महावग्गवण्णना
१. महाखन्धकवण्णना
बोधिकथावण्णना
यं खन्धके लीनपदादिभेद-पकासनं दानि सुपत्तकालम्।
तस्मा अपुब्बं विनयत्थमेव, वक्खामि सङ्खेपगहणत्थं॥
तत्थ केनट्ठेनायं खन्धकोति? खन्धानं समूहत्ता विभङ्गो विय। ते पन कथन्ति? खन्धानं पकासनतो दीपनतो। खन्धाति चेत्थ पब्बज्जादिविनयकम्मसङ्खाता, चारित्तवारित्तसिक्खापदसङ्खाता च पञ्ञत्तियो अधिप्पेता। पब्बज्जादीनि हि भगवता पञ्ञत्तत्ता ‘‘पञ्ञत्तियो’’ति वुच्चन्ति। पञ्ञत्तियञ्च खन्ध-सद्दो दिस्सति ‘‘दारुक्खन्धो अग्गिक्खन्धो उदकक्खन्धो’’तिआदीसु विय। तेसं पञ्ञत्तिसङ्खातानं खन्धानं पकासनतो वण्णनतो पब्बज्जक्खन्धकादयो वीसति ‘‘खन्धका’’ति वुत्ता, अवसाने द्वे तंसदिसत्ता वेलाय सदिसत्ता सीलस्स वेलाति वचनं विय। अपिच भागरासत्थतापेत्थ युज्जते तेसं पञ्ञत्तीनं भागतो च रासितो च विभत्तत्ता। किं पनेतेसं खन्धकानं अनुपुब्बकारणन्ति? नायं पुच्छा सम्भवति, अञ्ञथा वुत्तेसुपि तप्पसङ्गानतिक्कमनतो। अथ वा पब्बज्जुपसम्पदापुब्बङ्गमत्ता सासनप्पवेसनस्स तदत्थसङ्गहको महाखन्धको पठमं वुत्तो। केनाति चे? धम्मसङ्गाहकत्थेरेहि। भगवता पन तत्थ तत्थ उप्पन्नवत्थुं पटिच्च तथा तथा वुत्तानि, न इमिना अनुक्कमेन। थेरा पन तं तं पयोजनं पटिच्च समानजातिके एकज्झं कत्वा अनुक्कमेन सज्झायिंसु। सेसानं पयोजनं तत्थ तत्थेव आवि भविस्सति।
खन्धकोविदाति पञ्ञत्तिभागरासट्ठेन नेसं खन्धत्थकोविदा, निरुत्तिपटिसम्भिदापारप्पत्ताति अत्थो। तेसं अनुत्तानत्थानं पदानं संवण्णना। कस्मा पनेवं विसेसितन्ति? ततो सेसभागा युत्ता। मातिकाट्ठुप्पत्तिग्गहणम्पेत्थ पदभाजनियग्गहणेनेव वेदितब्बम्। येहि अत्था येसं पदविसेसानं अट्ठकथायं पकासिता, तेसं ते पदविसेसे पुन इध वदेय्याम, वण्णनाय परियोसानं कदा भवे ते ते अत्थेति वुत्तं, तं तस्स निद्देसेन युज्जति। उत्ताना चेव या पाळि, तस्सा संवण्णनाय किन्ति वत्तब्बं? न हि अत्था उत्तानाति सम्भवति। अधिप्पायानुसन्धीहीतिआदिवचनेहिपि तं वचनं सम्भवतीति चे? न, अत्थग्गहणेन चेत्थ पदविसेसानं गहितत्ता। ते हि अत्थतो अनपेतत्थेन, अभिधानत्थेन वा अत्थोपचारेन वा अत्थाति वेदितब्बा। संवण्णनानयोति संवण्णना नाम अवुत्तेसु उहापोहक्कमनिदस्सनतो ‘‘नयो’’ति वुत्तो।
१. उरुवेलाति यथावुत्तवालिकरासिवसेन लद्धनामको गामो, तस्मा समीपत्थे एतं भुम्मम्। तथाभावदस्सनत्थं ‘‘नज्जा नेरञ्जराय तीरे’’तिआदि वुत्तम्। अञ्ञथा तस्मिं वालिकरासिम्हि विहरतीति आपज्जति, ‘‘उरुवेलं पिण्डाय पाविसीति येन उरुवेलसेनानिगमो’’तिआदिवचनविरोधो च। अट्ठकथायं पन मूलकारणमेव दस्सितम्। तत्थ तं सन्धाय वुत्तं…पे॰… दट्ठब्बोति निगमनवचनम्। तं किमत्थन्ति चे? गामं सन्धाय यथावुत्तपदत्थसम्भवदस्सनत्थम्। ‘‘सो पन गामो तदुपचारेन एवं नामं लभती’’ति वचनं पन अवुत्तसिद्धन्ति कत्वा न वुत्तन्ति वेदितब्बं, अथ वा यस्स ‘‘उरुवेला’’ति यथावुत्तवालिकरासिस्स, तस्स समीपगामस्सपि नामम्। तत्थ आयस्मा उपालित्थेरो न इध गामं सन्धाय ‘‘उरुवेलायं विहरती’’ति आह गोचरगामपयोजनाभावतो। न हि भगवा तं गामं गोचरं कत्वा तदा तत्थ विहासि, तस्मा एत्थ वालिकरासिस्स समीपे बोधिरुक्खमूले विहारं सन्धाय सो एवमाहाति दस्सेतुकामो अट्ठकथाचरियो एवमाहाति वेदितब्बं, तस्मा भगवतो गामतो दूरतरे अरञ्ञे अभिसम्बोधिदीपनेन दुतियुप्पत्तिट्ठाननियमं तीहि पदेहि अकासि थेरोति वेदितब्बं, अञ्ञथा पदत्तयवचनपयोजनाभावतो। तत्थ नदन्ता गच्छतीति नदी। नेलञ्जलायाति वत्तब्बे ल-कारस्स र-कारं कत्वा ‘‘नेरञ्जराया’’ति वुत्तं, कद्दमसेवालविरहितत्ता निद्दोसजलायाति अत्थो, नीलजलायाति तस्सा नाममेव वा एतम्।
बोधिरुक्खमूलेति एत्थ च बोधि वुच्चति अभिसम्बोधो। सो च अत्थतो भगवतो चतुत्थमग्गञाणं होति ‘‘विमोक्खन्तिकमेतं नाम’’न्ति (पटि॰ म॰ १.१६२) पटिसम्भिदावचनतो। किञ्चापि तं नामकरणभूतं चतुत्थफलञाणम्पि वत्तुं सम्भवति, कत्तब्बकिच्चानं पन करणतो तं चतुत्थमग्गञाणमेव एत्थ बोधीति वेदितब्बम्। तेनेव पाळियं ‘‘ततियविज्जाय आसवानं खयञाणाया’’ति तदेव दस्सितम्। अट्ठकथायं पन ‘‘बोज्झङ्गा’’ति, ‘‘बोधिपक्खिया धम्मा’’ति च। तत्थ यस्मा चतूसु मग्गेसु ञाणं ‘‘बोधी’’ति वुच्चति, तस्मा सामञ्ञतो वत्तुकामताधिप्पायवसेन ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळनि॰ खग्गविसाणसुत्तनिद्देस १२१) वुत्तं इधाधिप्पेतञाणस्सपि तदन्तोगधत्ता। अथ वा पाळियं भगवतो आदिमग्गत्तयवचनस्स वुत्तट्ठानाभावा चतुत्थमग्गञाणमेव भगवतो उप्पन्नं, न भगवा सोतापन्नादिभावं पत्वा बुद्धो जातोति समयन्तरप्पसङ्गनिवारणत्थं ‘‘चतूसू’’ति वुत्तं आदित्तयस्स चतुत्थउपनिस्सयसम्भवेन बोधिपरियायसिद्धितो। ‘‘पुग्गलोपि सेनासनम्पि उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.९ पच्चयनिद्देस) वचनतो फलहेतुको फलजनको रुक्खो फलरुक्खोति विय बोधिहेतुरुक्खो बोधिरुक्खोति वेदितब्बो। एत्थ ‘‘यस्मा केवलं बोधीति रुक्खस्सपि नामं, तस्मा बोधी’’ति परतो वुत्तम्। निग्रोधादिरुक्खतो अस्स विसेसनवचनं पन तदञ्ञबोधिमूलप्पसङ्गनिवारणत्थम्। मग्गञाणञ्हि कुसलमूलत्ता बोधि च तं मूलञ्चाति सङ्ख्यं लभेय्य। पठमाभिसम्बुद्धो निसीदतीति सम्बन्धो। तेन अभिसम्बुद्धदिवसेन सद्धिं अट्ठाहं एकपल्लङ्केन निसिन्नभावं दस्सेति। एत्थ एक-सद्दो तस्स निसज्जासङ्खातस्स पब्बज्जानुयोगानुरूपस्स पल्लङ्कस्स अञ्ञेन इरियापथेन अनन्तरियभावं अथस्स अकोपितभावं दस्सेति। विमुत्तिसुखन्ति एत्थ विमुत्तियं वा सुखन्ति न सम्भवति। पञ्चमज्झानिकत्ता भगवतो फलसमापत्तिसङ्खाता विमुत्ति एव अनुजङ्घनट्ठेन निब्बानसुखन्ति विमुत्तिसुखं, तं समापज्जनेन पटिसंवेदी अनुभवन्तो निसीदि। वेनेय्यकालानतिक्कमनतो तं अपेक्खमानो निसीदि, न विमुत्तिसुखसङ्गेन।
अथ खोति अधिकारन्तरारम्भे निपातद्वयम्। तेन विमुत्तिसुखं पटिसंवेदयमानो न पटिच्चसमुप्पादं मनसाकासि, किन्तु ततो वुट्ठायाति दस्सेति । पटिवेधवसेनेव सुमनसिकतस्स पटिच्चसमुप्पादस्स पुनप्पुनं मनसिकरणं गम्भीरत्ता अस्सादजननतो, न अपुब्बनयदस्सनाधिप्पायतो। पच्चक्खभूतसब्बधम्मत्ता भगवतो असम्मोहतो, पटिविद्धस्स विसयतो वा मनसिकरणं पन विजितदेसपच्चवेक्खणं विय रञ्ञो अपुब्बं पीतिं जनेति। वुत्तञ्हि ‘‘अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति (ध॰ प॰ ३७३)। रत्तिया पठमं यामन्ति अच्चन्तसंयोगवसेन उपयोगवचनं, तेन तस्स विकप्पनानत्ततं दस्सेति। किञ्चापि ‘‘अनुलोमपटिलोमं मनसाकासी’’ति एकतोव वुत्तं, तथापि इमिना अनुक्कमेनाति दस्सनत्थं ‘‘अविज्जापच्चया’’तिआदि। तत्थ च किञ्चापि पवत्तिमत्तपच्चवेक्खणा अधिप्पेता कथं पञ्ञायतीति? पठमभावाय, पटिलोममनसिकरणं पन अनुलोमे पच्चयानं, पच्चयुप्पन्नानञ्च तथाभावसाधनत्थम्। यस्मा अविज्जाय एव निरोधा सङ्खारनिरोधो, न अञ्ञथा, तस्मा सङ्खारानं अविज्जा पच्चयो, तस्सा च सङ्खारा फलन्ति दीपनतो। तथा निब्बानपच्चवेक्खणाय अनुलोममनसिकरणं कारणनिरोधा फलनिरोधसाधनत्थम्। एत्थ च अनुभावतो निब्बानं दस्सितम्। न हि तं अविज्जादिनिरोधमत्तन्ति। तत्थ ‘‘यतो खयं पच्चयानं अवेदी’’ति वचनेन अनुलोमो नाधिप्पेतोति सिद्धम्। मग्गपच्चवेक्खणाय वत्तब्बं नत्थि, उभयत्थपि किच्चतो, आरम्मणतो च तस्स मग्गस्स विसयतो च तत्थ मग्गो दस्सितो।
तत्थाह – ‘‘पटिच्चसमुप्पादं पटिलोमं मनसाकासी’’ति न युज्जति, न हि पटिलोमापदेसेन निद्दिट्ठं निब्बानं पटिच्चसमुप्पादो भवितुमरहतीति? वुच्चते – न, तदत्थजाननतो। अनुलोमपटिलोमन्ति हि भावनपुंसकम्। अनुलोमतो, पटिलोमतो च तं पटिच्चसमुप्पादं मनसाकासीति हि तत्थ अत्थो। अञ्ञथा निरोधस्स पटिलोमप्पसङ्गापत्तियेवापज्जति। पटिलोमे च पनेतस्मिं अनुक्कमनियमो अनुलोमे अनुक्कमनियमतो सिद्धोति वेदितब्बम्। एवं सति पटिच्चसमुप्पादस्स पटिलोमो नाम अपटिच्चसमुप्पादोति सिद्धं होति। तेन वुत्तं अट्ठकथायं ‘‘निरोधो होतीति अनुप्पादो होती’’तिआदि। एवं सन्ते पुब्बापरविरोधो होति। कथं? पटिच्चाति हि इमिना फलस्स पच्चयपरिग्गहेन, पच्चयानञ्च पच्चयायत्तुपगमनेन तस्स उप्पादाभिमुखभावदीपनतो असमुप्पादो न सम्भवति, तस्मा अपटिच्चसमुप्पादोति एवं उभयपटिक्खेपेन पनस्स पटिलोमता वेदितब्बाति एके। तं अयुत्तं तस्स अनुलोमभावनियमनतो, अत्थातिसयाभावतो, तस्मा अप्पटिच्चसमुप्पादो तस्स पटिलोमोति वेदितब्बम्। तेनेव भगवता पाळियं पच्चयपच्चयुप्पन्ननिरोधो वुत्तो। तत्थ हि ‘‘अविज्जाय त्वेव असेसविरागनिरोधा’’ति एवं पच्चयस्स समुच्छिन्नपच्चयभाववसेन पच्चयनिरोधं, फलस्स पच्चयपटिग्गहाभाववसेन पच्चयुप्पन्ननिरोधञ्च दीपेति। दुविधो पाळियं निरोधो अत्थतो अनुप्पादो नाम होतीति कत्वा अट्ठकथायं ‘‘निरोधो होतीति अनुप्पादो होती’’ति वुत्तम्। एवं सन्ते निब्बानं पच्चयपच्चयुप्पन्नानं निरोधमत्तन्ति आपज्जतीति चे? न, तस्सानुभावदीपनाधिप्पायतो। विदितवेलायन्ति मनसिकतवेलायन्ति अत्थो, अञ्ञथा ततो पुब्बे अविदितप्पसङ्गतो।
झायतोति एत्थ कामं लक्खणूपनिज्झानेन झायतो बोधिपक्खियधम्मा पातुभवन्ति, चतुअरियसच्चधम्मा वा पकासन्ति, तथापि पुब्बभागे समथादियानिकविभागदस्सनत्थं आरम्मणूपनिज्झानग्गहणम्। चतुसच्चधम्मग्गहणं कामं अनुलोमपटिच्चसमुप्पाददस्सनाधिकारेन विरुज्झति, तथापि ‘‘यो दुक्खं परिजानाति, सो समुदयं पजहती’’ति लद्धिवसेन कतन्ति वेदितब्बम्।
२. ‘‘पच्चयक्खयस्सा’’ति किच्चपरियायवसेन वुत्तम्। तेन पच्चयनिब्बानं, तदुपनिस्सयनिब्बानञ्चाति दुविधं निब्बानं दस्सितं होतीति। कामञ्च तं न केवलं पच्चयक्खयमत्तं करोति, अथ खो पच्चयुप्पन्नक्खयम्पि करोति। यतो उभिन्नम्पि निरोधो दस्सितो, तथापि हेतुनिरोधा फलनिरोधोति कत्वा ‘‘पच्चयक्खयस्सा’’ति वुत्तम्। वुत्तप्पकारा धम्माति एत्थ चतुसच्चग्गहणं पठमगाथायं वुत्तनयविपल्लासेन कतन्ति वेदितब्बम्।
३. समुदयनिरोधसङ्खातो अत्थोति एत्थ समुदयो किच्चवसेन, निरोधो आरम्मणकिरियाय। एतेन द्विप्पकारा निरोधा दस्सिता होन्ति तस्स अनुभावस्स वसेनाति अत्थो। यस्मा पल्लङ्काभुजितट्ठानञ्च ‘‘पल्लङ्को’’ति वुच्चति, तस्मा फलाधिगमट्ठानं ‘‘पल्लङ्क’’न्ति वुत्तम्।
अजपालकथावण्णना
४. सम्मोदीति हितकामताय भगवा तेन ब्राह्मणेन सद्धिं सम्मोदि। वेदेहि अन्तन्ति एत्थ निब्बानं अन्तो नाम। वेदानं वा अन्तं गतत्ताति एत्थ अरहत्तम्। तत्थ पठमेन वेदन्तगू यस्मा, तस्मा एव वुसितब्रह्मचरियो। दुतियेन वेदन्तगू यस्मा, तस्मा वुसितब्रह्मचरियोति एवं योजना कातब्बा। किञ्चापि ब्राह्मणस्स चतुसच्चयुत्तं अत्थतो वुत्तं, उदानगाथायं वुत्तपटिवेधाभावं सन्धाय ‘‘धम्मचक्कप्पवत्तन’’न्ति वुच्चतीति परिहारो।
अजपालकथावण्णना निट्ठिता।
मुचलिन्दकथावण्णना
५. मुचलिन्दवत्थुम्हि एतमत्थन्ति इदानि वत्तब्बमत्थं सन्धाय वुत्तम्। तं विवेकन्ति उपधिविवेकम्। ‘‘अब्यापज्जं सुखं लोके’’ति इमिना पठममग्गं दस्सेति तेन सत्तेसु मारणवसेन उप्पज्जनकब्यापादप्पहानसिद्धितो। ‘‘पाणभूतेसु संयमो’’ति इमिना दुतियमग्गं दस्सेति। मग्गी हि पुग्गलो अवसिट्ठब्यापादतनुत्तवसेन पाणभूतेसु संयतो होति विहिंसाधिप्पायाभावतो। एवं चत्तारो हि मग्गा अनुक्कमेनापि गहिता होन्ति।
मुचलिन्दकथावण्णना निट्ठिता।
राजायतनकथावण्णना
६. राजायतनं पातलि। ‘‘चतुद्दिसा आगन्त्वा’’ति पाठसेसो। मुखवट्टियं किरस्स दिन्नानं चतुन्नम्पि लेखापरिच्छेदो अत्थि, ते वाणिजा देवताय गारवदस्सनेन भगवतो रूपकायदस्सनेन पसन्नत्ता सरणं अग्गहेसुम्। देवताय ‘‘भगवा राजायतनमूले पठमाभिसम्बुद्धो’’ति वचनं सुत्वा सावकसङ्घाभावं, अभिसम्बुद्धधम्मसब्भावञ्च जानिंसूति वेदितब्बम्। जानन्तीति बुद्धाति सम्बन्धो।
राजायतनकथावण्णना निट्ठिता।
ब्रह्मयाचनकथावण्णना
७. अधिगतो खो म्यायन्तिआदिम्हि धम्मोति चतुसच्चधम्मो, गम्भीरत्ता दुद्दसो। दुद्दसत्ता दुरनुबोधो। सन्तोति निब्बुतो। पणीतोति अतप्पको। इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तम्। अतक्कावचरोति तक्केन आकारपरिवितक्केन ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बोति अत्थो। पण्डितवेदनीयोति सम्मापटिपदं पटिपन्नेहि पण्डितेहि वेदनीयो। सब्बसङ्खारसमथोतिआदि सब्बं निब्बानमेव। तञ्हि फलूपचारेन एकम्पि समानं तथा तथा वुच्चति। रामाति पजा। अनु अनु अच्छरिया अनच्छरिया। तेसं भगवतो पुब्बभागपटिपदं सुतपुब्बानं, धम्मस्स वा गम्भीरभावं अधिगतपुब्बानम्। किञ्चापि भगवतो चत्तारोपि मग्गा सुखप्पटिपदा, तथापि बोधिसत्तपटिपदं सन्धाय ‘‘किच्छेन मे’’ति वुत्तम्। ‘‘पकासितं पकासितु’’न्ति उभयथापि पाठो। परेतेहि युत्तेहि। रागरत्ताति कामरागदिट्ठिरागेहि रत्ता। अत्तनिच्चादिगाहका न दक्खन्ति न पस्सिस्सन्ति।
८. सहंपति किर ‘‘नस्सति वत भो लोको’’ति इमं सद्दं तथा निच्छारेति, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सन्निपतिंसु। पञ्ञामये अक्खिम्हि सन्तानानुसयितवसेन अप्पं परित्तं रागादिरजं एतेसं, एवंसभावाति अप्परजक्खजातिका। अस्सवनताति अस्सवनताय।
समलेहि सत्थारेहि। अपापुरेतन्ति विवर एतम्। अमतस्स द्वारन्ति अरियमग्गं, चतुसच्चधम्मं वा। विज्जत्तयचतुमग्गञाणेहि पुनप्पुनं बुद्धं पटिविद्धम्। सेलेति सिलामये। विगतरजत्ता सुखदस्सनयोग्गे इतो च एत्तो च आगन्त्वा यथा ठितो चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य। त्वम्पि सुमेध सुन्दरपञ्ञ सब्बञ्ञुतञ्ञाणाधिगमाय समन्तचक्खु। सब्बकिलेससङ्गामानं विजितत्ता विजितसङ्गाम। जातिकन्तारादिनित्थरणत्थं वेनेय्यजनसत्थवाहनसमत्थताय सत्थवाह। कामच्छन्दइणस्स अभावतो अणण।
९. बुद्धचक्खुना इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च। इमेसञ्हि द्विन्नं ञाणानं ‘‘बुद्धचक्खू’’ति नामम्। उप्पलिनियन्ति उप्पलवने। एवं सेसेसुपि । अन्तो निमुग्गपोसीनीति यानि अन्तो निमुग्गानेव पोसियन्ति, तत्थ यानि उदकं अच्चुग्गम्म ठितानि, तानि सूरियरंसिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि। यानि समोदकं ठितानि, तानि स्वे पुप्फनकानि। यानि उदकानुग्गतानि, तानि ततियदिवसे पुप्फनकानि। उदका पन अनुग्गतानि अञ्ञानिपि सरोगउप्पलादीनि नाम होन्ति। यानि नेव पुप्फिस्सन्ति मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिनारुळ्हानि, आहरित्वा पन दीपेतब्बानि। एतेहि उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला योजेतब्बा। पच्चभासीति पति अभासि।
अपारुताति विवटा। पच्छिमस्स पदद्वयस्स अयमत्थो। अहञ्हि अत्तनो पगुणं सुप्पवत्तम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा नाभासि।
ब्रह्मयाचनकथावण्णना निट्ठिता।
पञ्चवग्गियकथावण्णना
१०. इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि नेसं सङ्कप्पन्ति। अप्परजक्खजातिकोति समापत्तिया विक्खम्भितकिलेसत्ता निक्किलेसजातिको। आजानिस्सतीति चे न निट्ठानमकंसु धम्मसङ्गाहका ते विनयक्कमञ्ञा, अहं देसेय्यं पटिविज्झिस्सतीति अधिप्पायो, ‘‘मुद्धापि तस्स विपतेय्या’’ति (अ॰ नि॰ ८.११; पारा॰ २) एत्थ विय अभूतपरिकप्पो किरेसो। लोके तस्स अधिमुत्तभावदीपनत्थञ्हि इदं वचनं अत्तनो तदुपदेसेन अविदितभावदीपनत्थम्। तस्स अनन्तेवासिकभावदीपनत्थन्ति एवमादीनि पनेत्थ पयोजनानि। भगवतोपि खो ञाणन्ति सब्बञ्ञुतञ्ञाणं तस्स मरणारम्मणं उप्पज्जि। तेन ततो पुब्बे तस्स सति धम्मदेसनाय खिप्पं जाननभावारम्मणन्ति दीपेति। परोपदेसतो अजानित्वा पच्चक्खतो मरणसच्छिकिरियम्पि दस्सेति। बुद्धानम्पि अनेकञाणसमोधानाभावतो सुवुत्तमेतम्। चित्तपुब्बिका हि चित्तप्पवत्ति, अञ्ञथा नवसत्तपातुभावप्पसङ्गो। सब्बधम्मानं एकतो गहणे विरुद्धकालानं एकतो जाननप्पसङ्गो। ततो एकञाणस्स वितथभावप्पत्तिदोसो, तस्मा सब्बस्स विनानेकञाणसमोधानं आपज्जितधम्मेसु अप्पटिहतञाणवन्तत्ता पन सब्बञ्ञू एव भगवाति वेदितब्बं, न सब्बकालं एकतो। आळारादीनं मरणाजाननतोति चे? न, तस्स जाननेन पुथुज्जनस्सापि सब्बञ्ञुतापत्तिप्पसङ्गतो। यदाभावेन यदाभावो तब्भावेन तस्साभावप्पसङ्गो लोके सिद्धोति। ‘‘भगवतोपि खो ञाणं उदपादी’’ति वचनतो तस्स मरणजाननं सिद्धन्ति कत्वा भवं मतेनेव भगवा सब्बञ्ञूति सिद्धं न देवतारोचनतो पुब्बे अजाननतोति चे? न, विसेसं परिग्गहेत्वा अन्तरा पजाननतो, देवताय सब्बञ्ञुभावप्पत्तिदोसतो च। न हि सो कस्सचि वचनेन अञ्ञासीति।
अपिच किमिदं तत्थ जाननं नाम तदारम्मणञाणुप्पत्तीति चे? न, लोके सब्बञ्ञुनो अच्चन्ताभावप्पसङ्गतो। साधिका हि मया एकञाणक्खणे सब्बं ञाणं, तदञ्ञेसञ्च तदञ्ञाणानुप्पत्ति। अपिच सब्बञ्ञुनो सब्बधम्मविसये ञाणपच्चुपट्ठानसिद्धि तस्स ञाणस्स अत्तनाव अत्तनो अविसयोति चे? न, हेतुनिदस्सनानुप्पत्तितो। अपिच ‘‘भगवतोपि खो ञाणं उदपादी’’ति एत्थ विसेसवचनं अत्थि। येन देवतारोचनुत्तरकालमेव भगवतो ञाणं उदपादीति पञ्ञायति। न हि वचनपुब्बापरियभावमत्तेन तदत्थपुब्बापरियता होति, तस्मा अयुत्तमेतम्। अभिदोसकालंकतोति पठमयामे कालंकतो। ‘‘मज्झिमयामे’’तिपि वदन्ति। उभयत्थपि महाजानियो। सत्तदिवसब्भन्तरे, एकदिवसब्भन्तरे च पत्तब्बमग्गफलतो परिहीनत्ता महती जानि अस्साति महाजानि। तेसु हि द्वीसु आळारो आकिञ्चञ्ञायतनभवे निब्बत्तो, उदको भवग्गे, तस्मा नेसं धम्मदेसनाय अक्खणे निब्बत्तभावं सन्धाय भगवा एवं चिन्तेसि, न इतो मनुस्सलोकतो चुतिभावं सन्धायाति वेदितब्बम्। अबुद्धवेनेय्यतञ्च सन्धायाति नो तक्को, अञ्ञथा अनिट्ठप्पसङ्गोति आचरियो।
बोधिसत्तस्स जातकाले सुपिनपटिग्गाहका चेव लक्खणपरिग्गाहका च अट्ठ ब्राह्मणा। तेसु तयो द्विधा ब्याकरिंसु ‘‘इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसन्तो राजा होति चक्कवत्ति, पब्बजन्तो बुद्धो’’ति। पञ्च ब्राह्मणा ‘‘अगारे न तिट्ठति, बुद्धोव होती’’ति एकंसब्याकरणाव अहेसुम्। तेसु पुरिमा तयो यथामन्तपारं गता। इमे पन मन्तपारं अतिक्कमन्ता अत्तना लद्धं पुञ्ञमहत्तं विस्सज्जेत्वा बोधिसत्तं उद्दिस्स पुरेतरमेव पब्बजिंसु। इमे सन्धाय वुत्तं ‘‘पञ्चवग्गिया’’ति। ‘‘तेसं पुत्ता’’तिपि वदन्ति, तं अट्ठकथायं पटिक्खित्तम्। कस्मा पनेत्थ भगवा ‘‘बहूपकारा खो मे’’ति चिन्तेसि। किं उपकारकानं एव एस धम्मं देसेति, इतरेसं न देसेतीति? नो न देसेति। उपकारानुस्सरणमत्तकेनेव वुत्तन्ति अट्ठकथानयो। अत्तनो कतञ्ञुकतवेदिभावप्पकासनत्थं, कतञ्ञुतादिपसंसनत्थं, परेसञ्च कतञ्ञुभावादिनियोजनत्थं, खिप्पजाननप्पसङ्गनिवारणत्थम्।
११. अन्तरा च गयं अन्तरा च बोधिन्ति गयाय च बोधिया च मज्झे तिगावुतन्तरे ठाने। बोधिमण्डतो हि गया तीणि गावुतानि। बाराणसिनगरं अट्ठारस योजनानि। उपको पन बोधिमण्डस्स च गयाय च अन्तरे भगवन्तं अद्दस। अन्तरा-सद्देन पन युत्तत्ता उपयोगवचनं कतम्। ईदिसेसु च ठानेसु अक्खरचिन्तका एकमेव अन्तरासद्दं पयुज्जन्ति, सो दुतियपदेपि योजेतब्बो। अयोजियमाने पन उपयोगवचनं न पापुणाति। इध पन योजेत्वाव वुत्तोति।
सब्बाभिभूति सब्बं तेभूमकधम्मं अभिभवित्वा ठितो। तण्हक्खयेति निब्बाने। विमुत्तोति आरम्मणतो विमुत्तो। नत्थि मे पटिपुग्गलोति मय्हं पटिपुग्गलो नाम नत्थि, असदिसोति अत्थो, मम सब्बञ्ञुभावे दोसं दस्सेत्वा लोके ठातुं असमत्थताय मम पच्चत्थिकपुग्गलो वा नत्थीति अत्थो। आहञ्छं अमतदुन्दुभिन्ति धम्मचक्खुपटिलाभाय अमतभेरिं पहरिस्सामीति गच्छामि।
अरहसि अनन्तजिनो भवितुं युत्तो त्वन्ति अत्थो। इदम्पि अत्तनो सत्थुनामम्। हुपेय्यासीति आवुसो एवम्पि नाम भवेय्य। पक्कामीति वङ्कहारजनपदं नाम अगमासि। भगवापि ‘‘तत्थ तस्स मिगलुद्दकस्स धीतुया चापाय उक्कण्ठित्वा पुन आगन्त्वा अनागामी अयं भविस्सती’’ति उपनिस्सयसम्पत्तिं दिस्वा तेन सद्धिं आलपि। सो च तथेवागन्त्वा पब्बजित्वा अनागामी हुत्वा अनुक्कमेन कालं कत्वा अविहेसु उप्पज्जित्वा अरहत्तं पापुणि।
१२. सण्ठपेसुन्ति कतिकं अकंसु। पधानविब्भन्तोति पधानतो भट्ठो परिहीनो। ‘‘अभिजानाथ नु भासितमेत’’न्ति, ‘‘वाचं भासितमेव’’न्ति च एवरूपं कञ्चि वचनभेदं अकासीति अधिप्पायो। भगवन्तं सुस्सूसिंसूति भगवतो वचनं सोतुकामा अहेसुम्। अञ्ञाति अञ्ञाय, जानितुन्ति अत्थो।
१३. अथ किमत्थं आमन्तेसीति? ततोपि सुट्ठुतरं पटिजाननत्थं, धम्मस्स अभिभारियदुल्लभभावदीपनत्थं, अक्खरविक्खेपनिवारणत्थञ्च। तत्थ द्वेमेति अन्तद्वयवचनं अञ्ञेसम्पि तदन्तोगधभावतो। अपिच योजनावसेन। तण्हाअविज्जाति हि संसारप्पवत्तिया सीसभूता द्वे किलेसा। ते च समथविपस्सनानं पटिपक्खभूतत्ता अन्ता नाम। तेसु तण्हावसेन कामसुखल्लिकानुयोगं भजन्तो समथं परिहापेति बालो, तथा अविज्जावसेन अत्तकिलमथानुयोगं भजन्तो गच्छन्तो विपस्सनन्ति न सक्का उभो द्वे अन्ते अप्पहाय अमतं अधिगन्तुन्ति एवं वुत्ता। अपिच लीनुद्धच्चपहानदस्सनमेतम्। लीनो हि निक्खित्तवीरियारम्भो कामसुखञ्च भजति, इतरो अच्चारद्धवीरियो अत्तकिलमथम्। उभोपि ते वीरियसमताय पटिपक्खत्ता अन्ता नाम। अपिच तिस्सो सासने पटिपदा वुत्ता आगाळ्हा, निज्झामा, मज्झिमा च। तत्थ आगाळ्हा ‘‘पाणातिपाती होति, नत्थि कामेसु दोसो’’ति एवमादिका। निज्झामा ‘‘अचेलको होति, मुत्ताचारो’’ति एवमादिका, मज्झिमा ‘‘अयमेव अरियो अट्ठङ्गिको मग्गो’’ति एवमादिका। तत्थ कामसुखल्लिकानुयोगो आगाळ्हा नाम पटिपदा होति सब्बाकुसलमूलत्ता। अत्तकिलमथानुयोगो निज्झामा नाम अत्तज्झापनतो। उभोपेते मज्झिमाय पटिपदाय पटिपक्खभूतत्ता अन्ता नाम, तस्मा इमेव सन्धाय द्वेमेति। किमत्थं भगवा ‘‘पब्बजितेन न सेवितब्बा’’ति पब्बजिते एव अधिकरोति, न गहट्ठेति? पब्बजितानं तदधिमुत्तत्ता, सुखपरिवज्जनसमत्थताय, तदधिकतत्ता च पब्बजिता एत्थ अधिकता, न गहट्ठा। यदि एवं किमत्थं कामसुखल्लिकानुयोगमाह, ननु ते पकतियापि कामपरिच्चागं कत्वा तं निस्सरणत्थं पब्बजिताति? न, तेसं अन्तद्वयनिस्सितत्ता। ते हि इध लोके कामेन विसुद्धिमिच्छन्ति अत्तकिलमथानुयोगमनुयुत्ता तस्सेव तपस्स फलेन पेच्च दिब्बे कामे आसीसमाना दळ्हतरं कामसुखल्लिकानुयोगमनुयुत्ताति वेदितब्बा । अन्तत्थो पन इध कुच्छितट्ठेन वेदितब्बो ‘‘अन्तमिदं, भिक्खवे, जीविकानं, यदिदं पिण्डोल्य’’न्तिआदीसु (इतिवु॰ ९१; सं॰ नि॰ ३.८०) विय।
यो चायं कामेसु कामसुखल्लिकानुयोगोति एत्थ कामेसूति वत्थुकामो अधिप्पेतो, दुतियो किलेसकामो । तंसम्पयुत्तसुखमेत्थ कामसुखं नाम। तेन विपाकसुखस्स निरवज्जभावं दीपेतीति। अल्लीयनं नाम तदभिनन्दना। अनुयोगो नाम भवन्तरे तदनुयोगपत्थना। हानभागियकरत्ता कुसलपक्खस्स, हीनपुग्गलभावितत्ता, हीनधातुपभवत्ता च लामकट्ठेन हीनो। गामनिवासिसत्तधम्मत्ता गम्मो। पुथुज्जनसाधारणत्ता पोथुज्जनिको। अनरियोति अरियानं अनधिप्पेतत्ता, अरियधम्मपटिपक्खत्ता, अनरियकरत्ता, अनरियधम्मत्ता, अनरियाचिण्णत्ता च वेदितब्बो। अनत्थसङ्खातसंसारभयावहत्ता, अनत्थफलनिब्बत्तकत्ता च अनत्थसंहितो। अत्तनो केवलं खेदूपगमो अत्तकिलमथो नाम। सो दिट्ठिगतपुब्बकत्ततपानुक्कमकिरियाविसेसं निस्साय पवत्तति, तस्स दिट्ठिवसेन अनुयोगो अत्तकिलमथानुयोगो नाम। अत्तवियोगवित्तापरिस्समत्ता, अनुपायपवत्तत्ता सम्पज्जमानो मिगयोनिगोयोनिकुक्कुरयोनिसूकरयोनीसु पातायति। विपच्चमानो नरकं नेतीति अनत्थसंहितो। एते त्वाति एते तु। तथागतेनाति अत्तानं अवितथागमनं आवि करोति, तेनेतं दस्सेति ‘‘न मया परिवितक्कितमत्तेन वितक्किता, किन्तु मया तथागतेनेव सता अभिसम्बोधिञाणेन अभिसम्बुद्धो’’ति। चक्खुकरणीतिआदीहि पन तमेव पटिपदं थोमेति। भेसज्जं आतुरस्स विय ‘‘चक्खुकरणी’’ति इमिना ञाणचक्खुविसोधनं वुत्तम्। ञाणकरणीति इमिना अन्धकारविधमनं वुत्तम्। उपसमायाति किलेसपरिळाहपटिप्पस्सद्धि वुत्ता। अभिञ्ञायाति सच्चपटिवेधनं वुत्तम्। सम्बोधायाति सच्चपटिविज्झनं वुत्तम्। निब्बानायाति सोपादिसेसनिब्बानधातुया अनुपादिसेसनिब्बानधातुयाति एवं यथासम्भवं योजेत्वा कथेतब्बम्।
१४. कस्मा पनेत्थ भगवा अञ्ञत्थ विय अनुपुब्बिं कथं अकथेत्वा पठममेव असेवितब्बमन्तद्वयं वत्वा मज्झिमपटिपदं देसेसीति? अत्तादिमिच्छाभिमाननिवारणत्थं, कुम्मग्गपटिपत्तिनिवारणत्थञ्च अन्तद्वयवज्जनं वत्वा अत्तनो विसेसाधिगमदीपननयेन अबाहुल्लिकादिभावदस्सनत्थं, तेसञ्च मज्झिमपटिपदादीपनेन तत्थ अनुयोजनत्थं पच्छा सम्मापटिपदं देसेसि, ततो तस्स मज्झिमपटिपदासङ्खातस्स अरियमग्गस्स विसयदस्सनत्थं चतुसच्चधम्मं सङ्खेपवित्थारवसेन देसेतुकामो ‘‘इदं खो पन, भिक्खवे, दुक्ख’’न्तिआदिमाह, अयमेत्थ अनुसन्धि। ‘‘इदं दुक्खं अरियसच्चन्ति मे, भिक्खवे’’तिआदि सुत्तानुसन्धिपकआसनत्थं अयमनुक्कमो वेदितब्बो। यथावुत्तं पटिपदं सुत्वा किर कोण्डञ्ञो आह ‘‘कथं भगवता वुत्तपटिपदाय उप्पत्ति सिया। अयञ्हि पटिपदा किलेसानं अनुप्पत्तिया सति सम्भवति, न अञ्ञथा। किलेसानञ्च यदि लोभतो उप्पत्ति खुप्पिपासानं विय, तदासेवनाय अनुप्पत्ति सिया, तदवत्थुस्स वा तेसं उप्पत्ति। तदवत्थुविपरीतकायकिलमथासेवनाय अनुप्पत्ति सिया। उभोपेता भगवता ‘अन्ता’ति वुत्ता, तस्मा कथं पनेतिस्साय सम्मापटिपदाय उप्पत्ति सम्भवेय्या’’ति। भगवा आह अनुपायासेवनतो। कथन्ति चे? –
‘‘संसारमूलतो ञाणं, तञ्च ञाणा पहिय्यति।
जीविते सति तं होति, तञ्च जीवितसाधने॥
‘‘तस्मा ञाणाय मेधावी, रक्खे जीवितमत्तनो।
ञाणसाधनभूतञ्च, सीलञ्च परिपालये॥
‘‘जीवितञ्च यथा लोके, भिन्ने काये न विज्जति।
तथेव भिन्नसीलस्स, नत्थि ञाणस्स सम्भवो॥
‘‘तस्मा आयुञ्च सीलञ्च, ञाणत्थं रक्खता सता।
सेवितब्बा न कामापि, नापि कायविनासना॥
‘‘कामेसु गेधमुपगम्म हिनो गम्मञ्च,
अच्चुद्धनो किलमथं गमुपेति मूळ्हो।
यो मज्झिमं पटिपदं परमं उपेति,
सो खिप्पमेव लभते परमं विमोक्ख’’न्ति॥
सुत्वा तदेतं सुगतस्स वाक्यं,
पञ्ञं मुनी सो सुतजं लभित्वा।
चिन्तामयं ञाण पवेसमानो,
उच्छिन्दयं पञ्हमिमं अपुच्छि॥
‘‘निब्बेधपदट्ठानं पहाय घोरं,
तपं कथमिवाति सो त्वम्।
ब्रूहि तदेव होति भिक्खु चर,
विरागमुपयाति च दुक्खसच्चस्स।
दस्सनेनेव दुक्खानुभवना,
तम्हि दोसस्स पच्चयो’’ति॥
सुत्वाव कोण्डञ्ञो मुनिवचनं,
वुट्ठाय हट्ठो सहसा अवोच।
‘‘उदाहर त्वं भगवा ममेतं,
भिक्खु यथा पस्सति दुक्खसच्च’’न्ति॥
चिन्तामयिस्स पञ्ञापरिपुण्णा भावनामयिपञ्ञासम्पत्ति जानितब्बा इमेहि इति भगवा सुत्तमिदमाहाति किर। कस्मा भगवा कोण्डञ्ञस्स पुरिममेव सच्चदेसनं अवड्ढेत्वा अत्तनो अधिगतक्कममाहाति? नाहं कस्सचि आगमं देसेमि, अपिच खो सयमेव एवमधिगतोम्हीति दस्सनत्थम्। तत्थ ‘‘पुब्बे अननुस्सुतेसु धम्मेसू’’ति इमिना इदं अत्थद्वयं दस्सेति, न मया आळारतो, उदकतो वा अयं धम्मो सुतो, किन्तु पुब्बे अननुस्सुतेस्वेव ञाणं मे उदपादीति मज्झिमाय पटिपदाय आनुभावं पकासेति। अपिच यस्मा एवं पटिपन्नो विनापि परोपदेसेन अरियसच्चानि पस्सति, तस्मा कथं तुम्हेव ममापदेसेन न पस्सथाति।
१५. चक्खुन्तिआदीनि पञ्च पदानि ञाणवेवचनानेव। ञाणञ्हि सच्चानं आलोचनतो चक्खुभूतत्थजाननतो ञाणम्। पकारेहि जाननतो पञ्ञा। किलेसविदारणतो, विज्जनतो च विज्जा। सच्चच्छादकतमविनासनतो, तेसं गतिकोटिपकासनतो आलोकोति वेदितब्बम्। तत्थ पठमेन परिवट्टेन सच्चानं अञ्ञमञ्ञं असङ्करतो ठपनपञ्ञं दस्सेति, दुतियेन तेसं कत्तब्बाकारपरिच्छिन्दनपञ्ञं, ततियेन सच्चेसु ञाणकिच्चसन्निट्ठानं दस्सेति।
१६. यावकीवञ्चाति द्वीहि पदेहि यावइच्चेव वुत्तं होति ‘‘इति चित्तमनो’’तिआदि विय। रागादीहि अकुप्पताय अकुप्पा विमुत्ति। वेय्याकरणन्ति धम्मदेसना। सा हि धम्मानं ब्याकरणतो पकासनतो ‘‘वेय्याकरण’’न्ति वुच्चति। विरजं वीतमलन्ति एत्थ विरजं विसमहेतुवादविगमतो। वीतमलं अहेतुकवादविगमतो। विरजं सस्सतदिट्ठिप्पहानतो। वीतमलं उच्छेददिट्ठिप्पहानतो। विरजं परियुट्ठानप्पहानतो। वीतमलं अनुसयप्पहानतो। धम्मचक्खुन्ति धम्ममत्तदस्सनं, न तत्थ सत्तो वा जीवो वा कारको वा वेदको वाति, तेनेवाह ‘‘यं किञ्चि समुदयधम्मं, सब्बन्तं निरोधधम्म’’न्ति। इदञ्हि तस्स धम्मचक्खुस्स उप्पत्तिआकारदस्सनत्थं वुत्तम्। तञ्हि निरोधं आरम्मणं कत्वा किच्चवसेन एव सङ्खतं पटिविज्झन्तं उप्पज्जति।
१७. धम्मचक्कन्ति एत्थ देसनाञाणं अधिप्पेतं, पटिवेधञाणञ्च लब्भतेव। एत्थ किमत्थं देवा सद्दमनुस्सावेसुन्ति? नानादिट्ठिगतन्धकारविधमनतो लद्धालोकत्ता, अपायभयसमतिक्कमनतो अस्सासं पत्तत्ता, देवकायविमानदस्सनतो पीतिपामोज्जचलितत्ता चाति एवमादीनेत्थ कारणानि वदन्ति। पथविकम्पनमहासद्दपातुभावो च धम्मतावसेनेव होतीति एके। देवतानं कीळितुकामताय पथविकम्पो। बहुनो देवसङ्घस्स सन्निपाततो, भगवतो सरीरप्पभाजालविसज्जनतो चाति एकच्चे।
१८. पब्बज्जुपसम्पदाविसेसन्ति अत्थो। तत्थ इति-सद्दो तस्स एहिभिक्खूपसम्पदापटिलाभनिमित्तवचनपरियोसानदस्सनो। तदवसानो हि तस्स भिक्खुभावो। स्वाक्खातोतिआदि ‘‘एही’’ति आमन्तनाय पयोजनदस्सनवचनम्। ‘‘एहिभिक्खू’’ति भगवा अवोच ‘‘स्वाक्खातो धम्मो चर…पे॰… किरियाया’’ति च अवोचाति पदसम्बन्धो। तत्थ चर ब्रह्मचरियन्ति अवसिट्ठं मग्गत्तयब्रह्मचरियं समधिगच्छ। किमत्थं? सम्मादुक्खस्सन्तकिरियायाति अत्थो। ‘‘एहिभिक्खू’’ति इमिना भगवतो वचनेन निप्फन्नत्ता कारणूपचारेन ‘‘एहिभिक्खूपसम्पदा’’ति वुत्ता। साव तस्सायस्मतो यावजीवं उपसम्पदा अहोसीति अत्थो। तेन तस्सा उपसम्पदाय सिक्खापच्चक्खातादिना विच्छेदा वा तदञ्ञाय उपसम्पदाय किच्चं वा नत्थीति इदमत्थद्वयं अट्ठकथायं दस्सेति। अट्ठन्नम्पि उपसम्पदानं एहिभिक्खुओवादपटिग्गहणपञ्हब्याकरणगरुधम्मपटिग्गहणूपसम्पदानं चतुन्नं अञ्ञतराय उपसम्पन्नस्स अन्तरा विच्छेदो वा तदञ्ञूपसम्पदाय किच्चं वा नत्थि, इतरस्सत्थीति। निकायन्तरिका पनाहु ‘‘बुद्धपच्चेकबुद्धानं नियामोक्कन्तिसङ्खाताय उपसम्पदाय ञत्तिचतुत्थकम्मुपसम्पदञ्च दसवग्गपञ्चवग्गकरणीयवसेन द्विधा भिन्दित्वा दसविधोपसम्पदा’’ति। का पनेत्थ अत्थतो उपसम्पदा नामाति? तदधिगतकिरियावसेन निब्बत्तिया असेक्खा तदधिवासनचेतनाय परिभावितपञ्चक्खन्धिका अज्झत्तसन्तति। का पनेत्थ परिभावना नाम? तब्बिपक्खधम्मज्झाचारविरुद्धभावो, तस्स पत्तिया ताय परिभावनाय वसेन कत्थचि ‘‘समन्नागतो’’ति वुच्चति। यथाह ‘‘लोभेन समन्नागतो, भिक्खवे, अभब्बो चत्तारि सतिपट्ठानानि भावेतु’’न्तिआदि। एत्थाहु निकायन्तरिका ‘‘यथावुत्ताय उपसम्पदाय पत्तिसङ्खातो चित्तविप्पयुत्तो सङ्खारक्खन्धपरियापन्नो धम्मो अत्थि, तस्स सन्ततिवसेन पुब्बापरियं उप्पज्जमानस्स याव अविच्छेदो, ताव उपसम्पन्नोति, अञ्ञथा ततो धम्मन्तरुप्पत्तिक्खणे तस्स उपसम्पन्नस्स अनुपसम्पन्नभावप्पसङ्गो आपज्जती’’ति। ते वत्तब्बा ‘‘सुत्तं आहरथा’’ति। ते चे वदेय्युं ‘‘यो तेसं दसन्नं असेक्खानं धम्मानं उपादाय पटिलाभसमन्नागमो अरियो होति विप्पहीनोति एवमादीनि नो सुत्तानी’’ति। एवं सति असन्तधम्मेहि, परसत्तेहि च समन्नागमदोसप्पसङ्गो नेसं पापुणाति। किंकारणं? सुत्तसम्भवतो। यथाह – ‘‘राजा, भिक्खवे, चक्कवत्ती सत्तहि रतनेहि समन्नागतो होती’’ति (दी॰ नि॰ ३.१९९-२०० अत्थतो समानं) वित्थारो। वसिभावो तत्थ समन्नागतसद्देन वुत्तो। तस्सहितेसु रतनेसु वसिभावो कामचारो अत्थीति चे? एत्थ वसिभावो समन्नागमसद्देन वुत्तो, अञ्ञत्थ पत्तिसङ्खातो, तं धम्मन्तरन्ति। किमेत्थ विसेसकारणं? नत्थि च, तस्मा यथावुत्तलक्खणाव उपसम्पदा। अयमेव नयो पब्बज्जादीसुपि नेतब्बो।
१९. किञ्चापि वप्पत्थेरस्स पाटिपददिवसे…पे॰… अस्सजित्थेरस्स चतुत्थियन्ति एवं नानादिवसेसु पाटेक्कं धम्मचक्खुं उदपादि, तथापि ओवादसामञ्ञेन वप्पभद्दियानं, महानामअस्सजीनञ्चेत्थ एकतो वुत्तन्ति वेदितब्बम्।
२०. ‘‘रूपं, भिक्खवे, अनत्ता’’ति किमत्थं आदितोव अनत्तलक्खणं दीपेतीति? तेसं पुथुज्जनकालेपि इतरलक्खणद्वयस्स पाकटत्ता। ते हि मनापानं कामानं अनिच्चतादस्सनेन संविग्गा पब्बजिंसूति अनिच्चलक्खणं ताव नेसं एकदेसेन पाकटं, पब्बजितानञ्च अत्तकिलमथानुयोगतो कायिकदुक्खं, तञ्च मानसस्स पच्चयोति मानसिकदुक्खञ्च पाकटं, तस्मा तदुभयं वज्जित्वा अनत्तलक्खणमेव दीपेतुं आरभि। तञ्च दीपेन्तो दुक्खलक्खणेनेव दीपेतुं ‘‘रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्सा’’तिआदिमाह। किमत्थन्ति? अनिच्चलक्खणतोपि तेसं दुक्खलक्खणस्स सुट्ठुतरं पाकटत्ता। तेसञ्हि अत्तकिलमथानुयोगमनुयुत्तत्ता, तप्परायणभावतो च दुक्खलक्खणं सुट्ठु पाकटं, तस्मा तेन ताव सुट्ठु पाकटेन अनत्तलक्खणं दीपेत्वा पुन तदेव तदुभयेनापि दीपेतुं ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति वक्खति। कल्लं नूति युत्तं नु। एतं ममाति तण्हाग्गाहो। एसोहमस्मीति मानग्गाहो। एसो मे अत्ताति दिट्ठिग्गाहो। तण्हाग्गाहो चेत्थ अट्ठसततण्हाविचरितवसेन, मानग्गाहो नवविधमानवसेन, दिट्ठिग्गाहो द्वासट्ठिदिट्ठिवसेन वेदितब्बो।
पञ्चवग्गियकथावण्णना निट्ठिता।
पब्बज्जाकथावण्णना
२५. येन समयेन भगवा पञ्चवग्गिये पञ्चमियं अरहत्ते पतिट्ठापेत्वा सत्तमियं नाळकत्थेरस्स नाळकपटिपदं आचिक्खित्वा भद्दपदपुण्णमायं यसस्स इन्द्रियानं परिपक्कभावं ञत्वा तं उदिक्खन्तो बाराणसियं विहासि, तेन समयेन यसो नामाति सम्बन्धो। तस्स किर उप्पत्तितो पट्ठाय तस्स कुलस्स कित्तिसद्दसङ्खातो, परिजनसङ्खातो वा यसो विसेसतो पवड्ढति। तेन तस्स मातापितरो एवं नाममकंसु। ‘‘सुखुमालो’’तिआदि किमत्थं आयस्मता उपालित्थेरेन वुत्तन्ति? पच्छिमजनस्स नेक्खम्मे समुस्साहनजननत्थम्। एवं उत्तमभोगसमप्पितानम्पि उत्तमेसु भोगेसु अप्पमत्तकेनापि असुभनिमित्तेन वितज्जेत्वा कालाकालं अगणेत्वा विवेकाभिरतिया महन्तं भोगक्खन्धं तिणं विय पहाय गेहतो निक्खमना अहोसि, कस्स पनञ्ञस्स न सियाति अधिप्पायो। समङ्गीभूतस्साति तेहि एकत्तं उपगतस्स, अविवित्तस्साति अत्थो। निद्दा ओक्कमीति मनापेसुपि विसयेसु पवत्तिं निवारेत्वा तस्स चित्तं अतिक्कमित्वा अभिभवित्वा अत्तनो वसं उपनेसीति अत्थो। सब्बरत्तियो चाति तयोपि यामे। तेन परिजनस्स विकारदस्सने कारणं दस्सेति। रत्ति-सद्दो पनेत्थ काले सूरियाभावे, यामे च पवत्ततीति विञ्ञेय्यो। यामेविध विञ्ञेय्यो तिचीवरविप्पवासे च। कच्छेति कच्छपस्से। कण्ठेति कण्ठस्स हेट्ठा। मुदिङ्गस्स हि उपरि कण्ठं ठपेत्वा सयन्तिया कण्ठे मुदिङ्गं अद्दसाति अत्थो। आळम्बरन्ति पणवम्। उभतोमुखस्स तनुका दीघा। वित्थिन्नसमतलस्स वादितस्स एतं अधिवचनम्। विप्पलपन्तियोति सुपिनदस्सनादिवसेन असम्बन्धपलापं विप्पलपन्तियो। सुसानं मञ्ञेति सुसानं विय अद्दस सकं परिजनन्ति सम्बन्धो। आदीनवोति असुभभावो। निब्बिदाय चित्तं सण्ठातीति विमुच्चितुकामतासङ्खाताय उक्कण्ठाय चित्तं नमीति अत्थो। उदानं उदानेसीति ‘‘इतो पट्ठाय इमाहि इत्थीहि सह नाहं भविस्सामी’’ति अत्तमनवाचं निच्छारेसि। द्वे किर आकारा तस्स पमादसुत्तपरिजनदस्सने पाकटा जाता किलेसानं बलवभावो, असुभाकारस्स अतिओळारिकभावो च। एवं सति ओळारिकतरे च असुभाकारे किलेसवसेनायं सब्बोपि लोको एत्थ पीळितो मुच्छितो। अहो किलेसा बलवतराति हि पस्सतो पस्सतो तस्स द्वेपि ते आकारा पाकटा जाता, येनेवमवोचाति।
‘‘सुवण्णपादुकायो आरोहित्वा’’ति एतेनस्स निस्सङ्गताय विस्सट्ठगमनं दीपेति। सो हि बलवसंवेगाभितुन्नहदयत्ता परिजनस्स पबोधे सतिपि अत्तनो गमननिवारणसमत्थभावं असहमानो अत्तानं तक्केन्तो विस्सट्ठो अगमासि। अमनुस्साति देवता। ता हि मनुस्सेहि सुगतिपटिवेधञाणसण्ठानादिगुणसामञ्ञेन ‘‘अमनुस्सा’’ति वुच्चन्ति। न हि असमानजातिका तिरच्छानादयो ‘‘अब्राह्मणा’’ति वा ‘‘अवसला’’ति वा वुच्चन्ति, किन्तु जातिसभागताय एव वसलादयो ‘‘अब्राह्मणा’’ति वुच्चन्ति, एवं मनुस्सेहि केनचि आकारेन सभागताय देवता ‘‘अमनुस्सा’’ति वुत्ता। अञ्ञथा मनुस्सा न होन्तीति तिरच्छानगतापि ‘‘अमनुस्सा’’ति वत्तब्बा भवेय्युम्।
२६. वनगहनं दिस्वा ‘‘सुमुत्तोहं नगरतो’’ति पमुदितत्ता भगवतो अविदूरे उदानेसि। इदं खो यसाति भगवा निब्बानं सन्धायाह। तञ्हि तण्हादिकिलेसेहि अनुपद्दुतं, अनुपसट्ठतञ्च दस्सनमत्तेनापि अस्सादजननतो। धम्मं देसेस्सामीति येन तं निब्बानं इध निसिन्नमत्तोव त्वं अधिगमिस्ससीति अधिप्पायो। किराति अस्सद्धेय्यअब्यत्तिपरिहासेसु निपातो, इध अब्यत्तियम्। सुवण्णपादुकायो ओरोहित्वाति च सुवण्णपादुकाहि ओतरित्वा। निस्सक्कत्थे हि इदं पच्चत्तवचनम्। तस्स निसिन्नमत्तस्सेव अञ्ञं सम्मोदनीयं कथं अकत्वा अनामन्तेत्वा अनुपुब्बिं कथं कथेसि। सुपरिपक्किन्द्रियत्ता, पटिवेधक्खणानतिक्कमनत्थं अनुपद्दुतानुपसट्ठतानं पापकधम्मदेसनाभिमुखचित्तत्ता, सेट्ठिस्स गहपतिनो अचिरागमनदस्सनतो च। किमत्थं भगवा तस्स सुट्ठुतरं संविग्गहदयस्स भवतो मुच्चितुकामस्स भवाभवूपायानिसंसकथं पठममेव कथेसीति? सब्बभवादीनवदस्सनत्थम्। सो हि मनुस्सलोकस्सेव उपद्दुतउपसट्ठभावं अद्दस, न सग्गानन्ति कदाचि सग्गलोकं सुखतो मञ्ञेय्य। तत्थ सुखसञ्ञेन निब्बानाभिमुखं चित्तं पेसेय्याति सग्गानम्पि आदीनवं दस्सेतुकामताय अनुपुब्बिं कथं आरभि। एत्थ दानं, दानानिसंसं, सीलानिसंसञ्च कथेन्तो दानसीलकथं कथेति नाम। सग्गवण्णं कथेन्तो सग्गकथं कथेति नाम। तत्थ वत्थुकामकिलेसकामानं अनिच्चतं, अपसादतं, महादीनवतञ्च कथेन्तो कामानं आदीनवं, ओकारं, संकिलेसञ्च पकासेति। नेक्खम्मे तदभावतो च तंनिस्सरणतो च तब्बिपरीतं आनिसंसं कथेन्तो नेक्खम्मे आनिसंसं पकासेति नाम। तत्थ ओकारन्ति अवकारं लामकभावम्। संकिलेसन्ति संकिलिस्सनं बाधनं उपतापनं वाति अत्थो। कल्लचित्तं पञ्ञिन्द्रियस्स आनुभावेन, दिट्ठियोगविचिकिच्छायोगानं पञ्ञिन्द्रियेन विहतत्ता। मुदुचित्तं सतिन्द्रियसमायोगेन, विहिंसासारम्भादिकिलेसपवेसं निवारेत्वा चित्तमुदुतादिकुसलधम्मप्पवेसनं करोन्तं सहजातं चित्तं मुदुं करोति। समाधिन्द्रियस्स आनुभावेन विनीवरणचित्तम्। तञ्हि विसेसतो नीवरणविपक्खभूतन्ति। वीरियिन्द्रियवसेन उदग्गचित्तम्। तञ्हि थिनमिद्धसङ्खातलीनभावविपक्खन्ति। सद्धिन्द्रियस्स आनुभावेन पसन्नचित्तं तस्स पसादलक्खणत्ता। सामुक्कंसिकाति एतं विसयवसेन देसनं उपालित्थेरो पकासेति। सच्चानि हि सामुक्कंसिकदेसनाय विसयानि। अञ्ञथा दुक्खादीनि सामुक्कंसिका धम्मदेसनाति आपज्जति तस्स विभावने सच्चानं निद्दिट्ठत्ता।
२७. चतुद्दिसाति चतूसु दिसासु। अभिसङ्खरेसीति अभिसङ्खरि। किमत्थन्ति चे? उभिन्नं पटिलभितब्बविसेसन्तरायनिसेधनत्थम्। यदि सो पुत्तं पस्सेय्य, पुत्तस्सपि धम्मचक्खुपटिलाभो अरहत्तुप्पत्ति, सेट्ठिस्सपि धम्मचक्खुपटिलाभो न सिया। दिट्ठसच्चोपि ‘‘देहि ते मातुया जीवित’’न्ति वदन्तो किमञ्ञं न करेय्य। यसोपि तं वचनं सुत्वा अरहापि समानो सयं अप्पटिक्खिपित्वा भगवन्तं उल्लोकेन्तो किमञ्ञाय सण्ठहेय्य।
२८. उभोहिपि पत्तब्बविसेसकोटिया पत्तत्ता भगवा पुन तं पटिप्पस्सम्भेसि। पुब्बे अगारिकभूतोति तस्स सोतापन्नकालं सन्धायाह। सोतापन्नो हि अगारमज्झे वसनारहत्ता अगारियभूतो नाम होति अपब्बजितो। सम्पति पब्बजितो समानो अगारमज्झवसनस्स अभब्बत्ता ‘‘अगारिको’’ति न वुच्चति, तस्मा एवमाह। यस्स दिट्ठोति सम्बन्धो, येन दिट्ठोति वुत्तं होति। ‘‘सेय्यथापि पुब्बे अगारिकभूतो’’ति वचनेन लद्धनयत्ता पच्छा गहपति गिहिवेसधारिमेव यसं सन्धायाह ‘‘यसेन कुलपुत्तेन पच्छासमणेना’’ति। तत्थ चर ब्रह्मचरियन्ति आभिसमाचारिकसीलं ब्रह्मचरियं चर परिपूरेहि ताव, याव सम्मादुक्खस्सन्तकिरिया, याव चुतिचित्ताति अधिप्पायो। लिङ्गब्रह्मचरियं सन्धायाति पोराणा, तञ्च युत्तम्। लिङ्गमत्तञ्हि सन्धाय सो आयस्मा ‘‘लभेय्याहं, भन्ते, पब्बज्जं उपसम्पद’’न्ति आह।
किमत्थं भगवा यसस्स मातु, पजापतिया च भत्तकिच्चं अकत्वाव धम्मं देसेसीति? यसस्स पब्बज्जाय सोकसल्लसमप्पितत्ता दानञ्च सोमनस्सिकचित्तेन न ददेय्युं, सत्थरि च दोमनस्सप्पत्ता हुत्वा मग्गपटिवेधम्पि न लभेय्युन्ति भगवा पठमं ताव ता विगतसोकसल्लहदयायो कत्वा पुन भत्तकिच्चं अकासि।
३०. सेट्ठानुसेट्ठीनन्ति अनुक्कमसेट्ठीनन्ति पोराणा। ‘‘सेट्ठिनो चानुसेट्ठिनो च यानि कुलानि, तानि सेट्ठानुसेट्ठानि कुलानि, तेसं सेट्ठानुसेट्ठीनं कुलान’’न्ति लिखितम्। धम्मविनयोति सासनब्रह्मचरियं पावचनन्ति इध अत्थतो एकम्। अथ वा धम्मेन विनयो, न दण्डसत्थेहीति धम्मविनयो, धम्माय विनयो, न हिंसत्थन्ति वा धम्मतो विनयो, नाधम्मतोति वा धम्मो विनयो, नाधम्मोति वा धम्मानं विनयो, न अञ्ञेसन्ति वा धम्मकायत्ता, धम्मसामित्ता वा धम्मो भगवा, तस्स धम्मस्स विनयो, न तक्किकानन्ति वा धम्मविनयो। समानाधिकरणवसेन वा धम्मविनयो नीलुप्पलं विय, धम्मो च विनयो चाति धम्मविनयो फलाफलं विय नपुंसकमिति पुल्लिङ्गापदेसतो अस्स लिङ्गभावो सिद्धो, यस्स वा धम्मो विनयो, सो धम्मविनयो सेतपटो पुरिसो विय, धम्मेन युत्तो वा विनयो धम्मविनयो अस्सरथो वियाति एवमादिना नयेन योजना वेदितब्बा।
३४. ‘‘खण्डसीमं नेत्वा’’ति भण्डुकम्मारोचनपटिहरणत्थं वुत्तम्। तेन ‘‘सभिक्खुके विहारे अञ्ञम्पि एतस्स केसे छिन्दा’’ति वत्तुं न वट्टतीति। पब्बाजेत्वाति इमस्स अधिप्पायपकासनत्थं ‘‘कासायानि अच्छादेत्वा एही’’ति वुत्तम्। उपज्झायो चे केसमस्सुओरोपनादीनि अकत्वा पब्बजत्थं सरणानि देति, न रुहति पब्बज्जा। कम्मवाचं सावेत्वा उपसम्पादेति, रुहति उपसम्पदा। अप्पत्तचीवरानं उपसम्पदासिद्धिदस्सनतो, कम्मविपत्तिया अभावतो चेतं युज्जतेवाति एके। होति चेत्थ –
‘‘सलिङ्गस्सेव पब्बज्जा, विलिङ्गस्सापि चेतरा।
अपेतपुब्बवेसस्स, तं द्वयं इति चापरे’’ति॥
भिक्खुना हि सहत्थेन वा आणत्तिया वा दिन्नमेव कासावं वट्टति, अदिन्नं न वट्टतीति पन सन्तेस्वेव कासावेसु, नासन्तेसु असम्भवतोति तेसं अधिप्पायो। एवञ्च पन, भिक्खवे, पब्बाजेतब्बो उपसम्पादेतब्बो। पठमं…पे॰…अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि पब्बज्जं उपसम्पदन्ति एत्थ इमिना अनुक्कमेन दिन्नेहि तीहि सरणगमनेहि पब्बज्जं उपसम्पदं अनुजानामि केवलेहीति अधिप्पायदस्सनतो –
आदिन्नपुब्बलिङ्गस्स, नग्गस्सापि द्वयं भवे।
नेतरस्साति नो खन्ति, सब्बपाठानुलोमतोति॥ –
आचरियो । आचरियेन अदिन्नं न वट्टतीति एत्थ ‘‘पब्बज्जा न रुहतीति वदन्ती’’ति लिखितम्। पोराणगण्ठिपदेपि तथेव लिखितम्। उरादीनि ठानानि नाम। संवुतादीनि करणानि नाम। ‘‘अनुनासिकन्तं कत्वा एकसम्बन्धं कत्वा दानकाले अन्तरा अट्ठत्वा वत्तब्बम्। विच्छिन्दित्वा दानेपि यथावुत्तट्ठाने एव विच्छेदो, अञ्ञत्र न वट्टती’’ति लिखितम्। अनुनासिकन्ते दिय्यमाने खलित्वा ‘‘बुद्धं सरणं गच्छामी’’ति मकारेन मिस्सीभूते खेत्ते ओतिण्णत्ता वट्टतीति उपतिस्सत्थेरो। मिस्सं कत्वा वत्तुं वट्टति, वचनकाले पन अनुनासिकट्ठाने विच्छेदं अकत्वा वत्तब्बन्ति धम्मसिरित्थेरो। ‘‘एवं कम्मवाचायम्पी’’ति वुत्तम्। उभतोसुद्धियाव वट्टतीति एत्थ महाथेरो पतितदन्तादिकारणताय अचतुरस्सं कत्वा वदति, ब्यत्तसामणेरो समीपे ठितो पब्बज्जापेक्खं ब्यत्तं वदापेति। महाथेरेन अवुत्तं वदापेतीति न वट्टति। कम्मवाचाय इतरो भिक्खु चे वदति, वट्टतीति। सङ्घो हि कम्मं करोति, न पुग्गलोति। न नानासीमपवत्तकम्मवाचासामञ्ञनयेन पटिक्खिपितब्बत्ता। अथ थेरेन चतुरस्सं वुत्तं पब्बज्जापेक्खं वत्तुं असक्कोन्तं सामणेरो सयं वत्वा वदापेति, उभतोसुद्धि एव होति थेरेन वुत्तस्सेव वुत्तत्ता। बुद्धं सरणं गच्छन्तो असाधारणे बुद्धगुणे, धम्मं सरणं गच्छन्तो निब्बानं, सङ्घं सरणं गच्छन्तो सेक्खधम्मं, असेक्खधम्मञ्च सरणं गच्छतीति अग्गहितग्गहणवसेन योजना कातब्बा। अञ्ञथा सरणत्तयसङ्करदोसो। सब्बमस्स कप्पियाकप्पियन्ति दससिक्खापदविनिमुत्तं परामासापरामासादि। ‘‘आभिसमाचारिकेसु विनेतब्बो’’ति वचनतो सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बम्। तत्थ चारित्तस्स अकरणे वारित्तस्स करणे दण्डकम्मारहो होतीति दीपेति।
पब्बज्जाकथावण्णना निट्ठिता।
दुतियमारकथावण्णना
३५. ‘‘तेन हेतुना’’ति वचनतो पाळियं ‘‘योनिसोमनसिकारासम्मप्पधाना’’ति हेत्वत्थे निस्सक्कवचनन्ति वेदितब्बम्।
दुतियमारकथावण्णना निट्ठिता।
उरुवेलपाटिहारियकथावण्णना
३७-८. वसेय्यामाति ‘‘त्वञ्च अहञ्च वसेय्यामा’’ति पियवचनेन तस्स सङ्गण्हनत्थं वुत्तं किर। तेजसा तेजन्ति आनुभावेन आनुभावम्। तेजोधातुया वा तेजोधातुम्। उभिन्नं सजोतिभूतानन्ति अनादरत्थे सामिवचनं, भावसत्तमीअत्थे वा। अग्यागारमेव आदित्तं, न तत्थ वसनको सत्तजातिको। अचिन्तेय्यो हि इद्धिविसयो। कस्मा पन भगवा अग्यागारम्पि अनादित्तं नाधिट्ठासीति? अत्तनो दुक्खुप्पादाभावस्स अनतिविम्हादिभावप्पसङ्गतो। किमत्थं परसन्तकं महासम्भारपवत्तं तं विनासेतीति? पुन यथापोराणं इद्धानुभावेन कत्तुकामताधिप्पायतो। परियादिन्नोति खयं नीतो। तेजसा तेजन्ति आनुभावेन आनुभावम्। अग्यागारस्स परित्तत्ता इतरो अत्थो न सम्भवति। अयमत्थो ‘‘मक्खं असहमानो’’ति इमिना अतिविय समेति। इद्धानुभावमक्खनञ्हि तत्थ मक्खो नाम। पत्तेनाति पदुमपत्तेनातिपि पोराणा। पदुमिनिसण्डे ठितो हि भगवा तत्थ अहोसीति तेसं मति।
३९. दिन्नन्ति अनुमतिन्ति अत्थो। अभीतो निब्भयो। कस्मा? यतो सो मग्गेन भयमतीतो। ‘‘सुमनमनसोति सुन्दरचित्तसङ्खातमनो। सुमनो एव वा’’ति लिखितम्। तेजोवाति अग्गि विय। धातुकुसलोति तेजोधातुम्हि कुसलो। ‘‘ब्यवहिता चे’’ति सद्दलक्खणत्ता च उपसग्गो। तेजोधातुसमापत्तीसु कुसलो इच्चेवत्थो। उदिच्छरेति उल्लोकेसुम्। ‘‘संपरिवारेसु’’न्ति च लिखितम्। इति एवं भणन्तीति अत्थो। हताति समाति अत्थो, काळकाव होन्तीति किरेत्थ अधिप्पायो। ईसकम्पि ब्यापारं अकत्वा उपसमानुरूपं तिट्ठन्ति। ये च अनेकवण्णा अच्चियो होन्तीति तं दस्सेतुं ‘‘नीला अथ लोहितिका’’तिआदिमाह।
४०. चतुद्दिसाति चतूसु दिसासु।
४४. पंसुकूलं उप्पन्नन्ति परियेसमानस्स पटिलाभवसेन उप्पन्नं होति। चित्तविचित्तपाटिहीरदस्सनत्थाय च सा परियेसना। सा अयं सायम्। ता इमा तयिमा। द्वे एकतो गहेत्वा वदति। आयामि अहं आयमहम्। एतन्ति एतस्स। यथा मयन्ति यस्मा मयम्।
५०-५१. उदकवाहकोति उदकोघो। उदकसोतोति पोराणा। ‘‘याय त्व’’न्ति पुब्बभागविपस्सनापटिपदं सन्धाय वुत्तम्। चिरपटिकाति चिरपभुति, नागदमनतो पट्ठाय चिरपटिका। ‘‘चिरपटिसङ्खा’’तिपि वदन्ति। केसमिस्सन्तिआदिम्हि अब्बोकिण्णं विसुं विसुं बन्धित्वा पक्खित्तत्ता केसादयोव केसमिस्साति पोराणा। खारिकाजमिस्सन्ति एत्थ खारी वुच्चति तापसपरिक्खारो। जटिले पाहेसीति द्वे तयो तापसे पाहेसि। ‘‘सोळसातिरेकअड्ढउड्ढानि पाटिहारियसहस्सानी’’ति वुत्तम्।
५४. अग्गिहुत्ते कतपरिचयत्ता भगवा तेसं आदित्तपरियाय-मभासि (सं॰ नि॰ ४.२८)। तत्थ एकच्चं आरम्मणवसेन आदित्तं चक्खादि रागग्गिना, एकच्चं सम्पयोगवसेन चक्खुसम्फस्सपच्चया वेदयितादिकेनेव, एकच्चं अभिभूतत्थेन चक्खादि एव जातिआदिना , एकच्चं पच्चयत्थेन, तदेव सोकादिनाति यथासम्भवमेत्थ आदित्तता वेदितब्बा। एत्थ किञ्चापि दुक्खलक्खणमेवेकं पाकटं, तदनुसारेन पन इतरं लक्खणद्वयम्पि तेहि दिट्ठन्ति वेदितब्बं दुक्खाकारस्स इतराकारदीपनतो। सन्तसुखतण्हाभिनिविट्ठत्ता पनेसं दुक्खलक्खणपुब्बङ्गमा देसना कताति वेदितब्बा।
उरुवेलपाटिहारियकथावण्णना निट्ठिता।
बिम्बिसारसमागमकथावण्णना
५५-७. वत्थुकामभूता इत्थियो कामित्थियो। दुतियादयो अस्सासका। यस्मा अनुप्पन्ने एव भगवति बुद्धकोलाहलं लोके पठममेव वस्ससहस्सं उप्पज्जति। ब्रह्मानो च ब्राह्मणवण्णं अभिनिम्मिनित्वा वेदेसु सहस्सत्तयमत्तं बुद्धपटिसंयुत्तं परियत्तिं पक्खिपित्वा वाचेन्ति, भगवतो जातितो पट्ठाय च बुद्धकथा लक्खणञ्ञूहि ब्राह्मणेहि उप्पादिता, पत्थटा लोके, तस्मा युज्जन्ति, न अञ्ञथा। ‘‘तमद्दस बिम्बिसारो, पासादस्मिं पतिट्ठितो’’तिआदिगाथाहि बोधिसत्तकाले एव अभिसित्तता बिम्बिसारस्स सिद्धा।
५८. इधावुसो खीणासवो भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पणुन्नपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञोति (दी॰ नि॰ ३.३४८, ३६०; अ॰ नि॰ १०.१९) दस अरियवासा नाम। रूपारूपसमापत्तियो अट्ठ निरोधसमापत्ति महाकरुणासमापत्तीतिपि पोराणा। तत्थ नीवरणा पञ्चङ्गा च। छळङ्गुपेक्खा छळङ्गा। सतारक्खेन एकारक्खा। सङ्खाय एकं पटिसेवति, अधिवासेति, परिवज्जेति, सङ्खाय एकं विनोदेतीति अयं चतुरापस्सेनो। पुथुसमणब्राह्मणानं पुथुपच्चेकसच्चानि चत्तारि पहीनानि, एवं पणुन्नपच्चेकसच्चो। कामेसना भवेसना पहीना होति, ब्रह्मचरियेसना पटिप्पस्सद्धा, एवं समवयसट्ठेसनो। कामब्यापादविहिंसासङ्कप्पो पहीनो होति, एवं अनाविलसङ्कप्पो, सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति एवं सुविमुत्तचित्तो होति। रागो पहीनो उच्छिन्नमूलो…पे॰… अनुप्पादधम्मोति पजानाति, दोसो, मोहो अनुप्पादधम्मोति पजानाति, एवं सुविमुत्तपञ्ञोति।
‘‘ठानाठानं विपाकञ्च, ञाणं सब्बत्थगामिनिम्।
अनेकधातुयो लोकं, अधिमुत्तिञ्च पाणिनं॥
‘‘जानाति इन्द्रियानञ्च, परोपरियतं मुनि।
झानादिसंकिलेसादि-ञाणं विज्जत्तयं तथा’’ति॥ –
इमानि दस बलानि। असेक्खङ्गानि नाम असेक्खा सम्मादिट्ठि…पे॰… असेक्खविमुत्ति असेक्खविमुत्तिञाणदस्सनन्ति। तत्थ दसमं असेक्खम्। एतेहि दसहि चुपेतो पारमीहीति पोराणा।
बिम्बिसारसमागमकथावण्णना निट्ठिता।
सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना
६०. किं काहसीति किं काहति। ‘‘किं करोति, किं करोसी’’ति वा ब्यञ्जनं बहुं वत्वाति अत्थो। पटिपादेन्तोति निगमेन्तो। ‘‘पच्चब्यथा , पच्चब्यथ’’न्तिपि पठन्ति। कप्पनहुतेहीति एत्थ दसकानं सतं सहस्सं, सहस्सानं सतं सतसहस्सं, सतसहस्सानं सतं कोटि, कोटिसतसहस्सानं सतं पकोटि, पकोटिसतसहस्सानं सतं कोटिपकोटि, कोटिपकोटिसतसहस्सानं सतं नहुतन्ति वेदितब्बम्। कप्पनहुतेहीति एवमनुसारतो अब्भतीतं नामाति खन्धकभाणकानं पाठोति।
६३. ‘‘कुलच्छेदाया’’ति पाठो, कुलुपच्छेदायाति अत्थो। मनुस्सा ‘‘धम्मेन किर समणा सक्यपुत्तिया नयन्ति, नाधम्मेना’’ति न पुन चोदेसुन्ति एवं पाठसेसेन सम्बन्धो कातब्बो।
एत्तावता थेरो निदानं निट्ठपेसीति वेदितब्बम्। होन्ति चेत्थ –
‘‘यं धम्मसेनापति एत्थ मूल-
गन्थस्स सिद्धिक्कमदस्सनेन।
निदाननिट्ठानमकंसु धम्म-
सङ्गाहका ते विनयक्कमञ्ञू॥
‘‘निदानलीनत्थपदानमेव,
निदानिट्ठानमिदं विदित्वा।
इतो परं चे विनयत्थयुत्त-
पदानि वीमंसनमेव ञेय्य’’न्ति॥
सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना निट्ठिता।
उपज्झायवत्तकथावण्णना
६४. बुद्धुपज्झायकानं इतरेसं एहिभिक्खूनं निवासनपारुपनकप्पतो नेसं विसुं विसुं सदिसत्ता ‘‘दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना’’ति वुत्ता। न केवलञ्च इत्थम्भूता पिण्डाय चरन्ति, अपिच मनुस्सानं भुञ्जमानानं उपरीतिआदि। मनुस्सा उज्झायन्ति पिपासासहनतो, इतरेसं आकप्पसम्पत्तिया पसन्नत्ता च।
६५. केन को उपज्झायो गहेतब्बोति? ‘‘तदा सो यस्स सन्तिके पब्बाजितो, एतरहि यस्स सन्तिके उपसम्पदापेक्खो होति। उपज्झायेन च साधूति सम्पटिच्छनं सन्धाया’’ति केहिचि लिखितम्। तं ते एवं जानन्ति ‘‘उपज्झायेन ‘साहू’तिआदिना सम्पटिच्छिते सद्धिविहारिकस्स ‘साधु सुट्ठु सम्पटिच्छामी’ति वचनं केवलं भिक्खूहि आचिण्णमेव, न कत्थचि दिस्सति, तस्मा विनापि तेन उपज्झायो गहितोव होती’’ति। तत्थ साहूति साधूति वुत्तं होति। लहूति लहु, त्वं मम न भारियोसीति वुत्तं होति। ओपायिकन्ति उपायपटिसंयुत्तं, इमिना उपायेन त्वं मे इतो पट्ठाय भारो जातोसीति अत्थो। पतिरूपन्ति अनुरूपं ते उपज्झायग्गहणन्ति अत्थो।
६६. तादिसमेव मुखधोवनोदकं उतुम्हि एकसभागेति। इतो पट्ठायाति ‘‘न उपज्झायस्स भणमानस्सा’’ति एत्थ वुत्तन-कारतो पट्ठाय। तेन ‘‘नातिदूरे गन्तब्बं, नाच्चासन्ने गन्तब्ब’’न्ति एत्थ वुत्तन-कारेन अनापत्तीति दीपेतीति एके। सचित्तका अयं आपत्ति, उदाहु अचित्तकाति? अनादरियपच्चयत्ता सचित्तका। अनादरियपच्चयता कथं पञ्ञायतीति चे? अनादरियपच्चयेहि सङ्गहितन्ति। पातिमोक्खुद्देसे सेखियानं गणपरिच्छेदाकरणञ्हि खन्धकपरियापन्नापत्तिया सङ्गण्हनत्थम्। इदं पन लक्खणं चारित्तेयेव वेदितब्बं, न वारित्ते अकप्पियमंसखादनादिआपत्तीनं अचित्तकत्ता। खन्धकवारित्तानं तेहि सङ्गहो, सेखियवारित्तेयेव अचित्तकेहि सूपोदनविञ्ञत्तिपच्चयादीहीति आचरियो। यत्थ यत्थ न-कारेन पटिसेधो करीयति, किं सब्बत्थ दुक्कटापत्तीति? आम। यत्थ अट्ठकथाय नयो न दस्सितो, तत्थ सब्बत्थ। परतो हि अट्ठकथायं ‘‘सचे पन काळवण्णकता वा सुधाबद्धा वा होति निरजमत्तिका, तथारूपाय भूमिया ठपेतुं वट्टती’’तिआदिना नयेन नयो दस्सितो।
एत्थाह – यस्मा पाळियंयेव ‘‘सचे उपज्झायस्स अनभिरति उप्पन्ना होति, दिट्ठिगतं उप्पन्नं होती’’ति (महाव॰ ६६) भगवतो वचनवसेन अट्ठकथायं वुत्तनयो युत्तोति दस्सेतुं ‘‘नातिदूरे नाच्चासन्ने’’ति एत्थ को भगवतो वचनलेसोति? वुच्चते – ‘‘पठमतरं आगन्त्वा आसनं पञ्ञापेतब्ब’’न्तिआदीनि वदन्ति देसनियमनतो। उपज्झायेन अनुमतंयेव पठमगमनन्ति चे? न, असिद्धत्ता, सिद्धेपि यथावुत्तनयसिद्धितो च । न हि वारित्तस्स अनुमति अनापत्तिकरा होति, एवं सन्तेपि विचारेत्वा गहेतब्बम्। कोट्ठकन्ति द्वारकोट्ठकम्। न निस्सज्जितब्बं, न निदहितब्बं वा।
उपज्झायवत्तकथावण्णना निट्ठिता।
नसम्मावत्तनादिकथावण्णना
६८. अधिमत्तं गेहस्सितपेमं न होतीति एत्थ गेहस्सितपेमं न अकुसलमिच्चेव दट्ठब्बं खीणासवानम्पि साधारणत्ता इमस्स लक्खणस्स। न खीणासवानं असम्मावत्तनाभावतोति चे? न, तेसं न पणामेतब्बं तंसमन्नागमनसिद्धितो, तस्मा ‘‘ममेस भारो’’ति ममत्तकरणं तत्थ पेमन्ति वेदितब्बम्। ‘‘एको वत्तसम्पन्नो…पे॰… तेसं अनापत्ती’ति एत्थ विय सचे एको वत्तसम्पन्नो भिक्खु ‘भन्ते, तुम्हे अप्पोस्सुक्का होथ, अहं तुम्हाकं सद्धिविहारिकं, अन्तेवासिकं वा गिलानं वा उपट्ठहिस्सामि, ओवदितब्बं ओवदिस्सामि, इति करणीयेसु उस्सुक्कं आपज्जिस्सामी’ति वदति, ते एवासद्धिविहारिकादयो ‘भन्ते, तुम्हेव केवलं अप्पोस्सुक्का होथा’ति वदन्ति, वत्तं वा न सादियन्ति, ततो पट्ठाय आचरियुपज्झायानं अनापत्ती’’ति वुत्तम्।
नसम्मावत्तनादिकथावण्णना निट्ठिता।
राधब्राह्मणवत्थुकथावण्णना
७३. ‘‘पूतिमुत्तन्ति मुत्तं पूतिकायो विया’’ति वत्वापि ‘‘पूतिभावेन मुत्तं पटिनिस्सट्ठं भेसज्जं पूतिमुत्तभेसज्ज’’न्ति लिखितम्। सब्बत्थ इत्थन्नामोति एकोव न-कारो होति।
राधब्राह्मणवत्थुकथावण्णना निट्ठिता।
आचरियवत्तकथावण्णना
७६. ‘‘आयस्मतो निस्साय वच्छामी’’ति वुत्तम्। ‘‘आयस्मतो ओवादं निस्साय वसामी’’ति पाठसेसवसेन वेदितब्बा। निस्सायाति वा निस्सया, निस्सयेनाति वुत्तं होति। आयस्मतोति वा उपयोगत्थे सामिवचनम्।
आचरियवत्तकथावण्णना निट्ठिता।
निस्सयपटिप्पस्सद्धिकथावण्णना
८३. दिसं गतोति तत्थ धुरनिक्खित्तवासो हुत्वा तिरोगामं गतो। यत्थ निस्सयो लब्भति, तत्थ गन्तब्बन्ति एत्थापि उपज्झाये वुत्तनयेनेव ‘‘कतिपाहेन गमिस्सामी’’ति गमने चेस उस्साहो रक्खति। मा इध पटिक्कमीति मा इध गच्छ। सभागा नाम उपज्झायस्स सिस्सा। तत्थ निस्सयं गहेत्वा। यदि एवं को विसेसोति चे? तेन इदं वुच्चति ‘‘अप्पेव नाम खमेय्या’’ति। वसितुं वट्टतीति उपज्झायेन परिच्चत्तत्ता उपज्झायसमोधानं निरत्थकन्ति अत्थो। सचे उपज्झायो चिरेन अनुग्गहेतुकामो होति, ततो पट्ठाय उपज्झायोव निस्सयो। उपज्झायो चे अलज्जी होति, सद्धिविहारिकेन अनेकक्खत्तुं वारेत्वा अविरमन्तं उपज्झायं पहाय विनापि निस्सयपणामनेन अञ्ञस्स सन्तिके निस्सयं गहेत्वा वसितब्बम्। उपज्झायस्स चे लिङ्गं परिवत्तति, एकदिवसम्पि न रक्खति। पक्खपण्डको चे होति, निस्सयजातिको चे ‘‘उपज्झायस्स सुक्कपक्खं आगमेही’’ति वदति, सयमेव वा आगमेति, वट्टति। उपज्झायो चे उक्खेपनियकम्मकतो होति, नानासंवासकभूमियं ठितत्ता निस्सयो पटिप्पस्सम्भति। सम्मावत्तन्तं पन पस्सित्वा कम्मपटिप्पस्सद्धिं आगमेतुं लभति। मानत्ताचारी चे होति, अब्भानं आगमेतब्बम्। दीघं चे परिवासं चरति, अञ्ञस्स सन्तिके निस्सयो गहेतब्बो, उपज्झायसमोधानं अप्पमाणम्। परिवासमानत्तचारिना हि न निस्सयो दातब्बो। यं पन पारिवासिकक्खन्धकट्ठकथायं वुत्तं ‘‘सद्धिविहारिकानम्पि सादियन्तस्स दुक्कटमेवा’’तिआदि (चूळव॰ अट्ठ॰ ७५), तं यथावुत्तमत्थं साधेति एव। यं पन वुत्तं ‘‘सचे सद्धापब्बजिता कुलपुत्ता ‘तुम्हे, भन्ते, विनयकम्ममत्तं करोथा’’ति वत्वा वत्तं करोन्तियेव, गामप्पवेसनं आपुच्छन्तियेव, तं वारितकालतो पट्ठाय अनापत्ती’’ति। तं वत्तसादियनपच्चया दुक्कटाभावमत्तदीपनत्थं, सद्धिविहारिकानं सापेक्खतं वा सन्धाय वुत्तन्ति वेदितब्बम्। तस्मा ते चे उपज्झायेन वारितानुरूपमेव पटिपज्जन्ति, निस्सयो तेसं पटिप्पस्सद्धोति सिद्धं होति।
द्वे लेड्डुपाते अतिक्कमित्वा निवत्ततीति ‘‘एत्तावता दिसापक्कन्तो नाम होति, तस्मा अन्तेवासिके अनिक्खित्तधुरेपि निस्सयो पटिप्पस्सम्भति। आचरियुपज्झाया द्वे लेड्डुपाते अनतिक्कम्म लेड्डुपातद्वयब्भन्तरे तिरोविहारेपि परिक्खित्ते, अपरिक्खित्ते वा वसितुं वट्टती’’ति लिखितम्। अपरिक्खित्तेयेवाति नो तक्कोति आचरियो, एत्थ पन अपरिक्खित्तस्स परिक्खेपारहट्ठानतो विमुत्ते अञ्ञस्मिं विहारे वसन्तीति अधिप्पायो। विहारोति चेत्थ ‘‘तादिसस्स विहारस्स अन्ते ठिता एका कुटिका अधिप्पेताति उपतिस्सत्थेरो’’ति वुत्तम्। तत्थ ‘‘सचे उभोपि आचरियन्तेवासिका केनचि…पे॰… निस्सयो न पटिप्पस्सम्भती’’ति इमिना सामञ्ञतो वुत्तेन अट्ठकथावचनेन धम्मसिरित्थेरवादो समेति। अपरिक्खित्ते वाति द्विन्नं लेड्डुपातानं अन्तो परिक्खित्तो वा होति अपरिक्खित्तो वा। ‘‘बहिसीम’’न्ति च वुत्तत्ता अन्तोविहारसीमायं द्वे लेड्डुपाते अतिक्कमित्वापि वसितुं वट्टतीति सिद्धत्ता पन उपतिस्सत्थेरवादो न समेति। एकावासे हि परिक्खित्ते वा अपरिक्खित्ते वा अन्तमसो अन्तोतियोजनेपि वसतो निस्सयो न पटिप्पस्सम्भति। सो च उपचारसीमाय परिच्छिन्नो, सा च उपचारसीमा परिक्खित्तस्स विहारस्स परिक्खेपेन अपरिक्खित्तस्स परिक्खेपारहट्ठानेन परिच्छिन्नो एकावासो।
उपोसथक्खन्धके एकावासविमतियं सीमाय अनुञ्ञातत्ताति चे? न, चीवरक्खन्धकट्ठकथाय विचारितत्ता। यथाह ‘‘सीमट्ठकसङ्घो भाजेत्वा गण्हातू’’ति (महाव॰ अट्ठ॰ ३७९)। कतरसीमाय भाजेतब्बं? महासिवत्थेरो किराह ‘‘अविप्पवाससीमाया’’ति। ततो नं आहंसु ‘‘अविप्पवाससीमा नाम तियोजनापि होति, एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ति, तियोजने ठत्वा आगन्तुकवत्तं पूरेत्वा आरामं पविसितब्बं भविस्सति, गमिको तियोजनं गन्त्वा सेनासनं आपुच्छिस्सति, निस्सयपटिप्पन्नस्स तियोजनातिक्कमे निस्सयो पटिप्पस्सम्भिस्सति, पारिवासिकेन तियोजनं अतिक्कमित्वा अरुणं उट्ठापेतब्बं भविस्सति, भिक्खुनिया तियोजने ठत्वा आरामप्पवेसना आपुच्छितब्बा भविस्सति, सब्बमेतं उपचारसीमापरिच्छेदवसेन कातुं वट्टतीति। तस्मा अन्तोउपचारसीमाय लेड्डुपातद्वयं अतिक्कमित्वापि वसतो निस्सयो तियोजनातिक्कमे निस्सयो न पटिप्पस्सम्भतीति सिद्धम्। कामञ्चेत्थ उपचारसीमाय तियोजनप्पमाणाय, अतिरेकाय वा यथावुत्तदोसप्पसङ्गो सियाति। सा हि आवासेसु वड्ढन्तेसु वड्ढति, परिहायन्तेसु परिहायतीति वुत्तत्ता, तस्मा तादिसस्स विहारस्स अन्ते ठिता एका कुटि विहारोति इधाधिप्पेता। सापि तस्सेव विहारस्स कुटिकाव होतीति कत्वा सो आवासो होति। नानावासो एव चे अधिप्पेतो, ‘‘अन्ते ठिता कुटिका’’ति न वत्तब्बम्। द्विन्नं लेड्डुपातानं अब्भन्तरे पन अपरिक्खित्ते नानावासे निस्सयो न पटिप्पस्सम्भतीति य्वायं ‘‘नो तक्को’’ति वुत्तो, सो तादिसे नानावासे सेनासनग्गाहस्स अप्पटिप्पस्सद्धिनयेन वुत्तो। सेनासनग्गाहो हि ‘‘गहणेन गहणं आलयो पटिप्पस्सम्भती’’ति लक्खणत्ता इतरत्थ पटिप्पस्सम्भति। तत्रायं पाळि ‘‘तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो एको द्वीसु आवासेसु वस्सं वसि…पे॰… देथ, भिक्खवे, मोघपुरिसस्स एकाधिप्पाय’’न्ति (महाव॰ ३६४)। अट्ठकथायञ्चस्स एवं वुत्तं ‘‘इदञ्च नानालाभेहि नानूपचारेहि एकसीमविहारेहि कथितं, नानासीमविहारे पन सेनासनग्गाहो पटिप्पस्सम्भती’’ति (महाव॰ अट्ठ॰ ३६४)। अपरिक्खित्ता नानावासा एकूपचारसङ्ख्यं गच्छन्ति। परिक्खित्तञ्च एकूपचारं अपरिक्खित्तसङ्ख्यं गच्छति। एत्तावता लेड्डुपातद्वयब्भन्तरे अपरिक्खित्ते अञ्ञस्मिं विहारे वसतो निस्सयो पन न पटिप्पस्सम्भति, परिक्खित्ते पटिप्पस्सम्भति एवाति अयमत्थो साधितोति। एत्थाह – द्वे लेड्डुपाते अतिक्कमित्वाव सतोपि निस्सयो न पटिप्पस्सम्भति। वुत्तञ्हि निस्सग्गियट्ठकथायं ‘‘सचे गच्छन्तानंयेव असम्पत्तेसु दहरेसु अरुणं उग्गच्छति, चीवरं निस्सग्गियं होति, निस्सयो पन न पटिप्पस्सम्भती’’ति (पारा॰ अट्ठ॰ २.४९५)? वुच्चते – तं उपज्झायेन समागमे सउस्साहताय वुत्तम्। इध धुववासं सन्धाय, तस्मा अञ्ञमञ्ञं न विलोमेन्ति । केचि पन ‘‘द्वे लेड्डुपातं अतिक्कम्माति इदं देवसिकं आरोचेत्वा वसनवसेन वुत्त’’न्ति वदन्ति, तं तेसं मतिमत्तमेवाति मम तक्को। देवसिकं आरोचेत्वा वत्थब्बन्ति हि नेव पाळियं न अट्ठकथायं दिस्सति, तञ्च पन अपकतञ्ञूहि आचिण्णन्ति वेदितब्बम्।
निस्सयपटिप्पस्सद्धिकथावण्णना निट्ठिता।
उपसम्पादेतब्बपञ्चककथावण्णना
८४. न असेक्खेन सीलक्खन्धेनातिआदि ‘‘अत्तानमेव पठमं, पतिरूपे निवेसये’’ति (ध॰ प॰ १५८) वचनवसेन वुत्तं, न आपत्तिअङ्गवसेन। नीलसमायोगतो नीलं विय वुत्तं ‘‘असेक्खेन विमुत्तिञाणदस्सनक्खन्धेना’’ति। अधिसीले सीलविपन्नो नाम आपज्जित्वा अवुट्ठितो।
उपसम्पादेतब्बपञ्चककथावण्णना निट्ठिता।
अञ्ञतित्थियपुब्बवत्थुकथावण्णना
८६. यो सो अञ्ञतित्थियपुब्बोति एत्थ द्वे अत्थविकप्पा – तस्स पसूरस्स भिक्खुभावं सन्धाय अञ्ञतित्थियपुब्बो, सो भिक्खु तंयेव तित्थायतनं सङ्कमीति अयमेको अत्थो। एवं तित्थियपक्कन्तको पुन गिहिवेसेन आगतो अञ्ञतित्थियपुब्बो, सो आगतो न उपसम्पादेतब्बोति अयमेको अत्थो। तं अञ्ञतित्थियपक्कन्तकं ठपेत्वा ‘‘यो सो, भिक्खवे, अञ्ञतित्थियपुब्बो’’ति एत्थ न गिहिवेसधारणोव पुब्बसद्देन वुत्तो, किन्तु तस्मिं अत्तनो यथासमादिन्नतित्थियवेसे ठितोपि। दिट्ठिवसेन अतित्थियभूतत्ता अतित्थियपुब्बो, सो पनागतो विब्भन्तो आगच्छति, तस्स परिवासदानकिच्चं नत्थि। किं इमस्स अञ्ञतित्थियपुब्बस्स भिक्खुवेसं गहेत्वा सरणगमनेन सामणेरपब्बज्जा जाता, न जाताति? किञ्चेत्थ यदि जाता, ‘‘यो सो, भिक्खवे, अञ्ञोपि अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, तस्स चत्तारो मासे परिवासो दातब्बो’’ति (महाव॰ ८६) वचनं विरुज्झति। अथ न जाता, परिवासकम्मवाचाय पब्बज्जाय अपरामसनं विरुज्झतीति। तत्थ महाविहारवासिनो ‘‘सामणेरस्सेव सतो परिवासो दातब्बो’’ति वदन्ति। इतरे तथा न वदन्ति। ते हि ‘‘एवं आराधको खो भिक्खवे अञ्ञतित्थियपुब्बो आगतो उपसम्पादेतब्बो’ति (महाव॰ ८७) सुत्तपदं परिहरितब्बं, पुरे च पच्छा च ‘अञ्ञतित्थियपुब्बो’ति वचनसामञ्ञतो न सामणेरो जातोति चे, यदि एवं अपब्बाजेत्वाव उपसम्पादेतब्बोति आपज्जति। ततो च सब्बपठमं वुत्तसुत्तं विरुज्झति। ‘तित्थायतनं सङ्कन्तो’ति पाठोपि न सुन्दरम्। पाणातिपातादीसु अञ्ञतरं सचे भिन्दति, चत्तारो मासे परिपुण्णेपि पुन परिपूरेतब्बं विय दिस्सति। वुत्तम्पि तस्स संवरं भिक्खुकरणत्थाय अनुञ्ञातत्ता सीले वत्तब्बं नत्थी’’ति वदन्ति, विचारेत्वा गहेतब्बम्। सरणानि सचे भिज्जन्ति सामणेरस्सेव।
अञ्ञतित्थियपुब्बवत्थुकथावण्णना निट्ठिता।
पञ्चाबाधवत्थुकथावण्णना
८८. नखपिट्ठीति चूळङ्गुलिनखपिट्ठि अधिप्पेता। ‘‘पटिच्छन्ने नखपिट्ठितो महन्तम्पि वट्टति, एवं सेसेसुपी’’ति केचि वदन्ति, तं अट्ठकथाय न समेति विय। पदुमकण्णिकापि आरुळ्हे रत्तपदुमवण्णचित्रम्।
पञ्चाबाधवत्थुकथावण्णना निट्ठिता।
चोरवत्थुकथावण्णना
९१-२. धम्मसामीति यस्मा सयं धम्मसामी, तस्मा भिक्खूहि अपब्बाजेतब्बकम्पि चोरं अङ्गुलिमालं पब्बाजेत्वा आयतिं एवमाहाति अत्थो। पाळिपोत्थकेसु ‘‘खरभेदको’’तिपि लिखितम्। सन्निसिन्नासूति वूपसन्तासु।
चोरवत्थुकथावण्णना निट्ठिता।
इणायिकदासवत्थुकथावण्णना
९६. पस्स मे पत्तचीवरमत्तं, अहं इदं दस्सामीति सामीचि, यतो नत्थि आपत्ति। उपड्ढुपड्ढन्ति थोकं थोकम्।
९७. देसचारित्तन्ति सावनपण्णारोपनादि तं तं देसचारित्तम्। ‘‘देवदासिपुत्ते वट्टती’’ति लिखितम्। ‘‘आरामिकं चे पब्बाजेतुकामो, अञ्ञमेकं दत्वा पब्बाजेतब्ब’’न्ति वुत्तम्। महापच्चरिवादस्स अयमिध अधिप्पायो। ‘‘भिक्खुसङ्घस्स आरामिके देमा’’ति दिन्नत्ता न ते तेसं दासा। ‘‘आरामिको च नेव दासो न भुजिस्सोति वत्तब्बतो न दासो’’ति लिखितम्। तक्कासिञ्चनं सीहळदीपे चारित्तम्। ते च पब्बाजेतब्बा सङ्घस्सारामिकत्ता। निस्सामिकं दासं अत्तनापि भुजिस्सं कातुं लभति। ‘‘दासस्स पब्बजित्वा अत्तनो सामिके दिस्वा पलायन्तस्स आपत्ति नत्थीति वदन्ती’’ति च लिखितम्। अत्तनो वा दासो अस्स भिक्खुनोति अत्थो। निस्सामिकस्स दासस्स राजा सामि, तस्मा राजानं वा तस्मिं गामे मनुस्से वा आपुच्छित्वा पब्बाजेतब्बोति एके। ‘‘भुजिस्सं कत्वा’’ति लिखितम्। तस्स परिहारं भणन्ति ‘‘यथा भुजिस्सो होति, तथा कत्तब्बो’’ति। एवं सङ्कप्पेन वत्वा ‘‘पयोजनं नत्थी’’ति केहिचि लिखितम्। भुजिस्सं कातुमेव वट्टतीति ‘‘सचे पस्सन्ति, अनुबन्धिस्सन्ती’’ति वुत्तम्। आपत्ति नत्थि। ‘‘असुद्धा किर मेतिपि तं सन्धायेव वुत्त’’न्ति वदन्ति।
इणायिकदासवत्थुकथावण्णना निट्ठिता।
कम्मारभण्डुवत्थादिकथावण्णना
९८. कम्मारभण्डूति एत्थ दारको चूळामत्तं ठपेत्वा आगच्छति, तस्मा आपुच्छितुं लभति। तञ्चे सो वा अञ्ञो वा अवहरति, दोसो नत्थि। ‘‘केसमस्सुओरोहनं अकत्वा असतिया सरणानि दत्वा पब्बाजेति, रुहतेवा’’ति वदन्ति।
१०१-३. एत्थ कुले। ‘‘उभयानि खो पनस्स…पे॰… अनुब्यञ्जनसोति सब्बोपायं पभेदो मातिकाट्ठकथायं ञातो होती’’ति च ‘‘आपत्तिं जानातीति पाठे अवत्तमानेपि इदं नाम कत्वा इदं आपज्जतीति जानाति चे, वट्टती’’ति च लिखितम्। ‘‘तञ्च खो ततो पुब्बे पाठे पगुणे कतेति गहेतब्बं, आचरियुपज्झायानम्पि एसेव नयो’’ति वुत्तम्।
कम्मारभण्डुवत्थादिकथावण्णना निट्ठिता।
राहुलवत्थुकथावण्णना
१०५. ‘‘अङ्गारिनो दानि दुमा भदन्ते’’तिआदीहि (थेरगा॰ ५२७) सट्ठिमत्ताहि। दस्सेहि इति मं आणापेसि। एत्थ इति-सद्दो आहरितब्बो। पोक्खरवस्सन्ति पोक्खरपत्तवण्णं उदकं, तम्हि वस्सन्ते तेमितुकामाव तेमेन्ति। उण्हीसतो पट्ठायाति मुद्धतो पट्ठाय।
‘‘सिनिद्धनीलमुदुकुञ्चितकेसो ,
सूरियनिम्मलतलाभिनलाटो।
युत्ततुङ्गमुदुकायतनासो,
रंसिजालविततो नरसीहो’’ति॥ (अप॰ अट्ठ॰ १.सन्तिकेनिदानकथा; जा॰ अट्ठ॰ १.सन्तिकेनिदानकथा) –
आदिगाथाहि। अथ वा –
‘‘चक्कवरङ्कितरत्तसुपादो,
लक्खणमण्डितआयतपण्हि।
चामरछत्तविभूसितपादो,
एस हि तुय्ह पिता नरसीहो॥
‘‘सक्यकुमारवरो सुखुमालो,
लक्खणचित्तिकपुण्णसरीरो।
लोकहिताय गतो नरवीरो,
एस हि तुय्ह पिता नरसीहो॥
‘‘पुण्णससङ्कनिभो मुखवण्णो,
देवनरान पियो नरनागो।
मत्तगजिन्दविलासितगामी,
एस हि तुय्ह पिता नरसीहो॥
‘‘खत्तियसम्भवअग्गकुलीनो ,
देवमनुस्सनमस्सितपादो।
सीलसमाधिपतिट्ठितचित्तो,
एस हि तुय्ह पिता नरसीहो॥
‘‘आयतयुत्तसुसण्ठितनासो,
गोपखुमो अभिनीलसुनेत्तो।
इन्दधनू अभिनीलभमूको,
एस हि तुय्ह पिता नरसीहो॥
‘‘वट्टसुवट्टसुसण्ठितगीवो,
सीहहनू मिगराजसरीरो।
कञ्चनसुच्छविउत्तमवण्णो,
एस हि तुय्ह पिता नरसीहो॥
‘‘सुद्धसुगम्भीरमञ्जुसघोसो,
हिङ्गुलबद्धसुरत्तसुजिव्हो।
वीसति वीसति सेतसुदन्तो,
एस हि तुय्ह पिता नरसीहो॥
‘‘अञ्जनवण्णसुनीलसुकेसो,
कञ्चनपट्टविसुद्धनलाटो।
ओसधिपण्डरसुद्धसुउण्णो,
एस हि तुय्ह पिता नरसीहो॥
‘‘गच्छतिनीलपथे विय चन्दो,
तारगणापरिवेठितरूपो।
सावकमज्झगतो समणिन्दो,
एस हि तुय्ह पिता नरसीहो’’ति॥ (जा॰ अट्ठ॰ १.सन्तिकेनिदानकथा) –
इमाहि।
उद्दिट्ठेति एवं चरितब्बन्ति अत्तनो, ‘‘उत्तिट्ठे’’ति धम्मपदपाठो। धम्मन्ति सपदानचारिकवत्तम्। अनेसनं वज्जेत्वा सुचरितं चरे।
केसविस्सज्जनन्ति पञ्चसिखाकारं वज्जेत्वा एकसिखाकारम्। पट्टबन्धोति एत्थ पट्टोति तस्मिं कुले आचिण्णो अलङ्कारविसेसो। घरमङ्गलन्ति घरमहो। छत्तमङ्गलन्ति युवराजछत्तपट्टि। वट्टानुगतन्ति किलेसवट्टानुगतम्। विघातपच्चयत्ता सविघातकम्। थेरो राधं ब्राह्मणं पुब्बे पब्बजित्वा कस्मा इदानि ‘‘कथाहं, भन्ते, राहुलं पब्बाजेमी’’ति आहाति चे? तत्थ उपसम्पदापटिक्खेपो अधिप्पेतो, तस्मा ‘‘भगवा उपसम्पदमेव पटिक्खिपि, इदानि अनागते संसयापनयनाधिप्पायो भगवा’’ति ञत्वा आह। चित्तसमुट्ठानरूपवसेन ‘‘अट्ठिमिञ्जं आहच्चा’’ति वुत्तं किर। बुद्धानं, चक्कवत्तीनञ्च ब्यत्तादिवसेन नानत्तं वेदितब्बं, अञ्ञथा नन्दादयोपि पब्बजित्वा बुद्धा सियुं ‘‘सचे पब्बजति, बुद्धो होती’’ति वचनतो।
पेसेत्वा दस्सेतुं वट्टति, आपुच्छिस्सामाति पब्बाजेतुं वट्टतीति च इदं यस्मा विदेसप्पत्तो नाम लोकसङ्केतेनापि मातापितुवासतो मुत्तो सेरिविहारीति वुच्चति, तस्मास्स ते असन्तपक्खे ठिता विय होन्तीति कत्वा ‘‘न तस्स पब्बज्जाचरिये वा अप्पसादं करोन्ती’’ति एवं वुत्तं नट्ठमेव। पब्बजिता समगतिकाति लोकवोहारो। तेनेव चेत्थ दुक्खप्पत्तादिना देसन्तरगमनञ्च समगतिकं कतम्। विदेसं गन्त्वाति चेत्थ विदेसो नाम मातापितुवासतो अञ्ञो देसो, न उप्पत्तिदेसतो। ब्यञ्जनत्थो एव चे पमाणं, न युत्ति। मतमातापितिकोपि न पब्बाजेतब्बोति आपज्जति, तस्मा अनुप्पत्तब्बट्ठाने ठितेहियेव मातापितूहि अननुञ्ञातो पुत्तो न पब्बाजेतब्बोति एवमिधाधिप्पायो वेदितब्बो, अञ्ञथा पाळिया विरुज्झेय्य, आपत्तिट्ठानस्स च सिथिलकरणं अट्ठकथाय न युज्जति। इदं ताव एवं होतु, ‘‘विहारं वा झापेमी’’तिआदिनयो कथं न विरुज्झतीति चे? अत्तपरूपद्दवप्पसङ्गभयेन अवसेन पब्बजितत्ता, पुत्तरक्खणत्थं पब्बजितत्ता च। एवञ्हि सति सयमेव सो अत्तना पब्बजितो होति, न केनचि उपलापेत्वा पब्बजितो। ‘‘पुत्तपेमं वा पुत्तरक्खे पियो होती’’ति निदानानुलोमतो न विरुज्झति।
राहुलवत्थुकथावण्णना निट्ठिता।
सिक्खापददण्डकम्मवत्थुकथावण्णना
१०७. अत्तनो परिवेणञ्चाति पुग्गलिकम्। मुखद्वारिकन्ति मुखद्वारेन भुञ्जितब्बम्। तत्थ नियोजितब्बकं, तस्स आवरणं निवारणं करोन्ति। अथ वा ‘‘अनुजानामि, भिक्खवे, आवरणं कातु’’न्ति यं आवरणं अनुञ्ञातं, तं आवरणं मुखद्वारिकं आहारं करोन्तीति अधिप्पायो।
सिक्खापददण्डकम्मवत्थुकथावण्णना निट्ठिता।
अनापुच्छावरणवत्थुआदिकथावण्णना
१०८. परस्स दुस्सीलभिक्खुस्सपीति अत्थो। केचि ‘‘दुस्सीलभिक्खूपी’’ति लिखन्ति, तं न सुन्दरम्। पोराणा पन ‘‘यावततियं वुच्चमानो चे न ओरमति, सङ्घं अपलोकेत्वा नासेतब्बो, पुन पब्बज्जं याचमानोपि अपलोकेत्वा पब्बाजेतब्बो’’ति वदन्ति। भिक्खूनं उपसम्पदकम्मवाचासदिसन्ति एत्थ ‘‘यथा उपसम्पन्नो सिक्खं पच्चक्खाय यथानिवत्थपारुतोव हुत्वा पच्छा उपसम्पन्नो पुब्बे अत्तनो नवकतरस्स समानवस्सिकस्स पुन वन्दनादीनि करोति, एवं सामणेरोपि पुन गहितसरणो ततो पुब्बे अत्तनो नवकतरस्स समानवस्सिकस्स सामणेरस्स पुन वन्दनादीनि करोति। लिङ्गं पनेत्थ वुड्ढतरभावं न साधेतीति वुत्तं होती’’ति वुत्तम्। विकालभोजनं सामणेरानं वीतिक्कमेवाति एके। ‘‘अच्चयो मं, भन्ते, अच्चागमा’’तिआदिना नयेन अच्चयं देसापेतब्बो। ‘‘दिट्ठिया अनिस्सज्जनेन ‘त्वं, सामणेर, गच्छा’ति वुत्तेयेव पाराजिको होती’’ति वुत्तं, ‘‘यावततियन्ति वुत्तत्ता बुद्धादीनं अवण्णभासितमत्तेन च दिट्ठिग्गहितमत्तेन च सरणानि न भिज्जन्तीति वुत्तं होती’’ति वदन्ति। एवं सन्ते पाणातिपातादिं करोन्तस्सापि तं सम्भोतीति मम तक्को। ‘‘निस्सीलस्स पुन नासना वुत्ता’’ति च केचि वदन्ति, तं युत्तं विय। न हि भगवा सीलवन्तस्स लिङ्गनासनं अनुजानातीति विचारेतब्बं, भिक्खुनिदूसकापदेसेन भब्बाभब्बे सङ्गण्हातीति पोराणा। ‘‘पब्बज्जम्पि न लभतीति यथा चेत्थ अयमत्थो दस्सितो, तथा ‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’ति (महाव॰ १०९) आदिना नयेन वुत्तानम्पि पब्बज्जं नत्थीति दीपितं होति। न हि इदं ठानं ठपेत्वा तेसं पब्बज्जाय वारितट्ठानं अत्थि। ‘भिक्खुनिदूसको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’ति (महाव॰ ११४) वुत्तेनपि समानत्ता तस्स पब्बज्जा विय तेसम्पि पब्बज्जा वारिताव होतीतिपि दस्सेतुं पुन भिक्खुनिदूसकोति गहितन्ति अपरे’’ति वुत्तम्। किं इमिना? ननु अट्ठकथायं वुत्तं ‘‘यस्स चेत्थ पब्बज्जा वारिता, तं सन्धाय इदं वुत्तं अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति।
अनापुच्छावरणवत्थुआदिकथावण्णना निट्ठिता।
पण्डकवत्थुकथावण्णना
१०९. ओपक्कमिकपण्डकस्स हीनङ्गत्ता अपब्बजितस्स पब्बज्जा वारिता, पब्बजितस्स उपसम्पदा न कातब्बा। पुब्बे उपसम्पन्नस्स चे उपचरणं अत्थि, न नासना कातब्बाति नो तक्कोति आचरियो। छिन्नङ्गजातो न पण्डको। पञ्चसु नपुंसकपण्डकोव अभावको। इतरे चत्तारो सभावकाति वेदितब्बा। भावो पन तेसं पण्डको होति। एते चत्तारोपि किर पुरिसावाति एके। इत्थीपि पक्खपण्डकी होतीति एके। उपक्कमे कते पण्डकभावो अवस्सं होति, तस्मा पब्बज्जं न लभति। ‘‘यदि पन कस्सचि न होति, पब्बज्जा न वारिताति विनिच्छयं वदन्ती’’ति वुत्तम्।
‘‘पब्बज्जा वारिताति अपण्डकपक्खे पब्बाजेत्वा पण्डकपक्खे नासेतब्बोति अधिप्पायो’’ति लिखितम्। पोराणगण्ठिपदे पन मासपण्डकलेखपण्डकेहि सह सत्त पण्डका वुत्ता। तत्थ लेखपण्डको नाम किर मन्तवसेन उपहतबीजो। तत्थ ‘‘ओपक्कमिकलेखपण्डका पब्बजिता न नासेतब्बा। यो पब्बाजेति, तस्स दुक्कट’’न्ति च वुत्तम्।
पण्डकवत्थुकथावण्णना निट्ठिता।
थेय्यसंवासकवत्थुकथावण्णना
११०. थेय्यसंवासकोति एत्थ किञ्चापि ब्यञ्जनत्थवसेन संवासत्थेनकोव थेय्यसंवासकोति पञ्ञायति, अथ खो तयो थेय्यसंवासका। संवासोति चेत्थ न एककम्मादिको संवासो, किन्तु भिक्खुवस्सगणनादिको किरियभेदो इध संवासो नाम। इमञ्हि सक्का थेय्याय कातुं, नेतरन्ति अट्ठकथाय अधिप्पायो। विदेसं गन्त्वा पब्बजितेहि पुच्छिते ‘‘दसवस्सो’’तिआदिं भणन्तस्स दोसो। गिहीनं वुत्ते दोसो नत्थीति केचि। राजभयादीहि गहितलिङ्गानं ‘‘गिही मं समणोति जानातू’’ति वञ्चनचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय, तेहि संवसितुकामताय च अभावा दोसो न जातो। ‘‘सब्बपासण्डियभत्तानीति विहारं आगन्त्वा सङ्घिकं गण्हन्तस्स संवासं परिहरितुं दुक्करं, तस्मा वुत्त’’न्ति च लिखितम्। ‘‘सूपसम्पन्नो’’ति वुत्तत्ता गहट्ठम्पि सचे उपसम्पादेन्ति, सूपसम्पन्नोति आपन्नं, ‘‘अनुपसम्पन्नकालेयेवा’’ति इमिना सचे उपसम्पन्नकाले सुणाति, सूपसम्पन्नो एव अनारोचेन्तोपीति दस्सेति। अन्धकट्ठकथायं, पोराणगण्ठिपदेसु च दुस्सीलभिक्खु ‘‘थेय्यसंवासको’’ति वुत्तो ‘‘थेय्याय वो, भिक्खवे, रट्ठपिण्डो भुत्तो’’ति (पारा॰ १९५) इमिना किर परियायेनाति वेदितब्बम्। तेनेवाह ‘‘तं न गहेतब्ब’’न्ति। ‘‘महापेळादीसू’’ति एतेन गिहिसन्तकं दस्सितम्।
सयं सामणेरोव कूटवस्सानि गणेत्वा गण्हन्तो पाराजिको होति, थेय्यसंवासको पन न होति, तथा भिक्खुपि, सो पन भण्डग्घेन कारेतब्बोति इमिना अधिप्पायेन ‘‘सयं सामणेरोवा’’तिआदि वुत्तम्। अयं पन थेय्यसंवासको नाम यस्मा पब्बजितोव होति, नापब्बजितो, तस्मा ‘‘थेय्यसंवासको, भिक्खवे, अपब्बजितो न पब्बाजेतब्बो, पब्बजितो नासेतब्बो’’ति वत्तुं न सक्काति कत्वा इमस्स वसेन पण्डकतो पट्ठाय ‘‘अनुपसम्पन्नो न उपसम्पादेतब्बो’’तिआदिना पाळि ठपिता, न उपसम्पदामत्तस्सेव अभब्बत्ता एकादसन्नम्पि नेसं पब्बज्जारहभावप्पसङ्गतो। अपिच अनिट्ठदोसप्पसङ्गतो तथा एव पाळि ठपिता। यस्मा तित्थियपक्कमनं, सङ्घभेदनञ्च उपसम्पन्नस्सेव होति, नानुपसम्पन्नस्स, सो दुविधोपि पब्बजितोव होति, नापब्बजितो, तस्मा ‘‘तित्थियपक्कन्तको, भिक्खवे, अपब्बजितो न पब्बाजेतब्बो’’तिआदिपाळिया सति ते उभोपि अपब्बाजेतब्बा होन्तीति अनिट्ठप्पसङ्गो आपज्जतीति। तीसु पन थेय्यसंवासकेसु सामणेरालयं करोन्तो लिङ्गत्थेनको, उपसम्पन्नालयं करोन्तो संवासत्थेनको, उभयत्थेनको च। न हि सामणेरसंवासो इध संवासो नाम, तेनेव अट्ठकथायं ‘‘भिक्खुवस्सगणनादिको हि सब्बोपि किरियभेदो इमस्मिं अत्थे संवासो’’ति वुत्तन्ति एके। यथावुड्ढं वन्दनसादियनासनपटिबाहनानं सामणेरसंवाससामञ्ञतो नेवाति आचरियो।
थेय्यसंवासकवत्थुकथावण्णना निट्ठिता।
तित्थियपक्कन्तककथावण्णना
तित्थियपक्कन्तको, भिक्खवेतिआदि अत्तनो निदानभूते पसूरवत्थुस्मिं एव वत्तब्बं समानम्पि तत्थ वारितअधिकाराभावा अभब्बा। इधेव थेय्यसंवासकेन विना सम्भवतो वुत्तो। तत्थ ‘‘अथ खो न पब्बाजेतब्बोपी’’ति इधेव वचनं पसूरस्स उपसम्पदाय एव याचनिच्छाय दस्सनेन, ‘‘सो आगतो न उपसम्पादेतब्बो’’ति भगवतो उपसम्पदामत्तपटिसेधनेन च पब्बज्जानुमतिदोसप्पसङ्गभयाति वेदितब्बम्। तेसं लिङ्गे आदिन्नमत्ते लद्धिया गहितायपि अग्गहितायपि तित्थियपक्कन्तको होति, अवन्दनीयस्सेव नग्गलिङ्गस्स सेट्ठभावं वा उपगच्छति, न मुच्चति, एत्थ ‘‘पदवारे दुक्कटं, आजीवको भविस्सन्ति विसमचित्तवसेन गतत्ता नग्गो हुत्वा न गमनेना’’ति वदन्ति। उभिन्नम्पि वसेन युत्तन्ति मम तक्को। ताव नं लद्धि रक्खति असम्पटिच्छितत्ता। उपसम्पन्नभिक्खुना कथितोति कथं पञ्ञायति? अट्ठकथावचनप्पमाणतोवाति एके। निदानवसेनाति एके। पसूरस्स उपसम्पन्नत्ता उपसम्पन्नानं एव तित्थियपक्कन्ततावचनतोति एके। यथाह ‘‘उपज्झायो पक्कन्तोवा होति, विब्भन्तो वा, कालंकतो वा, पक्खसङ्कन्तो वा’’ति आचरियो। पक्खसङ्कन्तो वाति सामणेरनासनावत्थूसु अभावतोति एके। अञ्ञतित्थियपुब्बस्स उपसम्पन्नस्स सतो पक्खसङ्कन्तभया अनुपसम्पन्नकाले उपसम्पदत्थं परिवासपञ्ञापनेनाति एके । पब्बज्जत्थम्पीति चे? न, पुब्बे विचारितत्ता, अपब्बजितस्स अधिसीलाभावतो च। पातिमोक्खसीलञ्हि अधिसीलं नाम, तञ्च अपब्बजितस्स नत्थि। इमस्स च परिवासवत्ते अधिसीलं वुत्तम्। यथाह ‘‘पुन चपरं, भिक्खवे, अञ्ञतित्थियपुब्बो तिब्बच्छन्दो होति उद्देसे परिपुच्छाय अधिसीले’’ति (महाव॰ ८७)। अपिच ‘‘सचे, भिक्खवे, जातिया साकियो अञ्ञतित्थियपुब्बो आगच्छति, सो आगतो उपसम्पादेतब्बो’’ति (महाव॰ ८७) एत्थ उपसम्पदामत्तपरिदीपनतो। उपसम्पदामत्तपरिदीपनञ्हेत्थ तस्सेव परिवासदानसिद्धितो। परिवासदानत्तनिदस्सनत्थे हेसा पाळि।
तित्थियपक्कन्तककथावण्णना निट्ठिता।
तिरच्छानगतवत्थुकथावण्णना
१११. नागयोनियाति नागयोनितो, अत्तनो नागजातिहेतूति अधिप्पायो। किंकारणा? अभिक्खणं सकजातिया मेथुनपटिसेवने, विस्सट्ठनिद्दोक्कमने च सब्बेसम्पि।
तिरच्छानगतवत्थुकथावण्णना निट्ठिता।
मातुघातकादिवत्थुकथावण्णना
११२-५. अपवाहनन्ति पक्खलनं, कासायवत्थनिवासनं इच्छमानन्ति अत्थो। दुट्ठचित्तेन। कीदिसेन? वधकचित्तेनाति अधिप्पायो। लोहितुप्पादनवसेन दुट्ठचित्तन्ति केचि, तं न सुन्दरम्।
मातुघातकादिवत्थुकथावण्णना निट्ठिता।
उभतोब्यञ्जनकवत्थुकथावण्णना
११६. ‘‘यदि पटिसन्धियं उप्पन्नलिङ्गेन एतं नामं लभन्तीति अधिप्पायो’’ति लिखितम्।
उभतोब्यञ्जनकवत्थुकथावण्णना निट्ठिता।
अनुपज्झायकादिवत्थुकथावण्णना
११७. ‘‘केचि ‘कुप्पती’ति वदन्ति, तं ‘न गहेतब्ब’’न्ति यं वुत्तं, तं ‘‘पञ्चवग्गकरणीयञ्चे, भिक्खवे, कम्मं भिक्खुनिपञ्चमो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिना (महाव॰ ३९०) नयेन वुत्तत्ता पण्डकादीनं गणपूरणभावे एव कम्मं कुप्पति, न सब्बन्ति कत्वा सुवुत्तं, इतरथा ‘‘पण्डकुपज्झायेन कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिकाय पाळिया भवितब्बं सिया। यथा अपरिपुण्णपत्तचीवरस्स उपसम्पादनकाले कम्मवाचायं ‘‘परिपुण्णस्स पत्तचीवर’’न्ति असन्तं वत्थुं कित्तेत्वा उपसम्पदाय कताय तस्मिं असन्तेपि उपसम्पदा रुहति, एवं ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति अवत्थुं पण्डकुपज्झायादिं, असन्तं वा, वत्थुं कित्तेत्वा कतायपि गणपूरकानमत्थिताय उपसम्पदा रुहतेव। ‘‘न, भिक्खवे, पण्डकुपज्झायेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्स, सो च पुग्गलो अनुपसम्पन्नो’’तिआदिवचनस्साभावा अयमत्थो सिद्धोव होति। न हि बुद्धा वत्तब्बयुत्तं न वदन्ति, तेन वुत्तं ‘‘यो पन, भिक्खु, जानं ऊनवीसतिवस्सं…पे॰… सो च पुग्गलो अनुपसम्पन्नो’’तिआदि (पाचि॰ ४०३)। तथा ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो’ति (महाव॰ ७१) वचनतो थेय्यसंवासकादिआचरियेहि अनुस्सावनाय कताय उपसम्पदा न रुहति तेसं अभिक्खुत्ता’’ति वचनम्पि न गहेतब्बम्। किञ्च भिय्यो ‘‘इमानि चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’तिआदिना (परि॰ ४८२) नयेन कम्मानं सम्पत्तिविपत्तिया कथियमानाय ‘‘सत्तहि आकारेहि कम्मानि विपज्जन्ति वत्थुतो वा ञत्तितो वा अनुस्सावनतो वा सीमतो वा परिसतो वा उपज्झायतो वा आचरियतो वा’’ति अकथितत्ता न गहेतब्बम्। ‘‘परिसतो वा’’ति वचनेन आचरियउपज्झायानं वा सङ्गहो कतोति चे? न, ‘‘द्वादसहाकारेहि परिसतो कम्मानि विपज्जन्ती’’ति एतस्स विभङ्गे तेसमनामट्ठत्ता। अयमत्थो ‘‘यस्मा तत्थ तत्थ सरूपेन वुत्तपाळिवसेनेव सक्का जानितुं, तस्मा नयमुखं दस्सेत्वा संखित्तोति अयमस्स युत्तिगवेसना’’ति वुत्तम्। तत्रिदं विचारेतब्बं – अनुपज्झायकं उपसम्पादेन्ता ते भिक्खू यथावुत्तनयेन अभूतं तं वत्थुं कित्तयिंसु, उदाहु मुसावादभया तानेव पदानि न सावेसुन्ति। किञ्चेत्थ यदि ताव उपज्झायाभावत न सावेसुं, ‘‘पुग्गलं न परामसती’’ति वुत्तविपत्तिप्पसङ्गो होति, अथ सावेसुं, मुसावादो नेसं भवतीति? वुच्चते – सावेसुंयेव यथावुत्तविपत्तिप्पसङ्गभया, ‘‘कम्मं पन न कुप्पती’’ति अट्ठकथाय वुत्तत्ता च, न मुसावादस्स असम्भवतो, मुसावादेनापि कम्मसम्भवतो च। न हि सक्का मुसावादेन कम्मविपत्तिसम्पत्तिं कातुन्ति। तस्मा ‘‘अनुपज्झायकं उपसम्पादेन्ती’’ति वचनस्स उभयदोसविनिमुत्तो अत्थो परियेसितब्बो।
अयञ्चेत्थ युत्ति – ‘‘यथा पुब्बे पब्बज्जुपसम्पदुपज्झायेसु विज्जमानेसुपि उपज्झायग्गहणक्कमेन अग्गहितत्ता ‘तेन खो पन समयेन भिक्खू अनुपज्झायक’न्तिआदि वुत्तं, तथा इधापि उपज्झायस्स विज्जमानस्सेव सतो अग्गहितत्ता ‘अनुपज्झायकं उपसम्पादेन्ती’ति वुत्तम्। कम्मवाचाचरियेन पन गहितो तेन उपज्झायोति सञ्ञाय उपज्झायं कित्तेत्वा कम्मवाचं सावेतब्बं, केनचि वा कारणेन कायसामग्गिं अदेन्तस्स उपज्झायस्स छन्दं गहेत्वा कम्मवाचं सावेति, उपज्झायो वा उपसम्पदापेक्खस्स उपज्झं दत्वा पच्छा उपसम्पन्ने तस्मिं तादिसे वत्थुस्मिं समनुयुञ्जियमानो वा असमनुयुञ्जियमानो वा उपज्झायदानतो पुब्बे एव सामणेरो पटिजानाति, सिक्खापच्चक्खातको वा अन्तिमवत्थुअज्झापन्नको वा पटिजानाति, छन्दहारकादयो विय उपज्झायो वा अञ्ञसीमागतो होति, ‘कम्मवाचा रुहती’ति वत्वा ‘अनुजानामि, भिक्खवे, पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पद’न्ति (महाव॰ २५९) वुत्तत्ता केचि ‘विनयधरपञ्चमेन उपज्झायेन सन्निहितेनेव भवितब्ब’न्ति वदन्ती’’ति पोराणगण्ठिपदे वुत्तम्। सो चे पाठो पमाणो मज्झिमेसु जनपदेसु तस्स वचनस्साभावतो। असन्निहितेपि उपज्झाये कम्मवाचा रुहतीति आपज्जतीति चे? न, कस्मा? कम्मसम्पत्तियं ‘‘पुग्गलं परामसती’’ति वुत्तपाठोव नो पमाणम्। न हि तत्थ असन्निहितो उपज्झायसङ्खातो पुग्गलो परामसनं अरहति, तस्मा तत्थ सङ्घपरामसनं विय पुग्गलपरामसनं वेदितब्बम्। सङ्घेन गणेन उपज्झायेन उपसम्पादेन्ति तेसं अत्थतो पुग्गलत्ता। पण्डकादिउपज्झायेन उपसम्पादेन्ति उपसम्पादनकाले अविदितत्ताति पोराणा।
अपत्तकादिवत्थुकथावण्णना
११८. अपत्तचीवरं उपसम्पादेन्तीति कम्मवाचाचरियो ‘‘परिपुण्णस्स पत्तचीवर’’न्ति सञ्ञाय , केवलं अत्थसम्पत्तिं अनपेक्खित्वा सन्तपदनिहारेन वा ‘‘परिपुण्णस्स पत्तचीवर’’न्ति कम्मवाचं सावेति। यथा एतरहि मतविप्पवुत्थमातापितिकोपि ‘‘अनुञ्ञातोसि मातापितूही’’ति पुट्ठो ‘‘आम भन्ते’’ति वदति। किं बहुना, अयं पनेत्थ सारो – ‘‘तस्मिं समये चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’ति लक्खणस्स न ताव पञ्ञत्तत्ता अनुपज्झायकादिं उपसम्पादेन्ति, वज्जनीयपुग्गलानं अवुत्तत्ता पण्डकुपज्झायादिं उपसम्पादेन्ति। तेरसन्तरायपुच्छाय अदस्सनत्ता अपत्तचीवरकं उपसम्पादेन्ति। ‘‘अनुजानामि, भिक्खवे, ञत्तिचतुत्थेन कम्मेन उपसम्पादेतु’’न्ति (महाव॰ ६९) एवं सब्बपठमं अनुञ्ञातकम्मवाचाय ‘‘परिपुण्णस्स पत्तचीवर’’न्ति अवचनमेत्थ साधकन्ति वेदितब्बम्। तञ्हि वचनं अनुक्कमेनानुञ्ञातन्ति।
हत्थच्छिन्नादिवत्थुकथावण्णना
११९. इदं ताव सब्बथा होतु, ‘‘मूगं पब्बाजेन्ति, बधिरं पब्बाजेन्ती’’ति इदं कथं सम्भवितुमरहति आदितो पट्ठाय ‘‘अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि पब्बज्ज’’न्तिआदिना (महाव॰ ३४) अनुञ्ञातत्ताति? वुच्चते – ‘‘एवञ्च पन, भिक्खवे, पब्बाजेतब्बोति। एवं वदेहीति वत्तब्बो…पे॰… ततियम्पि सङ्घं सरणं गच्छामी’’ति एत्थ ‘‘एवं वदेहीति वत्तब्बो’’ति इमस्स वचनस्स मिच्छा अत्थं गहेत्वा मूगं पब्बाजेसुम्। ‘‘एवं वदेही’’ति तं पब्बज्जापेक्खं आणापेत्वा सयं उपज्झायेन वत्तब्बो ‘‘ततियं सङ्घं सरणं गच्छामी’’ति, सो पब्बज्जापेक्खो तथा आणत्तो उपज्झायवचनस्स अनु अनु वदतु वा, मा वा, तत्थ तत्थ भगवा ‘‘कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, गहितो होति उपज्झायो। दिन्नो होति छन्दो। दिन्ना होति पारिसुद्धि। दिन्ना होति पवारणा’’ति वदति। तदनुमानेन वा कायेन तेन पब्बज्जापेक्खेन विञ्ञत्तं होति सरणगमनन्ति वा लोकेपि कायेन विञ्ञापेन्तो ‘‘एवं वदती’’ति वुच्चति, तं परियायं गहेत्वा मूगं पब्बाजेन्तीति वेदितब्बम्। पोराणगण्ठिपदे ‘‘मूगं कथं पब्बाजेन्ती’ति पुच्छं कत्वा तस्स कायप्पसादसम्भवतो कायेन पहारं दत्वा हत्थमुद्दाय विञ्ञापेत्वा पब्बाजेसु’’न्ति वुत्तम्। किं बहुना, अयं पनेत्थ सारो – यथा पुब्बे पब्बज्जाधिकारे वत्तमाने पब्बज्जाभिलापं उपच्छिन्दित्वा ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो’’तिआदिना नयेन उपसम्पदवसेनेव अभिलापो कतो। थेय्यसंवासकपदे असम्भवतो किञ्चापि सो न कतो पब्बज्जाव तत्थ कता, सब्बत्थ पन उपसम्पदाभिलापेन अधिप्पेता तदनुभावतो। उपसम्पदाय पब्बज्जाय वारिताय उपसम्पदा वारिता होतीति कत्वा। तथा इध उपसम्पदाधिकारे वत्तमाने उपसम्पदाभिलापं उपच्छिन्दित्वा उपसम्पदमेव सन्धाय पब्बज्जाभिलापो कतोति वेदितब्बो। कामं सो न कत्तब्बो, मूगपदे असम्भवतो तस्स वसेन आदितो पट्ठाय उपसम्पदाभिलापोव कत्तब्बो विय दिस्सति, तथापि तस्सेव मूगपदस्स वसेन आदितो पट्ठाय पब्बज्जाभिलापोव कतो मिच्छागहणनिवारणत्थम्। कथं? ‘‘मूगो, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’ति (महाव॰ ३९६) वचनतो मूगो उपसम्पन्नो होतीति सिद्धम्। सो ‘‘केवलं उपसम्पन्नोव होति, न पन पब्बजितो तस्स पब्बज्जाय असम्भवतो’’ति मिच्छागाहो होति। तं परिच्चजापेत्वा यो उपसम्पन्नो, सो पब्बजितोव होति। पब्बजितो पन अत्थि कोचि उपसम्पन्नो, अत्थि कोचि अनुपसम्पन्नो। इमं सम्मागाहं उप्पादेति भगवाति वेदितब्बम्।
अपिच तेसं हत्थच्छिन्नादीनं पब्बजितानं सुपब्बजितभावदीपनत्थं, पब्बज्जाभावासङ्कानिवारणत्थञ्चेत्थ पब्बज्जाभिलापो कतो। कथं? ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो’’तिआदिना पटिक्खेपेन, ‘‘पब्बजिता सुपब्बजिता’’ति वुत्तट्ठानाभावेन च तेसं पब्बज्जाभावप्पसङ्का भवेय्य। यथा पसङ्काभवे, तथा पसङ्कं ठपेय्य। खन्धके उपसम्पदं सन्धाय ‘‘हत्थच्छिन्नो, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’तिआदिना नयेन भगवा निवारेति। तेनेव पन नयेन पब्बजिता ते सब्बेपि सुपब्बजिता एवाति दीपेति, अञ्ञथा सब्बेपेते उपसम्पन्नाव होन्ति, न पब्बजिताति अयमनिट्ठप्पसङ्गो आपज्जति। कथं? ‘‘हत्थच्छिन्नो, भिक्खवे, न पब्बाजेतब्बो, पब्बजितो नासेतब्बो’’ति वा ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्स, सो च अपब्बजितो’’ति वा तन्तिया ठपिताय चम्पेय्यक्खन्धके ‘‘सोसारितो’’ति वुत्तत्ता केवलं ‘‘इमे हत्थच्छिन्नादयो उपसम्पन्नाव होन्ति, न पब्बजिता’’ति वा ‘‘उपसम्पन्नापि चे पब्बजिता, नासेतब्बा’’ति वा अनिट्ठकोट्ठासो आपज्जतीति अधिप्पायो।
इदं पनेत्थ विचारेतब्बं – ‘‘सो च अपब्बजितो’’ति वचनाभावतो मूगस्स पब्बज्जसिद्धिप्पसङ्गतो पब्बज्जापि एकतोसुद्धिया होतीति अयमनिट्ठकोट्ठासो कथं नापज्जतीति? पब्बज्जाभिलापेन उपसम्पदा इधाधिप्पेताति सम्मागाहेन नापज्जति, अञ्ञथा यथाब्यञ्जनं अत्थे गहिते यथापञ्ञत्तदुक्कटाभावसङ्खातो अपरोपि अनिट्ठकोट्ठासो आपज्जति। कथं? ‘‘न, भिक्खवे, मूगो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति वुत्तदुक्कटं पब्बज्जपरियोसाने होति, न तस्साविप्पकताय। पुब्बपयोगदुक्कटमेव हि पठमं आपज्जति , तस्मा मूगस्स पब्बज्जपरियोसानस्सेव अभावतो इमस्स दुक्कटस्स ओकासो च सब्बकालं न सम्भवेय्य। उपसम्पदावसेन पन अत्थे गहिते सम्भवति कम्मनिप्फत्तितो। तेनेव पाळियं ‘‘न, भिक्खवे, पण्डको उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति दुक्कटं न पञ्ञत्तम्। अपञ्ञत्तत्ता पुब्बपयोगदुक्कटमेव चेत्थ सम्भवति, नेतरं, एत्तावता सिद्धमेतं ‘‘पब्बज्जाभिलापेन उपसम्पदा च तत्थ अधिप्पेता, न पब्बज्जा’’ति।
एत्थाह – सामणेरपब्बज्जा न कायपयोगतो होतीति कथं पञ्ञायतीति? वुच्चते – कायेन विञ्ञापेतीतिआदित्तिकादस्सनतो। होति चेत्थ –
‘‘अप्पेव ससको कोचि, पतिट्ठेय्य महण्णवे।
न त्वेव चतुगम्भीरे, दुग्गाहो विनयण्णवे’’ति॥
ब्रह्मुजुगत्तोति एत्थ ‘‘निद्दोसत्थे, सेट्ठत्थे च ब्रह्म-सद्दं गहेत्वा निद्दोसं हुत्वा उजु गत्तं यस्स सो ब्रह्मुजुगत्तो’’ति लिखितम्। अथ वा कामभोगित्ता देविन्दादयो उपमावसेन अग्गहेत्वा ब्रह्मा विय उजुगत्तो ब्रह्मुजुगत्तो। महाकुच्छितो घटो महाकुच्छिघटो। तेन समानो वुच्चति ‘‘महाकुच्छिघटसदिसो’’ति। गलगण्डीति देसनामत्तमेवेतन्ति कथं पञ्ञायतीति? ‘‘न, भिक्खवे, पञ्चहि आबाधेहि फुट्ठो पब्बाजेतब्बो’’ति वचनतो। किलासोपि इधाधिप्पेतोति न केवलं सो एवेको, किन्तु पञ्चहि आबाधेहि फुट्ठो, पाळियं आगता राजभटादयो दासपरियोसाना, राहुलवत्थुम्हि आगता अननुञ्ञातमातापितरो चाति दसपि जना इधाधिप्पेता। तदत्थदीपनत्थमेव लिखितककसाहतलक्खणाहते पुब्बे वुत्तेपि आनेत्वा उपालित्थेरो इध हत्थच्छिन्नपाळियं आह। तेनेव चम्पेय्यक्खन्धके ‘‘अत्थि, भिक्खवे, पुग्गलो अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, एकच्चो सोसारितो, एकच्चो दोसारितो’’ति (महाव॰ ३९६) इमस्स विभङ्गे ‘‘पञ्चहि आबाधेहि फुट्ठा, राजभटा, चोरकारभेदकइणायिकदासा, अननुञ्ञातमातापितरो चा’’ति सत्त जना न गहिता, न च लब्भन्ति, अञ्ञथा इमेपि तस्स विभङ्गे वत्तब्बा सियुम्। न वत्तब्बा तत्थ अभब्बत्ताति चे? एवं सन्ते ‘‘सङ्घो ओसारेति, एकच्चो दोसारितो’’ति इमस्स विभङ्गे वत्तब्बा पण्डकादयो विय, न च वुत्ता। उभयत्थ अवुत्तत्ता न चिमे अनुभया भवितुमरहन्ति, तस्मा अवुत्तानमेव दसन्नं यथावुत्तानं सङ्गण्हनत्थं पुन लिखितकादयो वुत्ताति। अथ किमत्थं ते इध उप्पटिपाटिया वुत्ताति? इणायिकदासानं सोसारितभावेपि इणायिकदासा सामिकानं दातब्बाति तदधीनभावदस्सनत्थम्। तेनेव तत्थ वुत्तं ‘‘पलातोपि आनेत्वा दातब्बो’’तिआदि। यो पनेत्थ चोरो कतकम्मो पब्बजति, राजभटो वा सचे कतदोसो, इणायिकग्गहणेनेव गहितोति वेदितब्बो। अथ वा यथावुत्तलक्खणो सब्बोपि इणायिकदासानं ‘‘सोसारितो’’ति वत्तब्बारहो न होतीति कत्वा तेसं परिवज्जनत्थं उप्पटिपाटिया देसना उपरि आरोहति, न हेट्ठाति दीपनतो। लिखितको ‘‘सोसारितो’’ति वुत्तत्ता देसन्तरं नेतब्बो। तथाकारभेदकादयोपीति वेदितब्बम्।
एत्तावता भगवता अत्तनो देसनाकुसलताय पुब्बे गहितग्गहणेन यथावुत्तानं दसन्नम्पि पब्बज्जुपसम्पदाकम्मनिप्फत्ति, उप्पटिपाटिवचनेन पुग्गलवेमत्ततञ्च देसनाय कोविदानं दीपितं होतीति वेदितब्बम्। होति चेत्थ –
‘‘वत्तब्बयुत्तं वचनेन वत्वा, अयुत्तमिट्ठं नयदेसनाय।
सन्दीपयन्तं सुगतस्स वाक्यं, चित्तं विचित्तंव करोतिपी’’ति॥
एत्थाह – चम्पेय्यक्खन्धके ऊनवीसतिवस्सो उभयत्थ अवुत्तत्ता अनुभयो सियाति? न सिया अवुत्तत्ता एव। यदि हि ततियाय कोटिया भवितब्बं, सा अवस्सं भगवता वत्तब्बाव होति, न च वुत्ता, तस्मा न सो अनुभयो होति। अथ कतरं पक्खं भजतीति? दोसारितपक्खं भजति। अथ कस्मा न वुत्तोति? सिक्खापदेन पटिसिद्धत्ता। उपनाहं बन्धित्वाति पुन बन्धनं कत्वा। ‘‘नानाविधेहि ओसधेहि पादं बन्धित्वा आवाटके पवेसेत्वा कत्तब्बविधानस्सेतं अधिवचन’’न्ति लिखितम्। कप्पसीसो वा हत्थी विय। गोभत्तनाळिका नाम गुन्नं भत्तपानत्थं कतनाळिका। उपक्कमुखो नाम कुधितमुखो वुच्चति, वातण्डिको नाम अण्डकेसु वुड्ढिरोगेन समन्नागतो। विकटो नाम तिरियं गमनकपादेहि समन्नागतो। ‘‘गुणि कुणी’’ति दुविधो किर पाठो। येसञ्च पब्बज्जा पटिक्खित्ता, उपसम्पदापि तेसं पटिक्खित्तावातिआदि यस्मा हत्थच्छिन्नादयो उपसम्पदावसेनेव वुत्ता, तस्मा ते एव हत्थच्छिन्नादयो सन्धायाह।
हत्थच्छिन्नादिवत्थुकथावण्णना निट्ठिता।
अलज्जीनिस्सयवत्थुकथावण्णना
१२०. ‘‘न , भिक्खवे, अलज्जीनं निस्सयो दातब्बो’’ति इमिना अलज्जीहि भिक्खूहि, सामणेरेहि वा सद्धिं द्वेपि धम्मामिसपरिभोगा पटिक्खित्ता होन्ति निस्सयभावे भावतो तेसम्। यथाह ‘‘आचरियेन, भिक्खवे, अन्तेवासिको सङ्गहेतब्बो अनुग्गहेतब्बो उद्देसेन परिपुच्छाय ओवादेन अनुसासनिया’’तिआदि (महाव॰ ७९) उपज्झायस्सपि निस्सयप्पणामनसम्भवतो, सोपि सद्धिविहारिकस्स निस्सयोति वेदितब्बं, तस्मा उपज्झायो चे अलज्जी होति, न तं निस्साय वसितब्बन्ति सिद्धं होति। भिक्खूनं सम्मापटिपत्तिया समानभागो भिक्खु सभागो। तस्सभावो भिक्खुसभागता। तं भिक्खुसभागतम्। याव जानामीति अधिप्पायेन वसितुं वट्टति। भिक्खूहि सभागतम्। किं तं? लज्जिभावम्। ‘‘सत्ताहं…पे॰… गहेतब्बो’’ति एत्थ ‘‘सत्ताहमत्तं वसिस्सामि, किं भिक्खुसभागताजाननेनाति जानने धुरं निक्खिपित्वा वसितुं न लभतीति अत्थो’’ति लिखितम्। ‘‘भिक्खुसभागतं पन जानन्तो स्वेव गमिस्सामि, किं मे निस्सयारोचनेना’’ति अरुणं उट्ठपेतुं न लभति। ‘‘पुरे अरुणं उट्ठहित्वा गमिस्सामी’’ति आभोगेन सयन्तस्स चे अरुणो उग्गच्छति, वट्टति।
गमिकादिनिस्सयवत्थुकथावण्णना
१२१. ‘‘अद्धानमग्गप्पटिपन्नेन भिक्खुना निस्सयं अलभमानेन अनिस्सितेन वत्थुन्ति अवस्सकालेयेव वस्सकाले अद्धानगमनस्स पाळियंयेव पटिक्खित्तत्ता’’ति वुत्तं, तं अप्पमाणं सत्ताहं वस्सच्छेदादिवसेन अद्धानगमनसम्भवतो, गच्छन्तस्सेव वस्सकालगमनसम्भवतो च। अन्तरामग्गे…पे॰… अनापत्तीति निस्सयदायकाभावेयेव। ‘‘तस्स निस्साया’’ति पाठानुरूपं वुत्तं, तं निस्सायाति अत्थो। ‘‘यदा पतिरूपो निस्सयदायको आगच्छिस्सती’’ति वचनेन अयं विधि अवस्सकाले एवाति सिद्धम्। ‘‘अन्तोवस्से पन कस्सचि आगमनाभावा’’ति वुत्तम्। सचे सो जलपट्टने वा थलपट्टने वा वसन्तो वस्सूपनायिकाय आसन्नाय गन्तुकामो सुणाति ‘‘असुको महाथेरो आगमिस्सती’’ति, तं चे आगमेति, वट्टति। आगमेन्तस्सेव चे वस्सूपनायिकदिवसो होति, होतु, गन्तब्बं तत्थ, यत्थ निस्सयदायकं लभतीति। पातिमोक्खुद्देसकाभावेन चे गन्तुं वट्टति, पगेव निस्सयदायकाभावेन। सचे सो गच्छन्तो जीवितन्तरायं, ब्रह्मचरियन्तरायं वा पस्सति, तत्थेव वसितब्बन्ति एके।
१२२. ‘‘नाहं उस्सहामि थेरस्स नामं गहेतु’’न्ति इत्थन्नामो इत्थन्नामस्स आयस्मतोति लक्खणतो आह। ‘‘गोत्तेनापी’ति वचनतो येन वोहारेन वोहरियन्ति, तेन वट्टतीति सिद्धं, तस्मा ‘को नामो ते उपज्झायो’ति पुट्ठेनापि गोत्तमेव नामं कत्वा वत्तब्बन्ति सिद्धं होति, तस्मा चतुब्बिधेसु नामेसु येन केनचि नामेन अनुस्सावना कातब्बा’’ति वदन्ति। एकस्स बहूनि नामानि होन्ति, तत्थ एकं नामं ञत्तिया, एकं अनुस्सावनाय कातुं न वट्टति, अत्थतो, ब्यञ्जनतो च अभिन्नाहि अनुस्सावनाहि भवितब्बन्ति। कत्थचि ‘‘आयस्मतो बुद्धरक्खितत्थेरस्सा’’ति वत्वा कत्थचि केवलं ‘‘बुद्धरक्खितस्सा’’ति सावेति, ‘‘सावनं हापेती’’ति न वुच्चति नामस्स अहापितत्ताति एके। सचे कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि ‘‘बुद्धरक्खितस्सायस्मतो’’ति सावेति, पाठानुरूपत्ता खेत्तमेव ओतिण्णन्तिपि एके। ब्यञ्जनभेदप्पसङ्गतो अनुस्सावने तं न वट्टतीति एके। सचे पन सब्बट्ठानेपि तथेव वदति, वट्टति भगवता दिन्नलक्खणानुरूपत्ता। लक्खणविरोधतो अञ्ञथा न वट्टतीति चे? न, पयोगानुरूपत्ता। तत्थ तथा, इध अञ्ञथा पयोगोति चे? न, विपत्तिलक्खणानं विरोधतो। न सब्बेन सब्बं, सावनाहापना एव हि पाळियं तदत्थविभावने आगताति अञ्ञपदेसु सावनेसु परिहारो न सम्भवति आचिण्णकप्पविरोधतो। सोपि किंपमाणन्ति चे? पमाणं आचरियुग्गहस्स पमाणत्ता।
१२३. द्वे एकानुस्सावनेति एत्थ गण्ठिपदे ताव एवं लिखितं ‘‘एकतो पवत्तअनुस्सावने’’। इदं सन्धायाति नानुपज्झायं एकाचरियं अनुस्सावनकिरियं सन्धाय, तञ्च अनुस्सावनकिरियं एकेनुपज्झायेन नानाचरियेहि अनुजानामीति अत्थो। नानुपज्झायेहि एकेनाचरियेन न त्वेव अनुजानामीति अत्थोति। पोराणगण्ठिपदेपि तथेव वत्वा ‘‘तिण्णं उद्धं न केनचि आकारेन एकतो वट्टती’’ति वुत्तं, तं युत्तं, न हि सङ्घो सङ्घस्स कम्मं करोतीति आचरियो। इदं पनेत्थ चिन्तेतब्बम्। कथं? चत्तारो वा अतिरेका वा उपसम्पदापेक्खा सङ्घवोहारं न लभन्ति भिक्खुभावं अप्पत्तत्ता। केवलं भगवता परिच्छिन्दित्वा ‘‘तयो’’ति वुत्तत्ता ततो उद्धं न वट्टतीति नो तक्कोति आचरियो। अनुगण्ठिपदेपि अयमेवत्थो बहुधा विचारेत्वा वुत्तो। तथा अन्धकट्ठकथायम्पि। न सब्बत्थ इमस्मिं अत्थविकप्पे मतिभेदो अत्थि। या पनेसा उभो परिपुण्णवीसतिवस्सा, उभिन्नमेकुपज्झायो, एकाचरियो, एका कम्मवाचा, एको उपसम्पन्नो, एको अनुपसम्पन्नोति परिवारकथा, तं दस्सेत्वा एको चे आचरियो द्विन्नं, तिण्णं वा उपसम्पदापेक्खानं एकं कम्मवाचं एकेनुपज्झायेन सावेति, वट्टतीति एके। तं अयुत्तं, न हि सक्का सिथिलधनितादिब्यञ्जनलक्खणसम्पन्नं तस्मिं खणे कम्मवाचं दस्सेतुं विमुत्तदोसादीसु पतनतो । विसुं विसुं करणं सन्धाय इदं वुत्तन्ति दीपनत्थं ‘‘तयो परिपुण्णवीसतिवस्सा , तिण्णमेकुपज्झायो, एकाचरियो, एका कम्मवाचा, द्वे उपसम्पन्ना, एको अनुपसम्पन्नो’’ति न वुत्तो। एवञ्हि वुत्ते सक्का तीसु आकासट्ठमपनेत्वा सीमट्ठानं द्विन्नमनुरूपं कम्मवाचं दस्सेतुं, तमनिट्ठप्पसङ्गं निवारेतुं ‘‘उभो’’ति वुत्तम्। ‘‘तत्थ परिपुण्णवीसतिवस्सवचनेन वत्थुसम्पत्ति, परिसाय पधानत्ता, आचरियुपज्झायवचनेन परिससम्पत्ति, कम्मवाचाय अनुस्सावनसम्पत्ति दस्सिता, सीमसम्पत्ति एवेका न दस्सिता। ततो विपत्ति जाता कम्मवाचानं नानाक्खणिकत्ता। एकक्खणभावे सति उभिन्नं सम्पत्ति वा सिया विपत्ति वा, न एकस्सेव सम्पत्ति एकस्स विपत्तीति सम्भवति विमुत्तादिब्यञ्जनदोसप्पसङ्गतो’’ति वुत्तं, तं वचनं उभोपि चेते सीमगताव होन्ति, उभिन्नं एकतो कम्मसम्पत्तिदीपनतो द्विन्नं एकतो अनुस्सावनं एकेन उपज्झायेन एकेनाचरियेन वट्टतीति साधेति। द्विन्नं, तिण्णञ्च एकतो ससमनुभासना च पाळियंयेव दस्सिता, तञ्च अनुलोमेति। अट्ठकथाचरियेहि नानुञ्ञातं, न पटिक्खित्तं, विचारेत्वा गहेतब्बन्ति आचरियो, तं धम्मताय विरुज्झति।
अयञ्हि बुद्धानं धम्मता – यदिदं यत्थ यत्थ वचननानत्तमत्थि, तत्थ तत्थ गरुकेसु ठानेसु वत्तब्बयुत्तं वदन्ति। दूतेन उपसम्पदादयो चेत्थ निदस्सनम्। यस्मा चेत्थ पुब्बे अनुञ्ञातकम्मवाचाय नानत्तं नत्थि, तस्मा ‘‘अनुजानामि, भिक्खवे, द्वे तयो एकानुस्सावने कातु’’न्ति वत्वा ‘‘एवञ्च पन, भिक्खवे, कातब्बो’’ति न वुत्तम्। नानत्ते सतिपि तत्थ तत्थ द्विन्नं, बहूनं वा वसेन वुत्तकम्मवाचानुसारेन गहेतब्बतो अवुत्तन्ति चे? न हि लहुकेसु ठानेसु वत्वा गरुकेसु अवचनं धम्मताति आचरियो। अञ्ञतरस्मिं पन गण्ठिपदे एवं पपञ्चितं द्वे एकानुस्सावनेति द्वे एकतो अनुस्सावने। ‘‘एकेन’’ इति पाठो, एकेन आचरियेनाति अत्थो। पुरिमनयेनेवाति ‘‘एकेन वा द्वीहि वा आचरियेही’’ति वुत्तनयेन एव, तस्मा एकेनाचरियेन द्वे वा तयो वा अनुस्सावेतब्बा। ‘‘द्वीहि वा तीहि वा’’ति पाठो। नानाचरिया नानुपज्झायाति एत्थ ‘‘तञ्च खो एकेन उपज्झायेन, न त्वेव नानुपज्झायेना’’ति वुत्तत्ता न वट्टतीति चे? वट्टति। कथं? एकेन अनुस्सावने एकानुस्सावनेति विग्गहस्स पाकटत्ता लीनमेव दस्सेतुं ‘‘एकतो अनुस्सावने’’ति विग्गहोव वुत्तो, तस्मा उजुकत्तमेव सन्धाय तञ्च खो एकेन अनुस्सावनं एकानुस्सावनं, एकेन उपज्झायेन अनुजानामि, न त्वेव नानुपज्झायेनाति अत्थो। इदं सन्धाय हि द्विधा विग्गहो, तस्मा ‘‘नानाचरियेहि नानुपज्झाया न वट्टन्तीति सिद्धमेवा’’ति अञ्ञथापि वदन्ति। तञ्च खो एकेन उपज्झायेन एकस्स उपज्झायस्स वा वत्तब्बं अनुस्सावनं, न त्वेव नानुपज्झायेन अनुजानामीति अत्थो। किं वुत्तं होति? ‘‘एको आचरियो, द्वे वा तयो वा उपसम्पदापेक्खा द्विन्नं तिण्णं वा उपज्झायानं न त्वेव अनुजानामी’’ति किर वुत्तन्ति। अपरस्मिं पन गण्ठिपदे ‘‘एकेन अनुस्सावनेति विग्गहस्स पाकटत्ता तं पकासेतुं ‘एकेना’ति वुत्तम्। एवं वुत्ते अवस्सं पण्डिता जानन्ति। तंपाकटत्ता चे जानन्ति, एकेनाति इमिना किन्ति चे? किञ्चापि जानन्ति, विवादो पन होति अलद्धलेसत्ता, जानितुञ्च न सक्का, ‘एकेना’ति वुत्ते पन तं सब्बं न होतीति वुत्त’’न्ति लिखितम्। एवं एत्थ अनेके आचरिया च तक्किका च अनेकधा पपञ्चेन्ति, तं सब्बं सुट्ठु उपपरिक्खित्वा गरुकुलं पयिरुपासित्वा वंसानुगतोव अत्थो गहेतब्बो। ‘‘न सब्बत्थ इमस्मिं अत्थविकप्पे मतिभेदो अत्थी’’ति वुत्तमेव।
उपसम्पदाविधिकथावण्णना
१२५. कुट्ठं गण्डोति एत्थ कुट्ठादिग्गहणेन हत्थच्छिन्नादयोपि गहिताव होन्तीति पोराणा, तस्मा ‘‘मनुस्सोसि पुरिसोसी’’ति एतेहि भब्बाभब्बपुग्गलपरिवज्जनं करोति। ‘‘भुजिस्सोसि अणणोसी’’तिआदीहि पुब्बे हत्थच्छिन्नाधिकारे वुत्तअत्थविकप्पेसु दुतियं विकप्पं उपथम्भेति। तत्थ ‘‘अणणोसि भुजिस्सोसी’’ति अनुक्कमेन अवत्वा उप्पटिपाटिया वचनेन भुजिस्सो होति, न च रञ्ञो भत्तवेतनवसेन भटो। राजाधीनत्ता पन सो राजभटपक्खं भजतीति तब्बिपक्खभावपुच्छनत्थं ‘‘नसि राजभटो’’ति वुत्तम्। अञ्ञथा पञ्चहि आबाधेहि फुट्ठानं गहणेनेव सब्बेसं गहणे सिद्धे इतरे न वत्तब्बा। अथ वत्तब्बा, सब्बेपि वत्तब्बा सियुम्।
चत्तारोनिस्सयादिकथावण्णना
१२८-९. ‘‘तावदेव छाया मेतब्बा’’तिआदि ‘‘भिक्खूनं पादे वन्दापेत्वा’’ति वचनतो थेराथेरभावजाननत्थं वुत्तम्। ‘‘चिरेन अगमासी’’ति किर पोराणपाठो, चिरं अकासीति चत्थि।
१३०. अनापत्ति सम्भोगे संवासेति उक्खित्तकेन सद्धिं सम्भोगसंवासपच्चया पाचित्तियापत्ति पञ्ञत्ता, ततो अनापत्तीति अत्थो। कथं पञ्ञायतीति? संवासग्गहणे। अलज्जिना सद्धिं सम्भोगपच्चया आपज्जितब्बं दुक्कटं पन आपज्जति एव, न संवासपच्चया। न हि अलज्जिना सद्धिं संवासो पटिक्खित्तो। संवासो पनेत्थ सहसेय्यप्पहोनके आवासे सहवासो, न ‘‘पाराजिको होति असंवासो’’ति एत्थ वुत्तसंवासो। अयं संवासो उक्खित्तकेन सद्धिं न वट्टति। अलज्जिना सद्धिं एकच्चो वट्टति। धम्मसम्भोगविनिमुत्तोवेतरो । इदं पन ‘‘उक्खित्तको विब्भमी’’तिआदिसुत्तं इमस्मिं उपसम्पादेतब्बानुपसम्पादेतब्बदीपनसामञ्ञतो वुत्तम्। किञ्च भिय्यो पटिपत्तिक्कमतोव आपत्तितो सुद्धि होति, न विब्भमेन, तस्मा उपसम्पन्नो भिक्खु अन्तमसो दुब्भासितम्पि आपज्जित्वा अपरभागे विब्भमित्वा आगतो उपसम्पज्जति, तं आपत्तिं देसेत्वाव सुज्झति, न अञ्ञथाति उपसम्पन्नस्स सुद्धिक्कमदस्सनत्थम्। असाधारणापत्तिया अदस्सनपच्चया उक्खित्तकस्स लिङ्गपरिवत्तनेन आपत्तितो वुट्ठितस्स पुन चे पकतिलिङ्गमेवुप्पज्जति, नानासंवासकताव, विब्भमित्वा आगतेपि यथावुत्तनयेनेव उपसम्पादेत्वा न वुट्ठितत्ताति चे? न लिङ्गन्तरपातुभावा। न विब्भमेन कम्मासुज्झनतो। न कम्मासुज्झने पुन उपसम्पदाकम्मविपत्तिप्पसङ्गतो। न च कम्मविपत्ति, न च कम्मपटिप्पस्सद्धि। विब्भमेन च अनुपसम्पन्नो नानासंवासकभावेन कम्मं कोपेति धम्मिस्सरेन आहच्च भासितत्ता। तेनेव ‘‘पस्सिस्ससी’’ति अनागतवचनं कतम्। तादिसो पन गहट्ठो निक्खित्तवत्तपारिवासिको विय पकतत्तभूमियं विब्भमादिना अनुपसम्पन्नपकतियंयेव तिट्ठतीति इमस्स सब्बस्सपि अत्थविकप्पस्स दस्सनत्थमिदं वुत्तन्ति वेदितब्बम्। पुब्बे वुत्तप्पकारो पन परिवत्तितलिङ्गो हुत्वा पुन पकतिलिङ्गे ठितउक्खित्तको पुन पुच्छितब्बो ‘‘पस्ससी’’ति। ‘‘आम पस्सामी’’ति वदन्तो ओसारेतब्बो। ‘‘देसेही’’ति न वत्तब्बो लिङ्गपरिवत्तनेन वुट्ठितत्ता। तप्पटिकम्मो उक्खित्तको पुच्छितब्बो ‘‘पटिकम्मं किं ते कत’’न्ति, ‘‘आम कत’’न्ति वदन्तो ओसारेतब्बो। ‘‘कत्तब्बं मे पटिकम्मं न होती’’ति वदन्तो न ओसारेतब्बोति एके। असाधारणापत्तिम्हि इदं विधानं, न साधारणाय। तत्थ उक्खित्तको लिङ्गपरिवत्तनेनेव पटिप्पस्सद्धकम्मोति एके। विचारेत्वा युत्ततरं गहेतब्बन्ति आचरियो। अनुगण्ठिपदे पन ‘‘अलज्जिपरिभोगो सहत्थदानादिवसेन परिच्छिन्दितब्बो, ‘सारणीयधम्मपूरकादयो दस्सेत्वा अलज्जिस्स सहत्था दातुं वट्टती’ति वदन्तानं वादो पटिसेधेतब्बो। कथं? उक्खित्तकस्स सहत्था दातुं न वट्टतीति विनिच्छयानुसारेन। दापेतुं पन वट्टतेवाति च। किञ्चापि अलज्जिपरिभोगवसेन दुक्कटं, अथ खो अयं अलज्जी न होति, तस्मा सब्बाकारेन निरापत्तितं सन्धाय ‘अनापत्ति सम्भोगे संवासे’ति वुत्तम्। कथं पञ्ञायतीति? विञ्ञेय्यो अत्थतो उच्छुरसकसटानं सत्ताहकालिकयावजीविकत्ता ‘वट्टति विकाले उच्छुं खादितु’न्ति सञ्ञं उप्पादेत्वा तं खादित्वा तप्पच्चया पाचित्तियं न पस्सति, वट्टतीति तथासञ्ञिताय। यो वा पन आपत्तिं आपन्नभावं पटिजानित्वा ‘न पटिकरोमी’ति अभिनिविसति, इमे द्वे –
‘सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति।
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जीपुग्गलो’ति॥ (परि॰ ३५९) –
वुत्तलक्खणे अपतनतो अलज्जिनो न होन्ति, तस्मा ‘यो आपत्तिदेसनपटिकम्मानि न करोति, तेन सद्धिं सम्भोगादिकरणे अनापत्ती’ति विसेसेत्वा वुत्तवचनेन, इतरेनपि सद्धिं किञ्चापि रूपियसंवोहारो न होति, अथ खो कयविक्कयेन आपत्ति होतियेवाति नयो दिन्नो होति, पञ्चहि सद्धिं सब्बथापि अनापत्तीति नयो च। एवं सापत्तिट्ठानेसु विसेसेत्वा च वचनतो इध तथा अवुत्तत्ता तेन सह अलज्जिपरिभोगो नत्थि। भजापियमानो पन अलज्जिपक्खं भजतीति इमिनापि उपायेन सब्बत्थ तं तं संसन्दित्वा अत्थो परियेसितब्बोति अपरे। आचरिया पन एवं न वदन्ती’’ति वुत्तम्। ‘‘सचाहं न पस्सिस्सामीति वदति, न पब्बाजेतब्बो’’ति वुत्तत्ता पुब्बे आपन्नापत्तियो उप्पब्बजितस्सापि न पटिप्पस्सम्भन्तीति सिद्धं, तेनेव आचरिया आपत्तिं देसापेत्वाव सिक्खापच्चक्खानं कारापेन्तीति च अनापत्ति सम्भोगे संवासेति इदं पुब्बे आपन्नं सन्तिं एव आपत्तिं न पस्सतीति आसङ्कितब्बो। सा पटिप्पस्सद्धाति ञापनत्थं वुत्तन्ति च एके। ‘‘पस्सिस्ससी’’ति गहट्ठत्ता देसेतुं न वट्टतीति अनागतवसेन वुत्तम्। ‘‘उपसम्पादेत्वा पस्सिस्ससी’’ति परिवासादिना कत्तब्बस्स अत्थिभावेन ‘‘पस्ससी’’ति अवत्वा अनागतवसेन वुत्तं, ओसारेत्वाति अब्भानवसेन। तत्थ पुन कातब्बस्स अभावा ‘‘पस्ससी’’ति वुत्तम्। इदं सब्बं सब्बत्थ पटिजाननं सन्धाय वुत्तम्। एकत्रापि पुन न पटिजानाति, एतेन सह तस्सा आपत्तिया अनुरूपेन संवासो न कातब्बो, अलज्जिभावेनाति वुत्तं होति। दिट्ठियातिआदीसु ओसारणं नाम समानकम्मादिना करणन्ति अत्थो। अनापत्ति सम्भोगेति उक्खित्तकेन सम्भोगे अनापत्ति। कस्मा? उक्खित्तककम्मस्स गहट्ठभावेन पटिप्पस्सद्धत्ता, तेनेव ‘‘अलब्भमानाय सामग्गिया’’ति वुत्तम्। इदानि भिक्खुभावे कत्तब्बतोति केचि। द्वीसुपि वारेसु कम्मपटिप्पस्सद्धिविधानं तेयेव जानन्ति, तस्मा सब्बवारेसु युत्तमयुत्तञ्च सुट्ठु सल्लक्खेत्वा कथेतब्बम्।
यो खन्धकं पब्बज्जनामधेय्यं,
नानानयं सासनमूलभूतम्।
ञत्वा पकासेति परस्स सम्मा,
तस्साधिपच्चं मुनिसासनस्मिन्ति॥
महाखन्धकवण्णना निट्ठिता।
२. उपोसथक्खन्धकवण्णना
सन्निपातानुजाननादिकथावण्णना
१३२-३. तेन समयेनाति अत्तनो ओवादपातिमोक्खुद्देसे धुरं निक्खिपित्वा भिक्खूनंयेव विसुं उपोसथकरणं अनुजानित्वा ठितसमयेन। को पन सोति? मज्झिमबोधियं पातिमोक्खुद्देसप्पहोनकसिक्खापदानं परिनिट्ठानकालो। तेनेवाह ‘‘तानि नेसं पातिमोक्खुद्देसं अनुजानेय्य’’न्ति। ‘‘एवञ्च पन, भिक्खवे, उद्दिसितब्ब’’न्ति निदानुद्देसं पञ्ञापेतुकामताय च सिक्खापदानं उद्देसपरिच्छेदनिदस्सनत्थञ्च वुत्तम्। अञ्ञथा ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्यथा’’ति सब्बसिक्खापदानं उद्दिसितब्बक्कमस्स दस्सितत्ता इदानि ‘‘एवञ्च पन, भिक्खवे, उद्दिसितब्ब’’न्ति इदं निरत्थकं आपज्जति, इदञ्च सब्बसङ्घुपोसथं सन्धाय वुत्तम्।
१३४. ‘‘यंनून अय्यापि…पे॰… सन्निपतेय्यु’’न्ति बहूनं अधिकारप्पवत्ति। तत्रापि विनयं आगम्म वुत्तो भिक्खु सामि, न केवलं सङ्घत्थेरोति दस्सनत्थं, सङ्घस्स गारवयुत्तवचनारहतादस्सनत्थञ्च ‘‘सुणातु मे, भन्ते’’ति आह। तत्थ सयं चे थेरो, भिक्खुं सन्धाय ‘‘आवुसो’’ति वत्तुं युज्जति। कथं पञ्ञायति? बुद्धकाले सङ्घत्थेरो अब्यत्तो नाम दुल्लभो। सब्बकम्मवाचाय पयोगनिदस्सने च ‘‘सुणातु मे, भन्ते, सङ्घो’’ इच्चेव भगवा दस्सेतीति चे? एवमेतं तथा दस्सनतो। सङ्घं उपादाय सङ्घत्थेरेनापि ‘‘सुणातु मे, भन्ते, सङ्घो’’ति वत्तब्बं, भिक्खुं उपादाय ‘‘आवुसो’’ति महाकस्सपस्स कम्मवाचाय पयोगदस्सनतो, पारिसुद्धिउपोसथे च थेरेन भिक्खुना ‘‘परिसुद्धो अहं, आवुसो’’ति पयोगदस्सनतो च। ‘‘यदि सङ्घस्स पत्तकल्ल’’न्ति परतो पञ्ञापेतब्बे उपोसथकरणन्तराये सन्धायाह। उपोसथस्स बहुविधत्ता सरूपतो वत्तुं ‘‘पातिमोक्खं उद्दिसेय्या’’ति आह। एत्तावता ञत्तिं निट्ठपेसि। ञत्तिदुतियकम्मतो एव हि उपोसथकम्मम्। न, ततियानुस्सावनसम्भवतोति चे? न, अञ्ञेहि ञत्तिचतुत्थकम्मेहि असदिसत्ता। न हि एत्थ चतुक्खत्तुं ‘‘सुणातु मे’’ति आरभीयतीति। अञ्ञेहि ञत्तिदुतियेहि असदिसत्ता ञत्तिदुतियम्पि माहोतूति चे? न, ञत्तिदुतियकम्मस्स अञ्ञथापि कत्तब्बतो। तथा हि ञत्तिदुतियकम्मं एकच्चं अपलोकनवसेनपि कातुं वट्टति, न अञ्ञं अञ्ञथा कातुं वट्टति। कथं पञ्ञायतीति? इदमेव उपोसथकम्मं ञापकम्।
‘‘किं सङ्घस्स पुब्बकिच्च’’न्ति इदं न ञत्ति निट्ठपेत्वा वत्तब्बं, तञ्हि ञत्तितो पुरेतरमेव करीयतीति। तस्मा ‘‘सुणातु मे, भन्ते, सङ्घो, किं सङ्घस्स पुब्बकिच्चं, यदि सङ्घस्सा’’ति वत्तब्बं सियाति? तथापि न वत्तब्बं, न हि तं ञत्तिया अन्तोकरीयतीति। यदि एवं सब्बत्थ न वत्तब्बं पयोजनाभावाति चे? न, यथागतट्ठानेयेव वत्तब्बतो, परपदापेक्खतायाति वुत्तं होति। इदं पुब्बकिच्चं अकत्वा उपोसथं करोन्तो सङ्घो, पुग्गलो वा ठपनक्खेत्तातिक्कमे आपज्जति। न हि तस्मिं खेत्ते अतिक्कन्ते सम्मज्जनासनोदकपदीपकरणे आपत्तिमोक्खो होति। उपोसथकम्मतो पुब्बे कत्तब्बकिच्चाकरणपच्चयत्ता तस्सा आपत्तिया, न सा कम्मपरियोसानापेक्खा एत्थागतसम्पजानमुसावादापत्ति विय, तस्मा पातिमोक्खुद्देसको भिक्खु ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’ति वत्तुकामो पठमंयेव परिसुद्धापरिसुद्धपच्चयं पुब्बकिच्चं सरापेति। तञ्हि कतं परिसुद्धपच्चयो होति, अकतं अपरिसुद्धपच्चयो, तेनेव उभयापेक्खाधिप्पायेन ‘‘कतं न कत’’न्ति अवत्वा ‘‘किं सङ्घस्स पुब्बकिच्च’’ मिच्चेवाह। तत्थ अकतपक्खे ताव पारिसुद्धिआरोचनक्कमनिदस्सनत्थं परतो ‘‘यस्स सिया आपत्ति, सो आवि करेय्या’’ति च, कतपक्खे ‘‘असन्तिया आपत्तिया तुण्ही भवितब्ब’’न्ति च वक्खति।
पारिसुद्धिं आयस्मन्तो आरोचेथ। किंकारणा? यस्मा पातिमोक्खं उद्दिसिस्सामि। एत्थ च ‘‘उद्दिसामी’’ति वत्तमानकालं अपरामसित्वा ‘‘उद्दिसिस्सामी’’ति अनागतकालपरामसनेन य्वायं ‘‘दानि नेसं पातिमोक्खुद्देसं अनुजानेय्य’’न्ति (महाव॰ १५०) एत्थ वुत्तपातिमोक्खुद्देसो, तं सन्धाय ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति वुत्तन्ति एके। यस्मा ‘‘पञ्चिमे, भिक्खवे, पातिमोक्खुद्देसा’’ति वुत्तं, तस्मा वत्तमानस्स निदानुद्देससङ्खातस्स पातिमोक्खस्स यदेतं अन्ते ‘‘कच्चित्थ परिसुद्धा’’तिआदिकं यावततियानुस्सावनं, तस्सेव आपत्तिखेत्तत्ता, अवयवेपि अवयवीवोहारसम्भवतो च इध आपत्तिखेत्तमेव सन्धाय ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति वुत्तम्। एवञ्हि वुत्ते यस्मा परतो आपत्तिखेत्तं आगमिस्सति, तस्मा आपत्तिभीरुका तुम्हे सब्बेव पठममेव पारिसुद्धिं आरोचेथाति अयमत्थो सम्भवति। वत्तमानकालवसेन वुत्ते ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’ति वचनमेव न सम्भवति तदारोचनस्स पठमं इच्छितब्बत्ता, पगेव तस्स करणाभावेन ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति वचनम्। अयं नयो सन्तिया आपत्तिया आरोचने युज्जति, न तुण्हीभावे, अकम्मपरियोसाना तुण्हीभावप्पत्तितो, एवं सन्तेपि तस्मिं युज्जतेव। पातिमोक्खुद्देसको हि अञ्ञमञ्ञं आपत्तिआविकरणं अकत्वा तुण्हीभूते भिक्खू पस्सित्वा तेनेव तुण्हीभावेन आरोचितपारिसुद्धिको हुत्वा ‘‘सुणातु मे, भन्ते’’ति पातिमोक्खुद्देसं आरभि।
एत्थाह – पठमं ‘‘सङ्घो उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’ति वुत्तत्ता इधापि ‘‘सङ्घो उपोसथं करिस्सति, पातिमोक्खं उद्दिसिस्सती’’ति वत्तब्बं, अथ ‘‘पुग्गलस्स उद्देसा’’ति लक्खणत्ता यथारुतमेव वत्तब्बं, तथापि ‘‘उपोसथं करिस्सामि, पातिमोक्खं उद्दिसिस्सामी’’ति वत्तब्बन्ति? न वत्तब्बं लक्खणविरोधतो, अनिट्ठप्पसङ्गतो च। पुग्गलस्स उद्देसा एव हि सङ्घस्स उपोसथो कतो होति, न पुग्गलस्स उपोसथकरणेन। तञ्च सोव करिस्सति, न सङ्घोति अनिट्ठप्पसङ्गोव आपज्जति। ‘‘सुणाथा’’ति वुत्ते अचित्तसामग्गिप्पसङ्गभया ‘‘सुणोमा’’ति वुत्तम्। ‘‘सुणिस्सामा’’ति वत्तब्बं ‘‘उद्दिसिस्सामी’’ति वुत्तत्ताति चे? न वत्तब्बं, आपत्तिखेत्तदस्सनाधिप्पायनिरपेक्खताय ‘‘सुणोम’’ इच्चेव वत्तब्बम्। एकपदेनेव हिस्स तदधिप्पायो अतिक्कन्तोति। यदि एवं किमत्थं तं सब्बेहेव आरद्धन्ति चे? ‘‘उद्दिसिस्सामी’’ति इमिना असाधारणवचनेन आपन्नस्स अचित्तसामग्गिप्पसङ्गनिवारणत्थम्। सरमानेनाति इमिना चस्स सम्पजानमुसावादस्स सचित्तकतं दस्सेति। अन्तरायिको धम्मो वुत्तो भगवताति एवं अकिरियसमुट्ठानस्सापि एवं परित्तकस्स इमस्स मुसावादस्स महादीनवतं दस्सेति। विसुद्धापेक्खेनाति सावसेसं आपत्तिं उपादाय अनापत्तिभावसङ्खातं अनवसेसञ्च उपादाय गिहिभावसङ्खातं विसुद्धिं इच्छन्तेन कस्मा आवि कातब्बा? अन्तरायभावानुपगमनेन फासुविहारपच्चयत्ता। इध ‘‘अज्जुपोसथो पन्नरसो’’ति न वुत्तं परतो दिवसनियमस्स कत्तुकामताधिप्पायेन अवुत्तत्ता। एवं पन ते भिक्खू सब्बदिवसेसु उद्दिसिंसु।
१३५. ‘‘आदिमेत’’न्ति सीलपातिमोक्खमेव वुत्तं, किञ्चापि गन्थपातिमोक्खो अधिप्पेतो। ‘‘पञ्चन्नं वा’’ति मातिकायं वुत्तानं वसेन वुत्तम्। अनज्झापन्नो वाति पुग्गलाधिट्ठानदेसना। पोराणगण्ठिपदे पन ‘‘‘उपोसथं करेय्या’ति एत्तावता ञत्ति होति। यावततियानुस्सावना नाम ‘यस्स सिया आपत्ती’तिआदिवचनत्तयं, अन्ते ‘दुतियम्पि ततियम्पि पुच्छामी’ति इदञ्चाति दुविधम्। तत्थ पठमं आपत्तिं सरित्वा निसिन्नस्स, दुतियं असरन्तस्स सारणत्थ’’न्ति वुत्तम्। ‘‘वचीद्वारे’’ति पाकटवसेन उजुकमेव वुत्तम्। किञ्चापि कायविञ्ञत्तियापि करीयति, कायकम्माभावा पन वचीविञ्ञत्तियायेव आवि कातब्बा। ‘‘सङ्घमज्झे वा’’तिआदि लक्खणवचनं किर। सङ्घुपोसथकरणत्थं सङ्घमज्झे चे निसिन्नो, तस्मिं सङ्घमज्झे। गणुपोसथकरणत्थञ्चे गणमज्झे निसिन्नो, तस्मिं गणमज्झे। एकस्सेव सन्तिके चे पारिसुद्धिउपोसथं कत्तुकामो, तस्मिं एकपुग्गले आवि कातब्बाति, ‘‘एतेन न केवलं सङ्घमज्झे एवायं मुसावादो सम्भवति, अथ खो एत्थ वुत्तलक्खणेन असतिपि ‘पारिसुद्धिं आयस्मन्तो आरोचेथा’तिआदिविधाने गणुपोसथेपि सापत्तिको हुत्वा उपोसथं कत्तुकामो अनारोचेत्वा तुण्हीभूतोव करोति चे, सम्पजानमुसावादापत्तिं आपज्जतीति इमस्सत्थस्स आविकरणतो लक्खणवचनं किरेत’’न्ति वदन्ति तक्किका। अञ्ञथा ‘‘गणमज्झेवा’’ति न वुत्तन्ति तेसं अधिप्पायो। आरोचनाधिप्पायवसेन वुत्तन्ति नो तक्कोति आचरियो। आरोचेन्तो हि सङ्घस्स आरोचेमीति अधिप्पायेन आवि करोन्तो सङ्घमज्झे आवि करोति नाम। अत्तनो उभतोपस्से निसिन्नानं आरोचेन्तो गणमज्झे। एकस्सेवारोचेस्सामि सभागस्साति अधिप्पायेन आरोचेन्तो एकपुग्गले आरोचेति नाम। पुब्बे विभत्तपदस्स पुन विभजनं अत्थविसेसाभावदीपनत्थन्ति वेदितब्बम्।
१३६-७. ‘‘न, भिक्खवे, देवसिकं…पे॰… दुक्कटस्सा’’ति वत्वा ‘‘अनुजानामि, भिक्खवे, उपोसथे पातिमोक्खं उद्दिसितु’’न्ति इदं अनुपोसथे एव तं दुक्कटं , उपोसथे पन देवसिकम्पि वट्टतीति दीपेति, तस्मा ते भिक्खू चातुद्दसियं उद्दिसित्वापि पन्नरसियं उद्दिसिंसु, तेनाह ‘‘सकिं पक्खस्सा’’ति। तत्थ पुरिमेन सामग्गीदिवसो उपोसथदिवसो एवाति दीपेति। उभयेन अट्ठमिं पटिक्खिपित्वा देवसिकं पटिक्खेपस्स अतिप्पसङ्गं निवारेति। किं वुत्तं होति? भिन्नो चे सङ्घो पाटिपददिवसे समग्गो होति, तस्मिं दिवसे सामग्गीउपोसथं करोन्तो उभयम्पि दुक्कटं आपज्जन्तो उभयेन एकीभूतेन निवारितो होतीति वुत्तं होति। अञ्ञथा सामग्गीउपोसथो न देवसिको। चे, अहोरत्तं कातब्बो। तस्मिञ्च पक्खे पकतिउपोसथो न देवसिको। चे, अहोरत्तं कातब्बो। तस्मिञ्च पक्खे पकतिउपोसथो अनुद्दिट्ठो। चे होति, सामग्गीउपोसथो कातब्बोति आपज्जति। न अपवादनयेन गहेतब्बत्ताति चे? न, अनिट्ठप्पसङ्गतो। किं वुत्तं होति? सामग्गीदिवसे सामग्गीउपोसथं कत्वा पुन तस्मिं पक्खे पकतिउपोसथदिवसे सम्पत्ते पकतिउपोसथो न कातब्बोति। अपवादोति। अपवादितब्बट्ठानतो अञ्ञत्थ उस्सग्गविधानं निवारेति।
कित्तावता नु खो सामग्गीति एत्थायमधिप्पायो – सामग्गी नामेसा सभागानं सन्निपातो। सभागा च नाम यत्तका सहधम्मिका, ते सब्बेपि होन्ति, उदाहु आवाससभागताय सभागा नाम होन्तीति। तत्थ यदि सहधम्मिकानं सामग्गी सामग्गी नाम, सब्बेसं पुथुविभत्तानं सामग्गी इच्छितब्बा। अथावसथवसेन, एकावाससभागानन्ति वुत्तं होति। अञ्ञथा एकावासे सामग्गीति आपज्जति। मा नो अगमासीति अगतो मा होति।
सीमानुजाननकथावण्णना
१३८. एकावासगतानं वसेन सामग्गिं पटिक्खिपित्वा एकसीमगतानं वसेन अनुजानितुकामो भगवा ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति आह। अथ आवासपरिच्छेदं वत्तुकामो भवेय्य। एत्तावता एकावासो यावता एकासीमा। ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति वदेय्य। तस्मा न इध अनुञ्ञातबद्धसीमावसेन एकावासपरिच्छेदो होति, उपचारसीमावसेनेव होतीति वेदितब्बम्। कथं जानितब्बन्ति चे? पाळितोव, यथाह ‘‘तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो एको द्वीसु आवासेसु वस्सं वसि…पे॰… एकाधिप्पाय’’न्ति (महाव॰ ३६४)। अञ्ञथा वस्सच्छेदोति अनिट्ठप्पसङ्गोव, कथं? एकावासवसेनेव चे सामग्गी, बहुआवासअनावासेसु न सम्भवेय्य। ततो सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति। ‘‘न, भिक्खवे, तदहुपोसथे सभिक्खुको अनावासो गन्तब्बो’’तिआदि (महाव॰ १८१)-पाळिविरोधो सतिपि सङ्घे अनावासे उपोसथस्स अकत्तब्बतो। अनावासेपि चे सामग्गी लब्भति, ‘‘एत्तावता सामग्गी, यावता एकावासो’’ति न वत्तब्बं, तस्मा सब्बथा पुरिमनयो पच्छिमेनेव पटिक्खित्तोति कत्वा नानावासवसेनपि सामग्गीति वेदितब्बम्। ‘‘तं कम्मं करोमाति वत्वा न अकंसू’तिआदीसु विय अनागतम्पि अपेक्खति, तस्मा ‘करोमा’ति वुत्ते न वट्टती’’ति वदन्ति। ‘‘सीमं असोधेत्वापि निमित्तं कित्तेतुं वट्टती’’ति लिखितम्। हेट्ठिमकोटिया अड्ढट्ठमरतनुब्बेधो हत्थिप्पमाणो। सचे एको बद्धो होति, न कातब्बोति एत्थ ‘‘चतूसु दिसासु चतुन्नं पब्बतकूटानं हेट्ठा पिट्ठिपासाणसदिसे पासाणे ठितत्ता एकाबद्धभावे सतिपि पथवितो उद्धं तेसं सम्बन्धे असति हेट्ठा पथविगतसम्बन्धमत्ते अब्बोहारिकं कत्वा कित्तेतुं वट्टति। तेनेव ‘पिट्ठिपासाणो अतिमहन्तोपि पासाणसङ्ख्यमेव गच्छती’ति वुत्तम्। पथवितो हेट्ठा तस्स महन्तभावे गय्हमाने पब्बतमेव होती’’ति अनुगण्ठिपदे वुत्तम्। ‘‘चिनित्वा कतपंसुपुञ्जे तिणगुम्बरुक्खा चे जायन्ति, पब्बतो होतीति धम्मसिरित्थेरो। नेवाति उपतिस्सत्थेरो’’ति वुत्तम्।
पासाणोति ‘‘सुधामयपासाणोपि वट्टती’’ति वदन्ति। वीमंसितब्बं इट्ठकाय पटिक्खित्तत्ता। द्वत्तिंसपलगुळपिण्डप्पमाणो तुलताय, न तुलगणनाय। सोपीति खाणुको विय उट्ठितपासाणो।
चतुपञ्चरुक्खनिमित्तमत्तम्पीति एकच्चेसु निमित्तसद्दो नत्थि। एत्थ तयो चे साररुक्खा होन्ति, द्वे असाररुक्खा, साररुक्खानं बहुत्तं इच्छितब्बम्। ‘‘सुसानम्पि इध ‘वनमेवा’ति सङ्ख्यं गच्छति सयंजातत्ता’’ति वुत्तम्। केचि पन ‘‘चतूसु द्वे अन्तोसारा चे, वट्टति। अन्तोसारा अधिका, समा वा, वट्टति। तस्मा बहूसुपि द्वे चे अन्तोसारा अत्थि, वट्टती’’ति वदन्ति।
परभागेति एत्थ ‘‘एतेहि बद्धट्ठानतो गतत्ता वट्टति। तथा दीघमग्गेपि गहितट्ठानतो गतट्ठानस्स अञ्ञत्ता’’ति वदन्ति।
अन्वद्धमासन्ति एत्थ ‘‘अनुबद्धो अद्धमासो, अद्धमासस्स वा अनू’’ति लिखितम्। ‘‘अन्तरवासको तेमियती’’ति वुत्तत्ता तत्तकप्पमाणउदकेयेव कातुं वट्टतीति केचि। तेमियतीति इमिना हेट्ठिमकोटिया नदिलक्खणं वुत्तम्। एवरूपाय नदिया यस्मिं ठाने चत्तारो मासे अप्पं वा बहुं वा उदकं अज्झोत्थरित्वा पवत्तति, तस्मिं ठाने अप्पोदकेपि ठत्वा कातुं वट्टतीति एके। ‘‘पवत्तनट्ठाने नदिनिमित्त’न्ति वुत्तत्ता सेतुतो परतो तत्तकं उदकं यदि पवत्तति, नदी एवा’’ति वदन्ति।
जातस्सरादीसु ठितोदकं जातस्सरादिपदेसेन अनन्तरिकम्पि निमित्तं कातुं वट्टति नदिपारसीमाय निमित्तं विय। सचे सो पदेसो कालन्तरेन गामखेत्तभावं पापुणाति, तत्थ अञ्ञं सीमं सम्मन्नितुं वट्टति। उक्खेपिमन्ति उद्धरित्वा गहेतब्बकम्।
अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वाति ‘‘आयतिं सम्मन्नितब्बाय ओकासं ठपेत्वा’’ति लिखितम्। अन्तोनिमित्तगतेहि पनाति ‘‘एकस्स उपड्ढं अन्तोकत्तुकामताय सति सब्बेसं आगमने पयोजनं नत्थीति कत्वा ‘अन्तोनिमित्तगतेही’ति वुत्तं, तञ्च सामीचिवसेना’’ति वदन्ति। अनागमनम्पि वट्टतीति ‘‘सीमाय अबद्धत्ता वग्गं नाम न होती’’ति लिखितम्। ‘‘अञ्ञस्मिं गामखेत्ते ठत्वा निमित्तकित्तनकाले, समानसंवासकसीमाय सम्मन्ननकाले च आगमनपयोजनं नत्थी’’ति वुत्तम्। भेरिसञ्ञं वाति ‘‘सम्मन्ननपरियोसानं करोमाति वत्वा’’ति लिखितं, तेन तादिसे काले तं कप्पतीति सिद्धं होति। किं इमिना? सुखकरणत्थन्ति महाजनसन्निपातनपरिस्समं अकत्वा अप्पतरेहि सुखकरणत्थम्। यदि महासीमाबन्धनकाले अन्तरायो होति, तत्तकेनपि सुखविहारोति दस्सनत्थं ‘‘पठम’’न्ति वुत्तन्ति एके। ततो ओरं न वट्टतीति कथं पञ्ञायतीति? वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स। कम्मारहेन सद्धिं एकवीसति भिक्खू चे गण्हाति, वट्टति। तत्तकप्पमाणं सुखनिसज्जवसेन वेदितब्बम्। तमेव निमित्तं अञ्ञेपि कित्तेत्वा सचे बन्धन्ति, वट्टतीति एके।
‘‘एवं बद्धासु पन…पे॰… सीमन्तरिका हि गामखेत्तं भजती’’ति न आवासवसेन सामग्गीपरिच्छेदो, किन्तु सीमावसेनेवाति दस्सनत्थं वुत्तम्। ‘‘निमित्तुपगपासाणे ठपेत्वा’’ति सञ्चारिमनिमित्तस्स तप्परतो वुत्तम्। इतो पट्ठाय गण्ठिपदक्कमो होति – न सक्खिस्सन्तीति ते अविप्पवासं असल्लक्खेत्वा ‘‘समानसंवासकमेव समूहनिस्सामा’’ति वायामन्ता समूहनितुं न सक्खिस्सन्ति। ‘‘एकरतनप्पमाणा’’ति सुविञ्ञेय्यन्तरा होतीति कत्वा वुत्तम्। एकङ्गुलमत्तम्पि वट्टतेव। खण्डसीमतो पट्ठाय बन्धनं आचिण्णम्। आचिण्णकरणेन विगतसम्मोहो होतीति। कुटिगेहेति कुटिघरे भूमिघरे। उदुक्खलंवाति भूमिउदुक्खलं विय खुद्दकावाटम्। ‘‘पमुखे’’ति भूमिकुटिं सन्धाय वुत्तन्ति एके। हेट्ठा न ओतरतीति भित्तितो ओरं निमित्तानि ठपेत्वा कित्तितत्ता हेट्ठा आकासे न ओतरति, उपरि कते पासादेति अत्थो। भित्तिलग्गेति भित्तिनिस्सितके। इमे किर भित्तिलग्गापि ‘‘एकाबद्धा’’ति न वुच्चन्ति। सब्बो पासादो सीमट्ठो होतीति एकाबद्धो वा होतु, मा वा। तालमूलकपब्बतो नाम अनुपुब्बेन तनुको। आकासपब्भारन्ति अपरिक्खेपपब्भारम्। सुसिरपासाणो नाम लेणं होति। अन्तोलेणन्ति पब्बतस्स अन्तोलेणम्। द्वारं पन सन्धाय परतो ‘‘ओरतो’’ति वुत्तं, सब्बथापि सीमतो बहिलेणेन ओतरतीति अधिप्पायो।
महासीमं सोधेत्वाति सीमट्ठं दूरगतम्पि सीमगतं सीमसम्बन्धंव, तस्मा तं अनामसित्वा ठातब्बन्ति अधिप्पायो। यदि एवं ‘‘तन्निस्सितकं अपनेत्वा कम्मं कातुं वट्टती’’ति वत्तब्बम्। महाअट्ठकथायम्पि ‘‘सीमं सोधेत्वा कातब्ब’’न्ति एत्तकमेव वुत्तम्। महाथेरापि ‘‘सोधेतब्ब’’मिच्चेव वदन्तीति एके। ‘‘महासीमं सोधेत्वा वा कम्मं कातब्ब’’न्ति च पाठो अत्थि। ‘‘वुत्तनयेनेवा’’ति च परतो वक्खति, तस्मा साधारणपाठोव सुन्दरोति एके। पुरिमनयेपीति खण्डसीमाय उट्ठहित्वा महासीमाय ओनतेपीति अत्थो। उक्खिपापेत्वा कातुं न वट्टति। कस्मा? अन्तो ठितत्ता। रुक्खस्स हेट्ठा पथविगतं मूलं खण्डसीमाव होति, अब्बोहारिकं वाति अपरे। ‘‘मज्झे पन छिन्ने महासीमाय ठितमूलं महासीममेव भजति, खण्डसीमाय ठितं खण्डसीममेव भजति तदायत्तपथविरसादीहि अनुग्गहितत्ता’’ति वुत्तम्। ‘‘सीमाय पच्छा उट्ठितरुक्खे निसीदित्वा कम्मं कातुं वट्टति पच्छासीमायं कतगेहे विया’’ति वत्वा ‘‘बन्धनकाले ठितरुक्खे निसीदित्वा कातुं न वट्टति उपरिसीमाय अगमनतो’’ति कारणं वदन्ति। एवं सति बन्धनकाले पुन आरोहणं नाम नत्थि, बन्धितकाले एव आरुहतीति आपज्जति। पच्छा उट्ठितरुक्खो पन तप्पटिबद्धत्ता सीमसङ्ख्यमेव गतो, एवं पुब्बे उट्ठितरुक्खोपीति गहेतब्बम्। ‘‘यं किञ्चिपी’’ति वचनतो तिणादिपि सङ्गहितम्। महाथेरापि तिणं सोधेत्वाव करोन्तीति।
१४०. यस्मा मज्झतो कोणं होति, तस्मा ‘‘कोणतो कोण’’न्ति वुत्तम्। ‘‘आपत्तिञ्च आपज्जति अचित्तकत्ता’’ति वदन्ति। पारयतीति अज्झोत्थरति। का सा? सीमा। ‘‘या सब्बन्तिमेन…पे॰… वहती’’ति ततो हेट्ठिमा नावासङ्ख्यं न गच्छतीति कत्वा वुत्तन्ति एके, तं न युत्तं दुतियपाराजिके नावट्ठभण्डाधिकारे तस्सापि अधिप्पेतत्ता। मज्झिमपुरिसस्स भारप्पमाणेन वुत्तन्ति एके। भिक्खुनीनम्पि नदीपारसीमासम्भवतो तासं ‘‘एका वा नदीपारं गच्छेय्या’’ति वुत्तदोसपरिहरणत्थन्ति आचरियस्स तक्को। उभयत्थापि धुव-सद्दो गहितो। तेन उपोसथन्तराय परिहरणत्थं उपोसथदिवसो नियमतोव वुत्तो। एत्थ च नावा नाम पमाणयुत्ता सब्बसाधारणा थम्भनावा अधिप्पेता, न कुल्लनावाति नो तक्कोति आचरियो। रुक्खं छिन्दित्वा कतोति अत्थो। सचे एकं गामखेत्तं, सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा सम्मन्नितब्बा। नानागामखेत्तं चे, अनागमनम्पि वट्टति। उभयतीरे निमित्तकित्तनमत्तेन दीपको सङ्गहितो न होति, तस्मा दीपके निमित्तानि कित्तेतब्बानेव। ‘‘नदिया हेट्ठा निसिन्नभिक्खु कम्मं कोपेति। उपरियेव हि नदी होती’’ति वदन्ति।
सीमानुजाननकथावण्णना निट्ठिता।
उपोसथागारादिकथावण्णना
१४१. ‘‘यं सङ्घो आकङ्खति विहारं वा…पे॰… गुहं वा’’ति वचनतो न केवलं पथवियंयेव, विहारादीनं उपरिपि सीमा अनुञ्ञाता होति उपोसथकम्मपधानत्ताति सिद्धम्। तप्पधाना सीमाति कथं पञ्ञायतीति चे? तदधिकारानुञ्ञातत्ता, सम्मुतियं ‘‘समानसंवासा’’ति एत्तावता सिद्धे विसुं ‘‘एकूपोसथा’’ति वचनतो च। ‘‘उपोसथं ठपेत्वा सेसकम्मानि समानसंवासा नामा’’ति लिखितम्। ‘‘एकं समूहनित्वा’’ति पाळिपाठो।
१४२. कतोवस्साति एकसीमाय समग्गे सन्धाय वुत्तम्। अञ्ञथा नानासीमायं ठितानं सवनं पमाणं, एकसीमायपि हत्थपासं मुञ्चित्वा ठितानं वा सवनमेव पमाणन्ति अनिट्ठं आपज्जति। तत्थ सम्मताय वा असम्मताय वाति उपोसथागारसम्मुतिया, न सीमासम्मुतिया। कथं पञ्ञायतीति? अधिकारतो, परतो छन्ददानपञ्ञत्तितो, पारिसुद्धिदानपञ्ञत्तितो च। तत्थ पुरिमं कारणं पुरिमं अनिट्ठं निवारेति, पच्छिमं पच्छिमन्ति वेदितब्बम्। उपोसथमुखन्ति उपोसथट्ठानम्। ‘‘उपोसथमुखस्साति उपोसथागारट्ठानस्सा’’ति लिखितम्। यानि कानिचि निमित्तानि कित्तेतुं वट्टेतीति इदं कथं पञ्ञायतीति? ‘‘पठमं निमित्ता कित्तेतब्बा निमित्ते कित्तेत्वा’’ति एत्तकमेव वुत्तत्ता। पठमं वुत्तत्ता न वुच्चन्तीति चे? तं पन अकारणं, न हि बुद्धानं देसनाय आलसियं अत्थि। सीमासमूहननकाले उपोसथागारं समूहनित्वाव सीमासमूहननं इज्झतीति एके। तं अयुत्तं अबद्धाय सीमाय उपोसथागारसम्मुतिसिद्धितोति नो तक्कोति आचरियो। उपोसथमुखन्ति उपोसथागारस्स मुखन्ति आचरिया। उपोसथमुखस्स निमित्तकित्तना सीमाय वुत्तनयेन कातब्बा। एकेनापि कित्तेतुं वट्टतीति एके। ‘‘पासादो वा होतु, मण्डपादीसु वा अञ्ञतरो। कम्मवाचाय पन ‘उपोसथमुख’मिच्चेव वत्तब्ब’’न्ति वदन्ति। ‘‘पोराणको आवासो नाम मूलावासो’’ति लिखितम्। वदति घटमत्ता इति हि लक्खणम्।
अविप्पवाससीमानुजाननकथावण्णना
१४३-४. ‘‘मनम्हि वूळ्हो’’ति वा पाठो। तत्थ मनम्हि वूळ्होति मनं वूळ्हो अम्हीति अत्थो। ठपेत्वा गामञ्च गामूपचारञ्चाति अन्तरघरसङ्खातं गामञ्च गामूपचारञ्च ठपेत्वा। केचि ‘‘परिक्खित्तं गामं सन्धाय ‘गाम’न्ति वुत्तं, अपरिक्खित्तं सन्धाय ‘गामूपचार’’न्ति वदन्ति, तं पन अट्ठकथाय विरुज्झति। तस्मा निवेसनरच्छादयो सन्धाय गामं, परिक्खेपारहट्ठानानि सन्धाय ‘‘गामूपचार’’न्ति च वुत्तम्। एत्थ पन अनेकधा पठन्ति। किं तेन, पाळिञ्च अट्ठकथञ्च सुट्ठु उपपरिक्खित्वा यथा समेन्ति, तथा गहेतब्बम्। भिक्खूनं पुरिमकम्मवाचा न वट्टतीति गामगामूपचारे अन्तोकत्वा समानसंवासकसीमाय सम्मताय उपरि अविप्पवाससीमासम्मुतियं युज्जति। यत्थ पन केवलं अरञ्ञंयेव सम्मतं, तत्थ कथं न वट्टतीति। तत्थ ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति वचनं न सात्थकन्ति चे? वुच्चते – एवमेतं, किन्तु अनुस्सावनहानिप्पसङ्गतो तं वचनं वत्तब्बमेवाति इमिनाव अधिप्पायेन ‘‘पुरिमकम्मवाचा न वट्टती’’ति वुत्तं सिया। एकस्मिं वा अत्थे कम्मवाचाद्वयआभावतोति वुत्तम्। ‘‘न हि ते अञ्ञमञ्ञस्स कम्मे गणपूरका होन्ती’’ति वुत्तत्ता उभिन्नं नानासंवासकसङ्घानम्पि अयमेव विधि आपज्जेय्याति चे? नापज्जति पटिग्गहसन्निधीनं अनुञ्ञातत्ता, ओमसनादिपच्चया अविसेसतो, कम्मपटिप्पस्सद्धिमत्तापेक्खताय च। तस्साति भिक्खुनिसङ्घस्स। न कम्मवाचं वग्गं करोन्तीति कम्मं न कोपेन्तीति अत्थो। एत्थाति ठपेत्वा गामन्ति एत्थ। ‘‘यदि भिक्खूनं अविप्पवाससीमा गामञ्च गामूपचारञ्च न ओतरति, अथ कस्मा गामे सीमाबन्धनकाले अविप्पवासं सम्मन्नन्तीति चे? आचिण्णकप्पेन, न ततो अञ्ञं कञ्चि अत्थं अपेक्खित्वा’’ति लिखितम्। ‘‘अत्थतो हि सा बहिद्धापि अबद्धा एव होती’’ति वुत्तम्। अन्तरगामे बद्धा समानसंवाससीमा यस्मा गामसङ्ख्यं न गच्छति, तस्माति एके। सोपि सीमासङ्ख्यमेव गच्छतीति अविप्पवाससीमासङ्ख्यं गच्छतीति अत्थो। इदं पनेत्थ विचारेतब्बं – गामं अन्तोकत्वा बद्धाय सीमाय पुन अविप्पवाससम्मुतियं अरञ्ञपदेसे ठत्वा अविप्पवासकम्मवाचा कातब्बा, उदाहु गामे ठत्वाति? गामे ठत्वा कतायपि कप्पियभूमिया फरतीति। बहिसीमे ठितसम्मतदोसानुलोमत्ता अकप्पियभूमियं ठत्वा न कातब्बाति नो तक्को, एस नयो समूहननेपीति आचरियो। खण्डसीमायं ठत्वा अविप्पवाससीमातिआदीसु महासीमा किर ‘‘अविप्पवाससीमा’’ति वुत्ता।
१४६. ‘‘यस्सायस्मतो खमति एतिस्सा सीमाय समानसंवासाय एकूपोसथाय समुग्घातो, सो तुण्हस्सा’’ति अन्धकपोत्थके, सीहळपोत्थकेसु च केसुचि पाठो अत्थि। केसुचि ‘‘समुग्घातो एतिस्सा सीमाया’’ति पठमं लिखन्ति, केसुचि ‘‘एतिस्सा सीमाय समुग्घातो’’ति च।
गामसीमादिकथावण्णना
१४७. सा चाति सा परिच्छिन्दित्वा दिन्नगामसीमा च इतरा च। सा कतमाति चे? ‘‘पकतिगामा’’तिआदिमाह। बद्धसीमासदिसायेव होन्तीति सा च होति इतरा च होतीति अधिप्पायो, तस्मायेव ‘‘तिचीवरविप्पवासपरिहारं लभती’’ति एकवचनं कतं, तं न युत्तं उभिन्नम्पि गामत्ताति एके। ‘‘होन्ति, न लभन्ती’’ति च बहुवचनम्पि करोन्तीति। ‘‘सा च इतरा चा’’ति वुत्ता ‘‘मज्झे भिन्दित्वा दिन्नगामसीमा पकतिगामादयो अभिन्ना’’ति च वदन्ति। ‘‘भिक्खुवसती’’ति पाठो, ‘‘वसन्ती’’ति च लिखितम्। ‘‘अथस्स ठितोकासतो’’ति वुत्तत्ता एकवचनमेव युत्तम्। सब्बा, भिक्खवे, नदी असीमाति कतरं सीमं पटिक्खिपति? बद्धसीमं, एकादसविपत्तिसीमञ्ञतरप्पसङ्गतोति आचरिया। सचे पठमं सीमाय बद्धाय पच्छा नदिआदयो होन्ति, पटिक्खेपोति पसङ्गो आपज्जति, तस्मा अबद्धसीममेव पटिक्खिपति। यथा सब्बो गामो गामसीमा, तथा सब्बा नदी असीमा। किन्तु तस्स तस्स भिक्खुनो उदकुक्खेपसीमाति सीमानानत्तं दस्सेतीति नो तक्कोति आचरियो। यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपाति पन एकिस्सा नदिया चतुवग्गादीनं सङ्घानं विसुं चतुवग्गकरणीयादिकम्मकरणकाले सीमापरिच्छेददस्सनत्थं वुत्तम्। तिचीवरेन विप्पवासाविप्पवासपरिच्छेददस्सनत्थम्पि सत्तब्भन्तरसीमाय परिच्छेददस्सनं वियाति आचरिया, तस्मा उदकुक्खेपपरिच्छेदाभावेपि अन्तोनदियं कम्मं कातुं वट्टतीति सिद्धम्।
अयं पन विसेसो – तत्थ नावागतो चे, नावायं वुत्तनयेन। सत्थगतो चे, सत्थे वुत्तनयेन। सो चे अतिरेकचातुमासनिविट्ठो, गामे वुत्तनयेन तिचीवराविप्पवासो वेदितब्बो। तत्थापि अयं विसेसो – सचे सत्थो उदकुक्खेपस्स अन्तो होति, उदकुक्खेपसीमापमाणन्ति एके। सत्थोव पमाणन्ति आचरिया। सचे पनेत्थ बहू भिक्खूतिआदिम्हि केचि अधिट्ठानुपोसथं, केचि गणुपोसथं, केचि सङ्घुपोसथन्ति वत्तुकामताय ‘‘बहू सङ्घा’’ति अवत्वा ‘‘भिक्खू’’ति वुत्तम्। ऊनकं पन न वट्टतीति एत्थ सीमासम्भेदसम्भवतोति उपतिस्सत्थेरो। ठपेन्ते हि ऊनकं न ठपेतब्बम्। ‘‘अठपेतुम्पि वट्टति एवा’’ति वुत्तम्। गच्छन्तिया पनाति एत्थ ‘‘उदकुक्खेपमनतिक्कमित्वा परिवत्तमानाय कातुं वट्टती’’ति लिखितम्। अञ्ञिस्सा सीमाय ञत्तीतिआदि किं सीमतो कम्मविपत्तिभया वुत्तं , उदाहु परिसतोति? एककम्मस्स नानासीमाय असम्भवतो सीमतोति। एककम्मस्स नानासीमट्ठसङ्घेन असम्भवतो परिसतोतिपि एके। ‘‘सवनं हापेती’’ति वुत्तदोसप्पसङ्गतोति नो तक्को। एकिस्सा हि सीमाय एकं कम्मं अनिट्ठपेन्तो हापेतीति आचरियो।
बहिनदितीरे जातरुक्खस्स अन्तोनदियं पविट्ठसाखाय वाति एत्थ च नदितीरे खाणुकं कोट्टेत्वाति एत्थ च सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिताति एत्थ च सीमासोधनं नाम गामसीमट्ठे हत्थपासानयनम्। खण्डसीमाय उट्ठितरुक्खतो वियोजेत्वा कातुं वट्टति। कस्मा? तीरट्ठे रुक्खे बद्धनावाय गामो आधारोति। ‘‘उभतोभागेन गामसीमं फुसित्वा ठितसेतु खण्डसीमामहासीमायो फुसित्वा ठितरुक्खेन उपमेतब्बो’’ति च लिखितम्। तत्थ पुरिमनये ताव इदं विचारेतब्बं – तादिसे ठाने कतकम्मं किं नदियं कतसङ्ख्यं गच्छति, उदाहु गामसीमायं, अथ उभयत्थाति? किञ्चेत्थ तं चे नदियं कतसङ्ख्यं गच्छति, उदकुक्खेपसीमाव सोधेतब्बा, न इतरा। अथ गामसीमायं कतसङ्ख्यं गच्छति, उदकुक्खेपसीमा न सोधेतब्बा। यदि उभयत्थ कतसङ्ख्यं गच्छति, द्वीसु सीमासु एककम्मं कातुं वट्टतीति अनिट्ठप्पसङ्गो आपज्जति। ततो ‘‘अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अनुस्सावना होती’’ति इदञ्च ‘‘खण्डसीमामहासीमट्ठानं कायसामग्गिया कम्मं कातुं वट्टती’’ति इदञ्चानिट्ठं आपज्जतीति? एत्थ वुच्चते – यथावुत्तं कम्मं उभयत्थ कतसङ्ख्यं गच्छति, न च यथावुत्तं अनिट्ठं आपज्जति। कस्मा? ‘‘ञत्तिअनुस्सावनानं एकेकसीमायं पवत्तत्ता, कारकभिक्खूनं वा एकेकसीमायं ठितत्ता’’ति वदन्ति। उभयत्थापि ठातुं सक्कुणेय्यताय पन तं अकारणम्। एकीभावं उपगतसीमट्ठाने कतत्ताति इदं अचलकारणम्। एकीभावं उपगतासु हि द्वीसु नदीगामसीमासु कम्मं कातुं वट्टतीति च। सत्तब्भन्तरसीमायं चे नदी होति, समुद्दो वा, जातस्सरो वा। तेसु ठितभिक्खु सत्तब्भन्तरसीमायं ठितसङ्ख्यं न गच्छति। तत्थ चे नदिआदिलक्खणं अप्पत्तो दीपको, पासाणो, रुक्खो वा होति, सत्तब्भन्तरसङ्ख्यं गच्छति। मनुस्सेहि वळञ्जनट्ठानं चे तं होति, गामखेत्तसङ्ख्यं गच्छति। कतरगामखेत्तं? यतो मनुस्सा सञ्चरन्ति, सब्बे चे सञ्चरन्ति, विसुं गामखेत्तसङ्ख्यं गच्छतीति च आचरिया।
पच्छिमनये सचे सेतु नदीलक्खणट्ठानं अफुसित्वा ठितो, गामसीमासङ्ख्यं गच्छति। तत्थ एको चे गामो, तं सोधेत्वा, द्वीसु तीरेसु सचे द्वे, द्वेपि गामे सोधेत्वा कम्मं कातब्बम्। एवञ्हि कतं उभयत्र कतं होति। इमिना नयेन द्वीसु नदीसु, जातस्सरेसु च एककम्मपसिद्धि वेदितब्बा। अयं पन नयो खण्डसीमामहासीमानम्पि लब्भतेव। सचे सेतु नदीलक्खणट्ठानं फुसित्वा ठितो, उदकुक्खेपसीमापि सोधेतब्बा।
सीमानमेव चेकत्तं, वेहासट्ठं विना गतो।
विदित्वा एककम्मस्स, सीमतो इदमादिसे॥
एकसीमं द्विसीमं वा, तिसीमं चतुसीमकम्।
एककम्मं सिया तस्स, कोपो परिसतो सियाति॥
अयं पनेत्थ विसेसो – नदियं करोन्तानं उदकुक्खेपतो बहि रुक्खादिसम्बन्धो अप्पमाणम्। गामे करोन्तानं नदियं सम्बन्धरुक्खस्स उदकुक्खेपतो बहि ठितभिक्खु अप्पमाणं, ततो ओरं पमाणम्। बद्धसीमाय सम्बन्धरुक्खस्स बद्धसीमाय ठितभिक्खु पमाणन्ति वेदितब्बं, तेनेव वुत्तं ‘‘सीमं सोधेत्वा कम्मं कातब्ब’’न्ति। ‘‘सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता कम्मं कातुं न वट्टती’’ति वचनम्पि पारोहादीसु विय सकलसीमासोधनमेव कातब्बन्ति साधेति, वीमंसितब्बम्। अतिवुट्ठिकाले पनाति एत्थ अतिवुट्ठि नाम यथा चातुमासिकायाति वेदितब्बा, तस्मा चतुमासं अतिवुट्ठियेव सचे होति, सब्बोपि ओघेन ओत्थटोकासो नदी एव। अथ एकिस्सापि अतिवुट्ठिया ओघो चतुमासं तिट्ठति, सन्दति वा, बहितीरे पतिट्ठितओघेन ओत्थटोकासो सब्बोपि नदी एव। नदिं ओत्थरित्वा सन्दनट्ठानतो पट्ठायाति तमेव वा नदिं अञ्ञं वा अपुब्बं वा पदेसं अत्तनो पवत्तवसेन नदिलक्खणप्पत्तं ओत्थरित्वा सन्दनट्ठानतो पट्ठाय वट्टति। गामनिगमसीमं ओत्थरित्वाति चतुमासप्पवत्तिं सन्धाय वुत्तम्। ‘‘अगमनपथेति तदहु गतपच्चागतं कातुं असक्कुणेय्यके’’ति लिखितम्। यं पन अन्धकट्ठकथायं वुत्तं, तं न गहेतब्बम्। कस्मा? नदियम्पि तंदोसप्पसङ्गतो। तिपुसकादीति एत्थ आदि-सद्देन कमलुप्पलादीनिपि सङ्गहं गच्छन्ति । सब्बोपि अजातस्सरो होति, गामसीमासङ्ख्यमेव गच्छतीति येहि कतं, तेसं गामसीमासङ्ख्यं वा, समन्ततो तीरट्ठगामेहि चे कतं, सब्बगामसङ्ख्यं वा, अञ्ञेहि गामखेत्तेहि असम्बन्धट्ठानं चे, विसुंगामसीमासङ्ख्यं वा गच्छतीति अत्थो।
१४८. संसट्ठविटपाति इमिना आसन्नत्तं दीपेति, तेन पदेससम्भिन्दना इध सम्भेदोति दीपेति। सो पन वड्ढन्तो सीमासङ्करं करोतीति बद्धसीमट्ठानप्पवेसनवसेन ‘‘एकदेसबद्धसीमा’’ति वत्तब्बतो सङ्करदोसो होति। न, भिक्खवे, सीमाय सीमा सम्भिन्दितब्बाति एत्थ ‘‘पठमं बद्धसीमाय पच्छा अत्तना बन्धितब्बसीमा न सम्भिन्दितब्बा’’ति एके अधिप्पायं संवण्णयन्ति। पठमं सम्मतसीमायं सम्भेदाभावतो स्वाधिप्पायो अज्झोत्थरणेन युज्जति, तस्मा पच्छा बन्धितब्बसीमाय पठमं बद्धसीमा न सम्भिन्दितब्बा। सकलं वा एकदेसतो वा निमित्तानं अन्तोकरणेन पठमं बद्धसीमाय सीमन्तरिके अकित्तेत्वा सम्मन्ननतो हि सम्भिन्दति नाम, परेसं बद्धसीमं सकलं वा एकदेसतो वा निमित्तानं अन्तोकरणेन अज्झोत्थरति नाम, तेनेवाह ‘‘सीमं सम्मन्नन्तेन सीमन्तरिकं ठपेत्वा’’तिआदि। तस्सत्थो – पठमं बद्धसीमाय सीमन्तरिकं पच्छा बन्धितब्बसीमाय निमित्तभूतं ठपेत्वा पच्छा सीमं सम्मन्नितुन्ति। इमा द्वेपि विपत्तियो भिक्खुभिक्खुनीसीमानं अञ्ञमञ्ञं न सम्भवन्ति। सो पन वड्ढन्तो सीमासङ्करं करोतीति एत्थ केवलं सीमासङ्करमेव करोति। तस्मिं कतकम्मानि न कुप्पन्तीति केचि, तं नयुत्तं साखापारोहछेदनसीमासोधनानं वुत्तत्ता। इदं सब्बं सुट्ठु विचारेत्वा गरुकुले पयिरुपासित्वा गहेतब्बयुत्तकं गहेतब्बं, इतरं छड्डेतब्बम्।
उपोसथभेदादिकथावण्णना
१४९. ‘‘द्वेमे , भिक्खवे, उपोसथा’’ति तदा सामग्गीउपोसथस्स अननुञ्ञातत्ता वुत्तम्। सामग्गीउपोसथस्स पुब्बकिच्चे ‘‘अज्जुपोसथो सामग्गी’’ति वत्तब्बं, न च कम्मवाचाय भगवता पयोगो दस्सितो, पाळिनयतो अट्ठकथाचरियेहि उद्दिसितब्बक्कमो दस्सितो। तथा पञ्चन्नं पातिमोक्खुद्देसानं उद्देसक्कमो सिद्धोति वेदितब्बम्। तयो वा द्वे वा पातिमोक्खं उद्दिसन्ति, अधम्मेन समग्गं नाम होतीति एत्थ कामं सङ्घस्स सामग्गी नाम होति वग्गकथाय यथाकम्मं सामग्गीववत्थानतो। तथापि वग्गपटिपक्खभावेन समग्गं, समग्गपटिपक्खभावेन च वग्गं नाम कतम्। आवेणिकतो वा गणकम्मादिसम्भवतो, तस्स च समग्गवग्गभावसम्भवतो वुत्तन्ति वेदितब्बम्। धम्मेन वग्गन्ति एत्थ पारिसुद्धिकरणं धम्मिकं, सङ्घस्सेव छन्दागमनं, न गणस्साति कत्वा वग्गं नाम होति। ‘‘एकवारं कतं सुकतं, आपत्तिं पन आपज्जति, पुन कातुं न लभन्ती’’ति वदन्ति। ‘‘पञ्चसु एकस्स छन्दं आहरित्वा चतूहि पातिमोक्खं उद्दिसितुं वट्टती’’ति वदन्ति, तं युत्तं, छन्दहारके भिक्खूनं सन्तिकं पत्ते तेन सङ्घो पहोति, तस्मा छन्दो सङ्घप्पत्तो होतीति कत्वा वुत्तम्।
पातिमोक्खुद्देसकथावण्णना
१५०. मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ निदानवण्णना) ‘‘सुणातु मे, भन्ते, सङ्घो…पे॰… आविकता हिस्स फासु होति, तत्थायस्मन्ते पुच्छामि…पे॰… तस्मा तुण्ही। एवमेतं धारयामी’ति वत्वा ‘उद्दिट्ठं खो आयस्मन्तो निदान’न्तिआदिना नयेन अवसेसे सुतेन साविते उद्दिट्ठो होती’’ति वुत्तत्ता ‘‘एवमेतं धारयामीति सुता खो पनायस्मन्तेही’’ति एत्थ ‘‘धारयामी’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदान’’न्ति वचनं संखित्तन्ति गहेतब्बं, तेनेव खुद्दकपेय्यालवसेन लिखितम्। एवं मातिकाट्ठकथायम्पि ‘‘आविकता हिस्स फासु होति, तत्थायस्मन्ते’’ति एत्थापि ‘‘उद्दिट्ठं खो आयस्मन्तो निदान’’न्ति वचनं संखित्तन्ति गहेतब्बन्ति एके। केचि ‘‘अविवदमानेहि सिक्खितब्ब’न्ति वुत्ते निदानुद्देसो निट्ठितो नाम होति, तस्मा अनाविकरोन्तो आपत्तिं आपज्जती’’ति वदन्ति, तं न युत्तम्। कस्मा? ‘‘निदानं उद्दिसित्वा’’ति निट्ठानवचनेन हि निदानस्स निट्ठितभावो वुत्तो, निदानावसाने च आपत्ति वुत्ताति। ‘‘सरभञ्ञं नाम सरेन भणन’’न्ति लिखितम्। सज्झायं अधिट्ठहित्वाति ‘‘सज्झायं करोमी’’ति चित्तं उप्पादेत्वा। ‘‘आपुच्छामीति वुत्तमत्तेन कथेतुं वट्टती’’ति वदन्ति। तं तुण्हीभावे युज्जति। ‘‘अथापि लाभादिना अभिभूतो वारेति, तं न पमाण’’न्ति वदन्ति। एसेव नयोति कथेन्तो यदि विच्छिन्दति, पुन आपुच्छितब्बन्ति।
अधम्मकम्मपटिक्कोसनादिकथावण्णना
१५४. ‘‘तेसं अनुपद्दवत्थाया’’ति सङ्घो सङ्घस्स कम्मं न करोति, अञ्ञोपि उपद्दवो बहूनं होति, तस्मा वुत्तम्।
पातिमोक्खुद्देसकअज्झेसनादिकथावण्णना
१५५. ‘‘थेराधिकं पातिमोक्ख’’न्ति वत्वापि पच्छा अविसेसेन ‘‘यो तत्थ ब्यत्तो पटिबलो, तस्साधेय्य’’न्ति वुत्तत्ता ‘‘भन्ते’’ति वचनं थेरस्सापि अत्थीति सिद्धं होति। ‘‘गच्छावुसो संखित्तेन वा वित्थारेन वा’’ति वचनतो असतिपि अन्तराये थामं पमाणन्ति सिद्धं होति।
दिसंगमिकादिवत्थुकथावण्णना
१६३. ‘‘सचस्स सद्धिंचरा भिक्खुउपट्ठाका अत्थी’’ति पाठो। ‘‘उतुवस्सेति उतुसंवच्छरे हेमन्तगिम्हेसू’’ति लिखितम्।
पारिसुद्धिदानकथावण्णना
१६४. पारिसुद्धिं दम्मीति ‘‘सापत्तिको थेरानं देति, सम्पजानमुसावादे दुक्कटं सम्भवती’’ति आचरियेन लिखितम्। किं नु खो कारणं? सम्पजानमुसावादेन दुक्कटापत्ति नाम केवलं भगवता वुत्तत्ता अकिरियसमुट्ठाना होतीति। ‘‘पारिसुद्धिं दम्मी’’ति एत्थ पन किरिया पञ्ञायति, तस्मा सम्पजानमुसावादे पाचित्तियं विय दिस्सति, सुट्ठु उपपरिक्खितब्बम्। महन्ता हि ते आचरिया नाम। तत्थ ‘‘दम्मी’’ति अत्तनो उपोसथकम्मनिब्बत्तिनिमित्तं वुत्तम्। ‘‘हरा’’ति च ‘‘आरोचेही’’ति च हारकस्स अनारोचनपच्चया दुक्कटमोचनत्थं वुत्तम्। एसेव नयो छन्ददानेपि। तत्थ ‘‘दम्मी’’ति अत्तनो चित्तसामग्गिदीपनवचनं, सेसं वुत्तनयमेव, एवं उपतिस्सत्थेरो वण्णेति। अथ वा पठमं समग्गभावं सन्धाय, दुतियं पच्छा विधातब्बभावं, ततियं छन्दहारकस्स दुक्कटमोचनत्थं वुत्तम्। उभयत्थापि ‘‘सङ्घप्पत्तो पक्कमती’’तिआदिवचनतो सङ्घे समग्गे एव छन्दपारिसुद्धिदानं रुहति, नासमग्गेति सिद्धम्। ‘‘सङ्घप्पत्तो उक्खित्तको पटिजानाति, आहटा होति पारिसुद्धी’’तिआदिवचनतो उक्खित्तकादीनम्पि छन्दपारिसुद्धिदानं रुहतीति सिद्धं, तञ्च खो पकतत्तसञ्ञाय, नो अञ्ञथाति तक्को। जानित्वा सामणेरस्स दिन्ने न याति, आपत्ति च, अजानित्वा दिन्ने याति च, अनापत्तीति एके। बिळालसङ्खलिका नाम पारिसुद्धीति एत्थ सङ्खलिका नाम अनन्तरेन सम्बज्झति, अञ्ञेन च सङ्खलिकेनाति केवलं सङ्खलिका पारिसुद्धि नाम होतीति उपतिस्सत्थेरो। एवं सन्ते विसेसनं निरत्थकं होति। बिळालसङ्खलिका बद्धाव होति अन्तोगेहे एव सम्पयोजनत्ता। यथा सा न कत्थचि गच्छति, तथा सापि न कत्थचि गच्छतीति किर अधिप्पायो।
छन्ददानादिकथावण्णना
१६५-७. ‘‘छन्दं दत्वा खण्डसीमं वा सीमन्तरिकं वा बहिसीमं वा गन्त्वा आगतो भिक्खु कम्मं न कोपेति, तस्मा गमिकभिक्खूनं छन्दं गण्हित्वा खण्डसीमं बन्धित्वा पुन विहारसीमं बन्धितुं तेसं छन्दं न गण्हन्ती’’ति वदन्ति। ‘‘मुहुत्तं एकमन्तं होथा’’तिआदिवचनतो यं किञ्चि भिक्खुकम्मं गहट्ठादीसु हत्थपासगतेसु न वट्टतीति सिद्धम्। निस्सीमन्ति बहिसीमम्। तस्स सम्मुतिदानकिच्चं नत्थीति तस्मिं सतिपि वट्टतीति अत्थो। आसनेन सह उदकन्ति अत्थो। पन्नरसोपीति अपि-सद्दो चातुद्दसिं सम्पिण्डेति, तेन वुत्तं महाअट्ठकथायं ‘‘यदि नो एत’’न्ति। ‘‘अज्ज मे उपोसथो पन्नरसो’’ति अधिट्ठानं सदा न किञ्चि, न अञ्ञथाति एके।
आपत्तिपटिकम्मविधिकथादिवण्णना
१६९-१७०. पटिदेसेमीति याय कायचि भासाय वुत्ते देसना च पटिग्गहो च होतियेव दिट्ठाविकम्मेन विसुद्धिया वुत्तत्ताति केचि। वेमतिकेन ‘‘अहं, भन्ते, एकिस्सा थुल्लच्चयापत्तिया वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’’ति वत्तब्बम्। एवं कते याव निब्बेमतिको न होति, ताव सभागापत्तिं पटिग्गहेतुं न लभति, अञ्ञेसञ्च कम्मानं परिसुद्धो नाम होति। पुन निब्बेमतिको हुत्वा देसेतब्बम्। न चाति नेव पाळियं न अट्ठकथायं अत्थि, देसिते पन दोसो नत्थीति। तथा इतो वुट्ठहित्वा तं आपत्तिं पटिकरिस्सामीति एत्थ च सकलसङ्घे सभागापत्तिं आपन्ने, वेमतिके च। तथा च ‘‘सब्बो सङ्घो सभागापत्तिं आपज्जित्वा यदा सुद्धं पस्सिस्सती’’ति, ‘‘तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’ति वत्वा ‘उपोसथं कातुं लभती’’ति च लिखितम्।
अनापत्तिपन्नरसकादिकथावण्णना
१७२-३. ‘‘अत्थञ्ञे’’ति पुब्बवारे, ‘‘अथञ्ञे’’ति पच्छावारे पाठो। सीमं ओक्कन्ते वा ओक्कमन्ते वा पस्सन्ति। धम्मसञ्ञिनो पन अञ्ञाणेन होन्ति। ‘‘वेमतिकपन्नरसकं उत्तानमेवा’’ति पाठो।
सीमोक्कन्तिकपेय्यालकथावण्णना
१७८. ‘‘न अकामा दातब्बा’’तिवचनतो इच्छाय सति दातब्बाति सिद्धम्।
लिङ्गादिदस्सनकथावण्णना
१८०. नाभिवितरन्तीति एत्थ लद्धिनानासंवासका किर ते। कम्मनानासंवासकञ्हि दिट्ठिं पटिनिस्सज्जापेत्वा तस्स ओसारणकम्मं कातब्बम्। एवञ्हि कते तेन सद्धिं उपोसथं कातुं वट्टति। इतरेन लद्धिनिस्सज्जनमत्तेन कातुन्ति वुत्तम्। आपत्तिया अदस्सने अप्पटिकम्मे उक्खित्तकञ्च दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकञ्च जानित्वा तेन सद्धिं करोन्तस्स पाचित्तियं, तस्मा इमे उक्खित्तानुवत्तकाति वेदितब्बाति एके।
नगन्तब्बगन्तब्बवारकथावण्णना
१८१. न गन्तब्बोति किं सन्धाय? ‘‘अञ्ञत्र सङ्घेना’’ति वचनतो यस्मिं विहारे सतं भिक्खू विहरन्ति, ते सब्बे केनचिदेव करणीयेन दस दस हुत्वा विसुं विसुं नानाउदकुक्खेपसीमादीसु ठत्वा उपोसथं कातुं लभन्ति। नवकम्मसालादिका नानासीमाकोटि उपोसथाधिट्ठानत्थं सीमापि नदीपि न गन्तब्बा। गरुकं पातिमोक्खुद्देसं विस्सज्जित्वा लहुकस्स अकत्तब्बत्ता ‘‘अञ्ञत्र सङ्घेना’’ति वचनं साधेति। तत्थ ‘‘यस्मिं आवासे उपोसथकारका …पे॰… अकत्वा न गन्तब्बो’’ति वचनतो विस्सट्ठउपोसथापि आवासा गन्तुं वट्टतीति सिद्धम्। ‘‘ततो पारिसुद्धिउपोसथकरणत्थं विस्सट्ठउपोसथा गन्तुं वट्टति, खण्डसीमं वा पविसितुन्ति अपरे वदन्ती’’ति वुत्तम्। इमिना नेव उपोसथन्तरायोति ‘‘अत्तनो उपोसथन्तरायो’’ति लिखितम्।
वज्जनीयपुग्गलसन्दस्सनकथावण्णना
१८३. ‘‘अन्तिमवत्थुं अज्झापन्नस्स निसिन्नपरिसाय कलहादिभयेन नाहं करिस्सामी’’ति चित्तं उप्पादेत्वा निसीदितुं वट्टति। अञ्ञकम्मे तस्स निसिन्नपरिसाय आपत्ति नत्थीति एके। ‘‘न च, भिक्खवे, अनुपोसथे उपोसथो कातब्बो अञ्ञत्र सङ्घसामग्गिया’’ति (महाव॰ १८३) वचनतो सामग्गीदिवसो अनुपोसथदिवसोति अत्थतो वुत्तं विय दिस्सति। ‘‘द्वेमे, भिक्खवे, उपोसथा’’ति वुत्तवचनवसेनेतं वुत्तं, अञ्ञथा परिवारपाळिया विरुज्झतीति आचरिया। चातुद्दसियं, पन्नरसियं वा चे सङ्घो समग्गो होति, ‘‘अज्जुपोसथो सामग्गी’’ति अवत्वा पकतिनीहारेनेव कत्तब्बन्ति दस्सनत्थं यथादेसना कताति नो तक्को। अञ्ञथा यथावुत्तद्वये चे सामग्गी होति, तत्थ उपोसथं अकत्वा अनुपोसथदिवसे एव सामग्गीउपोसथो कातब्बोति आपज्जति। अञ्ञथा पुब्बे पटिसिद्धत्ता इदानि पटिसेधनकिच्चं नत्थि। ‘‘न, भिक्खवे, देवसिकं पातिमोक्खं उद्दिसितब्ब’’न्ति (महाव॰ १३६) पुब्बे हि वुत्तम्। अथ वा ‘‘अनुजानामि, भिक्खवे, उपोसथे पातिमोक्खं उद्दिसितु’’न्ति पुब्बे वुत्तत्ता ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’ति च ‘‘द्वेमे, भिक्खवे, उपोसथा’’ति (महाव॰ १४९) च पच्छा वुत्तत्ता ततो अञ्ञस्मिं दिवसे उपोसथो न कातब्बोति अत्थतो आपन्नं अनिट्ठं, सति सङ्घसामग्गिया अञ्ञो दिवसो पकतिवसेन अनुपोसथोपि उपोसथदिवसो नाम होतीति दस्सनवसेन निवारेतुम्पि एवंदेसना कताति वेदितब्बा।
उपोसथक्खन्धकवण्णना निट्ठिता।
३. वस्सूपनायिकक्खन्धकवण्णना
वस्सूपनायिकानुजाननकथावण्णना
१८४. महाअट्ठकथायम्पि ‘‘सङ्कासयिस्सन्ती’’ति पाठो, दीपवासिनो ‘‘सङ्कापयिस्सन्ती’’ति पठन्ति किर। ‘‘कति नु खो वस्सूपनायिका’’ति चिन्तायं ‘‘किं निमित्त’’न्ति वुत्ते ‘‘अनुजानामि, भिक्खवे, वस्सं उपगन्तु’’न्ति यं वस्सूपगमनं वुत्तं, तं ‘‘इमं तेमासं वस्सं उपेमी’’ति वत्वा उपगन्तब्बम्। वस्सानमासा च चत्तारो। तत्थ पठमं तेमासं, पच्छिमं तेमासन्ति दुविधं तेमासम्। तेनायं तेसं भिक्खूनं चिन्ता अहोसि।
वस्सानेचारिकापटिक्खेपादिकथावण्णना
१८५. अनपेक्खगमनेन वा अञ्ञत्थ अरुणं उट्ठापनेन वा आपत्ति वेदितब्बाति एत्थ पठमं ताव सो सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमति। ‘‘आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ती’’ति वचनतो ओरं सन्धाय वुत्तन्ति वेदितब्बम्। तथा हि ‘‘सो तदहेव अकरणीयो पक्कमति, सकरणीयो पक्कमति, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्सा’’ति (महाव॰ २०७) वुत्तम्।
सत्ताहकरणीयानुजाननकथावण्णना
१८७-८. दुतियं पन ‘‘सो तं सत्ताहं बहिद्धा वीतिनामेति, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्सा’’ति वचनतो सत्ताहतो परं वेदितब्बम्। तथा हि ‘‘सो तं सत्ताहं अन्तो सन्निवत्तं करोति, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ती’’ति (महाव॰ २०७) वुत्तम्। सतिपि कारणद्वये वस्सच्छेदकारणाभावे आपत्ति वेदितब्बा, तस्मा तीणिपि एतानि वचनानि यथासम्भवं योजितानि विग्गहानि होन्ति। तीणि परिहीनानीति तासं नत्थिताय।
पहितेयेवअनुजाननकथावण्णना
१९९. ‘‘अनुजानामि भिक्खवे, सङ्घकरणीयेन गन्तुं, सत्ताहं सन्निवत्तो कातब्बो’’ति वचनतो अन्तोवस्से संहारिकभावेन गन्तुं वट्टति। तत्थ धम्मछन्दवसेनपि आगते सङ्घस्स आयमुखं विनस्सति। ततो ‘‘सेनासनानि कत्वा’’ति च वुत्तम्। आगतन्ति आगमनम्। भावेत्थ तपच्चयोयम्। सङ्घकरणीयेन गन्तुन्ति एत्थ ‘‘सेनासनपटिसंयुत्तेसु एव सङ्घकरणीयेसु, न अञ्ञेसू’’ति धम्मसिरित्थेरो वदति किर। अट्ठकथायम्पि तं पदं उद्धरित्वा ‘‘यं किञ्चि उपोसथागारादीसु सेनासनेसू’’तिआदिना सेनासनमेव दस्सितं, तस्मा उपपरिक्खितब्बम्।
अनिमन्तितेन गन्तुं न वट्टतीति तस्स रत्तिच्छेदो च दुक्कटापत्ति च होति, तं ‘‘वस्सच्छेदो’’ति च वदन्ति। निमन्तितोयेव नाम होतीति एत्थ उपासकेहि ‘‘इमस्मिं नाम दिवसे दानादीनि करोम, सब्बे सन्निपतन्तू’’ति कतायपि कतिकाय गन्तुं वट्टति। पवारणाय नवमितो पट्ठाय पंसुकूलिकचीवरं परियेसितुं कावीरपट्टने विय सब्बेसं गन्तुं वट्टति अनुसंवच्छरं नियमतो उपासकेहि सज्जित्वा ठपनतो। वुत्तम्पि चेतं अन्धकट्ठकथायं ‘‘भिक्खुसङ्घेन वा कतिका कता ‘समन्ता भिक्खू गच्छन्तू’ति, घोसनं वा कतं उपासकेहि, तत्थ गच्छन्तस्स रत्तिच्छेदो नत्थीति तथा ‘अनुसंवच्छरं आगच्छन्तू’ति सकिं निमन्तितेपि वट्टती’’ति च ‘‘चीवरकालतो पट्ठाय नियमं कत्वा समन्ततो आगतानं सज्जेत्वा दानतो कावीरपट्टने घोसेत्वा करणाकारो पञ्ञायतीति अपरे’’ति च। आचरिया पन एवं न वदन्ति।
अन्तरायेअनापत्तिवस्सच्छेदकथावण्णना
२०१. ‘‘सचे दूरं गतो होति, सत्ताहवारेन अरुणो उट्ठापेतब्बो’’ति वचनतो ‘यस्मिं अन्तराये सति वस्सच्छेदं कातुं वट्टति, तस्मिं अन्तरायेव वस्सच्छेदमकत्वा सत्ताहकरणीयेन वीतिनामेतुं वट्टतीति दीपितन्ति अपरे’’ति वुत्तम्। विनयधरा पन न इच्छन्ति, तस्मा ‘‘सत्ताहवारेन अरुणो उट्ठापेतब्बो’’ति इदं तत्रुप्पादादिनिमित्तं वुत्तन्ति वेदितब्बम्। तं सन्धाय ‘‘आचरिया पन एवं न वदन्ती’’ति वुत्तम्। गावुं वाति बलिबद्धं वा। बहिसीमाय ठितानन्ति तेहि खण्डसीमाय ठितेहिपीति उपतिस्सत्थेरो। वस्सच्छेदे अस्स वस्सच्छेदस्स। विहारा अञ्ञत्थ वुट्ठापेन्तेहि तत्थेव सन्निपतित्वा ‘‘इमिना च इमिना च कारणेन इमस्मिं नाम पदेसे इमं विहारं नेत्वा वुट्ठापेमा’’ति अनुस्सावेत्वाव कातब्बन्ति।
वजादीसुवस्सूपगमनकथावण्णना
२०३. वजेन सद्धिं गतस्स वस्सच्छेदे अनापत्तीति वस्सच्छेदो न होतीति किर अधिप्पायो। सत्थस्स अविहारत्ता ‘‘इमस्मिं विहारे’’ति अवत्वा ‘‘इध वस्सं उपेमी’’ति एत्तकं वत्तब्बम्। ‘‘सत्थे पन वस्सं उपगन्तुं न वट्टतीति ‘इमस्मिं विहारे इमं तेमास’न्ति वा ‘इध वस्सं उपेमी’ति वा न वट्टति, आलयकरणमत्तेनेव वट्टतीति अधिप्पायो’’ति लिखितम्। तं पन अट्ठकथाय विरुज्झति। ‘‘इध वस्सं उपेमीति तिक्खत्तुं वत्तब्ब’’न्ति हि वुत्तम्। अट्ठकथावचनम्पि पुब्बापरं विरुज्झतीति चे? न, अधिप्पायाजाननतो। सत्थो दुविधो ठितो, सञ्चारोति। तत्थ ठिते कुटिकाय ‘‘इध वस्सं उपेमी’’ति वत्वा वसितब्बम्। इदञ्हि सन्धाय ‘‘अनुजानामि, भिक्खवे, सत्थे वस्सं उपगन्तु’’न्ति वुत्तं, सञ्चारिम्हि पन सत्थे कुटिकाय अभावतो वस्सं उपगन्तुं न वट्टति। सति सिविकाय वा सकटकुटिकाय वा वट्टति, तथा वजेपि। तीसु ठानेसु भिक्खुनो नत्थि वस्सच्छेदे आपत्ति।
पवारेतुञ्च लभतीति एत्थायं विचारणा – ‘‘अनुजानामि, भिक्खवे, येन वजो, तेन गन्तु’’न्ति इदं किं वस्सरक्खणत्थं वुत्तं, उदाहु वस्सच्छेदापत्तिरक्खणत्थन्ति? किञ्चेत्थ यदि वस्सरक्खणत्थं, ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति इदं विरुज्झति। अथ वस्सच्छेदापत्तिरक्खणत्थं वुत्तन्ति सिद्धं न सो पवारेतुं लभतीति, का पनेत्थ युत्ति? यतो अयमेव तिविधो पवारेतुं लभति, नेतरो। वाळेहि उब्बाळ्हादिको हि उपगतट्ठानापरिच्चागा लभति। परिच्चागा न लभतीति अयमेत्थ युत्ति। येन गामो, तत्थ गतोपि पवारेतुं लभतीति एकेनाति आचरियो। यो हि पुब्बे ‘‘इध वस्सं उपेमी’’ति न उपगतो, ‘‘इमस्मिं विहारे’’ति उपगतो, सो च परिच्चत्तो। अञ्ञथा विना विहारेन केवलं गामं सन्धाय ‘‘इध वस्सं उपेमी’’ति उपगन्तुं वट्टतीति। आपज्जतूति चे? न, ‘‘अनुजानामि, भिक्खवे, वजे सत्थे नावाय वस्सं उपगन्तु’’न्ति वचनं विय ‘‘गामे उपगन्तु’’न्ति वचनाभावतो। यस्मा ‘‘तीसु ठानेसु भिक्खुनो नत्थि वस्सच्छेदे आपत्ती’’ति वचनं तत्थ वस्सूपगमनं अत्थीति दीपेति तदभावे छेदाभावा, तस्मा ‘‘सत्थे पन वस्सं उपगन्तुं न वट्टती’’ति कुटिया अभावकालं सन्धाय वुत्तन्ति सिद्धम्। तीसु ठानेसु भिक्खुनो नत्थि वस्सच्छेदे आपत्तीति ‘‘तेहि सद्धिं गच्छन्तस्सेव नत्थि, विरुज्झित्वा गमने आपत्ति च, पवारेतुञ्च न लभती’’ति लिखितं, तस्मा यं वुत्तं अट्ठकथायं ‘‘अथ सत्थो अन्तोवस्सेयेव भिक्खुना पत्थितट्ठानं पत्वा अतिक्कमति…पे॰… अन्तरा एकस्मिं गामे तिट्ठति वा विप्पकिरति वा’’तिआदि, तं एत्तावता विरुज्झित्वा गतानम्पि विरुज्झित्वा गमनं न होति, तस्मा पवारेतब्बन्ति दस्सनत्थन्ति वेदितब्बम्।
तत्थ ‘‘पदरच्छदनं कुटिं कत्वा उपगन्तब्ब’’न्ति वचनतो सेनासनत्थाय रुक्खं आरुहितुं वट्टतीति सिद्धं होति, न पाळिविरोधतोति चे? न, तप्पटिक्खेपेनेव सिद्धत्ता, इमस्स इध पुनपि पटिक्खेपनतो। ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति इमिना पटिक्खेपेन सिद्धे ‘‘न, भिक्खवे, अज्झोकासे वस्सं उपगन्तब्ब’’न्ति पटिक्खेपो विय सियाति चे? न, अज्झोकासस्स असेनासनभावानुमतिप्पसङ्गतो। अज्झोकासो हि ‘‘अज्झोकासे पलालपुञ्जे’’ति वचनतो सेनासनन्ति सिद्धम्। चतुसालअज्झोकासे वसन्तोपि ‘‘चतुसालाय वसती’’ति वुच्चति, तस्मा तत्थ वट्टतीति आपज्जति, तस्मा इध असेनासनिको नाम अत्तना वा परेन वा अत्तनो निबद्धवासत्थं अपापितसेनासनिकोति वेदितब्बम्। अञ्ञथा द्विन्नं पटिक्खेपानं अञ्ञतरातिरेकता च रुक्खमूलेपि निब्बकोसेपि वस्सं उपगन्तुं वट्टतीति च, अपापितसेनासनिकेनापि गब्भे वसितुं वट्टतीति च आपज्जति, सद्वारबन्धमेव सेनासनं इध अधिप्पेतन्ति कथं पञ्ञायतीति चे? निदानतो। अयञ्हि असेनासनिकवस्सूपगमनापत्ति ‘‘तेन खो पन समयेन भिक्खू असेनासनिका वस्सं उपगच्छन्ति, सीतेनपि उण्हेनपि किलमन्ती’’ति इमस्मिं निदाने पञ्ञत्ता, तस्मा सीतादिपटिक्खेपमेव इध सेनासनन्ति अधिप्पेतब्बन्ति सिद्धम्। एवं सन्ते सिद्धं पुब्बपक्खनिदस्सनन्ति चे? न, पुब्बे अपरत्थपवत्तिसूचनतो। दुतियज्झाननिद्देसे ‘‘वितक्कविचारानं वूपसमा अवितक्कं अविचार’’न्ति (दी॰ नि॰ १.२२८; म॰ नि॰ १.२७१) वचनानि निदस्सनम्। अज्झोकासपटिक्खेपनिदानेन बहिअज्झोकासोव पटिक्खित्तो, न चतुसालादिमज्झगतो अज्झोकासोति आपज्जति, तस्मा न निदानं पमाणन्ति चे? न, नियमतो। किञ्चि हि सिक्खापदं निदानापेक्खं होतीति साधितमेतम्। इदं सापेक्खं, इदं अनपेक्खन्ति कथं पञ्ञायति, न हि एत्थ उभतोविभङ्गे विय सिक्खापदानं पदभाजनं, अनापत्तिवारो वा अत्थीति? इधापि देसनाविधानतो पञ्ञायति। ‘‘देवे वस्सन्ते रुक्खमूलम्पि निब्बकोसम्पि उपधावन्ती’’ति हि इमेहि द्वीहि निदानवचनेहि बहि वा अन्तो वा सब्बं ओवस्सकट्ठानं इध अज्झोकासो नाम। अनोवस्सकट्ठानम्पि अनिब्बकोसमेव इध इच्छितब्बन्ति सिद्धं होति। तेन न उपगन्तब्बन्ति न आलयकरणपटिक्खेपो, ‘‘इध वस्सं उपेमी’’ति वचनपटिक्खेपो। छवसरीरं दहित्वा छारिकाय, अट्ठिकानञ्च अत्थाय कुटिका करीयतीति अन्धकट्ठकथावचनम्। ‘‘टङ्कितमञ्चोति कसिकुटिकापासाणघर’’न्ति लिखितम्। ‘‘अकवाटबद्धसेनासने अत्तनो पापिते सभागट्ठाने सकवाटबद्धे वसति चे, वट्टती’’ति वुत्तम्। पयोगोपि अत्थि, ‘‘असेनासनिकेन वस्सं न उपगन्तब्ब’’न्ति पाळि च अट्ठकथा च, तस्मा उपपरिक्खितब्बम्।
अधम्मिककतिकादिकथावण्णना
२०५. महाविभङ्गे वुत्तन्ति एत्थ अयं अन्धकट्ठकथावचनं ऊनपन्नरसवस्सेन सामणेरेन इध विहारे न वत्थब्बा, न पंसुकूलं आहिण्डितब्बं, न चोळभिक्खा गहेतब्बा, न अञ्ञविहारे भुञ्जितब्बं, न अञ्ञस्स भिक्खुस्स वा भिक्खुनिया वा सन्तकं भुञ्जितब्बं, अञ्ञमञ्ञं नेव आलपेय्याम न सल्लपेय्याम, न सज्झायितब्बं, मत्तिकापत्तेन वट्टति, न अपरिपुण्णपरिक्खारस्स वासोति।
२०६. मुसावादोति विसंवादो अधिप्पेतो। केचि ‘‘विसंवादनवसेन पटिस्सुणित्वाति वुत्त’’न्ति च, ‘‘रञ्ञो वुत्तवचनानुरूपतो मुसावादोति गहट्ठा गण्हन्तीति वुत्त’’न्ति च वदन्ति।
२०७. ‘‘पुरिमिका च न पञ्ञायति। कस्मा? ‘दुतिये वसामी’ति चित्ते उप्पन्ने पठमसेनासनग्गाहो पटिप्पस्सम्भति। पुन ‘पठमे एव वसामी’ति चित्ते उप्पन्ने दुतियो पटिप्पस्सम्भति। उभयावासे विधानं नत्थी’’ति लिखितम्। पोराणगण्ठिपदे पन ‘‘पठमं गहितट्ठाने अवसित्वा अञ्ञस्मिं विहारे सेनासनं गहेत्वा द्वीहतीहं वसति, ततो पठमग्गाहो पटिप्पस्सम्भतीति पुरिमिका च न पञ्ञायति। पच्छिमग्गाहो न पटिप्पस्सम्भति। इदञ्हि दिवसवसेन पटिप्पस्सम्भनं नाम होति। अथ पच्छिमं तेमासं अञ्ञस्मिं वसति, पुरिमिका च न पञ्ञायति, इदं सेनासनग्गाहानं वसेन पटिप्पस्सम्भनं नामा’’ति वुत्तम्। उभोपेते अत्थविकप्पा इध नाधिप्पेता। यत्थायं पटिस्सुतो, तत्थ पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स। कत्थ पन पुरिमिका पञ्ञायतीति? अन्तरामग्गे द्वीसु आवासेसु यत्थ तदहेव पच्छिमग्गाहो, तत्थ पठमं गहितट्ठाने सत्ताहकरणीयेन गच्छतो न वस्सच्छेदो, सो तदहेव अकरणीयो पक्कमतीतिआदिम्हि ‘‘करणीयं नाम सत्ताहकरणीय’’न्ति लिखितम्।
पाळिमुत्तकरत्तिच्छेदविनिच्छये ‘‘धम्मस्सवनादी’’ति वुत्तम्। आदिम्हि चतूसु वारेसु निरपेक्खपक्कमनस्साधिप्पेतत्ता ‘‘सत्ताहकरणीयेना’’ति न वुत्तं तस्मिं सति निरपेक्खगमनाभावतो। तत्थ पुरिमा द्वे वारा वस्सं अनुपगतस्स वसेन वुत्ता, तस्मा उपगतस्स तदहेव सत्ताहकरणीयेन गन्त्वा अन्तोसत्ताहं आगच्छतो न वस्सच्छेदोति सिद्धम्। पच्छिमा द्वे वारा उपगतस्स निरपेक्खगमनवसेन वुत्ता, ‘‘सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमती’’ति ततो बहिद्धा सत्ताहं वीतिनामेन्तस्स वस्सच्छेदोति दस्सनत्थं वुत्तम्। तत्थ ‘‘अकरणीयो पक्कमती’’ति वचनाभावा विना रत्तिच्छेदकारणेन गन्तुं न वट्टतीति सिद्धम्। पवारेत्वा पन गन्तुं वट्टति पवारणाय तंदिवससन्निस्सितत्ता। तत्थ न वा आगच्छेय्याति अन्तरायेन। आचरियो पन ‘‘न पुन इधागच्छामी’ति निरपेक्खोपि सकरणीयोव गन्तुं लभतीति दस्सनत्थं अकरणीयो’ति न वुत्त’’न्ति वदति। ‘‘सीहळदीपे किर चूळपवारणा नाम अत्थि, तं पवारणं कत्वा यथासुखं सकरणीया गच्छन्ति, पयोगञ्च दस्सेन्ती’’ति वुत्तम्। ‘‘तत्थ छ अरुणा अन्तोवस्से होन्ति , एको बहि, तस्मा सो तेमासं वुत्थो होतीति अपरे’’ति च, ‘‘आचरियो एवं न वदती’’ति च वुत्तम्। सब्बत्थ विहारं उपेतीति अत्तनो वस्सग्गेन पत्तगब्भं उपेतीति पोराणा। असतिया पन वस्सं न उपेतीति एत्थ ‘‘इमस्मिं विहारे इमं तेमास’’न्ति अवचनेन। ‘‘अट्ठकथायं वुत्तरत्तिच्छेदकारणं विना तिरोविहारे वसित्वा आगच्छिस्सामीति गच्छतोपि वस्सच्छेद’’न्ति लिखितम्।
२०८. पटिस्सुतो होति पच्छिमिकायाति अन्तरा पब्बजितभिक्खुना, छिन्नवस्सेन वा पटिस्सुतो, अञ्ञेन पन पुरिमं अनुपगन्त्वा पच्छिमिकायं पटिस्सवो न कातब्बो। रत्तिच्छेदे सब्बत्थ वस्सच्छेदोति सन्निट्ठानं कत्वा वदन्ति। केचि पन न इच्छन्ति। तं साधेतुं अनेकधा पपञ्चेन्ति। किं तेन।
वस्सूपनायिकक्खन्धकवण्णना निट्ठिता।
४. पवारणाक्खन्धकवण्णना
अफासुकविहारकथावण्णना
२१०. ‘‘सङ्घं आवुसो पवारेमी’’ति वुत्तत्ता पच्छापि ‘‘वदतु मं सङ्घो’’ति वत्तब्बं विय दिस्सति। अयं पनेत्थ अधिप्पायो – यस्मा अहं सङ्घं पवारेमि, तस्मा तत्थ परियापन्ना थेरा, मज्झिमा, नवा वा अविसेसेनायस्मन्तो सब्बेपि मं वदन्तूति।
पवारणाभेदवण्णना
२१२. द्वेमा, भिक्खवे, पवारणाति एत्थ तादिसे किच्चे सति यत्थ कत्थचि पवारेतुं वट्टति। तेनेव महाविहारे भिक्खू चातुद्दसियं पवारेत्वा पन्नरसियं कायसामग्गिं इदानिपि देन्ति। चेतियगिरि महादस्सनत्थम्पि अट्ठमियं गच्छन्ति, तम्पि चातुद्दसियं पवारेतुकामानंयेव होति। ‘‘सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमति, अनापत्तीति वचनतो इदं आचिण्ण’’न्ति लिखितम्। ‘‘नो चे अधिट्ठहेय्य, आपत्ति दुक्कटस्सा’’ति एकस्स वुत्तदुक्कटं, तस्सेव वुत्तं पुब्बकिच्चञ्च सङ्घगणानम्पि नेतब्बम्।
पवारणादानानुजाननकथावण्णना
२१३. तेन च भिक्खुनाति पवारणादायकेन।
अनापत्तिपन्नरसकादिकथावण्णना
‘‘तस्सा च पवारणाय आरोचिताय सङ्घेन च पवारिते सब्बेसं सुप्पवारितं होतीति वचनतो केवलं पवारणाय पवारणादायकोपि पवारितोव होती’’ति वदन्तीति।
२२२. अवुट्ठिताय परिसायाति पवारेत्वा पच्छा अञ्ञमञ्ञं कथेन्तिया। एकच्चाय वुट्ठितायाति एकच्चेसु यथानिसिन्नेसु एकच्चेसु सकसकट्ठानं गतेसु। पुन पवारेतब्बन्ति पुनपि सब्बेहि समागन्त्वा पवारेतब्बम्। आगच्छन्ति समसमा, तेसं सन्तिके पवारेतब्बन्ति ‘‘गते अनानेत्वा निसिन्नानंयेव सन्तिके पवारेतब्बं, उपोसथक्खन्धकेपि एसेव नयो’’ति लिखितम्। सब्बाय वुट्ठिताय परिसाय आगच्छन्ति समसमा, तेसं सन्तिके पवारेतब्बन्ति ‘‘यदि सब्बे वुट्ठहित्वा गता, सन्निपातेतुञ्च न सक्का, एकच्चे सन्निपातापेत्वा पवारेतुं वट्टती’’ति वदन्ति। कस्मा? ञत्तिं ठपेत्वा कत्तब्बसङ्घकम्माभावा वग्गं न होति किर। एत्थ पन एकच्चेसु गतेसुपि सब्बेसु गतेसुपि सब्बे सन्निपातापेत्वा ञत्तिं अट्ठपेत्वा केवलं पवारेतब्बम्। एकच्चे सन्निपातापेत्वा पवारेतुं न वट्टति ‘‘सङ्घं, भन्ते, पवारेमी’’ति वचनतो। सब्बेपि हि सन्निपतिता पच्छा दिट्ठं वा सुतं वा परिसङ्कितं वा वत्तारो होन्ति। अनागतानं अत्थिभावं ञत्वापि एकच्चानं सन्तिके पवारणावचनं विय होति। सम्मुखीभूते चत्तारो सन्निपातापेत्वा निस्सग्गियं आपन्नचीवरादिनिस्सज्जनं विय पवारणा न होति सब्बायत्तत्ता। ‘‘समग्गानं पवारणा पञ्ञत्ता’’ति वचनञ्चेत्थ साधकम्। ‘‘इतो अञ्ञथा न वट्टति अट्ठकथायं अननुञ्ञातत्ता’’ति उपतिस्सत्थेरो वदति। ‘‘थोकतरेहि तेसं सन्तिके पवारेतब्बं ञत्तिं अट्ठपेत्वावा’’ति वुत्तम्। आगन्तुका नाम नवमितो पट्ठायागता वा वजसत्थनावासु वुत्थवस्सा वा होन्ति।
२३७. ‘‘दसवत्थुका मिच्छादिट्ठि होति तथागतोतिआदी’’ति लिखितम्। ‘‘नत्थि दिन्नन्तिआदी’’ति वुत्तम्।
२३९. ‘‘उपपरिक्खित्वा जानिस्सामाति तेन सह पवारेतब्ब’’न्ति लिखितम्।
पवारणाक्खन्धकवण्णना निट्ठिता।
५. चम्मक्खन्धकवण्णना
सोणकोळिविसवत्थुकथावण्णना
२४२. असीतिया …पे॰… कारेतीति ‘‘असीति गामिकसहस्सानि सन्निपातापेत्वा’’ति इमस्स कारणवचनम्। तत्थ ‘‘गामानं असीतिया सहस्सेसू’’ति वत्तब्बे ‘‘असीतिया गामसहस्सेसू’’ति वुत्तम्। गामप्पमुखा गामिका, तेसं सहस्सानि। ‘‘कम्मचित्तीकतानी’’ति उपचारेन वुत्तम्। कम्मपच्चयउतुसमुट्ठाने हि तेसं अञ्जनवण्णभावो। ‘‘केनचिदेव करणीयेना’’ति वत्तब्बे ‘‘केनचिदेवा’’ति वुत्तम्। एत्थ एवं-सद्दो ओपम्मे पवत्तति। एवमुपमानोपदेसपुच्छावधारणपटिञ्ञातओपम्मे। पुरतो पेक्खमानानन्ति अनादरत्थे सामिवचनम्। ततो पन भगवतो गन्धकुटिया कवाटं सुबद्धं पस्सित्वा इच्छिताकारकुसलताय इद्धिया गन्त्वा कुटिं पविसित्वा आरोचेसि। विहारपच्छायायन्ति विहारस्स वड्ढमानच्छायायम्। ‘‘अहो नूनाति अहो महन्तो’’ति लिखितम्। भगवतो सम्बहुलेहि सद्धिं आहिण्डनं आयस्मतो सोणस्स वीरियारम्भनिदस्सनेन अनारद्धवीरियानं उत्तेजनत्थं, एवं सुखुमालानं पादरक्खणत्थं उपाहना अनुञ्ञाताति दस्सनत्थञ्च।
सोणस्सपब्बज्जाकथावण्णना
२४३. तत्थ च निमित्तं गण्हाहीति तेसं इन्द्रियानं आकारं उपलक्खेहि।
२४४. अधिमुत्तो होतीति पटिविज्झित्वा पच्चक्खं कत्वा ठितो होति। नेक्खम्माधिमुत्तोतिआदीहि निब्बानं, अरहत्तञ्च वुत्तम्। ‘‘तञ्हि सब्बकिलेसेहि निक्खन्तत्ता ‘नेक्खम्म’न्ति च गेहतो पविवित्तत्ता ‘पविवेको’ति च ब्यापज्जाभावतो ‘अब्यापज्ज’न्ति च अरहत्तं उपादानस्स खयन्ते उप्पन्नत्ता ‘उपादानक्खयो’ति च तण्हाय खयन्ते उप्पन्नत्ता ‘तण्हक्खयो’ति च सम्मोहाभावतो ‘असम्मोहो’ति च वुच्चती’’ति वुत्तम्। सब्बेहि अरहत्तं वुत्तन्ति केचि। सिया खो एवमस्साति कदाचि एवमस्स, अस्स वा आयस्मतो एवं सिया। पच्चागच्छन्तो जानन्तो। करणीयमत्तानन्ति अत्तनो। सो एव वा पाठो। नेक्खम्माधिमुत्तोति इमस्मिंयेव अरहत्तं कथितम्। सेसेसु निब्बानन्ति केचि। असम्मोहाधिमुत्तोति एत्थेव निब्बानम्। सेसेसु अरहत्तन्ति केचि। ‘‘सब्बेस्वेवेतेसु उभयम्पी’’ति वदन्ति। पविवेकञ्च चेतसो, अधिमुत्तस्स, उपादानक्खयस्स चाति उपयोगत्थे सामिवचनम्। आयतनानं उप्पादञ्च वयञ्च दिस्वा।
सब्बनीलिकादिपटिक्खेपकथावण्णना
२४६. ‘‘रञ्जनचोळकेन पुञ्छित्वा’’ति पाठो। ‘‘खल्लकादीनि अपनेत्वा’ति वुत्तत्ता द्वे तीणि छिद्दानि कत्वा वळञ्जेतुं वट्टती’’ति वदन्तानं वादो न गहेतब्बो।
यानादिपटिक्खेपकथावण्णना
२५४. ‘‘चतुरङ्गुलाधिकानी’’ति वुत्तत्ता चतुरङ्गुलतो हेट्ठा वट्टतीति एके। उभतोलोहितकूपधानन्ति एत्थ ‘‘कासावं पन वट्टति, कुसुम्भादिरत्तमेव न वट्टती’’ति लिखितम्।
सब्बचम्मपटिक्खेपादिकथावण्णना
२५५. किस्स त्यायन्ति किस्स ते अयम्।
२५६. गिहिविकतन्ति गिहीनं अत्थाय कतम्। ‘‘यत्थ कत्थचि निसीदितुं अनुजानामीति अत्थो’’ति लिखितम्। किञ्चापि दीघनिकायट्ठकथायं ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि वट्टन्ती’’ति वुत्तं, अथ खो विनयपरियायं पत्वा गरुके ठातब्बतो इध वुत्तनयेनेवेत्थ अत्थो गहेतब्बो। ‘‘तत्थ पन सुत्तन्तिकदेसनाय गहट्ठादीनम्पि वसेन वुत्तत्ता तेसं सङ्गण्हनत्थं ठपेत्वा ‘तूलिकं…पे॰… वट्टन्ती’ति वुत्तं विय खायतीति अपरे’’ति वुत्तम्।
२५९. मिगमातुकोति तस्स नामम्। वातमिगोति च तस्स नामम्। ‘‘काळसीहो काळमुखो कपी’’ति लिखितम्। चम्मं न वट्टतीति येन परियायेन चम्मं वट्टिस्सति, सो परतो आवि भविस्सति। ‘‘अत्तनो पुग्गलिकवसेन परिहारो पटिक्खित्तो’’ति वुत्तम्। ‘‘न, भिक्खवे, किञ्चि चम्मं धारेतब्ब’’न्ति एत्तावता सिद्धे ‘‘न, भिक्खवे, गोचम्म’’न्ति इदं परतो ‘‘अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु चम्मानि अत्थरणानी’’ति एत्थ अनुमतिप्पसङ्गभया वुत्तन्ति वेदितब्बम्।
चम्मक्खन्धकवण्णना निट्ठिता।
६. भेसज्जक्खन्धकवण्णना
पञ्चभेसज्जादिकथावण्णना
२६०. ‘‘यं भेसज्जञ्चेव अस्सा’’ति परतो ‘‘तदुभयेन भिय्योसो मत्ताय किस्सा होन्ती’’तिआदिना विरोधदस्सनतो निदानानपेक्खं यथालाभवसेन वुत्तन्ति वेदितब्बम्। यथानिदानं कस्मा न वुत्तन्ति चे? तदञ्ञापेक्खाधिप्पायतो। सब्बबुद्धकालेपि हि सप्पिआदीनं सत्ताहकालिकभावापेक्खाति तथा वचनेन भगवतो अधिप्पायो, तेनेव ‘‘आहारत्थञ्च फरेय्य, न च ओळारिको आहारो पञ्ञायेय्या’’ति वुत्तम्। तथा हि काले पटिग्गहेत्वा काले परिभुञ्जितुन्ति एत्थ च कालपरिच्छेदो न कतो। कुतोयेव पन लब्भा तदञ्ञापेक्खाधिप्पायो भगवतो मूलभेसज्जादीनि तानि पटिग्गहेत्वा यावजीवन्ति कालपरिच्छेदो। यं पन ‘‘अनुजानामि, भिक्खवे, तानि पञ्च भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जितु’’न्ति वचनं, तं ‘‘सन्निधिं कत्वा अपरापरस्मिं दिवसे काले एव परिभुञ्जितुं अनुजानामी’’ति अधिप्पायतो वुत्तन्ति वेदितब्बम्। अञ्ञथा अतिसयत्ताभावतो ‘‘यं भेसज्जञ्चेव अस्सा’’तिआदि वितक्कुप्पादो न सम्भवति। पणीतभोजनानुमतिया पसिद्धत्ता आबाधानुरूपसप्पायापेक्खाय वुत्तानीति चे? तञ्च न, भिय्योसो मत्ताय किसादिभावापत्तिदस्सनतो। यथा ‘‘उच्छुरसं उपादाय फाणित’’न्ति वुत्तं, तथा ‘‘नवनीतं उपादाय सप्पि’’न्ति वत्तब्बतो नवनीतं विसुं न वत्तब्बन्ति चे? न, विसेसदस्सनाधिप्पायतो। यथा फाणितग्गहणेन सिद्धेपि परतो उच्छुरसो विसुं अनुञ्ञातो उच्छुसामञ्ञतो गुळोदकट्ठाने ठपनाधिप्पायतो। तथा नवनीते विसेसविधिदस्सनाधिप्पायतो नवनीतं विसुं अनुञ्ञातन्ति वेदितब्बम्। विसेसविधि पनस्स भेसज्जसिक्खापदट्ठकथावसेन वेदितब्बम्। वुत्तञ्हि तत्थ ‘‘पचित्वा सप्पिं कत्वा परिभुञ्जितुकामेन अधोतम्पि पचितुं वट्टती’’ति (पारा॰ अट्ठ॰ २.६२२)। तत्थ सप्पि पक्काव होति, नापक्का। तथा फाणितम्पि। नवनीतं अपक्कमेव।
एत्थाह – नवनीतं विय उच्छुरसोपि सत्ताहकालिकपाळियं एव वत्तब्बोति? न वत्तब्बो। कस्मा? सत्ताहकालिकपाळियं वुत्ते उच्छुरसो गुळापदेसेन यथा अगिलानस्स फाणितं पटिसिद्धं, तथा उच्छुरसोपीति आपज्जति, अवुत्ते पन गुळं विय सो फाणितसङ्ख्यं न गच्छति। इध अवत्वा पच्छा वचनेन गुळोदकट्ठानेव ठपितो होति। तदत्थमेव पच्छाभत्तं वट्टनकपानकाधिकारे वुत्तो, तस्मा एव यामकालिकोति चे? न, अट्ठकथाविरोधतो। न उपादायत्थस्स निस्सयत्थत्ताति चे? किं वुत्तं होति – ‘‘उच्छुरसं उपादाय उच्छुविकति फाणितन्ति वेदितब्बा’’ति (पारा॰ अट्ठ॰ २.६२३) यदेतं निस्सग्गियट्ठकथावचनं, तत्थ ‘‘उपादाया’’ति इमस्स निस्साय पच्चयं कत्वाति अत्थोति। न, परतो अपरकिरियाय अदस्सनतो। यथा ‘‘चक्खुञ्च पटिच्च रूपे चा’’तिआदीसु (म॰ नि॰ १.२०४, ४००; ३.४२१, ४२५; सं॰ नि॰ २.४३) ‘‘पटिच्चा’’ति इमस्स उस्सुक्कवचनस्स ‘‘उप्पज्जती’’ति अपरकिरिया दिस्सति, न तथा ‘‘उच्छुरसं उपादाया’’ति एत्थ अपरकिरिया दिस्सतीति। अयुत्तमेतं तत्थ तदभावेपि सिद्धत्ता। यथा ‘‘चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूप’’न्ति (ध॰ स॰ ५८४) एत्थ अपरकिरियाय अभावेपि उस्सुक्कवचनं सिद्धं, तथा एत्थापि सियाति? न, तत्थ पाठसेसापेक्खत्ता। यथा चत्तारो महाभूता उपादाय वुत्तं, पवत्तकं वा रूपन्ति इमं पाठसेसं सा पाळि अपेक्खति, न तथा इदं अट्ठकथावचनं कञ्चि पाठं अपेक्खति। परिपुण्णवादिनो हि अट्ठकथाचरिया। सञ्ञाकरणमत्तं वा तस्स रूपस्स। ‘‘अत्थि रूपं उपादाया’’तिआदीसु (ध॰ स॰ ५८४) हि सञ्ञाकरणमत्तं, एवमिधापीति वेदितब्बम्। इध पन ‘‘उच्छुरसं उपादाया’’ति उच्छुरसं आदिं कत्वा, ततो पट्ठायाति अत्थो, तस्मा ‘‘उच्छुरसेन संसट्ठं भत्तं अगिलानो भिक्खु विञ्ञापेत्वा भुञ्जन्तो पणीतभोजनसिक्खापदेन कारेतब्बो, भिक्खुनी पाटिदेसनियेना’’ति वुत्तं, तं अयुत्तन्ति एके। ते विसेसहेतुनो अभावं दस्सेत्वा पञ्ञापेतब्बा।
एत्तावता ‘‘उच्छुरसं उपादायाति उच्छुरसं आदिं कत्वा’’तिआदीनं पदानं अत्थं मिच्छा गहेत्वा यदि ‘‘उच्छुरसं उपादाया’’ति वचनेन उच्छुरसो फाणितं सिया, ‘‘अपक्का वा’’ति वचनं निरत्थकं अपक्कवचनेन उच्छुरसस्स गहितत्ता। अथ ‘‘पक्का वा’’ति वचनेन उच्छुरसो फाणितन्ति सिद्धं, ‘‘उच्छुरसं उपादाया’’ति वचनं निरत्थकन्ति उत्तरं वुत्तं, तं अनुत्तरन्ति साधितं होति। सो चेतेहि अपक्का वाति सामं भिक्खुना अपक्का वा। अवत्थुकपक्का वाति भिक्खुनाव सामं विना वत्थुना पक्का वाति अत्थो। तस्मा अञ्ञथा ‘‘सवत्थुकपक्का वा’’ति च वत्तब्बन्ति अत्थो दस्सितो, सो दुट्ठु दस्सितो। कस्मा? महाअट्ठकथायं ‘‘झामउच्छुफाणितं वा कोट्टितउच्छुफाणितं वा पुरेभत्तमेव वट्टती’’ति वुत्तत्ता, ‘‘सवत्थुकपक्का वा’’ति वचनस्स च लद्धिविरोधतो अवुत्तत्ता। ‘‘महापच्चरियं पन ‘एतं सवत्थुकपक्कं वट्टति नो वट्टती’ति पुच्छं कत्वा ‘उच्छुफाणितं पच्छाभत्तं नो वट्टनकं नाम नत्थी’ति वुत्तं, तं युत्त’’न्ति (पारा॰ अट्ठ॰ २.६२३) वुत्तत्ता च सवत्थुकपक्का वाति अत्थो च वुत्तोयेव होति, तस्मा दुद्दस्सितोति सिद्धम्। आहारत्थन्ति आहारपयोजनम्। आहारकिच्चं यापनन्ति अत्थोति च।
२६२. तेलपरिभोगेनाति सत्ताहकालिकपरिभोगेन।
२६३. सति पच्चयेति एत्थ सतिपच्चयता गिलानागिलानवसेन द्विधा वेदितब्बा। विकालभोजनसिक्खापदस्स हि अनापत्तिवारे यामकालिकादीनं तिण्णम्पि अविसेसेन सतिपच्चयता वुत्ता। इमस्मिं खन्धके ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदकं, अनुजानामि, भिक्खवे, गिलानस्स लोणसोवीरकं, अगिलानस्स उदकसम्भिन्न’’न्ति वुत्तम्। तस्मा सिद्धं सतिपच्चयता गिलानागिलानवसेन दुविधाति। अञ्ञथा असति पच्चये गुळोदकादीसु आपज्जति। ततो च पाळिविरोधो।
पिट्ठेहीति पिसिततेलेहि। कोट्ठफलन्ति कोट्ठरुक्खस्स फलम्। ‘‘मदनफलं वा’’ति च लिखितम्। हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपल्लवपवाळपाकनिप्फन्ना। हिङ्गुसिपाटिका नाम तस्स मूलसाखपाकनिप्फन्ना। तकं नाम तस्स रुक्खस्स तचपाकोदकम्। तकपत्तीति तस्स पत्तपाकोदकम्। तकपण्णीति तस्स फलपाकोदकम्। अथ वा ‘‘तकं नाम लाखा। तकपत्तीति कित्तिमलोमलाखा। तकपण्णीति पक्कलाखा’’ति लिखितम्। उब्भिदं नाम ऊसपंसुमयम्।
२६४. छकणं गोमयम्। पाकतिकचुण्णं नाम अपक्ककसावचुण्णं, तेन ‘‘ठपेत्वा गन्धचुण्णं सब्बं वट्टती’’ति वदन्ति। चालितेहीति परिस्सावितेहि।
२६५. नानासम्भारेहि कतन्ति नानोसधेहि।
गुळादिअनुजाननकथावण्णना
२७४. सामं पक्कं समपक्कन्ति दुविधं विय दीपेति, तस्मा खीरादीसु उण्हमत्तमेव पाको। तेन उत्तण्डुलादिसमाना होन्ति।
२७६-८. ‘‘बुद्धप्पमुख’न्ति आगतट्ठाने ‘भिक्खुसङ्घो’ति अवत्वा ‘सङ्घो’ति वुच्चति भगवन्तम्पि सङ्गहेतु’’न्ति वदन्ति। नागोति हत्थी।
२७९. सम्बाधेति वच्चमग्गे भिक्खुस्स भिक्खुनिया च पस्सावमग्गेपि अनुलोमतो। दहनं पटिक्खेपाभावा वट्टति। सत्थवत्तिकम्मानुलोमतो न वट्टतीति चे? न, पटिक्खित्तपटिक्खेपा, पटिक्खिपितब्बस्स तप्परमतादीपनतो, किं वुत्तं होति? पुब्बे पटिक्खित्तम्पि सत्थकम्मं सम्पिण्डेत्वा पच्छा ‘‘न, भिक्खवे…पे॰… थुल्लच्चयस्सा’’ति द्विक्खत्तुं सत्थकम्मस्स पटिक्खेपो कतो। तेन सम्बाधस्स सामन्ता द्वङ्गुलं पटिक्खिपितब्बं नाम। सत्थवत्तिकम्मतो उद्धं नत्थीति दीपेति। किञ्च भिय्यो पुब्बे सम्बाधेयेव सत्थकम्मं पटिक्खित्तं, पच्छा सम्बाधस्स सामन्ता द्वङ्गुलम्पि पटिक्खित्तं, तस्मा तस्सेव पटिक्खेपो, नेतरस्साति सिद्धम्। एत्थ ‘‘सत्थं नाम सत्थहारकं वास्स परियेसेय्या’’तिआदीसु विय येन छिन्दति, तं सब्बम्। तेन वुत्तं ‘‘कण्टकेन वा’’तिआदि। खारदानं पनेत्थ भिक्खुनिविभङ्गे पसाखे लेपमुखेन अनुञ्ञातन्ति वेदितब्बम्। एके पन ‘‘सत्थकम्मं वा’’ति पाठं विकप्पेत्वा वत्थिकम्मं करोन्ति। ‘‘वत्थी’’ति किर अग्घिका वुच्चति। ताय छिन्दनं वत्थिकम्मं नामाति च अत्थं वण्णयन्ति, ते ‘‘सत्थहारकं वास्स परियेसेय्या’’ति इमस्स पदभाजनीयं दस्सेत्वा पटिक्खिपितब्बा। अण्डवुड्ढीति वातण्डको। आदानवत्तीति आनहवत्ति।
मनुस्समंसपटिक्खेपकथावण्णना
२८०. ‘‘न, भिक्खवे, मनुस्समंसं…पे॰… थुल्लच्चयस्सा’’ति वुत्तत्ता, ‘‘न च, भिक्खवे, अप्पटि…पे॰… दुक्कटस्सा’’ति च वुत्तत्ता अप्पटिवेक्खणदुक्कटञ्च थुल्लच्चयञ्चाति द्वे आपज्जति, तस्मा कप्पियमंसेपि अप्पटिवेक्खणपच्चया दुक्कटमेव। केचि ‘‘मंसभावं जानन्तोव आपज्जति। पूवादीसु अजानन्तस्स का पच्चवेक्खणा’’ति वदन्ति। अजानन्तोपि आपज्जति सामञ्ञेन वुत्तत्ताति केचि।
हत्थिमंसादिपटिक्खेपकथावण्णना
२८१. इमेसं …पे॰… सब्बं न वट्टतीति इदं दसन्नम्पि मनुस्समंसादीनं अकप्पियभावमत्तपरिदीपनवचनं, नापत्तिविभागदस्सनवचनम्। यं किञ्चि ञत्वा वा अञत्वा वा खादन्तस्स आपत्तियेवाति इदम्पि अनियमितवचनमेव ‘‘अयं नाम आपत्ती’’ति अवुत्तत्ता । तदुभयम्पि हेट्ठा मनुस्सादीनं मंसादीसु थुल्लच्चयदुक्कटापत्तियो होन्तीति गहितनयेहि अधिप्पायो जानितुं सक्काति एवं वुत्तम्। तत्रायं अधिप्पायो – यस्मा एतेसं मनुस्सादीनं मंसादीनि अकप्पियानि, तस्मा मनुस्सानं मंसादीसु थुल्लच्चयापत्ति। सेसानं सब्बत्थ दुक्कटापत्तीति। पाठेयेव हि लोहितादिं मंसगतिकं कत्वा ‘‘न, भिक्खवे, मनुस्समंसं…पे॰… थुल्लच्चयस्सा’’ति वुत्तम्। तत्थेव हत्थादीनं मंसादीसुपि दुक्कटापत्ति पञ्ञत्ता। तेन वुत्तं सीहळट्ठकथायं ‘‘मनुस्समंसे वा केसे वा नखे वा अट्ठिम्हि वा लोहिते वा थुल्लच्चयमेवा’’ति वुत्तम्। इमिना एव –
‘‘अट्ठिपि लोहितं चम्मं, लोममेसं न कप्पती’’ति॥ –
खुद्दसिक्खागाथापदस्स अत्थो च अधिप्पायो च सुविञ्ञेय्योति। पटिग्गहणेति एत्थ अनादरियदुक्कटं वुत्तम्। ‘‘उदकमनुस्सादिमंसम्पि न वट्टती’’ति वदन्ति। नागराजेन वुत्तादीनवे सतिपि उज्झायनाधिकारमेव गहेत्वा ‘‘पटिकूलताया’’ति वुत्तम्।
यागुमधुगोळकादिकथावण्णना
२८३. यथाधम्मो कारेतब्बोति इदं सङ्गीतिकारकवचनम्। न हि भगवा तमेव सिक्खापदं द्विक्खत्तुं पञ्ञपेसि, एवं एवरूपेसूति एके। पठमपञ्ञत्तमेव सन्धाय वुत्तं, तथापि न च ते भिक्खू सापत्तिका जाता। कथं? परम्परभोजनसिक्खापदस्स अट्ठुप्पत्तिया। ‘‘अपिच मयं कालस्सेव पिण्डाय चरित्वा भुञ्जिम्हा’’ति वुत्तम्। मातिकाविभङ्गे (पाचि॰ २२७) च ‘‘परम्परभोजनं नाम पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तितो, तं ठपेत्वा अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जति, एतं परम्परभोजनं नामा’’ति वुत्तं, तस्मा अञ्ञं भोजनं नाम निमन्तनतो लद्धं यं किञ्चीति सिद्धम्। यस्मा न भोज्जयागुनिमन्तनतो लद्धभोजनं, तस्मा ‘‘एत्थ अनापत्ती’’ति ते भिक्खू परिभुञ्जिंसूति। एत्थ ‘‘यथाधम्मो कारेतब्बो’’ति वुत्तत्ता पन अञ्ञनिमन्तनतो लद्धभोजनमेव भुञ्जन्तस्स आपत्ति, नेतरन्ति अनुञ्ञातम्। ततो पट्ठाय तस्स अनापत्तिवारे ‘‘निच्चभत्ते सलाकभत्ते पक्खिके उपोसथिके पाटिपदिके’’ति वुत्तम्। पुब्बे वेसालिया पञ्ञत्तकाले नत्थि, यदि अत्थि, अट्ठुप्पत्तिमातिकाविभङ्गविरोधो, तस्मा ‘‘अपिच मयं कालस्सेव पिण्डाय चरित्वा भुञ्जिम्हा’’ति अट्ठुप्पत्तियं वुत्तत्ता, पदभाजनेपि ‘‘अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जती’’ति अविसेसेन वुत्तत्ता च पठमं वा पच्छा वा निमन्तितं भोजनं ठपेत्वा अनिमन्तितमेव भुञ्जन्तस्स आपत्ति, नेतरन्ति किञ्चापि आपन्नं, ‘‘न, भिक्खवे, अञ्ञत्र निमन्तितेन अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा’’ति वुत्तत्ता पन पठमनिमन्तितभोजनतो अञ्ञं पच्छा लद्धं निमन्तितभोजनं, निच्चभत्तादीनि च भुञ्जन्तस्स आपत्तीति आपज्जमानं विय जातन्ति अनुपञ्ञत्तिप्पसङ्गनिवारणं, अनिमन्तनभोजने आपत्तिप्पसङ्गनिवारणञ्च करोन्तो, पठमपञ्ञत्तिसिक्खापदमेव इमिना अत्थेन परिणामेन्तो च ‘‘यथाधम्मो कारेतब्बो’’ति भगवा आह, तस्मा ततो पट्ठाय पच्छा निमन्तनभोजनं भुञ्जन्तस्सेव आपत्ति। तेसु न निच्चभत्तादीनीति आपन्नम्। तेनेवायस्मा उपालित्थेरो तस्स अनापत्तिवारे ‘‘निच्चभत्ते’’तिआदीनि पञ्च पदानि पक्खिपित्वा सङ्गायि। अधिप्पायञ्ञू हि ते महानागा, तस्मा पठममेव यं भगवता वुत्तं ‘‘पञ्च भोजनानि ठपेत्वा सब्बत्थ अनापत्ती’’ति वचनं, पच्छापि तं अनुरक्खन्तेन अभोजनं मधुगोळकं अपरामसित्वा भोज्जयागु एव वुत्ताति एवं आचरियो।
एत्थाह – यथा पच्छालद्धलेसेन थेरेन निच्चभत्तादिपक्खेपो कतो, एवं कथिनक्खन्धके परम्परभोजनं पक्खिपित्वा ‘‘अत्थतकथिनानं वो, भिक्खवे, छ कप्पिस्सन्ती’’ति किमत्थं न वुच्चन्ति? वुच्चते – यथावुत्तलेसनिदस्सनत्थम्। अञ्ञथा इदं सिक्खापदं वेसालियं, अन्धकविन्दे चाति उभयत्थ उपड्ढुपड्ढेन पञ्ञत्तं सिया। नो चे, सापत्तिका भिक्खू सियुं, न च ते सापत्तिका अप्पटिक्खित्तेपि तेसं कुक्कुच्चदस्सनतो। ‘‘तेन हि, ब्राह्मण, भिक्खूनं देहीति। भिक्खू कुक्कुच्चायन्ता न पटिग्गण्हन्ती’’ति हि वुत्तम्। तेसञ्हि ‘‘परिभुञ्जथा’’ति भगवतो आणत्तिया परिभुत्तानम्पि ‘‘ओदिस्सकं नु खो इदं अम्हाक’’न्ति विमतिप्पत्तानं विमतिविनोदनत्थं ‘‘अनुजानामि, भिक्खवे, यागुञ्च मधुगोळकञ्चा’’ति वुत्तम्। एवमिधापेते पञ्ञत्तं परम्परभोजनसिक्खापदं ओमद्दित्वा परम्परभोजनं कथं भुञ्जिस्सन्तीति। एत्थाहु केचि आचरिया परम्परभोजनसिक्खापदेनेव ‘‘अञ्ञस्स भोजनं न कप्पती’’ति जानन्तापि ‘‘अनुजानामि, भिक्खवे, यागुञ्चा’’ति विसुं अनुञ्ञातत्ता ‘‘पटग्गिदानमहाविकटादि विय कप्पती’’ति सञ्ञाय भुञ्जिंसु। तेन वुत्तं ‘‘अपिच मयं कालस्सेव भोज्जयागुया धाता’’तिआदि, तं अयुत्तं तत्थ अट्ठुप्पत्तिमातिकाविभङ्गविरोधेन अनापत्तिवारे निच्चभत्तादीनं असम्भवप्पसङ्गतो, भिक्खूनं सापत्तिकभावानतिक्कमनतो, मिच्छागाहहेतुप्पसङ्गेन भगवता अनुञ्ञातप्पसङ्गतो च। ते हि भिक्खू यस्मा भगवा कत्थचि विनयवसेन कप्पियम्पि ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्ति (सं॰ नि॰ १.१९४; सु॰ नि॰ ८१; मि॰ प॰ ४.५.९) पटिक्खिपति, तस्मा भगवतो अधिप्पायं पति ‘‘कुक्कुच्चायन्ता न पटिग्गण्हन्ती’’ति वुत्तं, सिक्खापदं पति भगवापि अत्तनो अधिप्पायप्पकासनत्थमेव ‘‘अनुजानामि, भिक्खवे, यागुञ्चा’’ति आह। दुरवग्गाहो हि भगवतो अधिप्पायो। तथा हि भारद्वाजस्स पायासं अभोजनेय्यन्ति अकतविञ्ञत्तिप्पसङ्गतो पटिक्खिपि। आनन्दत्थेरेन विञ्ञापेत्वा सज्जितं तेकटुलयागुं पन ‘‘यदपि, आनन्द, विञ्ञत्तं, तदपि अकप्पिय’’न्ति अवत्वा ‘‘यदपि, आनन्द, अन्तोवुत्थ’’न्तिआदिमेवाह। तेन नो चे तं अन्तोवुत्थं कप्पतीति अधिप्पायदस्सनेन पणीतभोजनसूपोदनविञ्ञत्तिसिक्खापदानि उपत्थम्भेति भगवतोपि कप्पति, पगेव अम्हाकन्ति।
२८४. गिलानस्सेव भगवता गुळो अनुञ्ञातोति ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानी’’ति (पारा॰ ६२२) वचनवसेन वुत्तं, तेनेव ते इध पटिग्गहणे कुक्कुच्चायिंसु। इध पन ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळोदक’’न्ति वत्तब्बे गुळाधिकारत्ता पुब्बे अनुञ्ञातञ्च वत्वा अगिलानस्स गुळोदकं अनुञ्ञातं, तेन गिलानेन सति पच्चये गुळो परिभुञ्जितब्बो, गुळोदकं असति पच्चयेपि वट्टतीति इमं विसेसं दीपेति। तत्थ ‘‘गुळोदकं कालिकेसु सत्ताहकालिकं, भगवता ओदिस्सानुञ्ञातत्ता सत्ताहातिक्कमेन दुक्कट’’न्ति वदन्ति, तं न युत्तं, उदकसम्भिन्नत्ता सत्ताहकालिकभावं जहति। ‘‘यथा अम्बादि उदकसम्भिन्नं यामकालिकं जातं, तथा सत्ताहकालिकं जहित्वा तदनन्तरे यावजीविके ठित’’न्ति वदन्ति, तं युत्तं, तञ्च भगवता ओदिस्सानुञ्ञातत्ता पच्चवेक्खणाभावे दोसो नत्थि। ‘‘गुळोदक’न्ति वुत्तत्ता उदकगतिक’’न्ति वदन्ति। यदि उदकमिस्सं उदकगतिकं होति, मधुपि सिया तं तथा अनुञ्ञातत्ता। मा होतु, अप्पटिग्गहेत्वा परिभुञ्जितब्बं सिया उदकगतिकत्ता, तञ्च न होति, ‘‘सब्बत्थापि उपपरिक्खित्वा गहेतब्ब’’न्ति अञ्ञतरस्मिं गण्ठिपदे वुत्तम्।
२८५. सुञ्ञागारन्ति चतुत्थज्झानम्।
कप्पियभूमिअनुजाननकथावण्णना
२९५. ओरवसद्दन्ति महासद्दम्। बहूहि सम्परिवारेत्वाति एत्थ एकेनापि वट्टति। ‘‘बहूसु एकस्सपि वचनेन सह सियाति वुत्त’’न्ति वदन्ति। ‘‘आमसित्वा’’ति वुत्तत्ता अनामसिते न वट्टति। ‘‘दोसो नत्थी’’ति वचनेन सेसापि अनुञ्ञाता। ‘‘भित्तिञ्चे उपसन्ते पच्छा तं पूरेन्ति, तत्थ कातुं न वट्टति, पकतिभूमियंयेव कातुं वट्टती’’ति वदन्ति। तं उपरि अट्ठकथायं ‘‘इट्ठकादीहि कताचयस्सा’’तिआदिना विरुज्झति विय। मत्तिकापिण्डं वाति एत्थ ‘‘असतिया अनधिट्ठिताय सरितट्ठानतो पट्ठाय चे उपरि अधिट्ठिता, हेट्ठा ठितं भण्डं अकप्पियं, उपरिट्ठितमेव कप्पियं, अयमेत्थ विसेसो’’ति वुत्तम्। एत्थ कप्पियकुटि लद्धुं वट्टतीति एवंविधे पुन कातब्बाति अत्थो। कप्पियकुटिं कातुं देमाति एत्थ कप्पियकुटिकिच्चं कातुन्ति अधिप्पायो। भोजनसाला पन सेनासनमेव, तस्मा तत्थ कातब्बन्ति अपरे। ‘‘अकतेपि वट्टती’’ति वुत्तम्।
‘‘मुखसन्निधि नाम भोजनकाले सन्निधी’’ति लिखितम्। मुखसन्निधीति तस्स नामम्। ‘‘यदि सन्निधि होति, पाचित्तियं भवेय्य, मुखसन्निधि पन दुक्कटं, तस्मा सन्निधि अनधिप्पेता’’ति वुत्तम्। ‘‘तस्स सन्तकं कत्वा’’ति वुत्तत्ता अनपेक्खविस्सज्जनं नाधिप्पेतम्। चीवरविकप्पने विय कप्पियमत्तं ञातब्बन्ति केचि।
केणियजटिलवत्थुकथावण्णना
३००. ‘‘अत्तना पटिग्गहितं पुरेभत्तमेव परिच्चजित्वा सामणेरादीहि पानकं कत्वा दिन्ने पुरेभत्तमेव वट्टति, न पच्छाभत्तं सवत्थुकपटिग्गहितत्ता’’ति वदन्ति, तत्थ पुन पटिग्गहणे निद्दोसत्ता, पुरेभत्तमेव पटिग्गहणस्स निस्सट्ठत्ता, अत्तना च अग्गहितत्ता दोसो न दिस्सति, उपपरिक्खित्वा गहेतब्बम्। सालूका नाम कन्दा, ‘‘इतो किञ्चितक’’न्ति वोहरन्ति। ‘‘फारुसकन्ति गोळविसये एको रुक्खो’’ति च लिखितम्। ‘‘पक्कडाकरस’’न्ति विसेसितत्ता ‘‘अपक्कं वट्टती’’ति वुत्तम्। कुरुन्दिवचनेनपि सिद्धमेव। तण्डुलधोवनोदकम्पि धञ्ञरसो एव। ‘‘निक्कसटो उच्छुरसो सत्ताहकालिको’’ति लिखितम्। सावित्तीति गायत्ति। छन्दसोति वेदस्स। ‘‘न, भिक्खवे, पब्बजितेन अकप्पिये समादपेतब्ब’न्ति वुत्तत्ता अनुपसम्पन्नस्सापि न केवलं दससु एव सिक्खापदेसु, अथ खो यं भिक्खुस्स न कप्पति, तस्मिम्पीति अधिप्पायो’’ति वुत्तम्।
३०५. द्वे पटा देसनामेनेवाति चीनपट्टसोमारपट्टानि। तीणीति पत्तुण्णेन सह तीणि। इद्धिमयिकं एहिभिक्खूनं निब्बत्तम्। देवदत्तियं अनुरुद्धत्थेरेन लद्धम्। ‘‘यामातिक्कमे सन्निधिवसेन सत्ताहातिक्कमे भेसज्जसिक्खापदवसेना’’ति लिखितम्।
भेसज्जक्खन्धकवण्णना निट्ठिता।
७. कथिनक्खन्धकवण्णना
कथिनानुजाननकथावण्णना
३०६. ‘‘कथिनन्ति पञ्चानिसंसे अन्तोकरणसमत्थताय थिरन्ति अत्थो’’ति लिखितम्। ‘‘पञ्च कप्पन्ती’’ति अवत्वा ‘‘कप्पिस्सन्ती’’ति अनागतवचनं ‘‘वो’’ति इमस्स सामिवचनपक्खे युज्जति तेसं तस्मिं खणे अनत्थतकथिनत्ता। द्वीसु पनेतेसु अत्थविकप्पेसु पच्छिमो युत्तो सब्बेसम्पि तेसं पावेय्यकानं सब्बधुतङ्गधरत्ता। निमन्तनं सादियन्तस्सेव हि अनामन्तचारो पञ्ञत्तो, तथा गणभोजनम्। असमादानचारो अनधिट्ठिततिचीवरस्स नत्थि अतेचीवरिकस्स यावदत्थचीवरचतुत्थादिचीवरग्गहणसम्भवतो। इतरस्सापि अनधिट्ठानमुखेन लब्भति। चीवरुप्पादो अपंसुकूलिकस्सेव। ‘‘कथिनत्थतसीमाय’’न्ति उपचारसीमं सन्धाय वुत्तम्। उपचारसीमट्ठस्स मतकचीवरादिभागियताय बद्धसीमाय तत्रुप्पादाभावतो विञ्ञेय्यमेतं उपचारसीमावेत्थ अधिप्पेताति। कथिनत्थारं के लभन्तीति के साधेन्तीति अत्थो। पञ्च जना साधेन्ति। कथिनदुस्सस्स हि दायका पच्छिमकोटिया चत्तारो होन्ति। एको पटिग्गाहकोति। ‘‘तत्र चे, भिक्खवे, य्वायं चतुवग्गो भिक्खुसङ्घो ठपेत्वा तीणि कम्मानि उपसम्पदं पवारणं अब्भान’’न्ति (महाव॰ ३८८) चम्पेय्यक्खन्धके वुत्तत्ता ‘‘न पञ्चवग्गकरणीय’’न्ति गहेतब्बम्। ‘‘यस्स सङ्घो कथिनदुस्सं देति, तं हत्थपासे अकत्वापि बहिसीमाय ठितस्सपि दातुं वट्टती’’ति वदन्ति, तं हत्थपासे कत्वा एव दातब्बम्। कस्मा? ‘‘तस्स कम्मप्पत्तत्ता’’ति वुत्तम्। ‘‘तत्रुप्पादेन तण्डुलादिना वत्थेसु चेतापितेसु अत्थतकथिनानमेव तानि वत्थानि पापुणन्ति। वत्थेहि पन तण्डुलादीसु चेतापितेसु सब्बेसं तानि पापुणन्ती’’ति वुत्तम्। पठमपवारणाय पवारिता लभन्तीति इदं उक्कट्ठकोटिया वुत्तम्। अन्तरायेन अप्पवारितानम्पि वुत्थवस्सानं कथिनत्थारसम्भवतो इतरे गणपूरके कत्वा कथिनं अत्थरितब्बन्ति कथं पञ्ञायतीति चे? ‘‘द्विन्नं पुग्गलानं अत्थतं होति कथिनं अत्थारकस्स च अनुमोदकस्स चा’’ति (परि॰ ४०३) परिवारे एकवचनकरणतो, तत्थेव ‘‘सङ्घस्स अत्थतं होति कथिनं, गणस्स पुग्गलस्स अत्थतं होति कथिन’’न्ति (परि॰ ४१४) वचनतो च।
अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति इदं किं एकसीमस्मिं, उदाहु नानासीमस्मिन्ति? किञ्चेत्थ – यदि ताव एकसीमस्मिं, परतो ‘‘सचे पन एकसीमाय बहू विहारा होन्ति, सब्बे भिक्खू सन्निपातेत्वा एकत्थ कथिनं अत्थरितब्बं, विसुं विसुं अत्थरितुं न वट्टती’’ति इमिना अट्ठकथावचनेन विरुज्झति। इदञ्हि वचनं सब्बेसंयेव एको कथिनत्थारोति दीपेति। अथ नानासीमस्मिं, उपनन्दस्स एकाधिप्पायदानानुमतिया विरुज्झति। वुत्तञ्हेतं ‘‘देथ, भिक्खवे, मोघपुरिसस्स एकाधिप्पाय’’न्ति (महाव॰ ३६४)। इदञ्हि वचनं द्वीसुपि आवासेसु तस्स कथिनत्थारसिद्धिं दीपेतीति। अविरोधोव इच्छितब्बो अप्पटिसिद्धत्ता, तस्मा एकसीमस्मिं वा नानासीमस्मिं वा नानूपचारे अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति अधिप्पायो वेदितब्बो। ‘‘पच्छिमिकाय उपसम्पन्नो पठमपवारणाय पवारेतुम्पि लभति, वस्सिको च होति आनिसंसञ्च लभतीति सामणेरानं वस्सूपगमनं अनुञ्ञातं होति, सामणेरा कथिनानिसंसं लभन्ती’’ति वदन्ति।
तिण्णं चीवरानं अञ्ञतरप्पहोनकन्ति इदं ‘‘न अञ्ञत्र सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेन अत्थतं होति कथिन’’न्ति इमाय पाळिया विरुज्झनं विय दिस्सति। अयञ्हि पाळि तिण्णं चीवरानं अञ्ञतरविरहेनापि न अत्थतं होति कथिनन्ति दीपेतीति चे? न, तदत्थजाननतो, न तिण्णं चीवरानं अञ्ञतरविरहेन न अत्थतं होति कथिनन्ति हि दीपेतुकामो भगवा तं पाळिमाह। यदि एवं ‘‘अञ्ञत्र सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेना’’ति न वत्तब्बा सियाति चे? न, अधिप्पायजाननतोव। यो सङ्घाटिया अत्थरितुकामो, तस्स अञ्ञत्र सङ्घाटिया न अत्थतं होति। एस नयो इतरत्थापीति अयमेत्थ अधिप्पायो। तेनेव सुक्कपक्खे ‘‘सङ्घाटिया अत्थतं होती’’तिआदिना नयेन एकमेव चीवरं वुत्तं, एवं सन्ते ‘‘चतुवीसतिया आकारेहि अनत्थतं होति कथिनं, सत्तरसहि आकारेहि अत्थतं होति कथिन’’न्ति यथारहं उक्कट्ठकोटिया वुत्तन्ति वेदितब्बं, तस्मा कण्हपक्खे उल्लिखित…पे॰… निस्सीमट्ठानुमोदनानं चतुवीसतिया आकारानं सम्भवन्तानं सब्बेन सब्बं अभावेनपि निमित्तकतादीनं असम्भवन्तानं अञ्ञतरभावेनपि न अत्थतं होति कथिनन्ति एवमधिप्पायो वेदितब्बो। सुक्कपक्खेपि अहताहतकप्प…पे॰… सीमट्ठानुमोदनानं सत्तरसन्नं आकारानं सम्भवन्तानं अञ्ञतरभावेनपि इतरेसं सब्बेन सब्बं अभावेनपि अत्थतं होति कथिनन्ति एवमधिप्पायो वेदितब्बो। अञ्ञथा अञ्ञमञ्ञविरोधो, यथासम्भवं योजेत्वा वेदितब्बो।
तत्रिदं मुखमत्तनिदस्सनं – कण्हपक्खे ‘‘उत्तरासङ्गेन अत्थते कथिने न अञ्ञत्र सङ्घाटिया न अञ्ञत्र अन्तरवासकेन अत्थतं होति कथिन’’न्ति वचनप्पमाणतो तं कथिनं अनत्थतं सिया। सुक्कपक्खे च ‘‘अनिमित्तकतेन अत्थतं होति कथिन’’न्ति वचनप्पमाणतो अनिमित्तकतेन कथिने अत्थते तञ्चे परिकथा कतं, तथापि अत्थतमेव कथिनं होतीति अयं दुविधोपि विरोधो। यथावुत्तनयेन अधिप्पाये गहिते परिहारो होतीति वेदितब्बम्।
यो आनिसंसं बहुं देतीति इमिना पच्चयलोलभावं विय दीपेति, तथापि भगवता यावदत्थचीवरपरियेसनपञ्ञापनमुखेन द्वारं दिन्नन्ति कत्वा सङ्घानुग्गहत्थं होति। ‘‘अकातुं न होतीति अनादरियेन अकरोन्तस्स दुक्कट’’न्ति लिखितम्। अनुमोदामाति एत्थ सब्बसङ्गाहिकवसेन एवं वुत्तम्। ‘‘अनुमोदामी’’ति एककेन वत्तब्बं, इतरथा ‘‘न वट्टती’’ति महाअट्ठकथायं किर वुत्तम्। कथिनचीवरं अधिट्ठहित्वा ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वाचाय भिन्नमत्ताय पुग्गलस्स अत्थतं होति। ‘‘कम्मवाचा पन एकायेव वट्टतीति कथिनदुस्सस्स एव कम्मवाचा, सेसचीवरदाने अपलोकनमेवाति अत्थो’’ति लिखितम्। एकसीमायाति एकउपचारसीमायाति अत्थो युज्जति। केचि पन ‘‘बद्धसीमा अधिप्पेता एकसीमाय एकट्ठाने अत्थरिते सब्बत्थ अत्थरितं होति ‘सब्बे भिक्खू सन्निपतित्वा’ति वुत्तत्ता, तेहिपि अनुमोदन्तेहि अत्थरितमेव होति, उपचारपरिच्छिन्ने तत्थ तत्थ लद्धं तेहि तेहि लद्धब्बं होति। तत्थ पविट्ठेहिपि लभितब्बं सब्बेहिपि अत्थरितत्ता, अयं विसेसो। महाअट्ठकथायम्पि एवमेव वुत्त’’न्ति वदन्ति, वीमंसितब्बम्।
३०८. चतुवीसति आकारवन्तताय महाभूमिकम्। ‘‘दीघसिब्बितन्ति पच्छाकतसिब्बनं, ओवट्टित्वा सिब्बनं वा’’ति लिखितम्। कण्डुसं नाम पुब्बबन्धनम्। पठमचिमिलिका घटेत्वा ठपिता होतीति कथिनदुस्सं दुब्बलं दिस्वा तं बलवता अत्तनो पकतिदुस्सेन सद्धिं घटेत्वा दुपट्टं कत्वा सिब्बितुकामेहि कथिनदुस्सतो पकतिदुस्सस्स महन्तताय पठमं तप्पमाणानुरूपं बन्धकण्डुसे घटेत्वा रज्जुकेहि बन्धित्वा कतं होतीति अधिप्पायो। कथिनचीवरस्स अप्पताय पठमं बद्धदुस्सं कुच्छिचिमिलिका होति, महापच्चरियं, कुरुन्दियञ्च वुत्तवचननिदस्सनं, ब्यञ्जने एव भेदो, अत्थे नत्थीति दस्सनत्थं कतन्ति वेदितब्बम्। ‘‘इमिना किं दीपेतीति चे? तथाकतं दुपट्टचीवरं पकतिचीवरस्स महन्तताय पकतिचीवरसङ्ख्यमेव गच्छति, न कथिनचीवरसङ्ख्यन्ति कस्सचि सिया, नेवं दट्ठब्बम्। एवं कुच्छिचिमिलिकभावेन ठितम्पि कथिनचीवरम्। महन्तम्पि तं पकतिचीवरं अत्तनो कथिनचीवरमेवाति। हेट्ठिमकोटिया पञ्चकस्स इच्छितब्बत्ता कथिनदुस्सं खण्डाखण्डं बहुधा छिन्दित्वा सिब्बितुकामो कथिनचीवरतो पट्टं गहेत्वा अञ्ञस्मिं अकथिनचीवरे पट्टमारोपेती’’ति लिखितम्। अथ वा बहूनि कथिनदुस्सानि पंसुकूलानि खुद्दकखुद्दकानि एकचीवरत्थाय, महन्तानि च ऊनत्थाय दिन्नानि होन्ति। कथिनचीवरतोति भिक्खु एकच्चतो कथिनचीवरतो पट्टं गहेत्वा अञ्ञस्मिं आरोपेति। एत्थाह – किं पंसुकूलानि कथिनदुस्सानि विकप्पनुपगपच्छिमानि दातब्बानि, उदाहु खुद्दकानिपीति? एत्थ अचीवरसङ्ख्यत्ता खुद्दकानि दातुं न वट्टति। कम्मवाचा तत्थ न रुहतीति एके। ‘‘पंसुकूलेन अत्थतं होती’’ति पाळियं नयदानतो कुच्छिचिमिलिकभावेन ठितस्स कथिनदुस्सस्स अत्तनो सभावेन अनधिट्ठानुपगस्स पुराणचीवरभावेनेव अधिट्ठानारहस्सपि कथिनचीवरभावानुमतिमुखेन अट्ठकथायं पदानतो च खुद्दकानिपि दातुं वट्टति। तञ्हि कथिनत्थारको घटेत्वा कथिनचीवरं करिस्सतीति कत्वा कप्पतीति एके, युत्ततरं गहेतब्बम्।
निचयसन्निधि सङ्घायत्ता सङ्घेन कतत्ता। रत्तातिक्कन्तं निस्सज्जितब्बत्ता ‘‘निस्सग्गिय’’न्ति वुच्चति। पञ्च खण्डानि पट्टानि पमाणं अस्साति पञ्चकम्। तेन वा अतिरित्तेन वाति अत्थो। तदहेव सञ्छिन्नेनाति सङ्घेन कथिनत्थारकस्स कम्मवाचं वत्वा दिन्नेनेव तदहेव सञ्छिन्नेन समण्डलिकतेन भवितब्बम्। एवं दिन्नंयेव हि परिवारे ‘‘पुब्बकरणं सत्तहि धम्मेहि सङ्गहित’’न्ति वुत्तं, न दायकेन दिय्यमानं, तस्मा परिनिट्ठितपुब्बकरणमेव चे दायको सङ्घस्स देति, सम्पटिच्छित्वा कम्मवाचाय दातब्बम्। तेन च तस्मिंयेव सीमामण्डले अधिट्ठहित्वा अत्थरित्वा सङ्घो अनुमोदापेतब्बो कतपुब्बकरणस्स पुन कत्तब्बाभावतो। अत्थारकस्स हत्थगतमेव हि सन्धाय ‘‘न उल्लिखितमत्तेना’’तिआदि वुत्तम्। परिनिट्ठितपुब्बकरणम्पि पुन धोवित्वा विसिब्बित्वा कातब्बमेव वचनपमाणतोति चे? न, छिन्नस्स पुन छेदासम्भवतो। अञ्ञस्मिं ठाने छिन्दितब्बमेवाति चे? न, पब्बज्जाधिकारे ‘‘केसमस्सुं ओहारापेत्वा’’ति वचनप्पमाणतो मुण्डिकस्स छिन्नेपि केसे परियेसित्वा सिरस्मिं ठपेत्वा पुन ओहारापेत्वा पब्बाजेतब्बप्पसङ्गतो, न इध न-कारेन पटिसिद्धत्ताति चे? न, ‘‘न अञ्ञत्र सङ्घाटिया’’ति न-कारेन पटिसिद्धत्ता उत्तरासङ्गेन अत्थते अनत्थतं होतीति अनिट्ठप्पसङ्गतो, तस्मा अभिनिवेसो न कातब्बो। ‘‘बहिउपचारसीमाय ठितो’’ति वुत्तत्तापि पुब्बे वुत्तविनिच्छयोव गहेतब्बो।
३०९. असन्निधिकतेन अत्थतं होति कथिनन्ति एत्थ किं कथिनत्थारमासेयेव दुविधोपि सन्निधि अधिप्पेतो, उदाहु ततो पुब्बेपि, दायकेन वा कदा दातब्बं, किं कथिनत्थारमासेयेव, उदाहु ततो पुब्बेपि, कथिनत्थारमासेपि असुकस्मिं दिवसेयेव अत्थारत्थाय दम्मीति दातुं वट्टति न वट्टतीति इदं विचारेतब्बम्। कथिनत्थारमासे एव दुविधोपि सन्निधि। दायकेनापि वस्सावासिकं विय कथिनचीवरं उद्दिस्स दिन्नं न वट्टति। कस्मा? ‘‘कथिनदायकस्स वत्तं अत्थी’’तिआदिना (महाव॰ अट्ठ॰ ३०६) नयेन अट्ठकथायं वुत्तत्ता। उक्कट्ठमत्तमेतन्ति चे? न, ‘‘कथिनं नाम अतिउक्कट्ठं वट्टती’’ति (महाव॰ अट्ठ॰ ३०८) वुत्तत्ता। न आगमनं सन्धाय वुत्तन्ति चे? न, इदम्पि आगमनमेव सन्धाय वुत्तं, पुब्बे दिन्नं न वट्टतीति।
३१०. कथिनस्साति कथिनत्थारस्स। उब्भारायाति वूपसमाय, अप्पवत्तियाति अत्थो। किमत्थियं उब्भारनिदस्सनन्ति चे? पञ्चहि अनापत्तिकालपरियन्तदस्सनेन तेसु संवरुप्पादनत्थम्। अञ्ञथा ‘‘चीवरकालसमयो नाम अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्च मासा’’ति (पारा॰ ६४९) विभङ्गे वुत्तत्ता अन्तरापक्कमनन्तिकादिउब्भाराभावेपि पञ्चहि पञ्चसु मासेसु अनापत्तियेवाति मिच्छागाहो सिया । ततो आपत्तिखेत्ते अनापत्तिखेत्तसञ्ञाय तं तं आपत्तिं आपज्जति, इतरेसञ्च भिक्खूनं लाभन्तरायं करोतीति वेदितब्बम्।
आदायसत्तककथावण्णना
३११. सन्निट्ठानन्तिके द्वेपि पलिबोधा एकतो छिज्जन्तीति इध, परिवारट्ठकथायञ्च वुत्तं इमिस्सा खन्धकपाळिया समेति एकतो उभिन्नम्पि धुरनिक्खेपस्स कतत्ता। ‘‘इदं बहिसीमायमेव वुत्तं सन्निट्ठानन्तिकं सन्धाय वुत्तम्। यं पन वुत्तं परिवारे ‘चत्तारो कथिनुद्धारा सिया अन्तोसीमाय उद्धरिय्यन्ति, सिया बहिसीमाय उद्धरिय्यन्ति, निट्ठानन्तिको सन्निट्ठानन्तिको नासनन्तिको आसावच्छेदिको’ति (परि॰ ४१६)। तत्थ बहिसीमाय सन्निट्ठानन्तिको उद्धरिय्यतीति इध दस्सितनयोव। कथं अन्तोसीमाय सन्निट्ठानन्तिको? अकतचीवरमादाय ‘न पच्चेस्स’न्ति गतो, गतगतट्ठाने फासुविहारं अलभन्तो तमेव विहारं आगच्छति, तस्स चीवरपलिबोधो ठितो। सो च ‘नेविमं चीवरं कारेस्स’न्ति चित्ते उप्पन्नमत्ते छिज्जति, तस्मा अन्तोसीमाय उद्धरिय्यति, तस्मा दुविधो सन्निट्ठानन्तिको’’ति पोराणगण्ठिपदे लिखितं, तं युत्तं, अञ्ञथा अन्तोसीमाय ‘‘नेविमं चीवरं कारेस्स’’न्ति पवत्तउब्भारो इतरेसु समोधानं न गच्छतीति अतिरित्तो सिया। सीमातिक्कन्तिकोति चीवरकालसीमातिक्कन्तिको। सउब्भारे चीवरपलिबोधो पठमं छिज्जन्तो विय खायति, अथ खो सापेक्खताय चीवरकरणे सउस्साहोव होतीति लेसं सन्धाय परिवारवसेन ‘‘द्वे पलिबोधा अपुब्बं अचरिमं छिज्जन्ती’’ति (महाव॰ अट्ठ॰ ३११) वुत्तम्। ‘‘कतचीवरो’’ति वुत्तत्ता इध न सम्भवति।
३१६. सब्बं अत्तनो परिक्खारं अनवसेसेत्वा पक्कमन्तो ‘‘समादाय पक्कमती’’ति वुच्चति। ‘‘कथिनुद्धारे विसेसो नत्थि। पुग्गलाधिप्पायविसेसेन केवलं वारदस्सनत्थं समादायवारा वुत्ता’’ति सब्बेसु गण्ठिपदेसु लिखितम्। इध पन पुग्गलाधिप्पायेन पयोजनं वीमंसितब्बम्। पक्कमनन्तिकस्स अभावा ‘‘यथासम्भव’’न्ति वुत्तम्। विप्पकतेपि धुरनिक्खेपवसेन पक्कमनन्तिकता सम्भवति, तस्मा पक्कमनन्तिकवारोपि वत्तब्बोति चे? न, सन्निट्ठानन्तिकलक्खणप्पसङ्गतो। अकतचीवरस्स न सवनन्तिकता च।
तत्रायं आदितो पट्ठाय वारविभावना – आदायवारा सत्त, तथा समादायवाराति द्वे सत्तकवारा। ततो पक्कमनन्तिकं वज्जेत्वा विप्पकतचीवरस्स आदायवारा, समादायवारा चाति द्वे छक्कवारा। ततो परं निट्ठानसन्निट्ठाननासनन्तिकानं वसेन तीणि तिकानि दस्सितानि, तत्थ पठमत्तिकं अन्तोसीमाय ‘‘न पच्चेस्स’’न्ति इमं विधिं अनामसित्वा बहिसीमायं एव ‘‘न पच्चेस्स’’न्ति पवत्तं, तस्मा पक्कमनन्तिकसीमातिक्कन्तिकसउब्भारा तत्थ न युज्जन्ति। ‘‘आसावच्छेदिको सम्भवन्तोपि यथावुत्तकारणेन न वुत्तो। दुतियत्तिकं अन्तोसीमाय ‘न पच्चेस्स’न्ति पवत्तं, एत्थ किञ्चापि पक्कमनन्तिको सम्भवति, तथापि येहि चीवरपलिबोधो छिज्जति, तेसंयेवाधिप्पेतत्ता न वुत्तो’’ति पोराणगण्ठिपदे वुत्तम्। सब्बस्मिम्पि पन्नरसके विप्पकतचीवरस्सेवाधिप्पेतत्ताति तक्को। अधिट्ठानुपगे च विप्पकते सति न निट्ठानन्तिको। निट्ठानावसेसे सति न नासनन्तिकोति पोराणा। ततियत्तिकं अनधिट्ठित-पदेन विसेसेत्वा पवत्तं, अत्थतो पठमत्तिकेन समेति। तस्स अत्थदस्सनपयोजनं किर तम्। यस्मा इमे तयो अत्थविकप्पा इमेहि एव तीहि कथिनुद्धारेहि सक्का दस्सेतुं, तस्मा इमेव योजिता एकसम्बन्धवसेन, अञ्ञथा पठमत्तिकं छक्कं भवेय्य इमस्स पन्नरसकस्स अन्ते छक्कं विय। ततियत्तिकानन्तरं चतुत्थत्तिकं सम्भवन्तं ‘‘अन्तोसीमायं ‘पच्चेस्स’’न्ति वचनविसेसेन सम्भवति। तथा च योजियमानं इतरेहि सवनन्तिकादीहि अविरुद्धक्कमं होति, तस्मा चतुत्थत्तिकं अहुत्वा छक्कं जातन्ति वेदितब्बम्। एवं तीणि तिकानि एकं छक्कञ्चाति पठमं पन्नरसकं वेदितब्बम्। इदानि इदमेव पन्नरसकं उपसग्गविसेसेन दुतियं समादायपन्नरसकं नाम कतम्। पुन विप्पकतचीवरं आदायाति ततियं पन्नरसकं, समादायाति चतुत्थं पन्नरसकं दस्सितम्। एवं चत्तारि पन्नरसकानि वेदितब्बानि । तत्थ पठमदुतियेसु पन्नरसकेसु सब्बेन सब्बं अकतचीवरं अधिप्पेतं, इतरेसु द्वीसु विप्पकतन्ति योजेतब्बम्। ‘‘पुब्बे निबद्धट्ठाने चीवरासाय गहेतब्बं, अञ्ञत्थ न वट्टति। उपच्छिन्नाय चे चीवरासाय चीवरं उप्पन्नं, न तं चीवरपलिबोधं करोती’’ति पोराणगण्ठिपदे वुत्तम्। निस्सग्गियेसु ततियकथिने आगतचीवरपच्चासा इध चीवरासाति तक्को। यत्थ चीवरासा, तं ठानं अधिकरणूपचारेन ‘‘चीवरासा’’त्वेव वुच्चतीति कत्वा ‘‘तं चीवरासं पयिरुपासती’’तिआदि वुत्तं, तस्मा अनासाय लभतीति अनासायितट्ठाने लभतीतिआदिना अत्थो गहेतब्बो। एत्थ निट्ठानसन्निट्ठाननासनआसावच्छेदिकवसेन एको वारोति इदमेकं चतुक्कं जातं, तस्मा पुब्बे वुत्तानि तीणि तिकानि आसावच्छेदिकाधिकानि तीणि चतुक्कानीति एकं अनासायद्वादसकन्ति वेदितब्बम्। तदनन्तरे आसायद्वादसके किञ्चापि पठमद्वादसक्कमो लब्भति, तथापि तं निब्बिसेसन्ति तमेकं द्वादसकं अवुत्तसिद्धं कत्वा विसेसतो दस्सेतुं आदितो पट्ठाय ‘‘अन्तोसीमाय पच्चेस्स’’न्ति वुत्तं, तं दुतियचतुक्के ‘‘सो बहिसीमगतो सुणाती’’तिआदिवचनस्स ततियचतुक्के सवनन्तिकादीनञ्च ओकासकरणत्थन्ति वेदितब्बम्। इदं पन द्वादसकं अनासाय वसेन लब्भमानम्पि इमिना अवुत्तसिद्धं कत्वा न दस्सितन्ति वेदितब्बम्। एवमेत्थ द्वे द्वादसकानि उद्धरितानि। करणीयद्वादसकेपि यथादस्सितअनासायद्वादसकं, अवुत्तसिद्धं आसायद्वादसकञ्चाति द्वे द्वादसकानि उद्धरितब्बानि। इदानि दिसंगमिकनवकं होति। तत्थ यस्मा ‘‘दिसंगमिको पक्कमती’’ति वचनेनेव ‘‘न पच्चेस्स’’न्ति इदं अवुत्तसिद्धमेव, तस्मा तं न वुत्तम्। एत्तावता आवासपलिबोधाभावो दस्सितो।
३२१. ‘‘चीवरपटिवीसं अपविलायमानो’’ति इमिना चीवरपलिबोधसमङ्गितमस्स दस्सेति। पटिवीसोति अत्तनो पत्तब्बो चीवरभागो। अपविलायमानोति आकङ्खमानो। तस्स चीवरलाभे सति वस्संवुत्थावासे निट्ठानसन्निट्ठाननासनन्तिकानं वसेन एकं तिकं, तेसंयेव वसेन अन्तरामग्गे एकं, गतट्ठाने एकन्ति तिण्णं तिकानं वसेन एकं नवकं वेदितब्बम्। ततो परं निट्ठानसन्निट्ठाननासनन्ति कसीमातिक्कन्तिकसउब्भारानं वसेन फासुविहारपञ्चकं वुत्तम्। उभयत्थ सेसकथिनुद्धारासम्भवो पाकटोव। अयं पनेत्थ पञ्चके विसेसो – समादायवारो न सम्भवति ‘‘पच्चेस्स’’न्ति पच्चागमनाधिप्पायतो।
३२५. द्वेमे भिक्खवे कथिनस्स पलिबोधाति कथिनत्थारस्स अनुपबन्धनपच्चयाति।
कथिनक्खन्धकवण्णना निट्ठिता।
८. चीवरक्खन्धकवण्णना
जीवकवत्थुकथावण्णना
३२६. राजगहकोति राजगहवासी।
३२८. अमोहजातिकत्ता न चिरस्सेव विञ्ञुतं पापुणि। अहं ते पिता, केनट्ठेन? यस्मा त्वं मया पोसापितो।
३२९. ‘‘सक्के विस्सट्ठमत्ते’’ति पाठो, अट्ठमसिक्खापदे विस्सट्ठमत्तोव।
पज्जोतराजवत्थुकथावण्णना
३३४. भुञ्जितुं निसिन्नस्साति एत्थ ‘‘धम्मपदे ‘बहिनगरे दिस्वा’ति वुत्तं, तस्मा द्वीसु दिवसेसु दिन्नं तेन तेसु एकेकं गहेत्वा द्वीसु अट्ठकथासु वुत्तन्ति युज्जती’’ति वदन्ति।
समत्तिंसविरेचनकथावण्णना
३३६. कबळे कबळेति एत्थ किञ्चापि गुळादीसु पक्खित्तं, तं पन भगवाव परिभुञ्जि, तस्मा नत्थि दोसो।
वरयाचनकथावण्णना
३३७. महापिट्ठियकोजवं नाम अतिरेकचतुरङ्गुलपुप्फं किर।
कम्बलानुजाननादिकथावण्णना
३४०. उपचारेति सुसानस्स उपचारे। बहिपि वट्टतीति एके। कतिककरणं दस्सेत्वा ‘‘मय्हं सन्तकं तव च मम च होतूति वत्वा इतरेन च तथावुत्ते वट्टती’’ति समानपरिक्खारविधिं वदन्ति।
३४२. ‘‘खण्डसीमायपि सम्मन्नितुं वट्टतीति वुत्तत्ता सेसकम्मानिपि तत्थ निसीदित्वा कातुं वट्टती’’ति वुत्तम्। ‘‘एवं सन्ते चोरिकाय कतसदिसं होति , तस्मा न वट्टती’’ति दीपवासिनो वदन्ति किर। ‘‘चोरिकाय गहितत्ता न पापुणातीति सेनासनक्खन्धके आगतसुत्तञ्च साधक’’न्ति वदन्ति, तस्मा तेसं मतेन इदं आवेणिकलक्खणन्ति वेदितब्बम्।
भण्डागारसम्मुतिआदिकथावण्णना
३४३. ‘‘इदं पन भण्डागारन्ति आवेणिकलक्खण’’न्ति वुत्तम्।
चीवररजनकथावण्णना
३४४. गोमये आपत्ति नत्थि, विरूपत्तावारितम्। ‘‘कुङ्कुमपुप्फं न वट्टती’’ति वदन्ति। ‘‘अल्लिकाया’’तिपि पाठो अत्थि।
निसीदनादिअनुजाननकथावण्णना
३५३. अट्ठानमेतन्ति एत्थ रूपकण्डे ‘‘चतुसमुट्ठानिक’’न्ति वुत्तत्ता कम्मसमुट्ठानं रागचित्ताभावा न मुच्चतीति वा रागपच्चये सति कम्मसमुट्ठानं होतीति वा विचारेत्वा गहेतब्बं कथावत्थुना च।
३६२. अग्गळगुत्तियेव पमाणन्ति इमेहि चतूहि निक्खेपकारणेहि ठपेन्तेन अग्गळगुत्तिविहारेयेव ठपेतुं वट्टतीति अधिप्पायो।
सङ्घिकचीवरुप्पादकथावण्णना
३६३. नो चे अत्थतं होति ‘‘एकं चीवरमास’’न्ति न वत्तब्बम्। कस्मा? ‘‘अनुजानामि, भिक्खवे, तस्सेव तानि चीवरानि याव चीवरमासा’’ति वचनस्स अभावतो, तस्मा अनत्थतकथिनस्स अननुञ्ञातन्ति चे? न, हेट्ठा अनुञ्ञातत्ता, ततो लीनत्थदीपनत्थमिध तथा वुत्तत्ता च। हेट्ठा हि ‘‘अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्नं, कालेपि आदिस्स दिन्नं, एतं अकालचीवरं नामा’’ति (पारा॰ ५००) वचनतो अनत्थतकथिनानं एकचीवरमासे उप्पन्नं, तेसंयेव होतीति सिद्धं, तस्मा इध तं अवत्वा एकोपि तयो गणपूरके लभित्वा कथिनं अत्थरितुं लभतीति इमं लीनत्थं पकासेतुं ‘‘याव कथिनस्स उब्भाराया’’ति वुत्तम्। इतरथा अयमत्थो न ञायति। ‘‘जानितब्बो च विनयधरेहीति तथा वुत्तोति अपरे’’ति वुत्तम्। अत्थतं होति, पञ्च मासे सब्बं तस्सेव भिक्खुनो होतीति सम्बन्धो। अच्चन्तसंयोगवसेन उपयोगवचनम्। ‘‘इध वस्संवुत्थसङ्घस्सा’’ति नियमितत्ता ‘‘वस्सावासिकं देमा’’ति एत्थ च ‘‘इधा’’ति अधिकारत्ता तस्मिं वुत्ते लभति। ‘‘पिट्ठिसमये उप्पन्नत्ताति चीवरकालस्सासन्नत्ता च अनत्थतकथिनानम्पि वुत्थवस्सानञ्च अनुञ्ञातट्ठानत्ता एव वुत्त’’न्ति अञ्ञतरस्मिं गण्ठिपदे लिखितम्। केचि पन ‘‘यं पन इदं ‘इध वस्संवुत्थसङ्घस्सा’तिआदिं कत्वा याव ‘अनागतवस्से’ति पदं, ताव पुच्छित्वा ‘कस्मा? पिट्ठिसमये उप्पन्नत्ता’ति इदं परतो ‘तत्र सम्मुखीभूतानं सब्बेसं पापुणाती’ति इमस्स परियोसाने ‘कस्मा? पिट्ठिसमये उप्पन्नत्ता’ति लिखितब्बम्। कस्माति चे? परतो ‘चीवरमासतो पट्ठाय याव हेमन्तस्सा’ति वुत्तेन निब्बिसेसत्ता, तस्मा एव एकच्चेसु पण्डितन्ति वदन्ती’’ति वदन्ति। इध पन इध-सद्देन विसेसितं, तत्थ नत्थि, तस्मा अञ्ञमञ्ञविरोधो नत्थीति गहेतब्बम्। ‘‘मय्हिमानि चीवरानि पापुणन्ती’’ति वचनमेवाधिट्ठानं, इदमेत्थ उक्कट्ठवसेन वुत्तम्। ‘‘मय्हिमानि चीवरानी’ति वुत्तेपि अधिट्ठितमेव होती’’ति वुत्तम्। ‘‘मय्हिमानी’ति वुत्ते तस्स चीवरानि नाम नत्थि, तस्मा ‘चीवरानि पापुणन्ती’ति वत्तब्बमेवा’’ति वदन्ति। दुग्गहितानीति सङ्घिकानेव होन्ति। ‘‘गहितमेव नामा’ति इमस्स इदं पत्तन्ति किञ्चापि न विदितं, ते पन भागा तेसं अत्थतो पत्तायेवाति अधिप्पायो’’ति लिखितम्। ‘‘एकस्मिं अपतिते पुन आगता लभन्ती’’ति वुत्तम्।
उपनन्दसक्यपुत्तवत्थुकथावण्णना
३६४. ‘‘न, भिक्खवे, अञ्ञत्र वस्संवुत्थेना’’ति चीवरसमयं उपादाय पटिक्खेपो कतो ।एकस्मिं विहारे ‘‘राजविहारे विय नानापरिवेणेसु वा इध वा वुत्था लभतू’’ति वत्वा दिन्नम्। ‘‘सत्ताहवारेन अरुणमेव उट्ठापेतीति एतं वचनमत्तमेव एकविहारे सत्ताहकिच्चाभावा’’ति च लिखितम्।
मतसन्तककथावण्णना
३६९. भिक्खुस्साति भिक्खुस्मिं कालंकते। तत्थ ‘‘पत्तचीवरे’’ति पधानपरिक्खारदस्सनमुखेन सब्बपरिक्खारनिदस्सनन्ति वेदितब्बम्। अधम्मेन उप्पन्नञ्चेतं होति, सङ्घस्स कप्पियमेव मतत्ताति एके। नोति तक्को पत्तचतुक्के सब्बथा अकप्पियपत्तनयविरोधतो। अधम्मेन उप्पन्नसेनासने च वसतो अनापत्ति। अञ्ञतरस्मिं आवासे द्वे भिक्खू वसन्ति, तत्थ चेको कालंकतो, इतरो तस्स परिक्खारं अपापेत्वा तं थेय्यचित्तेन गण्हाति, सङ्घसन्तकं गहितं होति, भण्डग्घेन कारेतब्बो। अनावासे गण्हाति, न कारेतब्बो अस्सामिकस्स गहितत्ता। मरणसमये वत्तुं असहन्तो चे चित्तेनेव देति, पुञ्ञं पसवति, सङ्घोव तस्स सामी। परो वा अविस्सासिको सयमेव गण्हाति, गहणं न रुहति, थेय्यचित्तेन चे, भण्डग्घेन कारेतब्बो। तस्स च आवासगतस्स को सामी। ‘‘सङ्घो सामी’’ति वचनतो सङ्घेन बलक्कारेन सो वारेतब्बोति एके। जीवमानकाले गहितत्ता न सङ्घो सामीति एके। सामिको चे सयं पस्सित्वा अच्छिन्दितुं लभति, सङ्घोपि लभति सामिठाने ठितत्ताति इतरे, विचारेत्वा गहेतब्बम्।
मतकस्स हिरञ्ञादिअकप्पियभण्डं होति। उग्गहितञ्चेतं होति, उग्गहिते वुत्तनयेन पटिपज्जितब्बम्। धम्मेन उप्पन्नं चे, कप्पियकारको आचिक्खितब्बो। दासो चे गहितो होति, न सङ्घो सामी, आरामिको चे, सङ्घो सामी। गावीमहिंसीआदयो होन्ति, आवासगतानं सङ्घो सामी, अनावासगतानं न सङ्घो सामी। सङ्घो चे आवासं आनेत्वा अत्तनो सन्तकं कत्वा पच्छा समीपे बहिसीमाय ठपेति, कारकसङ्घो सामी, तथा आरामिके। मतकस्स परिक्खारो निक्खेपवसेन ठपितो होति, एसोव सामी। महग्घो चे होति, सेसस्स सङ्घो सामी। ‘‘केनचि गिलानुपट्ठाकेना’’ति वत्तब्बक्कमो एतेन दस्सितो। पुन उपट्ठाकानं बहुभावे सति सब्बेसं दातब्बकम्मं दस्सेन्तेन भगवता कम्मवाचायं ‘‘गिलानुपट्ठाकान’’न्ति वुत्तम्। सामणेरवारे ‘‘चीवर’’न्ति पाठो। ‘‘इमं तुय्हं देमि ददामि दज्जामि ओणोजेमि परिच्चजामि विस्सज्जामि निस्सज्जामी’ति वा ‘इत्थन्नामस्स देमि…पे॰… निस्सज्जामी’ति वा वदति, ‘सम्मुखा वा परम्मुखा वा वुत्ते दिन्नंयेव होती’ति दानलक्खणस्स च ‘तुय्हं गण्हाही’ति वुत्ते ‘मय्हं गण्हामी’ति वदति, ‘सुदिन्नं सुग्गहितञ्चा’ति (पारा॰ अट्ठ॰ २.४६९) गहणलक्खणस्स च वुत्तत्ता ‘मम सन्तकं तव च मम च होतू’ति एवमादिवचनेन समानपरिक्खारं कातुं वट्टतीति आचरिया’’ति लिखितम्।
अनुगण्ठिपदे पन अतीव पपञ्चं कत्वा पुन ‘‘इदमेत्थ आचरियानं सन्निट्ठानं – सचेसम्बहुला, द्वे वा समानपरिक्खारं कत्तुकामा होन्ति, ते सब्बे अत्तनो सन्तकं वत्तमानं उप्पज्जनकेन सद्धिं पेसलस्स एकस्स परिच्चजन्ति, सो पुन तेसमेव परिच्चजति, एत्तावता ते समानपरिक्खारिका होन्तीति। इदं समानपरिक्खारलक्खणं पाळिआदीसु वुत्तलक्खणेयेव पतनतो अचलप्पत्तं होति, तथापि पोराणविधिं अज्झोत्थरित्वा वत्तनतो पटिसेधेतब्बो, आचरियानं मतानुसारेन कातब्बं कातुकामेनाति अपरे’’ति वुत्तं, ‘‘वस्संवुत्थसामणेरो पञ्चसु सिक्खापदेसु एकं अतिक्कमित्वा पुन गहितो लाभं न लभति, अन्तिमवत्थुं अज्झापन्नो नाम होती’’ति वदन्ति।
वस्संवुत्थानंअनुप्पन्नचीवरकथावण्णना
३७५. उप्पन्ने चीवरे अभाजिते पक्कमतीति एत्थ ‘‘सङ्घेन तत्रुप्पादतो एकेकस्स भिक्खुनो एत्तकं वस्सावासिकं दातुं सङ्घस्स रुच्चती’’ति सावितेपि विब्भमति, ततो न लभति, पुन पब्बजित्वा उपसम्पज्जित्वा चीवरभाजनं सम्भावेन्तोपि न लभतियेव पुब्बपकतितो भट्ठत्ता। अथ पापिते विब्भमति, लभती’’ति च वुत्तम्।
सङ्घेभिन्नेचीवरुप्पादकथावण्णना
३७६. परसमुद्देति जम्बुदीपे।
अट्ठचीवरमातिकाकथावण्णना
३७९. यस्मा अपरिक्खित्तस्स परिक्खेपारहट्ठानं दुब्बिजानं, तस्मा ‘‘अपिचा’’तिआदि वुत्तम्। तत्थ धुवसन्निपातट्ठानम्पि परियन्तगतमेव गहेतब्बम्। ‘‘महापच्चरियं पन भिक्खूसुपि…पे॰… पापुणातीति ‘उपचारसीमाय देमा’ति एवं दिन्नमेव सन्धाया’’ति लिखितम्। ‘‘समानसंवासकसीमाया’’ति वुत्ते खण्डसीमादीसु ठितानं न पापुणाति तासं विसुं समानसंवासकसीमत्ता। समानसंवासकअविप्पवाससीमानं इदं नानत्तं – ‘‘अविप्पवाससीमाय दम्मी’’ति दिन्नं गामट्ठानं न पापुणाति। कस्मा? ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति वुत्तत्ता। ‘‘समानसंवासकसीमाया’’ति दिन्नं पन यस्मिं ठाने अविप्पवाससीमा अत्थि, तत्थ ठितानं, इतरत्र ठितानञ्च पापुणाति। ‘‘खण्डसीमायं ठत्वा ‘सीमट्ठकसङ्घस्स दम्मी’ति वुत्ते उपचारसीमाय एव परिच्छिन्दित्वा दातब्ब’’न्ति वुत्तम्। ‘‘अविप्पवाससीमाय देमा’’ति खण्डसीमायं ठत्वा दिन्ने तत्थेव पापुणातीति केचि। योजनसतम्पि पूरेत्वा निसीदन्तीति एत्थ विहारूपचारे हत्थपासेन, बहिगामादीसु द्वादसहत्थेन उपचारोति एके। ‘‘इमस्मिं विहारे सङ्घस्सा’’ति वुत्ते एकाबद्धा हुत्वापि परिक्खेपपरिक्खेपारहट्ठानं अतिक्कमित्वा ठितानं न पापुणातीति एके। ‘‘भिक्खुनिविहारतो बहि यत्थ कत्थचि ठत्वा ‘सङ्घस्सा’ति वुत्ते भिक्खुसङ्घोव सामी’’ति वदन्ति। एकोपि गन्त्वाति एत्थ सब्बेसं वा पापेत्वा गन्तब्बं, आनेत्वा वा पापेतब्बं, इतरथा गतस्स न पापुणाति। समानलाभकतिका मूलावासे सति सिया, मूलावासविनासेन कतिकापि विनस्सति। समानलाभवचनं सति द्वीसु, बहूसु वा युज्जति। तेनेव एकस्मिं अवसिट्ठे युज्जतीति नो मति।
‘‘तावकालिककालेन, मूलच्छेदवसेन वा।
अञ्ञेसं कम्मं अञ्ञस्स, सिया नावाससङ्गमो’’ति॥ –
आचरियो।
सब्बत्थ दिन्नमेवाति ‘‘समानभागोव होती’’ति वदन्ति। ‘‘एकमेकं अम्हाकं पापुणातीति चे वदति, वट्टती’’ति वदन्ति विभागस्स कतत्ता। ‘‘भिक्खुसङ्घस्स चीवरे दिन्ने पंसुकूलिकानं न वट्टती’’ति वदन्ति। ‘‘उभतोसङ्घस्सा’’ति वुत्ते ‘‘भिक्खुसङ्घस्सा’’ति अवुत्तत्ता भिक्खुनिसङ्घेन मिस्सितत्ता, तत्थ अपरियापन्नत्ता च पुग्गलो विसुं लभति। एवं सन्ते ‘‘भिक्खुसङ्घस्स च भिक्खुनिसङ्घस्स च दम्मी’’ति वुत्तेपि ‘‘उभतोसङ्घस्स दिन्नमेव होती’’ति इमिना विरुज्झतीति चे? न विरुज्झति, तं द्विन्नं सङ्घानं दिन्नभावमेव दीपेति, न उभतोसङ्घपञ्ञत्तिं, तस्मा एव ‘‘भिक्खुसङ्घस्स च भिक्खुनिसङ्घस्स च तुय्हञ्चा’’ति वारो न वुत्तो। अथ वा अट्ठकथावचनमेव पमाणं, न विचारणाति एके। यस्मा एको अद्धानादियको विय दुविधो न होति, तस्मा उभतोसङ्घग्गहणेन एको भिक्खु न गहितोति । ‘‘सब्बावासस्स च चेतियस्स च धम्मस्स चा’ति वुत्ते सब्बविहारेसु चेतियधम्मानं एकेकस्स भिक्खुनो भागो दातब्बो’’ति वदन्ति। ‘‘भिक्खुसङ्घस्स च चेतियस्स चा’’ति वुत्ते न विरुज्झतीति चे? न, तत्थ ‘‘भिक्खुसङ्घस्सा’’ति वुत्तत्ता, इध विहारेन घटितत्ता च तम्हि तम्हि विहारे एकभागं लभितब्बमेवाति परिहरन्ति। अत्तनो पापेत्वाति विकाले अपरिभोगत्ता सकलोपि वट्टेय्याति चे? ‘‘भिक्खुसङ्घस्स हरा’’ति वुत्तत्ता, तेन ‘‘हरामी’’ति गहितत्ता च न वट्टति। पच्छिमवस्संवुत्थानम्पीति एत्थ अपि-सद्दो अवधारणत्थो, पच्छिमवस्संवुत्थानमेवाति अत्थो, इतरथा समुच्चयत्थे गहिते ‘‘लक्खणञ्ञू वदन्ती’’ति वचनं निरत्थकं सिया। कस्माति आरभित्वा पपञ्चं करोन्ति। किं तेन, परतो ‘‘चीवरमासतो पट्ठाय…पे॰… अतीतवस्संवुत्थानमेव पापुणाती’’ति इमिना सिद्धत्ता न विचारितं, तेन वुत्तं ‘‘लक्खणञ्ञू’’ति अचलवसेन। सचे पन बहिउपचारसीमाय ठितो…पे॰… सम्पत्तानं सब्बेसं पापुणातीति यत्थ कत्थचि वुत्थवस्सानन्ति अधिप्पायो ‘‘यत्थ कत्थचि वुत्थवस्सानं सब्बेसं सम्पत्तानं पापुणाती’’ति (कङ्खा॰ अट्ठ॰ अकालचीवरसिक्खापदवण्णना) कङ्खावितरणियं वुत्तत्ता। गिम्हानं पठमदिवसतो पट्ठाय वुत्ते पन यस्मा अनन्तरातीतं हेमन्तं एव वुत्था नाम होन्ति, न वस्सं, तस्मा ‘‘मातिका आरोपेतब्बा’’ति वुत्तम्। ये वा थेरेहि पेसिता, तेसं पापुणातीति किर अत्थो।
चीवरक्खन्धकवण्णना निट्ठिता।
९. चम्पेय्यक्खन्धकवण्णना
द्वेनिस्सारणादिकथावण्णना
३९५. अप्पत्तो निस्सारणन्ति एत्थ निस्सारणं नाम कुलदूसकानंयेव अनुञ्ञातं, अयं पन कुलदूसको न होति, तस्मा ‘‘अप्पत्तो’’ति वुत्तो। यदि एवं कथं सुनिस्सारितो होतीति? चूळवग्गे ‘‘आकङ्खमानो सङ्घो पब्बाजनीयकम्मं करेय्या’’ति (चूळव॰ २७) वुत्तत्ता। ‘‘तस्सपापियसिककम्मारहस्स तस्सपापियसिककम्मं करोन्ती’’ति वचनतो चक्कं बन्धन्ति ञातब्बम्।
उपालिपुच्छाकथावण्णना
४००. ‘‘परतोति उपालिपुच्छतो पर’’न्ति लिखितम्। दोसारितपाळियं ‘‘ऊनवीसतिवस्सो न आगतो विप्पन्नवत्थुकत्ता’’ति वुत्तम्। इमस्मिं चम्पेय्यक्खन्धके अधम्मकम्मानियेव द्विधा कत्वा पञ्चागतानीति वेदितब्बम्। तेनेव परिवारे इमस्मिं खन्धके ‘‘पञ्च अधम्मिकानी’’ति वुत्तम्। ‘‘अन्धमूगबधिरो सोसारितो’’ति इमिना अपब्बजितस्सपि उपसम्पदा रुहतीति सिद्धम्।
चम्पेय्यक्खन्धकवण्णना निट्ठिता।
१०. कोसम्बकक्खन्धकवण्णना
कोसम्बकविवादकथावण्णना
४५१. सुत्तन्तिकोति एत्थ किञ्चापि ‘‘विनयधरो मातिकाधरो’’ति वुत्तं, उभतोविभङ्गं पन सन्धाय वुत्तं, न खन्धकभाणको होति। आवुसो एत्थ आपत्तीति वचनं उपादाय ‘‘सो तस्सा आपत्तिया आपत्तिदिट्ठि होती’’ति वुच्चति। पच्छा विनयधरो ‘‘वत्थुम्हि सति पमाणं, न पञ्ञत्तिय’’न्ति सतिं पटिलभित्वा तस्सा आपत्तिया आपत्तिदिट्ठि अहोसि, तेन वुत्तं अन्ते ‘‘अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ती’’ति।
४५५. ‘‘यथा मया ञत्ती’’ति लिखन्ति ‘‘पञ्ञत्ता’’ति एकवचनत्ता।
दीघावुवत्थुकथावण्णना
४५८. ‘‘भूतपुब्बं, भिक्खवे, बाराणसियं ब्रह्मदत्तो’’ति लिखन्ति। पुराणपोत्थकेसु ‘‘बाराणसिय’’न्ति नत्थि, ‘‘नत्थिभावोव सुन्दरो’’ति वदन्ति।
पालिलेय्यकगमनकथावण्णना
४६७. रक्खितवनसण्डेति सङ्गीतित्थेरेहि सुविञ्ञेय्यं कत्वा वुत्तम्। ‘‘पालिलेय्योति गामो, तस्स वसेना’’तिपि वदन्ति, तं धम्मपदट्ठकथाय न विरुज्झति।
अट्ठारसवत्थुकथावण्णना
४७३. न त्वेव…पे॰… पटिबाहितब्बन्ति वदामीति एत्थ सेनासनारहस्स यो सेनासनं पटिबाहति, तस्सेव आपत्ति दुक्कटस्स। ‘‘कलहकारकादीनमेत्थ ओकासो नत्थीतिआदिकं सङ्घस्स कतिकं वत्वा तं न पञ्ञापेन्तस्स वा ‘अहं बुद्धो’ति पसय्ह अत्तना अत्तनो पञ्ञापेत्वा गण्हन्तं ‘युत्तिया गण्हथा’ति वत्वा वारेन्तस्स वा दोसो नत्थि। इध कलहवूपसमनत्थं आगतानं कोसम्बिकानम्पि ‘यथावुड्ढ’न्ति अवत्वा ‘विवित्ते असति विवित्तं कत्वापि दातब्ब’न्ति वुत्तत्ता विवित्तं कत्वा देन्तं पटिबाहेन्तस्सेव आपत्तीति किर अयमत्थो पारिवासिकादीनं विहारपरियन्तदापनेन साधितब्बो’’ति लिखितम्।
सङ्घसामग्गीकथावण्णना
४७५. ‘‘अथ खो ते उक्खित्तानुवत्तका भिक्खू तं उक्खित्तकं भिक्खुं ओसारेत्वा येन उक्खेपका भिक्खू…पे॰… तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोमा’’ति वचनं दुविञ्ञेय्यविनिच्छयं विनयलक्खणकुसलस्स। विज्जमाने हि कारकसङ्घे इतरो सङ्घो ओसारितुं न लभति। ओसारेन्तो चे, ते भिक्खू कारकसङ्घेन समानलद्धिकभावं पत्तत्ता तेन समानसंवासका होन्ति, ततो उक्खेपकानं छन्दं अग्गहेत्वा ओसारेन्तानं कम्मं कुप्पति, तस्मा ‘‘तेन हि, भिक्खवे, तं भिक्खुं ओसारेथा’’ति (महाव॰ ४७४) भगवतो वचनेन उक्खित्तानुवत्तका ओसारेसुं, उदाहु निस्सीमं गन्त्वा, उदाहु इतरेसं छन्दं गहेत्वा ओसारेसुं, ननु एतेसमञ्ञतरेनेत्थ भवितब्बं, न च पनेतं सब्बगण्ठिपदेसु विचारितम्। अयं पनेत्थ तक्को –
‘‘यस्मिं वत्थुस्मिं सङ्घेन, कतकम्मस्स भिक्खुनो।
सति तस्मिं न अञ्ञस्स, पटिप्पस्सम्भनं खमं॥
‘‘विरमन्ते ततो दोसो, अपि सङ्घो अकारको।
ओसारेतुं अलं यस्मा, कारको अनुलोमिको’’ति॥
४७७. ‘‘अट्ठ दूतङ्गानि नाम सोता च होति, सावेता च उग्गहेता च धारेता च विञ्ञाता च विञ्ञापेता च कुसलो च सहितासहितदस्सनो च अकलहकारको चाति एतानी’’ति वुत्तम्।
कोसम्बकक्खन्धकवण्णना निट्ठिता।
महावग्गस्स लीनत्थपकासना निट्ठिता।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥