरुधम्मेहि, अञ्ञेहि वा ओवदितुं न लभती’’ति लिखितम्। ततो वा पापिट्ठतराति एत्थ ‘‘असञ्चिच्च आपन्नसञ्चरित्ततो सुक्कविस्सट्ठि पापिट्ठतराति अयम्पि नयो योजेतब्बो’’ति वुत्तम्। पच्चयन्ति वस्सावासिकम्। सेनासनं न लभति सेय्यपरियन्तभागिताय। ‘‘उद्देसादीनि दातुम्पि न लभती’’ति वदन्ति। ‘‘सचे द्वे पारिवासिका गतट्ठाने अञ्ञमञ्ञं पस्सन्ति, उभोहिपि अञ्ञमञ्ञस्स आरोचेतब्बं अविसेसेन ‘आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्ब’न्ति वुत्तत्ता’’ति वुत्तम्। अञ्ञविहारगतेनापि तत्थ पुब्बे आरोचितस्स पुनारोचनकिच्चं नत्थि। ‘‘अनिक्खित्तवत्तस्स बहि आरोचितस्स यथा पुन विहारे आरोचनकिच्चं नत्थि, एवं ‘आगन्तुकसोधनत्थं उपोसथदिवसे आरोचेतब्ब’न्ति वचनञ्हेत्थ साधक’’न्ति वदन्ति।
८१. एकच्छन्ने निसिन्नस्सापि रत्तिच्छेददुक्कटापत्तियो होन्तीति एके। अविसेसेनाति पारिवासिकस्स उक्खित्तकस्साति इमं भेदं अकत्वा। ‘‘तदहुपसम्पन्नेपि पकतत्ते’’ति वचनतो अनुपसम्पन्नेहि वसितुं वट्टति। ‘‘समवस्साति एतेन अपच्छा अपुरिमं निपज्जने द्विन्नम्पि वत्तभेदापत्तिभावं दीपेती’’ति लिखितम्।
पारिवासिकवत्तकथावण्णना निट्ठिता।
मूलायपटिकस्सनारहवत्तकथावण्णना
८६. अत्तनो अत्तनो नवकतरन्ति पारिवासिकादिनवकतरम्। पठमं सङ्घमज्झे परिवासं गहेत्वा निक्खित्तवत्तेन पुन एकस्सपि सन्तिके समादियितुं, निक्खिपितुञ्च वट्टति। मानत्ते पन निक्खिपितुं वट्टति। ऊने गणे चरणदोसत्ता न गहेतुन्ति एके। पठमं आदिन्नवत्तं एकस्स सन्तिके यथा निक्खिपितुं वट्टति, तथा समादियितुम्पि वट्टतीति पोराणगण्ठिपदे।
पारिवासिकक्खन्धकवण्णना निट्ठिता।
३. समुच्चयक्खन्धकवण्णना
सुक्कविस्सट्ठिकथावण्णना
९७. ‘‘वेदयामीति जानामि, चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि, न तप्पच्चया अहं दुक्खितोति अधिप्पायो’’ति लिखितम्। यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बम्। यस्स आरोचितं, तस्स पुन आरोचनकिच्चं नत्थि, केवलं निक्खिपितब्बमेव। वत्तं निक्खिपित्वा वसन्तस्स उपचारसीमागतानं सब्बेसं आरोचनकिच्चं नत्थि। दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं, अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बम्। ‘‘इदं वत्तं निक्खिपित्वा वसन्तस्स लक्खण’’न्ति वुत्तम्। ‘‘परिक्खित्तस्स विहारस्स परिक्खेपतो’तिआदि किञ्चापि पाळियं नत्थि, अथ खो अट्ठकथाचरियानं वचनेन तथा एव पटिपज्जितब्ब’’न्ति च वुत्तम्। ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा, अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्ब’’न्ति च वुत्तम्। ‘‘निक्खिपन्तेन आरोचेत्वा निक्खिपितब्बं, पयोजनं अत्थी’’ति च वुत्तं, न पन तं पयोजनं दस्सितम्। चिण्णमानत्तो भिक्खु अब्भेतब्बोति चिण्णमानत्तस्स च अब्भानारहस्स च निन्नानाकारणत्ता अञ्ञथा ‘‘अब्भानारहो अब्भेतब्बो’’ति वत्तब्बं सिया। उक्खेपनीयकम्मकतोपि अत्तनो लद्धिग्गहणवसेन सभागभिक्खुम्हि सति तस्स अनारोचापेतुं न लभति।
परिवासकथावण्णना
१०२. ‘‘अनन्तरायिकस्स पन अन्तरायिकसञ्ञाय छादयतो अच्छन्नावा’’ति पाठो। अवेरिभावेन सभागो अवेरिसभागो। ‘‘सभागसङ्घादिसेसं आपन्नस्स पन सन्तिके आवि कातुं न वट्टती’’ति पसङ्गतो इधेव पकासितम्। लहुकेसु पटिक्खेपो नत्थि। तत्थ ञत्तिया आवि कत्वा उपोसथं कातुं अनुञ्ञातत्ता लहुकसभागं आवि कातुं वट्टतीति। सभागसङ्घादिसेसं पन ञत्तिया आरोचनं न वट्टतीति किर। ‘‘तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’ति (महाव॰ १७१) वुत्तत्ता लहुकस्सेवायमनुञ्ञाता । न हि सक्का सुद्धस्स एकस्स सन्तिके सङ्घादिसेसस्स पटिकरणं कातु’’न्ति लिखितम्। लहुकेसुपि सभागं आवि कातुं न वट्टतीति, तस्मा एव हि ञत्तिया आविकरणं अनुञ्ञातं, इतरथा तं निरत्थकं सिया। अञ्ञमञ्ञारोचनस्स वट्टति, ततो न वट्टतीति दीपनत्थमेव ञत्तिया आविकरणमनुञ्ञातं, तेनेव इध ‘‘सभागसङ्घादिसेसं आपन्नस्सा’’तिआदि वुत्तम्। अयमत्थो ‘‘एत्तावता ते द्वे निरापत्तिका होन्ति, तेसं सन्तिके सेसेहि सभागापत्तियो देसेतब्बा’’ति (कङ्खा॰ अट्ठ॰ निदानवण्णना) वचनेन कङ्खावितरणियं पकासितोव। सङ्घादिसेसं पन ञत्तिया आरोचेत्वा उपोसथं कातुं वट्टति। तस्सा ञत्तिया अयमत्थो यदा सुद्धं भिक्खुं पस्सिस्सति, तस्स सन्तिके आरोचनवसेन पटिकरिस्सति। एवं पटिकते ‘‘न च, भिक्खवे, सापत्तिकेन पातिमोक्खं सोतब्बं, यो सुणेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३८६) वुत्तापत्तितो मोक्खो होतीति, तस्मा ‘‘गरुकं वा होतु लहुकं वा, ञत्तिया आवि कातुं वट्टती’’ति वुत्तं, उभोसु नयेसु युत्ततरं गहेतब्बम्।
नामञ्चेव आपत्ति चाति ‘‘तेन तेन वीतिक्कमेनापन्नापत्ति आपत्ति। नामन्ति तस्सा आपत्तिया नाम’’न्ति लिखितम्। आरोचेत्वा निक्खिपितब्बन्ति एत्थ आरोचनं वत्तभेददुक्कटपअहरणप्पयोजनन्ति वेदितब्बम्। अकारणमेतन्ति ‘‘सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि’’न्ति वुत्ते वुट्ठानतो।
दससतं रत्तिसतन्ति दससतं आपत्तियो रत्तिसतं छादेत्वाति योजेतब्बम्। अग्घसमोधानो नाम सभागवत्थुकायो सम्बहुला आपत्तियो आपन्नस्स बहुरत्तिं पटिच्छादितापत्तियं निक्खिपित्वा दातब्बो, इतरो नानावत्थुकानं वसेनाति अयमेतेसं विसेसोति।
परिवासकथावण्णना निट्ठिता।
‘‘गामस्साति न वुत्त’’न्ति वचनतो किर गामूपचारेपि वट्टतीति अधिप्पायोति लिखितम्। वुत्तञ्च ‘‘अयं पन विसेसो’’ति। ‘‘एत्थ अट्ठकथाचरियाव पमाणम्। युत्तं न दिस्सती’’ति लिखितम्। अनुगण्ठिपदे पन ‘‘अयं पन विसेसो, आगन्तुकस्स…पे॰… ओक्कमित्वा गच्छति, रत्तिच्छेदो होतियेवा’’ति वचने हेट्ठा ‘‘अन्तोअरुणे एव निक्खमित्वा गामूपचारतो द्वे लेड्डुपाते अतिक्कमित्वा’’तिआदिना नयेन गरुं कत्वा वचनतो, भिक्खुनीनं गरुकवसेनेव तत्थ तत्थ सिक्खापदानं पञ्ञत्तत्ता च तदनुरूपवसेनेव अट्ठकथाचरियेन भिक्खुनीनं गरुं कत्वा मानत्तचरणविधिदस्सनत्थं ‘‘यत्तका पुरेभत्तं वा’’तिआदि वुत्तम्। कुरुन्दिआदीसु वुत्तवचनेन करोन्तस्सपि दोसो नत्थीति दस्सेतुं केवलं लक्खणमत्तमेव वुत्तं, तदुभयम्पि तेन तेन परियायेन युज्जति, विनिच्छये पत्ते लक्खणे एव ठातब्बतो कुरुन्दिआदीसु वुत्तवचनं पच्छा वुत्तम्। पयोगो पन पुरिमोव। यथा चेत्थ, तथा सचे काचि भिक्खुनी द्वे लेड्डुपाते अनतिक्कमित्वा अरुणं उट्ठपेति, दोसो नत्थि, तथापि सब्बट्ठकथासु वुत्तत्ता ‘‘पुरिममेव आचिण्ण’’न्ति वुत्तम्। परिवासवत्तादीनन्ति ‘‘परिवासनिस्सयपटिप्पस्सद्धिआदीनं उपचारसीमाय परिच्छिन्नत्ता भिक्खुनुपस्सयस्स उपचारसीमाव गहेतब्बा, न गामो’’ति लिखितम्। ‘‘तस्मिं गामे भिक्खाचारो सम्पज्जती’तिआदि पवारितवसेन वुत्तम्। न हि तत्थ अन्तोगामे विहारो अत्थी’’ति च लिखितं, ‘‘तम्पि तेन परियायेन युज्जति, न अत्थतो’’ति च।
पटिच्छन्नपरिवासादिकथावण्णना
१०८. ‘‘विसुं मानत्थं चरितब्बन्ति मूलाय पटिकस्सनं अकत्वा विसुं कम्मवाचाया’’ति च लिखितम्। ‘‘सङ्घादिसेसापत्ती’’ति वुत्तत्ता एकोव, एकवत्थुम्हि आपन्ना सङ्घादिसेसा थुल्लच्चयदुक्कटमिस्सका नाम। मक्खधम्मो नाम छादेतुकामता।
१४३. धम्मताति धम्मताय, तथातायाति अत्थो ‘‘अलज्जिता’’ति एत्थ विय।
१४८. पुरिमं उपादाय द्वे मासा परिवसितब्बाति एत्थ ‘‘परिवसितदिवसापि गणनूपगा होन्ती’’ति लिखितम्।
१८४. तस्मिं भूमियन्ति तस्सं भूमियम्। सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पीतिआदि जातिवसेनेकवचनम्।
समुच्चयक्खन्धकवण्णना निट्ठिता।
४. समथक्खन्धकवण्णना
सम्मुखाविनयकथावण्णना
१८६-१८७. यत्थ यत्थ कम्मवाचाय ‘‘अय’’न्ति वा ‘‘इमे’’ति वा सम्मुखानिद्देसनियमो अत्थि, सब्बं तं कम्मं सम्मुखाकरणीयमेव, न केवलं तज्जनीयादिपञ्चविधमेव। पञ्चविधस्सेव पन उद्धरित्वा दस्सनं कम्मक्खन्धके ताव तस्सेव पाळिआरुळ्हत्ता, चतुवीसतिया पाराजिकेसु विज्जमानेसु पाराजिककण्डे आगतानंयेव चतुन्नं उद्धरित्वा दस्सनं वियाति वेदितब्बम्। तत्थ ‘‘पुग्गलस्स सम्मुखता हत्थपासूपगमनमेवा’’ति वुत्तं, तं कारणं सम्मुखाकरणीयस्सपि सम्मुखानिद्देसनियमाभावतो। कामं अयमत्थो कम्मक्खन्धकेयेव ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति…पे॰… असम्मुखाकतं होती’’ति (चूळव॰ ४) वचनेनेव सिद्धो, तत्थ पन आपत्ति न दस्सिता। इध ‘‘यो करेय्य, आपत्ति दुक्कटस्सा’’ति तत्थ भवितब्बापत्तिदस्सनत्थं इदं आरद्धन्ति वेदितब्बम्। ‘‘सम्मुखाविनयपतिरूपकेन वूपसन्तम्पि सम्मुखाविनयेनेव वूपसन्तगणनं गच्छतीति दस्सेतुं ‘अधम्मवादी पुग्गलो’तिआदि आरद्ध’’न्ति वुत्तं, लिखितञ्च। एवं वूपसन्तं सम्मुखाविनयपतिरूपकेन वूपसन्तं नाम होति, न सम्मुखाविनयेन च अञ्ञेन केनचीति दस्सेतुं इदमारद्धन्ति आचरियो।
सतिविनयकथावण्णना
१९५. दब्बस्स कम्मवाचाय ‘‘सङ्घो इमं आयस्मन्तं दब्ब’’न्ति सम्मुखानिद्देसो नत्थि, तथापि ‘‘पठमं दब्बो याचितब्बो’’ति वचनेन सम्मुखाकरणीयता तस्स सिद्धा। तथा अञ्ञत्थापि यथासम्भवं लेसो वेदितब्बो। सतिवेपुल्लप्पत्तस्स दातब्बो विनयो सतिविनयो।
अमूळ्हविनयकथावण्णना
१९६-७. ‘‘यस्स उम्मत्तकस्स तंतंवीतिक्कमतो अनापत्ति, तादिसस्सेव अमूळ्हविनयं दातुं वट्टतीति अमूळ्हस्स कत्तब्बविनयो अमूळ्हविनयो’’ति लिखितं, तं युत्तं ‘‘सङ्घो गग्गस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयं देती’’ति वचनतो। ‘‘तीणिमानि, भिक्खवे, अधम्मिकानि अमूळ्हविनयस्स दानानी’’ति इमस्स विभङ्गे ‘‘न सरामी’’ति वचनं वीतिक्कमकालं सन्धाय तस्स विभङ्गस्स पवत्तत्ता। अमूळ्हविनयदानकाले पनस्स अमूळ्हता विनिच्छितब्बा।
पटिञ्ञातकरणकथावण्णना
२००. ‘‘अप्पटिञ्ञाय भिक्खूनं कम्मानि करोन्ती’’ति आरभन्तस्स कारणं वुत्तमेव। पटिञ्ञातेन करणं पटिञ्ञातकरणम्।
तस्सपापियसिकाकथावण्णना
२०७. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं तस्सपापियसिकाकम्म’’न्ति आरभित्वा पञ्च अङ्गानि दस्सेत्वा पाळि गता, ‘‘सा पेय्यालेन सङ्खिपित्वा गताति ञातब्ब’’न्ति लिखितम्। तथा सुक्कपक्खेपि।
तिणवत्थारकादिकथावण्णना
२१४. ‘‘सब्बेहेव एकज्झं सन्निपतितब्ब’’न्ति छन्ददानस्स पटिक्खित्तत्ता पवारणक्खन्धकट्ठकथायञ्च ‘‘भिन्नस्स हि सङ्घस्स समग्गकरणकाले, तिणवत्थारकसमथे, इमस्मिञ्च पवारणसङ्गहेति इमेसु तीसु ठानेसु छन्दं दातुं न वट्टती’’ति (महाव॰ अट्ठ॰ २४१) वुत्तत्ता इध आगन्त्वा वा छन्दं दत्वा परिवेणादीसु निसिन्नाति इदं विरुज्झति विय खायतीति चे? न खायति अधिप्पायञ्ञूनम्। अयञ्हेत्थ अधिप्पायो – विसुज्झितुकामेहि सब्बेहेव सन्निपतितब्बं, असन्निपतितस्स नत्थि सुद्धि छन्ददायकस्स। केवलं तं कम्मं सन्निपतितानं सम्पज्जति। अट्ठकथायं विसुज्झितुकामानं छन्दं दातुं न वट्टतीति अधिप्पायो। इतरथा पाळिया च विरुज्झति। ‘‘ठपेत्वा ये न तत्थ होती’’ति हि अयं पाळि सन्निपातं आगन्त्वा छन्दं दत्वा ठितानं अत्थितं दीपेति। निस्सीमगते सन्धाय वुत्तं सियाति चे? निस्सीमगते ठपेत्वा इध किं, तस्मा यो सामग्गीउपोसथे छन्दं दत्वा तिट्ठति चे, नानासंवासकभूमियंयेव तिट्ठति, तस्स छन्ददायकस्स पवारणसङ्गहोपि नत्थि। यो च तिणवत्थारककम्मे नागच्छति, सो ताहि आपत्तीहि न सुज्झतीति वेदितब्बम्। यस्स एतं न रुच्चति , तस्स परिवारे वुत्तपरिसतो कम्मविपत्तिलक्खणं विरुज्झति, तत्थ हि केवलं छन्दारहानं छन्दो अनाहटो होति सचे, अकतं तब्बिपरीतेन सम्पत्तिदीपनतोति वुत्तं होति। तथा पत्तकल्ललक्खणम्पि विरुज्झति। तेसु तीसु ठानेसु कम्मप्पत्तायेव सब्बे, न तत्थ छन्दारहो अत्थीति चे? न, चतुवग्गादिकरणविभाजने अविसेसेत्वा छन्दारहस्स आगतत्ता, तं सामञ्ञतो वुत्तम्। इदञ्च आवेणिकलक्खणं, तेनेव सतिपि दिट्ठाविकम्मे इदं पटिकुट्ठकतं न होतीति चे? न, नानत्तसभावतो। इध हि ये पन ‘‘न मेतं खमती’ति अञ्ञमञ्ञं दिट्ठाविकम्मं करोन्ती’’ति (चूळव॰ अट्ठ॰ २१४) वचनतो न सङ्घस्स दिट्ठाविकम्मं कतम्। तस्मिं सति पटिकुट्ठकतमेव होति। अञ्ञथा पुब्बभागा ता ञत्तियो निरत्थिका सियुं, न च परिवारट्ठकथायं छन्दारहाधिकारे नयो दिन्नो। पवारणक्खन्धकट्ठकथायं ‘‘तीसु ठानेसु छन्दं दातुं न वट्टती’’ति (महाव॰ अट्ठ॰ २४१) वुत्तत्ता विरुज्झतीति चे? न, अट्ठकथाय पमाणभावे सति ‘‘इध छन्दं दत्वा परिवेणादीसु निसिन्ना’’तिआदि वचने सुद्धिकामतो एव गहिते सब्बं न विरुज्झतीति एके। ‘‘आगन्त्वा वा छन्दं दत्वा परिवेणादीसु निसिन्ना, ते आपत्तीहि न वुट्ठहन्ती’’ति इदं न वत्तब्बम्। कस्मा? हेट्ठा ‘‘सब्बेहेव एकज्झं सन्निपतितब्ब’’न्ति छन्ददानस्स पटिक्खेपवचनतो अट्ठकथायं ‘‘तीसु ठानेसु छन्दं दातुं न वट्टती’’ति वुत्तत्ता, अन्धकट्ठकथायम्पि तथेव वुत्तत्ता चाति? न, एकज्झमेव कम्मे करीयमाने यो इध ‘‘सुणातु मे, भन्ते, सङ्घो, अम्हाकं…पे॰… गिहिपटिसंयुत्त’’न्ति साधारणञत्तिं ठपेत्वा पुन ‘‘सुणन्तु मे, आयस्मन्ता’’तिआदिना असाधारणञत्तियो ठपेत्वा ‘‘सुणातु मे, भन्ते सङ्घो, अम्हाकं…पे॰… एवमेतं धारयामी’’ति एकतोपक्खिकानं सन्धिया कताय तदनन्तरे केनचि करणीयेन छन्दं दत्वा गच्छति, तस्स आपत्तीहि वुट्ठानं नत्थि। अपरेसम्पि एकतोपक्खिकानं अब्भन्तरे ठितत्ता विभूतत्ता करणस्स अयमत्थोव वुत्तो। साधारणवसेन दुतियाय ञत्तिया ठपिताय ये तस्मिं खणे ञत्तिदुतियकम्मवाचासु अनारद्धासु, अपरियोसितासु वा छन्दं दत्वा गच्छन्ति, तेसम्पि न वुट्ठाति एव। ये न तत्थ होन्तीति पदस्स च ये वुत्तप्पकारेन नयेन तत्थ न होन्तीति अत्थो गहेतब्बो। वुत्तप्पकारत्थदीपनत्थञ्च अट्ठकथायं ‘‘छन्दं दत्वा परिवेणादीसु निसिन्ना’’ति इदमेव अवत्वा ‘‘ये पन तेहि वा सद्धिं आपत्तिं आपज्जित्वापि तत्थ अनागता, आगन्त्वा वा छन्दं दत्वा परिवेणादीसु निसिन्ना’’ति वुत्तं, एवं पुब्बेनापरं सन्धीयति। ‘‘पाळिया च तत्थ दिट्ठाविकम्मेन कम्मस्स अकुप्पता वेदितब्बा’’ति वुत्तम्।
अधिकरणकथावण्णना
२२०. चित्तुप्पादो विवादो। विवादसद्दोपि कारणूपचारेन कुसलादिसङ्ख्यं गच्छति। तं सन्धाय ‘‘समथेहि च अधिकरणीयताय अधिकरण’’न्ति वुत्तम्। अथ वा विवादहेतुभूतस्स चित्तुप्पादस्स वूपसमेन सम्भवस्स सद्दस्सपि वूपसमो होतीति चित्तुप्पादस्सपि समथेहि अधिकरणीयता परियायो सम्भवति। ‘‘कुसलचित्ता विवदन्ती’’ति वुत्तविवादेपि ‘‘विपच्चताय वोहारो’’ति वुत्तं, न वुत्तवचनहेतुवसेनाति वेदितब्बम्।
२२२. ‘‘आपत्तिञ्हि आपज्जन्तो कुसलचित्तो वा’’ति वचनतो कुसलम्पि सियाति चे? न तं आपत्ताधिकरणं सन्धाय वुत्तं, यो आपत्तिं आपज्जति, सो तीसु चित्तेसु अञ्ञतरचित्तसमङ्गी हुत्वा आपज्जतीति दस्सनत्थं ‘‘यं कुसलचित्तो आपज्जती’’तिआदि वुत्तम्। यो ‘‘पञ्ञत्तिमत्तं आपत्ताधिकरण’’न्ति वदेय्य, तस्स अकुसलादिभावोपि आपत्ताधिकरणस्स न युज्जतेव विवादाधिकरणादीनं वियाति चे? न, ‘‘नत्थापत्ताधिकरणं कुसल’’न्ति इमिना विरोधसम्भवतो। अनुगण्ठिपदे पन ‘‘आपत्ताधिकरणं नाम तथापवत्तमानअकउसलचित्तुप्पादरूपक्खन्धानमेतं अधिवचनम्। अवसिट्ठेसु कुसलाब्याकतपञ्ञत्तीसु ‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकत’न्ति वचनतो पञ्ञत्तिताव पटिसिद्धा कुसलत्तिके अपरियापन्नत्ता। कुसलपटिसेधेनेव तेन समानगतिकत्ता किरियाब्याकतानम्पि पटिसेधो वेदितब्बो, किरियाब्याकतानं विय अनुगमनतो विपाकाब्याकतानम्पि पटिसेधो कतोव होति, तथापि अब्याकतसामञ्ञतो रूपक्खन्धेन सद्धिं विपाककिरियाब्याकतानम्पि अधिवचनन्ति वेदितब्ब’’न्ति वुत्तम्। तत्थ ‘‘कुसलचित्तं अङ्गं होती’’ति विनये अपकतञ्ञुनो सन्धाय वुत्तं अप्पहरितकरणादिके सति। तस्माति यस्मा ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति वत्तुं न सक्का, तस्मा कुसलचित्तं अङ्गं न होतीति अत्थो। यदि एवं कस्मा ‘‘तिचित्तं तिवेदन’’न्ति वुच्चतीति चे? तं दस्सेतुं ‘‘नयिद’’न्तिआदि आरद्धन्ति एके। आपत्तिसमुट्ठापकचित्तं अङ्गप्पहोनकचित्तं नाम। ‘‘एकन्ततोति येभुय्येनाति अत्थो, इतरथा विरुज्झति। कस्मा? ‘यस्सा सचित्तकपक्खे चित्तं अकुसलमेव होती’ति (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) वुत्तत्ता’’ति वदन्ति। तेन किं? विपाको नत्थि, कस्मा? एकन्ताकुसलत्ता, तस्मा कथाव तत्थ नत्थि। यत्थ पन अत्थि, तं दस्सेन्तो ‘‘यं पन पण्णत्तिवज्ज’’न्तिआदिमाह। असञ्चिच्च पन किञ्चि अजानन्तस्स…पे॰… अब्याकतं होतीति भिक्खुम्हि कम्मट्ठानगतचित्तेन निपन्ने, निद्दायन्ते वा मातुगामो चे सेय्यं कप्पेति, तस्स भिक्खुनो विज्जमानम्पि कुसलचित्तं आपत्तिया अङ्गं न होति, तस्मा तस्मिं खणे सेय्याकारेन वत्तमानरूपमेव आपत्ताधिकरणं नाम। भवङ्गचित्ते विज्जमानेपि एसेव नयो। तस्मिञ्हि खणे उट्ठातब्बे जाते अनुट्ठानतो रूपक्खन्धोव आपत्ति नाम, न विपाकेन सद्धिम्। सचे पन वदेय्य, तस्स एवंवादिनो अचित्तकानं कुसलचित्तं आपज्जेय्य। किं वुत्तं होति? एळकलोमं गहेत्वा कम्मट्ठानमनसिकारेन तियोजनं अतिक्कमन्तस्स, पण्णत्तिं अजानित्वा पदसो धम्मं वाचेन्तस्स च आपज्जितब्बापत्तिया कुसलचित्तं आपज्जेय्याति। आपज्जतियेवाति चे? नापज्जति। कस्मा? ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति वचनतो।
चलितो कायो, पवत्ता वाचा, अञ्ञतरमेव अङ्गन्ति अञ्ञतरमेव आपत्तीति अत्थो। केवलं पञ्ञत्तिया अकुसलादिभावासम्भवतो आपत्तिता न युज्जति। आपत्तिं आपज्जन्तो तीसु अञ्ञतरसमङ्गी हुत्वा आपज्जतीति दस्सनत्थं ‘‘यं कुसलचित्तो’’तिआदि वुत्तम्। तस्सत्थो – पथवीखणनादीसु कुसलचित्तक्खणे वीतिक्कमवसेन पवत्तरूपसम्भवतो कुसलचित्तो वा अब्याकतापत्तिं आपज्जति। तथा अब्याकतचित्तो वा अब्याकतरूपसङ्खातं अब्याकतापत्तिं आपज्जति, पाणातिपातादीसु अकुसलचित्तो वा अकुसलापत्तिं आपज्जति, रूपं पनेत्थ अब्बोहारिकम्। सुपिनपस्सनकालादीसु पाणातिपातादिं करोन्तो सहसेय्यादिवसेन आपज्जितब्बापत्तिं आपज्जन्तो अकुसलचित्तो अब्याकतापत्तिं आपज्जतीति वेदितब्बो। इदं वुच्चति आपत्ताधिकरणं अकुसलन्ति अकुसलचित्तुप्पादो। पोराणगण्ठिपदेसु पन ‘‘पुथुज्जनो कल्याणपुथुज्जनो सेक्खो अरहाति चत्तारो पुग्गले दस्सेत्वा तेसु अरहतो आपत्ताधिकरणं अब्याकतमेव, तथा सेक्खानं, तथा कल्याणपुथुज्जनस्स असञ्चिच्च वीतिक्कमकाले अब्याकतमेव। इतरस्स अकुसलम्पि होति अब्याकतम्पि। यस्मा चस्स सञ्चिच्च वीतिक्कमकाले अकुसलमेव होति, तस्मा वुत्तं ‘नत्थि आपत्ताधिकरणं कुसल’न्ति। सब्बत्थ अब्याकतं नाम तस्स विपाकाभावमत्तं सन्धाय एवंनामकं जात’’न्ति लिखितं, विचारेत्वा गहेतब्बम्।
२२४. विवादो विवादाधिकरणन्ति यो कोचि विवादो, सो सब्बो किं विवादाधिकरणं नाम होतीति एकपुच्छा। ‘‘विवादो अधिकरणन्ति विवादाधिकरणमेव विवादो च अधिकरणञ्चाति पुच्छति। तदुभयं विवादाधिकरणमेवाति पुच्छतीति वुत्तं होती’’ति पोराणगण्ठिपदे वुत्तम्। केसुचि पोत्थकेसु अयं पुच्छा नत्थि। यदि एवं इमाय न भवितब्बं विवादो विवादाधिकरणं, विवादाधिकरणं विवादो, विवादाधिकरणं विवादो चेव अधिकरणञ्चाति पञ्चपञ्हाहि भवितब्बं सिया। केसुचि पोत्थकेसु तिस्सो, केसुचि चतस्सो, पञ्च नत्थि। तत्थ द्वे विभत्ता। इतरासु अधिकरणं विवादोति यं किञ्चि अधिकरणं, विवादसङ्ख्यमेव गच्छति, विवादो अधिकरणन्ति यो कोचि विवादो, सो सब्बो अधिकरणसङ्ख्यं गच्छतीति पुच्छति। एस नयो सब्बत्थ।
२२८. सम्मुखाविनयस्मिन्ति सम्मुखाविनयभावे।
२३०. ‘‘अन्तरेनाति कारणेना’’ति लिखितम्।
२३३. उब्बाहिकाय खिय्यनके पाचित्ति न वुत्ता तत्थ छन्ददानस्स नत्थिताय।
२३६. तस्स खो एतन्ति एसोति अत्थो ‘‘एतदग्ग’’न्ति एत्थ विय।
२३८. ‘‘का च तस्स पापियसिका’’ति किर पाठो।
२४२. ‘‘किच्चमेव किच्चाधिकरण’’न्ति वचनतो अपलोकनकम्मादीनमेतं अधिवचनं, तं विवादाधिकरणादीनि विय समथेहि समेतब्बं न होति, किन्तु सम्मुखाविनयेन सम्पज्जतीति अत्थो।
समथक्खन्धकवण्णना निट्ठिता।
५. खुद्दकवत्थुक्खन्धकवण्णना
खुद्दकवत्थुकथावण्णना
२४४. पुथुपाणिना कत्तब्बं कम्मं पुथुपाणिकम्।
२४५. ‘‘कण्णतो निक्खन्तमुत्तोलम्बकादीनं कुण्डलादीन’’न्ति लिखितम्। ‘‘कायूर’’न्ति पाळिपाठो। ‘‘केयूरादीनी’’ति आचरियेनुद्धटम्।
२४८. ‘‘साधुगीतं नाम परिनिब्बुतट्ठाने गीत’’न्ति लिखितम्। दन्तगीतं गायितुकामानं वाक्ककरणीयम्। दन्तगीतस्स विभावनत्थं ‘‘यं गायिस्सामा’’तिआदिमाह।
२४९. चतुरस्सवत्तं नाम चतुप्पादगाथावत्तम्। ‘‘तरङ्गवत्तादीनि उच्चारणविधानानि नट्ठपयोगानी’’ति लिखितम्। बाहिरलोमिन्ति भावनपुंसकं, यथा तस्स उण्णपावारस्स बहिद्धा लोमानि दिस्सन्ति, तथा धारेन्तस्स दुक्कटन्ति वुत्तं होति।
२५१. विरूपक्खेहीतिआदि सहयोगकरणवचनम्। सरबूति गेहगोळिका। सा किर सेता सविसा होति। सोहन्ति यस्स मे एतेहि मेत्तं, सोहं नमो करोमि भगवतोति सम्बन्धो। अञ्ञम्हि…पे॰… छेतब्बम्हीति रागानुसये।
२५२. उट्टित्वाति पक्खिपित्वा। ओतरतूति इद्धिया ओतारेत्वा गण्हातु। अनुपरियायीति अनुपरिब्भमि।
२५३. न अच्छुपियन्तीति न लग्गन्ति। रूपकाकिण्णानीति इत्थिरूपादीहि वोकिण्णानि।
२५४. आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनम्। परिवत्तेत्वा तत्थेवाति एत्थ ‘‘परिवत्तेत्वा ततियवारे तत्थेव मिड्ढिया पतिट्ठाती’’ति लिखितम्। परिभण्डं नाम गेहस्स बहि कुट्टपादस्स थिरभावत्थं कता तनुकमिड्ढिका वुच्चति। एत्थ ‘‘परिवट्टित्वा पत्तो भिज्जतीति अधिकरणभेदासङ्काय अभावे ठाने ठपेतुं वट्टती’’ति लिखितम्। पत्तमाळको वट्टित्वा पत्तानं अपतनत्थं वट्टं वा चतुरस्सं वा इट्ठकादीहि परिक्खिपित्वा माळकच्छन्नेन कतो। ‘‘पत्तमण्डलिका पत्तपच्छिका तालपत्तादीहि कता’’ति च लिखितम्। मिड्ढन्ते आधारके ठपेतुं वट्टति पत्तसन्धारणत्थं वुत्तत्ता। मञ्चे आधारकेपि न वट्टति निसीदनपच्चया वारितत्ता। आसन्नभूमिकत्ता ओलम्बेतुं वट्टति।
२५५. ‘‘अंसकूटे लग्गेत्वाति वचनतो अग्गहत्थे लग्गेत्वा अङ्के ठपेतुं न वट्टती’’ति केचि वदन्ति, न सुन्दरं, ‘‘न केवलं यस्स पत्तो’’तिआदि यदि हत्थेन गहितपत्ते भेदसञ्ञा, पगेव अञ्ञेन सरीरावयवेनाति कत्वा वुत्तम्। पाळियं पन पचुरवोहारवसेन वुत्तम्। घटिकपालमयं घटिकटाहम्। छवसीसस्स पत्तन्ति ‘‘सिलापुत्तकस्स सरीरं, खीरस्स धारातिआदिवोहारवसेन वुत्तम्। मञ्चे निसीदितुं आगतोति अत्थो। ‘‘पिसाचिल्लिकाति पिसाचदारका’’तिपि वदन्ति। दिन्नकमेव पटिग्गहितमेव। चब्बेत्वाति खादित्वा। अट्ठिकानि च कण्टकानि च अट्ठिककण्टकानि। ‘‘एतेसु सब्बेसु पण्णत्तिं जानातु वा, मा वा, आपत्तियेवा’’ति लिखितम्।
२५६. विप्फाळेत्वाति फाळेत्वा। किण्णेन पूरेतुन्ति सुराकिण्णेन पूरेतुम्। बिदलकं नाम दिगुणकरणसङ्खातस्स किरियाविसेसस्स अधिवचनम्। कस्स दिगुणकरणं? येन किलञ्जादिना महन्तं कथिनमत्थतं, तस्स। तञ्हि दण्डकथिनप्पमाणेन परियन्ते संहरित्वा दिगुणं कातब्बम्। अञ्ञथा खुद्दकचीवरस्स अनुवातपरिभण्डादिविधानकरणे हत्थस्स ओकासो न होति। सलाकाय सति द्विन्नं चीवरानं अञ्ञतरं ञत्वा सिब्बितासिब्बितं सुखं पञ्ञायति। दण्डकथिने कते न बहूहि सहायेहि पयोजनम्। ‘‘असंकुटित्वा चीवरं समं होति। कोणापि समा होन्ती’’ति लिखितं, ‘‘हलिद्दिसुत्तेन सञ्ञाकरण’’न्ति वुत्तत्ता हलिद्दिसुत्तेन चीवरं सिब्बेतुम्पि वट्टतीति सिद्धम्। तत्थ हि केचि अकप्पियसञ्ञिनो। पटिग्गहो नाम अङ्गुलिकोसो।
२५७-८. पातीति पटिग्गहसण्ठानम्। पटिग्गहत्थविकन्ति अङ्गुलिकोसत्थविकम्। सूचिसत्थकानं पुब्बे आवेसनत्थविकाय अनुञ्ञातत्ता ‘‘अनुजानामि, भिक्खवे, भेसज्जत्थविक’’न्ति वुत्तम्। एत्थ सूचिसत्थकादीनिपि ठपेतब्बानीति निदानं सूचेति। सचेपि उपनन्दो भिक्खु अलज्जी, तथापि सन्तकमेतं अमूलच्छेदकतभिक्खुनो लज्जिनोपि समानस्स कप्पतीति युज्जति। न सम्मतीति न पहोति।
२६०-१. बहि कुट्टस्स समन्ततो नीचवत्थुकं कत्वा ठितं ‘‘मण्डलिक’’न्ति वुच्चति। जन्ताघरप्पटिच्छादिना छन्नस्स नग्गियं यस्स न पञ्ञायति, तस्सेव परिकम्मं कातब्बम्। एस नयो उदकवत्थपटिच्छादीसुपि।
२६२-३. पणिया नाम पणियकारका। आकड्ढनयन्तं आकड्ढियमानं कूपस्स उपरिभागे परिब्भमति। अरहटघटियन्तं सकटचक्कसण्ठानयन्तम्। तस्स अरे अरे घटिकानि बन्धित्वा एकेन, द्वीहि वा परिब्भमियमानस्स उदकनिब्बाहनं वेदितब्बम्। आविद्धपक्खपासं नाम यत्थ मण्डलाकारेन पक्खपासा बज्झन्ति आविद्धवत्थता विय आविद्धपक्खपासका। पुब्बे पत्तसङ्गोपनत्थं, इदानि ठपेतब्बं भुञ्जितुं आधारको अनुञ्ञातो।
२७३. परगलं गच्छतीति इमस्स पयोगाभावा वट्टति। कम्मसतेनाति महता उस्साहेन।
२७७-८. लोहभण्डं नाम कंसतो सेसलोहभण्डम्। मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितम्। पामङ्गदसा चतुरस्सा। मुदिङ्गसण्ठानेनाति सङ्घाटिया मुदिङ्गसिब्बनाकारेन वरकसीसाकारेन। पवनन्तोति पासन्तो। ‘‘दसामूल’’न्ति च लिखितम्। अकायबन्धनेन सञ्चिच्च वा असञ्चिच्च वा गामप्पवेसने आपत्ति। ‘‘सरितट्ठानतो बन्धित्वा पविसितब्बं, निवत्तितब्बं वा’’ति लिखितम्।
२७९. सत्तङ्गुलं वा अट्ठङ्गुलं वाति एत्थ ‘‘सुगतङ्गुलेना’’ति अवुत्तत्ता पकतिअङ्गुलेन सारुप्पत्थाय वड्ढेत्वापि करोन्ति चे, न दोसो।
२८०. तालवण्टाकारेन सीहळित्थीनं विय।
खुद्दकवत्थुक्खन्धकवण्णना निट्ठिता।
६. सेनासनक्खन्धकवण्णना
विहारानुजाननकथावण्णना
२९४. निलीयन्ति भिक्खू एत्थाति विहारादयो लेणानि नाम। आगत-वचनेन तस्सागतसङ्घोव सामी, न अनागतोति केचि, तं न युज्जति समानलाभकतिकाय सिद्धत्ता।
२९६-७. दीपिनङ्गुट्ठेनाति एत्थ ‘‘दीपिना अकप्पियचम्मं दस्सेती’’ति लिखितम्। थम्भकवातपानं नाम तिरियं दारूनि अदत्वा उजुकं ठितेहेव दारूहि कत्तब्बम्। भिसीनं अनुञ्ञातं वट्टतीति बिम्बोहने वट्टतीति अत्थो। तूलपूरितं भिसिं अपस्सयितुं न वट्टति उण्णादीनंयेव अनुञ्ञातत्ता। निसीदननिपज्जनं सन्धाय वुत्तं, तस्मा अपस्सयितुं वट्टतीति चे? अकप्पियन्ति न वट्टतीति केचि। यदि एवं अकप्पियमञ्चञ्च अपस्सयितुं न वट्टेय्य। यस्मा वट्टति, तस्मा दोसो नत्थि। अपिच गिलानस्स बिम्बोहनं निपज्जितुम्पि अनुञ्ञातं, तस्मा भिसिपि वट्टति अपस्सयितुम्। आचरिया च अनुजानन्ति, वळञ्जेन्ति चाति एके। सिम्बलितूलसुत्तेन सिब्बितं चीवरं वट्टति। कस्मा? कप्पासस्स अनुलोमतो। ‘‘अक्कफलसुत्तमयम्पि अक्कवाकमयमेव पटिक्खित्त’’न्ति ते एव वदन्ति।
२९८. अनिबन्धनीयो अलग्गो। पटिबाहेत्वाति मट्ठं कत्वा। ‘‘सेतवण्णादीनं यथासङ्ख्यं इक्कासादयो बन्धनत्थं वुत्ता’’ति लिखितम्।
३००. पकुट्टं समन्ततो आविद्धपमुखम्।
३०३. सुधालेपोति सुधामत्तिकालेपो।
३०५. आसत्ति तण्हा। सन्तिं अदरम्।
३०७. केतुन्ति कयेन गहेतुम्।
३०८. चिताति इट्ठकायो कबळेन निद्धमनवसेन छिन्दित्वा कताति अत्थो।
३१०. छब्बग्गियानं भिक्खूनं अन्तेवासिकाति एत्थ वीसतिवस्सं अतिक्कमित्वा छब्बग्गिया उप्पन्ना। ‘‘आराधयिंसु मे भिक्खू चित्त’’न्ति (म॰ नि॰ १.२२५) वुत्तत्ता अञ्ञस्मिं काले सावत्थिगमने उप्पन्नं वत्थुं इध आपत्तिदस्सनत्थं आहरित्वा वुत्तन्ति युत्तं विय, विचारेत्वा गहेतब्बम्। वुद्धन्ति वुद्धतरम्।
३१३. सन्थरेति तिणसन्थरादयो।
सेनासनग्गाहकथावण्णना
३१८. ‘‘सेय्यग्गेनाति मञ्चट्ठानपरिच्छेदेन। विहारग्गेनाति ओवरकग्गेना’’ति लिखितम्। थावराति नियता। पच्चयेनेव हि तन्ति तस्मिं सेनासने महाथेरा तस्स पच्चयस्स कारणा अञ्ञत्थ अगन्त्वा वसन्तायेव नं पटिजग्गिस्सन्तीति अत्थो। अघट्टनकम्मं दस्सेतुं ‘‘न तत्थ मनुस्सा’’तिआदिमाह। ‘‘वितक्कं छिन्दित्वा सुद्धचित्तेन गमनवत्तेनेव गन्तब्ब’’न्ति पाठो। मुद्दवेदिका नाम चेतियस्स हम्मियवेदिका। पटिक्कम्माति अपसक्कित्वा। समानलाभकतिका मूलावासे सति सिया, मूलावासविनासेन कतिकापि विनस्सति। समानलाभ-वचनं सति द्वीसु, बहूसु वा युज्जति, तेनेव एकस्मिं अवसिट्ठेति नो मति। तावकालिकं कालेन मूलच्छेदनवसेन वा अञ्ञेसं वा कम्मं अञ्ञस्स सिया नावायं सङ्गमोति आचरियो। पुग्गलवसेनेव कातब्बन्ति अपलोकनकाले सङ्घो वस्संवुत्थभिक्खूनं पाटेक्कं ‘‘एत्तकं वस्सावासिकं वत्थं देति, रुच्चति सङ्घस्सा’’ति पुग्गलमेव परामसित्वा दातब्बं, न सङ्घवसेन कातब्बम्। न सङ्घो सङ्घस्स एत्तकं देतीति। ‘‘एकस्मिं आवासे सङ्घस्स कम्मं करोती’ति वचनतो सङ्घवसेन कातब्ब’’न्ति लिखितम्। न हि तथा वुत्ते सङ्घस्स किञ्चि कम्मं कतं नाम होति। ‘‘सम्मतसेनासनग्गाहापकतो अञ्ञेन गाहितेपि गाहो रुहति अग्गहितुपज्झायस्स उपसम्पदा विया’’ति लिखितम्। ‘‘कम्मवाचायपि सम्मुति वट्टती’’ति लिखितम्।
अट्ठपि सोळसपि जनेति एत्थ किं विसुं विसुं, उदाहु एकतोति? एकतोपि वट्टति। न हि ते तथा सम्मता सङ्घेन कम्मकता नाम होन्ति , तेनेव सत्तसतिकक्खन्धके एकतो अट्ठ जना सम्मताति। तेसं सम्मुति कम्मवाचायपीति ञत्तिदुतियकम्मवाचायपि। अपलोकनकम्मस्स वत्थूहि सा एव कम्मवाचा लब्भमाना लब्भति, तस्सा च वत्थूहि अपलोकनकम्ममेव लब्भमानं लब्भति, न अञ्ञन्ति वेदितब्बम्। इमं नयं मिच्छा गण्हन्तो ‘‘अपलोकनकम्मं ञत्तिदुतियकम्मं कातुं, ञत्तिदुतियकम्मञ्च अपलोकनकम्मं कातुं वट्टती’’ति गण्हाति, एवञ्च सति कम्मसङ्करदोसो आपज्जति। मग्गो पोक्खरणीति एत्थ मग्गो नाम मग्गे कतदीघसाला, पोक्खरणीति नहायितुं कतपोक्खरणी। एतानि हि असेनासनानीति एत्थ भत्तसाला न आगता, तस्मा तं सेनासनन्ति चे? सापि एत्थेव पविट्ठा वासत्थाय अकतत्ता। भोजनसाला पन उभयत्थ नागता। किञ्चापि नागता, उपरि ‘‘भोजनसाला पन सेनासनमेवा’’ति (चूळव॰ अट्ठ॰ ३१८) वुत्तत्ता सेनासनम्। ‘‘कप्पियकुटि च एत्थ कातब्बा’’ति वदन्ति, तं नेति एके। रुक्खमूलवेळुगुम्बा छन्ना कवाटबद्धाव सेनासनम्। ‘‘अलाभकेसु आवासेसूति अलाभकेसु सेनासनेसू’’ति लिखितं, तं युत्तम्। न हि पाटेक्कं सेनासनं होति। तं सञ्ञापेत्वाति एत्थ पञ्ञत्तिं अगच्छन्ते बलक्कारेनपि वट्टति। अयम्पीति पच्चयोपि।
उपनिबन्धित्वाति तस्स समीपे रुक्खमूलादीसु वसित्वा तत्थ वत्तं कत्वाति अधिप्पायो। परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि। ‘‘दसकथावत्थुकं दसअसुभं दसअनुस्सति’’न्ति पाठो। ‘‘पठमभागं मुञ्चित्वाति इदं चे पठमगाहितवत्थुतो महग्घं होती’’ति लिखितम्। छिन्नवस्सानं वस्सावासिकं नाम पुब्बे गहितवस्सावासिकानं पच्छा छिन्नवस्सानम्। भतिनिविट्ठन्ति भतिं कत्वा विय निविट्ठं परियिट्ठम्। ‘‘सङ्घिकं पन…पे॰… विब्भन्तोपि लभतेवा’’ति इदं तत्रुप्पादं सन्धाय वुत्तम्। इमिना अपलोकनमेव पमाणं, न गाहापनन्ति केचि। विनयधरा पन ‘‘अम्हाकं विहारे वस्सं उपगतानं एकेकस्स तिचीवरं सङ्घो दस्सती’तिआदिना अपलोकितेपि अभाजितं विब्भन्तको न लभति। ‘अपलोकनकम्मं कत्वा गाहित’न्ति वुत्तत्ता, ‘अभाजिते विब्भमती’ति एवं पुब्बे वुत्तत्ता चा’’ति वदन्ति। ‘‘पच्चयवसेनाति गहपतिकं वा अञ्ञं वा वस्सावासिकं पच्चयवसेन गाहित’’न्ति लिखितम्। ‘‘एकमेव वत्थं दातब्बन्ति तत्थ निसिन्नानं एकमेकं वत्थं पापुणाती’’ति लिखितम्। दुतियो थेरासनेति अनुभागो। पठमभागो अञ्ञथा थेरेन गहितोति जानितब्बम्।
उपनन्दवत्थुकथावण्णना
३२०. तिवस्सन्तरेनाति तिण्णं वस्सानं अन्तो ठितेन। हत्थिम्हि नखो अस्साति हत्थिनखो। पासादस्स नखो नाम हेट्ठिमपरिच्छेदो। गिहिविकटनीहारेनाति गिहीहि कतनीहारेनेव। ‘‘तेहि अत्थरित्वा दिन्नानेव निसीदितुं लब्भन्ति, न भिक्खुना सयं अत्थरित्वा विस्सज्जितब्बं सङ्घेन अत्थरापेत्वा वा’’ति लिखितम्।
अविस्सज्जियवत्थुकथावण्णना
३२१. ‘‘न विस्सज्जेतब्बं सङ्घेन वा गणेन वा पुग्गलेन वा’’ति वचनं ‘‘यं अगरुभण्डं विस्सज्जियं वेभङ्गियं सङ्घिकं, तं गणो चे तस्मिं आवासे वसति पुग्गलोपि वा, गणेन वा पुग्गलेन वा विस्सज्जितं सङ्घेन विस्सज्जितसदिसमेव होती’’ति अट्ठकथायं वुत्तवचनं साधेति, अञ्ञथा एत्थ गणपुग्गलग्गहणं निरत्थकम्। अरञ्जरो उदकचाटि, अलञ्जलो, बहुउदकगण्हनकोति अत्थो। ‘‘वट्टचाटि विय हुत्वा थोकं दीघमुखो मज्झे परिच्छेदं दस्सेत्वा कतो’’ति लिखितम्। मंसदिब्बधम्मबुद्धसमन्तचक्खुवसेन पञ्च।
गरुभण्डेन च गरुभण्डन्ति संहारिमं सन्धाय वुत्तम्। पत्तचीवरं निक्खिपितुन्ति अट्टकच्छन्नेन कते मञ्चे। वट्टलोहं नाम पीतवण्णम्। पारिहारियं न वट्टतीति आगन्तुकस्स अदत्वा परिचारिकहत्थतो अत्तनो नामं लिखापेत्वा गहेत्वा यथासुखं परिहरितुं न वट्टति। ‘‘गिहिविकटनीहारेनेवाति याव अत्तनो कम्मनिब्बत्ति, ताव गहेत्वा देती’’ति लिखितम्। सिखरं नाम येन परिब्भमन्ता छिन्दन्ति। पत्तबन्धको नाम पत्तस्स गण्ठिआदिकारको। ‘‘पटिमानं सुवण्णादिपत्तकारको’’तिपि वदन्ति। ‘‘अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूट’’न्ति लिखितम्। इतो पट्ठायाति इमं पाळिं आदिं कत्वा। दण्डमुग्गरो नाम येन रजितचीवरं पोथेन्ति। ‘पच्चत्थरणगतिक’न्ति वुत्तत्ता, ‘‘तम्पि गरुभण्डमेवाति वुत्तत्ता च अपि-सद्देन पावारादिपच्चत्थरणं सब्बं गरुभण्डमेवा’’ति वदन्ति। एतेनेव सुत्तेन अञ्ञथा अत्थं वत्वा ‘‘पावारादिपच्चत्थरणं न गरुभण्डं, भाजनीयमेव, सेनासनत्थाय दिन्नपच्चत्थरणमेव गरुभण्ड’’न्ति वदन्ति, उपपरिक्खितब्बम्। गण्ठिकाति चीवरगण्ठिका। भञ्चको नाम सरको।
नवकम्मदानकथावण्णना
३२३-४. अग्गळबन्धसूचिद्वारकरणमत्तेनपि। ‘‘कपोतभण्डिका नाम वळभिया उपरि ठपेतब्बवलयं वा तिणच्छदनगेहस्स पिट्ठिवंसस्स हेट्ठा ठपेतब्बं वा उभयमस्स गता दारू’’ति लिखितम्। कारन्तराति तदा पुन पविसट्ठं पुब्बपयोजितानानं वचनपातसेनासनवासो। न पन पतिसट्ठतोति दट्ठब्बम्। सब्बत्थ विनट्ठवासो न च पटिसेधको होतीति दट्ठब्बो। द्वारवातपानादीनि अपहरित्वा दातुं असक्कुणेय्यतो ‘‘पटिदातब्बानियेवा’’ति वुत्तम्। गोपानसिआदयो देन्तस्स विहारो पलुज्जतीति ‘‘मूलं वा दातब्ब’’न्तिआदि वुत्तन्ति एके। ‘‘नेवासिका पकतिया अनत्थताय भूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवा’’ति लिखितम्। ‘‘द्वारवातपानादयो अपरिकम्मकतापि अपटिच्छादेत्वा न अपस्सयितब्बा’’ति लिखितम्।
सङ्घभत्तादिअनुजाननकथावण्णना
उद्देसभत्तकथावण्णना
३२५. या भत्तुद्देसट्ठानभूताय भोजनसालाय पकतिठितिका। दिन्नं पनाति यथा सो दायको देति, तं दस्सेन्तो ‘‘सङ्घतो भन्ते’’तिआदिमाह। एकवळञ्जन्ति एकद्वारेन वळञ्जितब्बम्। तिचीवरपरिवारन्ति एत्थ ‘‘उदकमत्तलाभी विय अञ्ञोपि उद्देसभत्तं अलभित्वा वत्थादिमनेकप्पकारं लभति चे, तस्सेव त’’न्ति लिखितम्। ‘‘उद्देसपत्ते देथा’ति वत्वा गहेत्वा आगतभावेन सङ्घस्स परिच्चत्तं न होतियेव तस्सेव हत्थे गतत्ता, तस्मा तेहि वुत्तक्कमेन सब्बेहि भाजेत्वा भुञ्जितब्ब’’न्ति वुत्तम्। पटिपाटिपत्तं वा ठितिकाय ठितपत्तं वा। ‘‘कूटट्ठितिका नाम अग्गहेतब्बानम्पि गाहितत्ता’’ति लिखितं, ‘‘पणीतभत्तट्ठितिकञ्च अजानित्वा मिस्सेत्वा गाहितेपि एवमेव पटिपज्जितब्ब’’न्ति च लिखितम्। तञ्चे थेय्याय हरन्ति पत्तहारका, आणापकस्स गीवा होति। अतिक्कन्तम्पि ठितिकं ठपेत्वाति एत्थ ‘‘तंदिवसमेव चे भिक्खा लब्भति, अपरदिवसतो पट्ठाय न लब्भति किरा’’ति लिखितम्। पच्छा ‘‘सब्बो सङ्घो परिभुञ्जतू’’ति अवुत्तेपि भाजेत्वा परिभुञ्जितब्बम्। ‘‘एत्तके भिक्खू सङ्घतो उद्दिसित्वा देथा’ति अवत्वा ‘एत्तकानं भिक्खूनं भत्तं गण्हथा’ति दिन्नं सङ्घिकनिमन्तनं नामा’’ति लिखितम्।
निमन्तनभत्तकथावण्णना
पटिपाटियाति यथालद्धपटिपाटिया। विच्छिन्दित्वाति भत्तं गण्हथाति पदं अवत्वा। आलोपसङ्खेपेनाति अयं नयो निमन्तनायमेव, उद्देसभत्ते पन एकस्स पहोनकप्पमाणे एव ठितिका तिट्ठति। ‘‘एकवारन्ति याव तस्मिं आवासे वसन्ति भिक्खू, सब्बेव लभन्ती’’ति लिखितम्।
सलाकभत्तकथावण्णना
न हि बहिसीमाय सङ्घलाभोति एत्थ ‘‘उद्देसभत्तादीसु बहिसीमाय ठितस्सपि चे उपासका देन्ति, गहेतुं लभन्ति, अत्तनोपि पापेत्वा गहणं अनुञ्ञातं, तथा इध न वट्टती’’ति वुत्तम्। न पापुणन्तीति उद्दिसित्वापि। वारगामन्ति दूरत्ता वारेन निग्गहेन गन्तब्बगामे। फातिकम्ममेवाति अतिरेकलाभा च भवन्ति। सम्मुखीभूतस्साति येभुय्येन चे भिक्खू बहिसीमं गता, सम्मुखीभूतस्स पापेतब्बम्। सभागत्ता हि एकेन लद्धं सब्बेसं पहोति, तस्मिम्पि असति अत्तनो पापेत्वा दातब्बम्। ‘‘लद्धा वा अलद्धा वा’’ति वचनसिलिट्ठवसेन वुत्तम्। विहारे अपापितं पन…पे॰… न वट्टतीति सलाकभत्तं विहारे उद्दिसियति। तेन पन दिन्नसलाकेन। तस्साति गहेत्वा गतस्स। सलाका गहेतब्बाति युत्तं विय। सब्बपोत्थकेसु ‘‘गाहेतब्बा’’ति पाठो, तस्मा तेनाति सलाकग्गाहापकेनाति अत्थो। ‘‘चोरिकाय गहितत्ता न पापुणाती’’ति वचनतो ‘‘कुटिसोधनं वट्टती’’ति च दीपवासिनो वदन्ति किर। एकं महाथेरस्साति महाथेरो विहारतो येभुय्येन न गच्छति, इतरे कदाचि गच्छति, तस्मा सभागा चे, अत्तनो पापेत्वा पुन इतरेसं दिय्यति। विहारे थेरस्स पत्तसलाकभत्तन्ति महाथेरो एककोव विहारे ओहीनो, ‘‘अवस्सं सब्बसलाका अत्तनो पापेत्वा ठितो’’ति पटिस्सयं गन्त्वा आगन्तुकभिक्खूनम्पि अदस्सनतो कुक्कुच्चं अकत्वा भुञ्जन्ति।
पक्खिकभत्तकथावण्णना
उपोसथदिवसे आपत्तिदेसनं सन्धाय ‘‘परिसुद्धसीलान’’न्ति आह। लेखं कत्वा निबद्धापितम्। ‘‘आगन्तुकभत्तम्पि गमिकभत्तम्पी’’ति आगन्तुकोव हुत्वा गच्छन्तं सन्धाय वुत्तम्। अनाथगिलानुपट्ठाकोपि तेन दिन्नं भुञ्जति चे, तस्सपि पापेतब्बमेव। गुळपिण्डं तालपक्कमत्तम्।
सेनासनक्खन्धकवण्णना निट्ठिता।
७. सङ्घभेदकक्खन्धकवण्णना
छसक्यपब्बज्जाकथावण्णना
३३०. ‘‘अनुपियं नामा’’ति एकवचनेन दिस्सति, सत्तमियं पन ‘‘अनुपियाय’’न्ति। ‘‘काळुदायिप्पभुतयो दस दूता’’ति पाठो। ‘‘न हेट्ठापासादा न हेट्ठापासादं वा’’ति लिखितम्।
३३२. पुब्बे पुब्बकाले। ‘‘रञ्ञो सतो’’ति च ‘‘रञ्ञोवसतो’’ति च पाठो।
३३३. न लाभतण्हा इध कामतण्हा, झानस्स नेसा परिहानि हेतु। बुद्धत्तसीलं पन पत्थयन्तो झानापि नट्ठोति। ननु पत्तभावना। मनोमयन्ति झानमनोमयम्।
३३४. सत्थारोति गणसत्थारो।
३३९. पोत्थनिकन्ति छुरिकम्।
३४०. मनुस्सेति पुरिसे।
३४१. एकरत्ताधिकारेन रक्खं पच्चासीसन्ता ईदिसाति दस्सनत्थं ‘‘पञ्चिमे’’तिआदि वुत्तम्। ‘‘पुब्बे रक्खस्सेत’’न्ति वुत्तत्ता मय्हं पन रक्खणे किच्चं नत्थीति दस्सनत्थं वुत्तम्। परूपक्कमेन तथागतं जीविता वोरोपेय्याति इदं आणत्तिया आगतत्ता एवं वुत्तम्।
३४२. मा आसदोति मा वधकचित्तेन उपगच्छ। इतोति इमम्हा जीवितम्हा। ‘‘यतोति यस्मा, यतोति वा गतस्सा’’ति लिखितम्। ‘‘पटिकुटितोति अपसक्कित्वा सङ्कुचितो हुत्वा वा पटिसक्कती’’ति लिखितम्।
३४३. तिकभोजनन्ति तीहि भुञ्जितब्बभोजनम्। ‘‘तिकभोजनीय’’न्तिपि पाठो। परिकप्पतो हि तिण्णं भुञ्जितुं अनुजानामि, ततो उद्धं गणभोजनमेव होति, तस्सापि इदमेव वुत्तम्। इध अपुब्बं नत्थि। ‘‘अकतविञ्ञत्तिलद्धं तिण्णं भुञ्जन्तानं किञ्चापि तं गणभोजनं नाम न होति, विञ्ञत्तिवसेन पन न वट्टती’’ति लिखितम्। तयो अत्थवसे पटिच्चाति एत्थापि ‘‘मा पापिच्छापक्खं निस्साय सङ्घं भिन्देय्यु’’न्ति पेसलानं भिक्खूनं फासुविहारायाति योजेतब्बम्। कुलानुद्दयताय चाति कुलानं पसादरक्खणत्थम्। वज्जन्ति वज्जमेव। ‘‘वज्जमिमं फुसेय्या’’ति लिखितम्। ‘‘वज्जनीयं पुग्गलं फुसेय्या’’ति वुत्तम्। ‘‘इमस्स मनो न फुसेय्या’’ति वत्तब्बम्पि सिया। चक्कभेदन्ति सासनभेदम्। आयुकप्पन्ति एत्थ किञ्चापि अवीचिम्हि आयुपरिमाणं नत्थि, येन पन कम्मेन यत्तकं अनुभवितब्बं, तस्स आयुकप्पन्ति वेदितब्बम्।
३४५. ‘‘अञ्ञतरं आसनं गहेत्वा निसीदी’’ति वचनतो विसभागट्ठानं गतस्स पेसलस्सपि भिक्खुनो तेसं आसने निसीदितुं वट्टतीति सिद्धम्। आगिलायतीति रुज्जति। आदेसनापाटिहारियानुसासनियाति तस्स तस्स चित्ताचारं आदिस्स आदिस्स देसना, आदेसनापाटिहारियानुसासनी। इद्धि एव पाटिहारियं इद्धिपाटिहारियं, इद्धिपाटिहारियसंयुत्ताय अनुसासनिया ओवदतीति अत्थो। ननु तं आवुसोति एत्थ तं वचनं ननु मया वुत्तोसीति अत्थो।
३४६-९. सुविक्खालितन्ति सुधोतम्। संखादित्वाति सुट्ठु खादित्वा। ‘‘महिं विकुब्बतोति महाविसालो’’ति लिखितम्। तस्स भिसं घसमानस्स। तत्थ नदीसु जग्गतोति पालेन्तस्स। ‘‘किं? हत्थियूथं गन्तु’’न्ति वदन्ति। ‘‘असंपातो’ति पाठो, अपत्तो हुत्वाति अत्थो’’ति लिखितम्। ‘‘अपायबहुत्ता पुन दस्सितो’’ति वुत्तम्। ‘‘एवंसतेति एवं अस्स ते आसवा’’ति लिखितम्।
३५०. ‘‘वोसानं परिनिट्ठानं वा’’ति च लिखितम्। जातूति दळ्हत्थे निपातो। मा उदपज्जथाति मा उप्पज्जेय्य। ‘‘सो पमादमनुयुञ्जन्तो’’ति पाठो। अनादरं कुसलेसु। उदधि महाति कित्तको महा? भेस्मा याव भयानको, ताव महाति वुत्तं होति।
३५१. न खो, उपालि, भिक्खुनी सङ्घं भिन्दतीति एत्थ भिक्खु सङ्घं न भिन्दति, भिक्खुनी सङ्घं भिन्दतीति केचि, नेतं गहेतब्बम्। केवलं ‘‘सङ्घो’’ति वुत्ते भिक्खुसङ्घोव अधिप्पेतो। ‘‘सङ्घस्स देति, उभतोसङ्घस्स देति चा’’ति (महाव॰ ३७९) मातिकावचनम्पि साधेति। तस्मिं अधम्मदिट्ठिभेदे धम्मदिट्ठि सिया। ‘‘सीलसतिभेदेसुपि समानो धम्मं कातुन्ति सङ्घभेदे वेमतिकोपि तादिसो वा’’ति लिखितम्। विनिधायाति अत्तनो वञ्चनाधिप्पायतं छादेत्वा।
सङ्घभेदकक्खन्धकवण्णना निट्ठिता।
८. वत्तक्खन्धकवण्णना
आगन्तुकवत्तकथावण्णना
३५७. एकस्मिं गामे अञ्ञविहारतो आगतोपि आगन्तुकोव। तत्थ केचि एवं वदन्ति ‘‘आवासिको कत्थचि गन्त्वा सचे आगतो, ‘तेनापि आगन्तुकभत्तं भुञ्जितब्ब’न्ति वुत्तत्ता दूरागमनं वुत्तं होति, न गामे, तस्मा न युत्त’’न्ति। ते वत्तब्बा ‘‘आगन्तुकभत्तं नाम गहट्ठेहि ठपितम्। यस्मिं निबद्धं, ततो अञ्ञगामतोति आपन्नम्। तथा विहाराधिकारत्ता अञ्ञविहारतो आगतोपि आगन्तुको वा’’ति आचरियानं सन्निट्ठानम्। पानीयं पुच्छितब्बं, परिभोजनीयं पुच्छितब्बन्ति उद्धरित्वा घटसरावादिगतं सन्धाय पठमं, दुतियं कूपतळाकादिगतन्ति आचरियो। दुतियवारे अत्तनो वसनट्ठानत्ता विसुं पुच्छितब्बमेव, तस्मा वुत्तं एतं ‘‘परिच्छिन्नभिक्खो वा गामो’’ति। बहूसु पोत्थकेसु दुविधापि युज्जति।
अनुमोदनवत्तकथावण्णना
३६२-४. पञ्चमे अनुमोदनत्थाय निसिन्ने। ‘‘मनुस्सानं परिविसनट्ठानन्ति यत्थ मनुस्सा सपुत्तदारा आवसित्वा देन्ती’’ति लिखितम्। इमस्मिं खन्धके आगन्तुकावासिकगमिकानुमोदनभत्तग्गपिण्डचारिकारञ्ञकसेनासनजन्ताघरवच्चकुटिउपज्झाचरियसद्धिविहारिकन्तेवासिकवत्तानि चुद्दस महावत्तानि नाम। अग्गहितग्गहणेन गणियमानानि असीति खन्धकवत्तानि नाम होन्ति।
वत्तक्खन्धकवण्णना निट्ठिता।
९. पातिमोक्खट्ठपनक्खन्धकवण्णना
पातिमोक्खुद्देसयाचनकथावण्णना
३८३-४. ‘‘नन्दिमुखी’’ति लिखितम्। आयतकेनेवाति आदिम्हि एव। यन्ति यस्मा। सवन्तियो महानदियो। ‘‘महन्तभूतान’’न्ति पाठो। पत्ताति पत्वा। ‘‘समूलिकाय ठपेति अकताया’’ति ठपनकस्स सञ्ञामूलवसेन वुत्तम्। तं वत्थुं अविनिच्छिनित्वाव परिसा वुट्ठाति।
अत्तादानअङ्गकथावण्णना
३९८-९. ‘‘अत्तादानन्ति सयं परेहि चोदितो अत्तानं सोधेतुं अनादियित्वा परेसं विप्पटिपत्तिं दिस्वा सासनं सोधेतुं अत्तना आदितब्ब’’न्ति लिखितम्। वस्सारत्तोति वस्सकालो। सप्पटिमासोति आकड्ढनयुत्तोति अधिप्पायो।
४०१. उपदहातब्बोति उप्पादेतब्बो, विप्पटिसारमुखेन धारेतब्बोति अधिप्पायो।
पातिमोक्खट्ठपनक्खन्धकवण्णना निट्ठिता।
१०. भिक्खुनिक्खन्धकवण्णना
महापजापतिगोतमीवत्थुकथावण्णना
४०२-३. सूनेहीति सुतेहि। ‘‘सेतट्टिका नाम रोगजाती’’ति पाळि। ‘‘सेतट्ठिका’’ति अट्ठकथा । ‘‘पटिसम्भिदापत्तखीणासवग्गहणेन झानानिपि गहितानेव होन्ति। न हि निज्झानिकानं सब्बप्पकारा सम्पत्ति इज्झती’’ति लिखितम्।
भिक्खुनीउपसम्पदानुजाननकथावण्णना
४०४. यदग्गेन यं दिवसं आदिं कत्वा। तदेवाति तस्मिं एव दिवसे। ‘‘अनुञत्तिया’’ति पाठो। ‘‘अनुपञ्ञत्तिया’’ति न सुन्दरम्।
४०५. ‘‘पटिग्गण्हामि यावजीवं अनतिक्कमनीयो’’ति वत्वा इदानि किं कारणा वरं याचतीति चे? परूपवादविवज्जनत्थम्। दुब्बुद्धिनो हि केचि वदेय्युं ‘‘महापजापतिया पठमं सम्पटिच्छितत्ता उभतोसङ्घस्स यथावुड्ढअभिवादनं न जातम्। गोतमी चे वरं याचेय्य, भगवा अनुजानेय्या’’ति।
४०८. विमानेत्वाति अपरज्झित्वा।
४१०-३. कम्मप्पत्तायोपीति कम्मारहापि। आपत्तिगामिनियोपीति आपत्तिं आपन्नायोपि। द्वे तिस्सो भिक्खुनियोति द्वीहि तीहि भिक्खुनीहि। ‘‘मनोसिलिकाया’’ति पाठो।
४२०. ‘‘तेन च भिक्खु निमन्तेतब्बो’’ति सामीचिवसेन वुत्तम्।
४२२-३. ‘‘अनुजानामि…पे॰… तावकालिक’’न्ति पुग्गलिकं सन्धाय वुत्तं, न सङ्घिकन्ति आचरियो। ‘‘अनुजानामि, भिक्खवे, उतुनिया कटिसुत्तक’’न्ति वचनतो भिक्खुस्स विनिबन्धं कटिसुत्तकं न वट्टति। पग्घरन्ती विसविणा। वेपुरिसिका मस्सुदाठी।
४२५. तयो निस्सयेति रुक्खमूलञ्हि सा न लभति।
४२६. भत्तग्गे सचे दायका भिक्खुनिसङ्घस्स भुत्तवतो चतुपच्चये दातुकामा होन्ति, यथावुड्ढमेव।
४२७. विकालेति याव विकाले होन्ति, ताव पवारेसुन्ति अत्थो। अज्जत्तनाति अज्जतना।
४२८. अनुवादन्ति इस्सरियट्ठानम्। इदं सब्बं ‘‘अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो’’ति पञ्ञत्तस्स गरुधम्मस्स वीतिक्कमआपत्तिपञ्ञापनत्थं वुत्तन्ति वेदितब्बं, अञ्ञथा येसं गरुधम्मानं पटिग्गहणेन भिक्खुनीनं उपसम्पदा अनुञ्ञाता, तेसं वीतिक्कमे अनुपसम्पन्नाव सियाति आसङ्का भवेय्य।
४२९. इत्थियुत्तेनाति इत्थीहि गावीआदीहि धुरट्ठाने युत्तेन। पुरिसन्तरेनाति पुरिसेन अन्तरिकेन। ‘‘पुरिसदुतियेना’’ति लिखितं, पुरिससारथिनाति अधिप्पायो। ‘‘बाळ्हतरं अफासू’’ति वचनतो गिलानाय वट्टतिच्चेव सिद्धं, भगवन्तं आपुच्छित्वा अनुञ्ञातट्ठाने उपसम्पज्जिस्सामीति अधिप्पायो।
४३०. सा केनचिदेव अन्तरायेनाति सब्बन्तरायसङ्गहनवचनं, तस्मा तं न अन्तरायं कित्तेत्वा, वुत्तन्तरायेन ‘‘राजन्तरायेना’’ति साधेतब्बन्ति आचरियो।
४३१-२. ‘‘नवकम्मन्ति कत्वा ‘एत्तकानि वस्सानि वसतू’ति अपलोकेत्वा सङ्घिकभूमिदान’’न्ति लिखितम्। ‘‘सागार’’न्ति वुत्तत्ता अगारपटिसंयुत्तरहोनिसज्जसिक्खादिवज्जिताति केचि, युत्तमेतम्। कस्मा? ‘‘सहागारसेय्यमत्तं ठपेत्वा’’ति अट्ठकथायं वुत्तत्ता। ‘‘अनुजानामि, भिक्खवे, पोसेतु’’न्ति वचनतो पोसनयुत्तकम्मं सब्बं वट्टति मातुया, न अञ्ञेसम्। वसितुं चे न सक्कोति दुतियं विना, सम्मन्नित्वाव दातब्बा ताय इति नो मति। कित्तकं कालं? वसित्वा चे दुतिया गन्तुमिच्छति, अञ्ञं सम्मन्नितुं युत्ताव। सा विजाता लभेति आचरियो।
४३४. ‘‘इदं ओदिस्स अनुञ्ञातं वट्टतीति एकतो वा उभतो वा अवस्सवे सतिपि वट्टती’’ति लिखितम्। ‘‘केसच्छेदादिकं कम्मं अनुजानामि सादितुं ’’इच्चेव वुत्तत्ता वुत्तं ‘‘तदञ्ञे सादितु’’न्ति। ‘‘केसच्छेदादिकं कम्मं अनुजानामि, भिक्खवे’’ति अवत्वा एत्तकं यस्मा ‘‘सादितु’’न्ति भासितं, तस्मा सा विचिकिच्छाय उभतोपि अवस्सवे अपि पाराजिकखेत्तेन सा पाराजिकं फुसति। इति अट्ठकथास्वेतं सब्बासुपि विनिच्छितम्। ओदिस्सकाभिलापो हि अञ्ञथा निब्बिसेसतो तं पमाणम्। यदि तथा भिक्खुस्स कप्पति विचिकिच्छा।
कालमोदिस्स नं पदं, न सत्तोदिस्सकञ्हि तम्।
अथ भिक्खुनिया एव, कालमोदिस्स भासितं॥
एवं पाराजिकापत्ति, सिथिलाव कता सिया।
सब्बसो पिहितं द्वारं, सब्बपाराजिकस्मिन्ति॥
निरत्थकभावतो, उब्भजाणुमण्डले।
तस्मा न सादियन्तीति, निदानवचनक्कमं॥
निस्साय सत्थुना वुत्तं, सादितुन्ति न अञ्ञथा।
अत्तनो पण्हिसम्फस्सं, सादितुं येन वारितं॥
अपि पाराजिकक्खेत्ते, कथं द्वारं ददेय्य सो।
तथापि बुद्धपुत्तानं, बुद्धभासितभासितं॥
वचनञ्च समानेन्तो, नो चेत्थ युत्तिकथा धीरा।
केसच्छेदादिकम्मस्स, अवस्सं करणीयतो॥
चित्तस्स चातिलोलत्ता, गणस्स च अङ्गसम्पदा-
भावा भिक्खुनीनं महेसिना, रक्खितुञ्च असङ्कत्ता।
ननु मोदिस्सकं कतन्ति॥
भिक्खुनिक्खन्धकवण्णना निट्ठिता।
११. पञ्चसतिकक्खन्धकवण्णना
सङ्गीतिनिदानकथावण्णना
४३७. छिन्नपातन्ति भावनपुंसकं, तेनाकारेन पतन्तीति अत्थो। उपद्दुता च मयं होमाति अतीतत्थे वत्तमानवचनं, अहुम्हाति अत्थो। अथ वा तस्मिं सति होम। ‘‘पञ्च भिक्खुसतानी’’ति गणनवसेन वत्वा ‘‘वस्सं वसन्ता’’ति पुग्गलनिद्देसो कतो।
खुद्दानुखुद्दककथावण्णना
४४३. ‘‘वस्सिकसाटिकं अक्कमित्वा’’ति वचनतो भगवतो चतुत्थचीवरम्पि अत्थीति सिद्धम्। तेनेवाह चीवरक्खन्धके ‘‘चतुत्थं चीवरं पारुपी’’ति।
४४४. ‘‘अपिच यथेव मया’’तिआदि सङ्गीतिया अग्गहणाधिप्पायवसेन वुत्तं, किन्तु सुसङ्गीता आवुसो थेरेहि धम्मो च विनयो च। अपिचाहं नाम तथेवाहं धारेस्सामीति यथेव मया भगवतो सम्मुखा सुतं सम्मुखा पटिग्गहितं, तथेव थेरेहि भगवता सयमेव एतदग्गं आरोपितेहि, तस्मा सुसङ्गहिता सङ्गीतीति वुत्तं होति।
ब्रह्मदण्डकथावण्णना
४४५. ‘‘त्वंयेव आणापेही’’ति एत्तकमेव वुत्तं, थेरा पन ब्रह्मदण्डं कत्वा वुत्तंयेव ‘‘छन्नस्सा’’तिआदिमाहंसूति वेदितब्बम्। एत्थ च आनन्दत्थेरो विय अञ्ञोपि सङ्घेन आणत्तो भिक्खु ब्रह्मदण्डकतेन भिक्खुना आलपितुं लभति, न अञ्ञो। उज्जवनिकायाति पटिसोतगामिनिया। आगमा नु खो इध आगमा नु ख्विध। आगमा खो इध, ते ओरोधा इध आगमा खो। ‘‘भिसिच्छवीति भिसित्थविका’’ति लिखितम्। सब्बेविमेति सब्बमेव। कुलवं गमेन्तीति निरत्थकविनासं गमेन्ति। कुच्छितो लवो कुलवो, अनयविनासोति वुत्तं होति। इमाय खो पन ‘‘धम्मविनयसङ्गीतिया’’ति वत्तब्बे विसेसेन विनयस्स सासनमूलभावदस्सनत्थं, तस्मिं ठिते सकलसासनठितिसिद्धिदीपनत्थञ्च ‘‘इदं वो कप्पति, इदं वो न कप्पती’’ति वत्थुस्मिं आरद्धत्ता, इमिस्सा च परियत्तिया विनयपिटकत्ता ‘‘विनयसङ्गीतिया’’ति इध वुत्तम्।
पञ्चसतिकक्खन्धकवण्णना निट्ठिता।
१२. सत्तसतिकक्खन्धकवण्णना
दसवत्थुकथावण्णना
४४६. निक्खित्तमणिसुवण्णाति सिक्खापदेनेव पटिक्खित्तमणिसुवण्णा। तत्थ मणिग्गहणेन सब्बं दुक्कटवत्थु, सुवण्णग्गहणेन सब्बं पाचित्तियवत्थु गहितं होति। भिक्खग्गेन भिक्खुगणनायाति वुत्तं होति।
४४७. महिकाति हिमम्। पोसाति सत्ता। सरजाति सकिलेसरजा। मगाति मगसदिसा। तस्मिं तस्मिं विसये, भवे वा नेतीति नेत्ति, तण्हायेतं अधिवचनं, ताय सह वत्तन्तीति सनेत्तिका।
४५०-२. अहोगङ्गोति पब्बतस्स नामम्। अनुमानेस्सामाति पञ्ञापेस्साम। आसुताति सज्जिता, ‘‘असुत्ता’’ति वा पाठो, अनाविला अपक्का तरुणा।
४५३. उज्जविंसु पटिसोतेन गच्छिंसु।
४५५. अप्पेव नामाति साधु नाम। मूला दायका पेसलका। ‘‘कुल्लकविहारेनाति खुद्दकविहारेना’’ति लिखितम्। रूपावतारत्ता कुल्लकविहारो नाम। कथं पनेतं पञ्ञायति, येन सन्निधिकतं यावजीविकं यावकालिकेन तदहुपटिग्गहितेन सम्भिन्नरसं तदहुपटिग्गहितसङ्खयं आगन्त्वा सन्निधिकतामिससङ्ख्यमेव गच्छतीति? वुच्चते – ‘‘यावकालिकेन, भिक्खवे, यावजीविकं तदहुपटिग्गहित’’न्ति वचनतो पुरेपटिग्गहितं यावजीविकं तदहुपटिग्गहितेनामिसेन चे सम्भिन्नं, पुरेपटिग्गहितसङ्ख्यमेव गच्छतीति सिद्धम्। अञ्ञथा ‘‘सत्ताहकालिकेन, भिक्खवे, यावजीविकं पटिग्गहितं सत्ताहं कप्पती’’ति (महाव॰ ३०५) वुत्तट्ठाने विय इधापि ‘‘यावकालिकेन, भिक्खवे, यावजीविकं पटिग्गहितं काले कप्पती’’ति वदेय्य, तञ्चावुत्तम्। तस्मा पुरेपटिग्गहितं तं आमिससम्भिन्नं आमिसगतिकमेवाति वेदितब्बम्। गण्ठिपदे पन ‘‘सन्निधिकारकं खादनीयं वा भोजनीयं वा’’ति (पाचि॰ २५३) वुत्तम्। ब्यञ्जनमत्तं न गहेतब्बम्।
४५७. इधाति इमस्मिं पाठे। ‘‘‘काले कप्पति, विकाले न कप्पती’ति (महाव॰ ३०५) वुत्तवचनमत्तेन ‘विकाले कप्पती’ति विकालभोजनपाचित्तियं आवहं होतीति अत्थो, ‘न कप्पती’ति सन्निधिभोजनपाचित्तियं आवहं होतीति अत्थो, यदि सम्भिन्नरसं अज्जपटिग्गहितम्पि यावजीविकन्ति अत्थो’’ति लिखितम्। सुत्तविभङ्गेति मातिकासङ्खाते सुत्ते च तस्स पदभाजनीयसङ्खाते विभङ्गे चाति अत्थो। इदं आगतमेव। कतरन्ति? ‘‘अतिक्कामयतो छेदनक’’न्ति इदम्।
तिविदत्थिपमाणञ्चे, अदसं तं निसीदनम्।
निसीदनं कथं होति, सदसं तञ्हि लक्खणं॥
तिविदत्थिपमाणं तं, दसा तत्थ विदत्थि चे।
तंनिसीदननामत्ता, तस्मिं छेदनकं सिया॥
अनिसीदननामम्हि, कथं छेदनकं भवे।
इति चे नेव वत्तब्बं, निसीदनविदत्थितो॥
कप्पते सदसामत्तं, निसीदनमिति कारणम्।
कथं युज्जति नो चेतं, निसीदनस्स नामकं॥
निसीदनन्ति वुत्तत्ता, पमाणसमतिक्कमा।
तस्सानुमतिहेतुत्ता, तत्थ छेदनकं भवे॥
जातरूपकप्पे –
जातरूपं पटिक्खित्तं, पुग्गलस्सेव पाळियम्।
न सङ्घस्साति सङ्घस्स, तञ्चे कप्पति सब्बसो॥
विकालभोजनञ्चापि, पुग्गलस्सेव वारितम्।
न सङ्घस्साति सङ्घस्स, कप्पतीति कथं समं॥
सत्तसतिकक्खन्धकवण्णना निट्ठिता।
चूळवग्गवण्णना निट्ठिता।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥