२ पाचित्तियवण्णना

पाचित्तियवण्णना

५. पाचित्तियकण्डो

१. मुसावादवग्गो

१. मुसावादसिक्खापदवण्णना

१. वादक्खित्तोति एत्थ अविसेसेन वादजप्पवितण्डसङ्खातो तिविधोपि कथामग्गो ‘‘वादो’’ इच्चेव वुत्तोति वेदितब्बो। तेसु ‘‘तित्थियेहि सद्धि’’न्ति वचनतो ठपेत्वा वादं ‘‘सेसा’’ति वदन्ति। छलजातिनिग्गहट्ठानकुसलताय कदाचि कत्थचि अवजानित्वा पटिजानाति, तथा पुब्बे किञ्चि वचनं पटिजानित्वा पच्छा अवजानाति। एवं वा अञ्ञथा वा अञ्ञेनञ्ञं पटिचरति। एवं पवत्तो सम्पजानमुसा भासं पटिस्सुणित्वा असच्चायन्तो सङ्केतं कत्वा विसंवादेन्तो एवं सो वादक्खित्तो समानो पाचित्तियवत्थुञ्च परिपूरेन्तो विचरतीति एवमधिप्पायो वेदितब्बो। अत्तनो वादेति एत्थ ‘‘सब्बे धम्मा अनत्ता’’ति (ध॰ प॰ २७९; चूळनि॰ अजितमाणवपुच्छानिद्देस ७; नेत्ति॰ ५; महानि॰ २७) पठममारद्धे अत्तनो वादे। ‘‘यं दुक्खं तदनत्ता’’ति (सं॰ नि॰ ३.१५) नो समयो। ‘‘सब्बे धम्मा’’ति वुत्ते निब्बानम्पि सङ्गहं गच्छति। ‘‘निब्बानं परमं सुख’’न्ति (ध॰ प॰ २०३-२०४; म॰ नि॰ २.२१५) वुत्तत्ता पन तं न दुक्खम्। नो ठानमेतं विज्जति। अयं परवादी ‘‘यं दुक्खं तदनत्ता’’ति सुत्तं दस्सेत्वा सिद्धन्तं सम्भमेत्वा ‘‘विरोधि विरुद्धो’’ति वुत्तं दोसं आरोपेस्सतीति तस्मिं पठमवादे कञ्चि दोसं सल्लक्खेन्तो आरोपिते वा दोसे अनारोपिते वा ‘‘नायं मम वादो’’ति तं अवजानित्वा ‘‘निब्बानन्त्वेव सस्सत’’न्ति, ‘‘अनत्ता इति निच्छया’’ति च सुत्तं दिस्वा तस्स पठमवादस्स निद्दोसतं सल्लक्खेत्वा ‘‘ममेव अयं वादो’’ति तमेव पच्छा पटिजानाति। एवं तत्थ यथावुत्तमानिसंसं सल्लक्खेन्तो तं पटिजानित्वा यदि अनत्ता सब्बे धम्मा, धम्मा एव न ते भवन्ति। सभावं धारेन्तीति हि ‘‘धम्मा’’ति वुच्चन्ति।
अयञ्च अत्त-सद्दो सभाववाचीति एवं आरोपिते वा दोसे अनारोपिते वा दोसोति सल्लक्खेत्वा ‘‘नायं मम वादो’’ति तमेव पठमवादं पच्छा अवजानाति। अथ सो परवादी सपक्खं पटिसेधे पटिजाननत्तापनयनम्। पटिजानाति पत्यास्स इति वचनतो ‘‘पटिञ्ञा अञ्ञा सो नाम ते निग्गहो’’ति वुत्तो। सभावातिरित्तं अत्थं पटिसेधाधिप्पायतो सभावतो अतिरित्तं बालपरिकप्पितमत्तानं सन्धाय ‘‘अनत्ता सब्बे धम्मा’’ति मे पटिञ्ञातकथा, सा च तदवत्थायेवाति न मे तं पटिञ्ञातत्तापनयनं अत्थि, ‘‘नायं मम वादो’’ति अवजाननं पन सभावसङ्खातं अत्तानं सन्धाय ‘‘अनत्ता सब्बे धम्मा’’ति न वदामीति अधिप्पायेन कतन्ति इमिना अञ्ञेन कारणेन तं पुब्बे पटिञ्ञातत्तापनयनं कारणं पटिच्छादेति। ‘‘अनत्ता सब्बेव धम्मा’’ति न वत्तब्बं ‘‘अत्त-सद्दस्स सभाववाचित्ता’’ति इदं कारणं पटिच्च तेन पुब्बे पटिञ्ञातत्तापनयनं कतम्। तमञ्ञकारणं पच्छा दस्सितेन अञ्ञेन कारणेन पटिच्छादेतीति अधिप्पायो।
यस्मा न केवलं यथादस्सितनयेन सो अत्थमेव अवजानाति, पटिजानाति च, किन्तु वचनम्पि, तस्मा अट्ठकथायं (पाचि॰ अट्ठ॰ १) ‘‘जानितब्बतो’’ति पठमं कारणं वत्वा परवादिना ‘‘यदि जानितब्बतो अनिच्चं, निब्बानं ते अनिच्चं सिया’’ति वुत्ते ‘‘न मया ‘जानितब्बतो’ति कारणं वुत्तं, ‘जातिधम्मतो’ति मया वुत्तं, तं तया बधिरताय अञ्ञेन सल्लक्खितन्तिआदीनि वदतीति अधिप्पायो। ‘जानितब्बतो’ति वत्वा पुन ‘जातिधम्मतो’तिआदीनि वदती’’ति वुत्तम्। ‘‘अवजानित्वा पुन पटिजानन्तो तं अवजाननं इमिना पटिच्छादेति नामा’’ति लिखितम्।
२. जानित्वा जानन्तस्स चाति जानित्वा वा जानन्तस्स वाति अत्थद्वयं दीपेतीति।
३. अपिच मिच्छावाचापरियापन्नाति चतुब्बिधमिच्छावाचापरियापन्ना। सीहळादिनामभेदगताति केचि, तस्मा एवं वदतो वचनं, तंसमुट्ठापिका चेतनाति उभयं वुत्तन्ति मातिकायं उभिन्नं सङ्गहितत्ता। विभङ्गे तं वचनं यस्मा विना विञ्ञत्तिया नत्थि, तस्मा ‘‘वाचसिका विञ्ञत्ती’’ति विञ्ञत्ति च दस्सिता। ‘‘एवं वदतो वचन’’न्ति लोकवोहारेन वत्वा परमत्थतो दस्सेन्तो ‘‘तंसमुट्ठापिका वा चेतनाति वुत्त’’न्ति च वदति। ओळारिकेनेवाति चेतनासमुट्ठानवाचानं सुखुमत्ता विसयवसेनेव कताति।
९. दिट्ठस्स होतीति दिट्ठो अस्स, अनेन वा उपचारज्झानवसेन न मया अब्यावटो मतो, ‘‘न मया पवन्तो पटो दिट्ठो’’तिआदिं भणन्तस्स च परमत्थसुञ्ञतं उपादाय एव ‘‘इत्थिं न पस्सामि, न च पुरिस’’न्ति भणन्तस्स च न मुसावादो।
११. आपत्तिं आपज्जतियेवाति एत्थ ‘‘दुब्भासितापत्ती’’ति वदन्ति। कस्मा? ‘‘केळिं कुरुमानो’’ति वुत्तत्ता। ‘‘वाचा गिरा…पे॰… वाचसिका विञ्ञत्ती’’ति उजुकं सन्धाय, कायो न उजुको।
मुसावादसिक्खापदवण्णना निट्ठिता।

२. ओमसवादसिक्खापदवण्णना

१३. ‘‘पुन अरे पत्तेति पुन तं ठानं परिवट्टेत्वा आगते अञ्ञस्मिं अरे’’ति लिखितम्। पतिट्ठितारप्पदेसन्ति भूमिम्। पुन अरेति पुन तस्मिंयेव अरे भूमिं पत्तेति अत्थोति केचि, तं न सुन्दरं विय। जापितोति पराजितो, ‘‘पराजितो’’ति वा पाठो। पापेसीति अभिभवसि। मनापं भासमानस्स ब्राह्मणस्स गरुं भारम्। उदब्बहीति आकड्ढीति अत्थो, अनादरत्थे वा सामिवचनम्। धनञ्च नं अलाभेसीति यथा सो धनं अलभि, तथा अकासीति अधिप्पायो।
१५. पुब्बेति निदाने। अवकण्णकन्ति छिन्नकण्णकनामम्। जवकण्णकन्ति वङ्ककण्णकनामम्। धनिट्ठकं धनवड्ढकनामं, सिरिवड्ढकनामं कुलवड्ढकस्सेव नामम्। तच्छककम्मन्ति खणनकम्मकारा कोट्ठका, पासाणकम्मकाराति केचि। ‘‘मुद्दाति पब्बगणना। गणनाति महागणना’’ति पोराणगण्ठिपदे वुत्तम्। ‘‘मधुमेहं ओमेह’’न्ति लिखितम्। थूलकायस्स मंसूपचयोति एके। यभ मेथुने। वीतरागतादीहि अक्कोसन्तोपि किलेसेहेव किर अक्कोसति नाम, तथा ‘‘सोतापन्नो’’ति अक्कोसन्तो आपत्तिया अक्कोसति नामाति एके। लिङ्गायत्तत्ता अच्चोदातादिपि लिङ्गमेव जातम्।
१६. सब्बत्थ वदेतीति उद्देसो। भणतीति वित्थारो। वदेतीति वा इमिना परविञ्ञापनं दीपेति।
२६. अञ्ञापदेसवारेसु पन ‘‘एवं वदेती’’ति वुत्तम्। कस्मा? पुब्बे दस्सितउद्देसक्कमनिदस्सनत्थम्। पुब्बेपि ‘‘हीनेन हीनं, हीनेन उक्कट्ठं, उक्कट्ठेन हीनं, उक्कट्ठेन उक्कट्ठ’’न्ति जात्यादीसु एकेकस्मिं चतुधा चतुधा दस्सितउद्देसक्कमस्स निदस्सनं ‘‘एव’’न्ति इमिना करोति। ‘‘हीनेन हीनं वदेती’’ति वुत्तट्ठानेयेव हि ‘‘एवं वदेती’’ति वुत्ते सो आकारो निदस्सितो होतीति अधिप्पायो। अञ्ञथा अञ्ञापदेसेन सो आकारो न सम्भवतीति आपज्जति। न सम्भवति एवाति चे? न, विसेसकारणाभावा, तत्थ अनापत्तिप्पसङ्गतो, अनियमनिद्देसेन अनियमत्थसम्भवतो च। ‘‘सन्ति इधेकच्चे चण्डाला’’तिआदिना हि अनियमनिद्देसेन चण्डालं वा अचण्डालं वा सन्धाय भणन्तस्स आपत्तीति अनियमत्थो सम्भवतीति अधिप्पायो। यदि एवं एत्तकमेव वत्तब्बं तावता पुब्बे दस्सितउद्देसक्कमनिदस्सनसिद्धितोति? न, ‘‘वदेती’’ति इमिना अयोजिते ‘‘एव’’न्ति पदे इमं नाम आकारं दस्सेतीति अनवबोधतो। अञ्ञापदेसनयेपि परविञ्ञापनेयेव दुक्कटपाचित्तियं वियाति नियमनपयोजनं वा ‘‘वदेती’’ति पदन्ति वेदितब्बम्। अथ वा अत्तनो समीपे ठत्वा अञ्ञं भिक्खुं आणापेन्तो हीनेन हीनं वदेति भणति, आपत्ति पाचित्तियस्स। सचे सयं हीनो हीनेन हीनं चण्डालं…पे॰… पुक्कुसं ‘‘पुक्कुसो’’ति भणति आपत्ति वाचाय वाचाय पाचित्तियस्स, एस नयो अञ्ञापदेसवारेसुपीति योजना वेदितब्बा। अयमत्थो दुट्ठदोसेसु परियेसितब्बो। अञ्ञथा ‘‘वदेति भणती’’ति एतेसं अञ्ञतरं उभयत्थ अनञ्ञापदेसवारअञ्ञापदेसवारेसु, विसेसेन वा अञ्ञापदेसवारेसु निरत्थकं आपज्जति विनायेव तेन वचनसिलिट्ठतासम्भवतो। अत्ततो पाळियं अवुत्तत्ता पनेत्थ ‘‘साणत्तिक’’न्ति वुत्तन्ति वेदितब्बम्। तत्रायं पदसन्धि वदेतीति वद इतीति। असम्मुखा वदन्तस्स दुक्कटं ‘‘सम्मुखा पन सत्तहिपि आपत्तिक्खन्धेहि वदन्तस्स दुक्कट’’न्ति अन्धकट्ठकथायं वुत्तत्ता। दवकम्यता नाम केळि, तं दस्सेतुं ‘‘हसाधिप्पायता’’ति वुत्तम्। ‘‘असम्मुखापि दवकम्यताय वदन्तस्स दुब्भासितमेवा’’ति आचरिया वदन्ति। पापगरहिताय कुज्झित्वापि वदन्तस्स दुक्कटं, असम्मुखा अनापत्तीति।
ओमसवादसिक्खापदवण्णना निट्ठिता।

३. पेसुञ्ञसिक्खापदवण्णना

३६-७. ‘‘इमस्स सुत्वा अमुस्सा’’ति पाठो। ‘‘इमेसं सुत्वा’’ति न सुन्दरम्। भेदायपीति भेदाय। तिण्णम्पि भिक्खुभावतोयेव निपज्जनतो ‘‘भिक्खूनं पेसुञ्ञे’’ति बहुवचनं कतम्।
३८-९. ‘‘इत्थन्नामो आयस्मा चण्डालो…पे॰… पुक्कुसोति भणती’’ति वत्वा पेसुञ्ञं उपसंहरतीति योजना। अञ्ञथा ‘‘पुक्कुसोति भणती’’ति वत्तब्बता आपज्जति। एत्थ अनुपसम्पन्नवारो लब्भमानोपि न उद्धटो ओमसवादे दस्सितनयत्ता, सङ्खेपतो अन्ते दस्सेतुकामताय वा। तथा हि अन्ते तीणि दुक्कटानि दस्सितानि। तानि पन दस्सेन्तो भगवा यस्मा ‘‘उपसम्पन्नस्स सुत्वा उपसम्पन्नस्स पेसुञ्ञं उपसंहरती’’ति वुत्तानं द्विन्नं पदानं अञ्ञतरविपल्लासवसेन वा उभयविपल्लासवसेन वा पाचित्तियन्ति कत्वा द्वेपि तानि एकतो वुत्तानीति दस्सेतुकामो, तस्मा सब्बपठमंयेव ‘‘उपसम्पन्नो उपसम्पन्नस्स सुत्वा उपसम्पन्नस्स पेसुञ्ञं उपसंहरति, आपत्ति पाचित्तियस्सा’’ति आह। ‘‘द्वीसु पनेतेसु यस्मा पाराजिकं अज्झापन्नोपि उपसम्पन्नो तादिसंयेव उपसम्पन्नं खुंसेतुकामो ओमसति, तादिसस्स सुत्वा तादिसस्स पेसुञ्ञं उपसंहरति, आपत्ति पाचित्तियस्स, तस्मा ‘उपसम्पन्नो’ति इदं आदिपदं सब्बत्थ वुत्त’’न्ति केचि वदन्ति, तं न युत्तं, अनवसेसआपत्तिं आपन्नस्स पुन आपत्तिया असम्भवतो, तस्मा केवलं मातिकायं भिक्खुपदाभावतोयेव ‘‘भणति उपसंहरती’’ति पदानं कारकनिद्देसाभावे असम्भवतो एव तं आदिपदं वुत्तन्ति वेदितब्बम्। इदं पाळिलेसाभावतो अनाणत्तिकमेव। ‘‘न पियकम्यस्स, न भेदाधिप्पायस्सा’’ति उपसंहरणापेक्खं सामिवचनं तुण्हीभूतस्स वचनप्पयोजनाभावतो, तेन वुत्तं ‘‘पापगरहिताय भणन्तस्स अनापत्ती’’ति।
पेसुञ्ञसिक्खापदवण्णना निट्ठिता।

४. पदसोधम्मसिक्खापदवण्णना

४५-६. सब्बमेतं पदसो धम्मो नामाति एत्थ धम्मो नाम बुद्धभासितोति एवं सम्बन्धो। अक्खरसमूहोति असमत्तपदे। पच्चेकबुद्धभासितं बुद्धभासिते एव। अनुपासकगहट्ठेहि भासितो इसिभासितादिसङ्गहं गच्छतीति वेदितब्बम्। कत्थचि पोत्थके ‘‘देवताभासितो’’ति पदं नत्थि, यत्थ अत्थि, सा पाळि। गाथाबन्धेपि च एस नयोति एकमेव अक्खरं वत्वा ठानं लब्भति एव। ‘‘एवं मे सुत’’न्तिआदिसुत्तं भणापियमानो एकारं वत्वा तिट्ठति चे, अन्वक्खरेन पाचित्तियं, अपरिपुण्णपदं वत्वा ठिते अनुब्यञ्जनेन। पदेसु एकं पठमपदं विरुज्झति चे, अनुपदेन पाचित्तियम्। अट्ठकथानिस्सितोति अट्ठकथानिस्सितवसेन ठितो। पुब्बे पकतिभासाय वुत्तं अट्ठकथं सन्धाय। पाळिनिस्सितोति पाळियं एवागतो। मग्गकथादीनिपि पकरणानि।
४८. उपचारन्ति द्वादसहत्थम्। ‘‘ओपातेतीति एकतो भणति समागच्छती’’ति लिखितम्। किञ्चापि अपलालदमनम्पि सीलुपदेसोपि भगवतो काले उप्पन्नो, अथ खो तेसु यं यं बुद्धवचनतो आहरित्वा वुत्तं, तं तदेव आपत्तिवत्थु होतीति विञ्ञापनत्थं महाअट्ठकथायं ‘‘वदन्ती’’ति वचनेहि सिथिलं कतम्। बुद्धवचनतो आहरित्वा वुत्तस्स बहुलताय तब्बहुलनयेन तेसु आपत्ति वुत्ता, तस्मा महापच्चरियं तस्साधिप्पायो पकासितोति अत्थो। ‘‘सब्बेसमेव वचनन्ति अपरे’’ति वुत्तम्। सचे आचरियो ठितो निसिन्नानं पाठं देति, ‘‘न ठितो निसिन्नस्स धम्मं देसेस्सामी’’ति वुत्तापत्तिं नापज्जतीति एके। तेसम्पि पाठदानं धम्मदेसनतो न अञ्ञन्ति तं न युत्तं, छत्तपाणिकादीनं पाठदानेन अनापत्तिप्पसङ्गतो, आपत्तिभावो च सिद्धो। वुत्तञ्हेतं –
‘‘उभो अत्थं न जानन्ति, उभो धम्मं न पस्सरे।
यो चायं मन्तं वाचेति, यो चाधम्मेनधीयती’’ति॥ (पाचि॰ ६४७)।
एत्थ अधीयतीति अत्थो, तस्मा पाठदानम्पि धम्मदेसनाव। सेखियट्ठकथायं (पाचि॰ अट्ठ॰ ६३४) ‘‘धम्मपरिच्छेदो पनेत्थ पदसोधम्मे वुत्तनयेन वेदितब्बो’’ति वुत्तं , तस्मा अयमेव धम्मो सब्बत्थ धम्मपटिसंयुत्तसिक्खापदेसु वेदितब्बो। यदि एवं सङ्खारभासादिवसेन चित्तधम्मं देसेन्तस्स सेखियवसेन अनापत्ति सिया, ततो छपकजातकविरोधो। तत्थ मन्तानं बाहिरगन्थत्ताति चे? न, तदधिप्पायाजाननतो। अयञ्हि तत्थ अधिप्पायो ‘‘बाहिरकगन्थसङ्खातम्पि मन्तं उच्चे आसने निसिन्नस्स वाचेतुं मे भिक्खवे अमनापं, पगेव धम्मं देसेतु’’न्ति। ‘‘तदापि मे, भिक्खवे, अमनापं नीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स मन्तं वाचेतुं, किमङ्गं पन एतरहि…पे॰… धम्मं देसेतु’’न्ति (पाचि॰ ६४७) हि अयं पाळि यथावुत्तमेव अधिप्पायं दीपेति, न अञ्ञम्। तेनेव ‘‘मन्तं वाचेतुं धम्मं देसेतु’’न्ति वचनभेदो कतो। अञ्ञथा उभयत्थ ‘‘धम्मं देसेतु’’मिच्चेव वत्तब्बन्ति।
मया सद्धिं मा वदातिआदिम्हि पन अनुगण्ठिपदे एवं वुत्तो ‘‘सचे भिक्खु सामणेरेन सद्धिं वत्तुकामो, तथा सामणेरोपि भिक्खुना सद्धिं वत्तुकामो सहसा ओपातेति, ‘येभुय्येन पगुणं गन्थं भणन्तं ओपातेती’’तिआदीसु विय अनापत्ति, न हि एत्तावता भिक्खु सामणेरस्स उद्दिसति नाम होति। यस्मा महाअट्ठकथायं नत्थि, तस्मापि युत्तमेवेतम्। सचे तत्थ विचारेत्वा पटिक्खित्तं सिया आपत्ति, किरियाकिरियञ्च नापज्जति। कस्मा? यस्मा चित्तेन एकतो वत्तुकामो, अथ खो नं ‘एकतो मा वदा’ति पटिक्खिपित्वापि एकतो वदन्तो आपज्जति। अवत्तुकामस्स सहसा विरज्झित्वा एकतो वदन्तस्स अनापत्ति, तेन वुत्तं ‘मया सद्धिं मा वदाति वुत्तो यदि वदति, अनापत्ती’ति। तथापि आचरियानं मतिमनुवत्तन्तेन एवरूपेसु ठानेसु यथावुत्तनयेनेव पटिपज्जितब्बम्। कस्मा? यस्मा महाअट्ठकथायं नत्थि, नत्थिभावतोयेव आपत्ति। सचे तत्थ अनापत्तिअवचनं न सम्भवति अयमट्ठानत्ता’’ति।
तत्रायं विचारणा – ‘‘मया सद्धिं मा वदा’’ति वुत्तो यदि वदति, भिक्खुनो अनापत्तीति युत्तमेतं भिक्खुनो वत्तुकामतायाभावतो, भावेपि सज्झायकरणादीसु तीसु अनापत्तितो च। अथ सामणेरेन ब्यत्तताय ‘‘मया सद्धिं मा वदा’’ति वुत्तो भिक्खु अब्यत्तताय वदति, आपत्ति एव वत्तुकामतासब्भावतो। सहसा चे वदति, अनापत्ति तदभावतो। सचे भिक्खु एवं ‘‘मया सद्धिं मा वदा’’ति वत्वा तेन सद्धिं सयं वदति, आपत्ति एव। न हि एतं सिक्खापदं किरियाकिरियम्। यदि एतं सिक्खापदं किरियाकिरियं भवेय्य, युत्तम्। तत्थ अनापत्तीति अधिप्पायो। महापच्चरियं इमिनाव अधिप्पायेन ‘‘मया सद्धिं मा वदा’’ति वुत्तं सिया। न हि सामणेरस्स किरिया इध पमाणन्ति, इमस्मिं पन अधिप्पाये वुत्ते अतियुत्तंवाति अत्थो। अक्खरत्थो ब्यञ्जनत्थो। किञ्चापि ‘‘यञ्च पदं यञ्च अनुपदं यञ्च अन्वक्खरं यञ्च अनुब्यञ्जनं, सब्बमेतं पदसोधम्मो नामा’’ति वुत्तं, तथापि ‘‘पदेन वाचेति, पदे पदे आपत्ति पाचित्तियस्स, अक्खराय वाचेति, अक्खरक्खराय आपत्ति पाचित्तियस्सा’’ति इदमेव द्वयं योजितं, तं कस्माति चे? पदेन अनुपदअनुब्यञ्जनानं सङ्गहितत्ता। वुत्तञ्हेतं ‘‘अनुपदन्ति दुतियपादो। अनुब्यञ्जनन्ति पुरिमब्यञ्जनेन सदिसं पच्छाब्यञ्जन’’न्ति (पाचि॰ अट्ठ॰ ४५), तस्मा अनुपदेकदेसमत्तमेव अनुब्यञ्जनन्ति सिद्धम्। ‘‘अक्खरानुब्यञ्जनसमूहो पद’’न्ति च वुत्तत्ता पदमत्तमेव वत्तब्बं तेन अनुपदादित्तयग्गहणतोति चे? न वत्तब्बं वचनविसेसतो। पदेन वाचेन्तो हि पदे वा अनुपदे वा अनुब्यञ्जने वा आपत्तिं आपज्जति। न अक्खरेन। अक्खरेन वाचेन्तो पन पदादीसु अञ्ञतरस्मिं आपज्जति। न हि ‘‘वरो वरञ्ञू वरदो वराहरो’’तिआदिम्हि पठमं व-कारं वाचेन्तो दुतियादिव-कारे ओपातेति, पठमं रो-कारं वाचेन्तो दुतियरो-कारे ओपातेति, पठमं र-कारं वाचेन्तो दुतियर-कारे ओपातेति, आपत्ति पाचित्तियस्साति सम्भवति। अनुब्यञ्जनानुलोमतो सम्भवति एवाति चे? न, ‘‘पदे पदे आपत्ति पाचित्तियस्सा’’ति इमिना विरुद्धत्ता। इदञ्हि वचनं एकस्मिं पदे एका आपत्तीति दीपेति। ‘‘रूपं अनिच्चन्ति वुच्चमानो रूति ओपातेती’’ति वचनतो सकलं पादं वाचेन्तस्स पठमअक्खरमत्ते एकतो वुत्ते आपत्तीति सिद्धन्ति चे? न, ‘‘अक्खरक्खराय आपत्ति पाचित्तियस्सा’’ति इमिना विरुद्धत्ता, तस्मा रूति ओपातेतीति वत्तुं असम्भवतो रू-कारस्स यथावुत्तधम्मपरियापन्नभावसिद्धितो तं अवत्वा केवलं अक्खराय वाचेन्तस्स यथावुत्तधम्मपरियापन्नअक्खरभावदस्सनत्थं ‘‘रूपं अनिच्चन्ति वुच्चमानो’’ति वुत्तं, वचनसिलिट्ठतावसेन वा अनुब्यञ्जने वेदनावचनं वियाति वेदितब्बम्।
पदसोधम्मसिक्खापदवण्णना निट्ठिता।

५. पठमसहसेय्यसिक्खापदवण्णना

५०. ‘‘न सहसेय्यं कप्पेतब्ब’’न्ति भाववसेन वुत्तं, केसुचि ‘‘न सहसेय्या कप्पेतब्बा’’ति पाठो, न कप्पेतब्बा भिक्खुनाति पञ्ञत्तन्ति अधिप्पायो। ‘‘अपस्सेनं वाति वायिममञ्चकमेव होती’’ति लिखितम्। यं एतेसं न कप्पति, तं तेसम्पीति उपज्झायादीनं सन्तिकं अगन्त्वा सहसेय्यं कप्पेय्याति पाठसेसो।
५२. ‘‘अनुपसम्पन्नो नाम भिक्खुं ठपेत्वा अवसेसो’ति वुत्तत्ता मातुगामो अनुपसम्पन्नोति चतुत्थरत्तियं मातुगामो द्वेपि सहसेय्यापत्तियो जनेतीति अपरे’’ति वुत्तं, ‘‘भिक्खुं ठपेत्वा…पे॰… पन्नोति पाराजिकवत्थुभूतो तिरच्छानपुरिसो अधिप्पेतो’’ति च, उभयम्पि वीमंसितब्बम्। दुतियसिक्खापदे मातुगामो नामाति मनुस्सित्थिंयेव गहेत्वा यक्खी पेती तिरच्छानगता पाराजिकवत्थुभूता न गहिता तेसु दुक्कटत्ता। ‘‘सचे पन अत्तनोपि सिक्खापदे दुक्कटं भवेय्य, अथ कस्मा पठमसिक्खापदे पाचित्तिय’’न्ति च वुत्तम्। ‘‘अपरिक्खित्ते पमुखे अनापत्ती’’ति सीहळट्ठकथावचनं, तस्सत्थं दीपेतुं अन्धकट्ठकथायं ‘‘भूमियं विना जगतिया पमुखं सन्धाय कथित’’न्ति वुत्तम्। पुन वसतीति चतुत्थदिवसे वसति। भिक्खुनिपन्नेति भिक्खुम्हि निपन्ने। सन्निपतितमण्डपं नाम महाविहारे सन्निपातट्ठानम्। ‘‘तीणि च दिवसानि दुक्कटखेत्ते वसित्वा चतुत्थे दिवसे सहसेय्यापत्तिपहोनके सयति, पाचित्तियेवा’’ति एकच्चे वदन्ति किर, तं न युत्तम्।
पठमसहसेय्यसिक्खापदवण्णना निट्ठिता।

६. दुतियसहसेय्यसिक्खापदवण्णना

५५. ‘‘अथ खो ते मनुस्सा’’ति च ‘‘ते अद्धिका’’ति च पाठो। ‘‘एकरत्त’’न्तिपि अत्थि, सो न सुन्दरो। पण्डके पाळियं दुक्कटस्स वुत्तत्ता ‘‘उभतोब्यञ्जनेहि मूलापत्तीति दिस्सती’’ति, ‘‘अनिमित्तादयो इत्थियोवा’’ति च वदन्ति उभतोब्यञ्जनके वुत्तं विय। किञ्चापि मतित्थी पाराजिकवत्थु होति, अनुपादिन्नपक्खे ठितत्ता पन इध आपत्तिं न करोति। पाराजिकापत्तिट्ठानञ्चेत्थ न ओलोकेतब्बम्।
दुतियसहसेय्यसिक्खापदवण्णना निट्ठिता।

७. धम्मदेसनासिक्खापदवण्णना

६६. ‘‘विञ्ञू पटिबला’’ति वचनतो अविञ्ञू इत्थियापि देसेन्तस्स अनापत्ति। इध यक्खीआदयो मनुस्सित्थी विय अनोळारिकत्ता दुक्कटवत्थुका जाता। तिरच्छानगतमनुस्सविग्गहित्थिया पटिबलताय वुत्तत्ता इतरापि दुक्कटवत्थुयेवाति एके। ‘‘मातुगामाया’’ति लिङ्गविपल्लासेन वुत्तम्। ‘‘अट्ठकथादिपाठं ठपेत्वा दमिळादिना यथारुचि कथेतुं लभति किरा’’ति लिखितं, यथा यक्खीआदयो दुक्कटवत्थुका जाता, तथा पुरिसविग्गहं गहेत्वा ठितेन यक्खादिना सद्धिं ठितस्स मातुगामस्स धम्मं देसेन्तो दुक्कटं अनापज्जित्वा कस्मा पाचित्तियमापज्जतीति चे? ईसकम्पि दुतियपक्खं अभजनतो। मनुस्समातुगामोपि न दुतियो, पगेव यक्खादयोति। न दुतियानियते तस्स दुतियत्ताति चे? न तत्थ दुट्ठुल्लवाचापेक्खा दुतियता, किन्तु निसज्जापेक्खा, इध च न निसज्जमत्तं, किन्तु देसना इधाधिप्पेता। सा च निपज्जनतो ओळारिका, तस्मा असमत्थनिदस्सनम्।
धम्मदेसनासिक्खापदवण्णना निट्ठिता।

८. भूतारोचनसिक्खापदवण्णना

६७. ‘‘चतुत्थपाराजिकवत्थु च इदञ्च एकमेवा’’ति वुत्तं, न युत्तम्। कस्मा? तत्थ ‘‘मोघपुरिसा’’ति वुत्तत्ता। ते अरियमिस्सका न होन्तीति द्वेपि एकसदिसानीति मम तक्को। ‘‘अरियापि पटिजानिंसु, तेसम्पि अब्भन्तरे विज्जमानत्ता उत्तरिमनुस्सधम्मस्सा’’ति लिखितम्। ‘‘सब्बेपि भूतं भगवाति पुथुज्जनअरियानं उत्तरिमनुस्सधम्मस्स आरोचितत्ता ‘भूत’न्ति वुत्तं, न अत्तनो उत्तरिमनुस्सधम्मं सन्धायाति अपरे’’ति वुत्तम्।
७७. पुब्बे अवुत्तेहीति चतुत्थपाराजिके अवुत्तेहीति।
भूतारोचनसिक्खापदवण्णना निट्ठिता।

९. दुट्ठुल्लारोचनसिक्खापदवण्णना

७८-८०. ‘‘तेनेव हत्थेन उपक्कमित्वा असुचिं मोचेसी’’ति पाठो सम्पतिपाठो सुन्दरो। अपलोकेत्वाव कातब्बा। नो चे, पाळियंयेव वुत्तं सिया। ‘‘ओत्तप्पेना’’ति वत्तब्बे रुळ्हीवसेन परेसु ‘‘हिरोत्तप्पेना’’ति वुत्तम्। महाअट्ठकथायं उत्तानत्ता न वुत्तं, पाचित्तियासम्भवदस्सनेनेव हि दुक्कटन्ति सिद्धम्।
८३. तत्थ ‘‘कम्म’’न्ति वुत्तअज्झाचारेपि परियापन्नत्ता तं तस्स दण्डकम्मवत्थु। ‘‘तत्थ कम्मं आपन्नो’’ति पुब्बेपि लिखितम्। महाअट्ठकथायं ‘‘अत्तकामं आपन्नो’’ति पाठो, ‘‘अयमेव गहेतब्बो’’ति वदन्ति, वीमंसितब्बम्।
दुट्ठुल्लारोचनसिक्खापदवण्णना निट्ठिता।

१०. पथवीखणनसिक्खापदवण्णना

८६. कटसक्खरा सेतमत्तिका विय मुदुका सक्खरजाति। ‘‘अकतपब्भारेति अवलञ्जितब्बट्ठानदस्सनत्थं वुत्त’’न्ति लिखितम्। ‘‘अनोवस्सकट्ठानदस्सनत्थ’’न्ति वत्तब्बम्। मूसिकुक्कुरन्ति मूसिकाहि उद्धटपंसु। सुद्धचित्ताति किञ्चापि ‘‘एवं पवट्टिते पथवी भिज्जिस्सती’’ति जानन्ति, नो पन चे पथवीभेदत्थिका, सुद्धचित्ता नाम होन्ति। पंसुआदयो द्वे कोट्ठासा आपत्तिकरा। केचि ‘‘सब्बच्छन्नादीसु उपड्ढे दुक्कटस्स वुत्तत्ता सचे दुक्कटं, युत्त’’न्ति वदन्ति। तत्थ युत्तं तादिसस्स वत्थुनो सम्भवा, इध पन जातपथवी च अजातपथवी चाति द्वेयेव वत्थूनि, तस्मा द्विन्नं एकेन भवितब्बन्ति न युत्तम्। एत्थापि दुक्कटवचनं अत्थीति चे? तं पन सञ्ञावसेन, न वत्थुवसेनाति न युत्तमेव।
८७. अग्गिं कातुं वट्टतीति एत्थ एत्तावता उसुमं गण्हाति, तस्मा वट्टतीति केचि। एवं सति पथविया अग्गिम्हि कते दूरतोपि भूमि उण्हा होति, तत्तकं कोपेतब्बं सिया, न च कप्पति, तस्मा यस्मिं ठाने पतति, तं सो अग्गि डहति, तस्मा वट्टतीति एके। अडहितेपि ‘‘अदड्ढाय पथविया अग्गिं ठपेतुं न वट्टती’’ति वुत्तत्ता अत्तना पातनायेव दोसो पतिते उपदाहेति वेदितब्बम्।
पथवीखणनसिक्खापदवण्णना निट्ठिता।
समत्तो वण्णनाक्कमेन मुसावादवग्गो पठमो।
२. भूतगामवग्गो

१. भूतगामसिक्खापदवण्णना

८९. फरसुं निग्गहेतुं असक्कोन्तोति दस्सितभावं जानापेति। कस्मा अयं फरसुं उग्गिरीति चे? मनुस्सानन्तिआदि तस्स परिहारो। ‘‘आकोटेसि छिन्दीति च वचनतो रुक्खदेवतानं हत्थानि छिज्जन्ति, न चातुमहाराजिकादीनं विय अच्छेज्जानी’’ति वदन्ति।
९०-९२. भवन्ति अहुवुञ्चाति द्विकालिको भूतसद्दो। यदि बीजतो निब्बत्तेन बीजं दस्सितं, तदेव सन्तकं यदिदम्। सोव कुक्कुटो मंसिमक्खितोति अयमेव हि परिहारो। अट्ठकथासुपि हि ‘‘बीजे बीजसञ्ञी’’ति लिखितम्। यं बीजं भूतगामो नाम होति, तस्मिं बीजे भूतगामबीजेति योजेत्वा। अमूलकत्ता किर सम्पुण्णभूतगामो न होति, ‘‘समूलपत्तो एव हि भूतगामो नामा’’ति कारणं वदन्ति। ‘‘अभूतगाममूलत्ताति भूतगामतो अनुप्पन्नत्ता अभूतगाममूलं, भूतगामस्स अमूलकत्ता वा। न हि ततो अञ्ञो भूतगामो उप्पज्जती’’ति द्विधापि लिखितम्। पियङ्गु असनरुक्खो वड्ढनत्तचो खज्जफलो, ‘‘पीतसालो’’तिपि वुच्चति। अमूलकभूतगामे सङ्गहं गच्छतीति नाळिकेरस्सेवायम्। घटपिट्ठिजातत्ता, बीजगामानुलोमत्ता च दुक्कटवत्थु। न वासेतब्बं ‘‘दुरूपचिण्णत्ता’’ति लिखितं, ‘‘येसं रुक्खानं साखा रुहतीति वचनतो येसं न रुहति, तेसं साखाय कप्पियकरणकिच्चं नत्थीति सिद्ध’’न्ति वुत्तम्। मुद्दतिणन्ति तस्स नामम्। ‘‘मुञ्जतिणन्ति पाठो’’ति लिखितम्।
समणकप्पेहीति समणवोहारेहि, तस्मा वत्तब्बं भिक्खुना ‘‘कप्पियं करोही’’ति। तस्स आणत्तिया करोन्तेनापि सामणेरादिना ‘‘कप्पिय’’न्ति वत्वाव अग्गिपरिजितं कातब्बन्ति सिद्धम्। अग्गिपरिजितादीनि विय कप्पियत्ता अबीजनिब्बट्टबीजानिपि ‘‘पञ्चहि समणकप्पेही’’ति (चूळव॰ २५०) एत्थ पविट्ठानि, यथालाभतो वा समणकप्पवचनं गहेतब्बम्। ‘‘कप्पिय’न्ति वत्तुकामो ‘कप्प’न्ति चे वदति, ‘वट्टती’ति वदन्ती’’ति वुत्तम्। ‘‘कप्पिय’न्ति वचनं सकसकभासायपि वट्टती’’ति वदन्ति। ‘‘कप्पियन्ति वत्वा’’ति वुत्तत्ता भिक्खुना ‘कप्पियं’इच्चेव वत्तब्बं, ‘‘इतरेन पन याय कायचि भासाया’’ति वदन्ति, वीमंसितब्बम्। ‘‘उच्छुं कप्पियं करिस्सामीति दारुं विज्झती’’ति वचनतो कप्पियं कातब्बं सन्धाय विरद्धेति वुत्तं होति, आचरिया पन ‘‘कप्पियं कारेतब्बं सन्धाय कप्पियन्ति सित्थादिं कारेति, वट्टती’’ति वदन्ति, तस्स कारणं वदन्ता कातुं वट्टनभावेनेव विरज्झित्वा कतेपि कप्पियं जातम्। यदि न वट्टेय्य, सित्थादिम्हि कते न वट्टेय्याति, उपपरिक्खितब्बम्। उट्ठितसेवालघटं आतपे निक्खिपितुं वट्टति, विकोपेतुकामताय सति दुक्कटं युत्तं विय। ‘‘पुप्फरज्जुभाजनगतिका, तस्मा न वट्टति। नाळे वा बद्धपुप्फकलापे नाळस्मिं कतेपि वट्टति तस्मिं पुप्फस्स अत्थिताया’’ति वदन्ति। पोराणगण्ठिपदे ‘‘बीजगामेन भूतगामो दस्सितो अनवसेसपरियादानत्थ’’न्ति वुत्तम्।
भूतगामसिक्खापदवण्णना निट्ठिता।

२. अञ्ञवादकसिक्खापदवण्णना

९८-९. अञ्ञं वदतीति अञ्ञवादकं, ‘‘वचनं करेय्या’’ति लिखितम्। ‘‘तुण्हीभूतस्सेतं नाम’’न्ति पाठो। उग्घातेतुकामोति समोहनितुकामो, अन्तरायं कत्तुकामोति पोराणा।
१००. ‘‘सुदिट्ठो भन्ते, न पनेसो कहापणोतिआदीसु अनारोपिते दुक्कटेन मुसावादपाचित्तियं, अरोपिते पाचित्तियद्वयं होती’’ति वदन्ति, वीमंसितब्बम्।
१०२. अधम्मेन वा वग्गेन वा न कम्मारहस्स वाति एत्थ ‘‘मयि वुत्ते मं वा अञ्ञं वा सङ्घो अधम्मेन वा कम्मं, वग्गेन वा कम्मं करिस्सति, न कम्मारहस्स वा मे, अञ्ञस्स वा कम्मं करिस्सती’’ति न कथेतीति योजेतब्बम्।
अञ्ञवादकसिक्खापदवण्णना निट्ठिता।

३. उज्झापनकसिक्खापदवण्णना

१०३. ‘‘छन्दाया’’ति अक्खरक्खरायातिआदि विय लिङ्गविपल्लासेन वुत्तं, छन्दत्थन्ति वा अत्थो। येसं सेनासनानि पञ्ञपेति, तेसं अत्तनि छन्दत्थन्ति अधिप्पायो।
१०६. अनुपसम्पन्नन्तिआदीसु करणत्थो गहेतब्बो। अञ्ञं अनुपसम्पन्नन्ति अञ्ञेन अनुपसम्पन्नेन। तस्स वाति अनुपसम्पन्नस्स। ‘‘सम्मुतिकाले पञ्चङ्गविरहादयो असम्मता नामा’’ति, ‘‘उपसम्पन्नेन लद्धसम्मुति सिक्खापच्चक्खानेन विनस्सती’’ति च वुत्तम्। सङ्घेनाति सब्बेन सङ्घेन कम्मवाचाय अस्सावेत्वा ‘‘तवेसो भारो’’ति केवलं आरोपितभारो। केवल-सद्दो हेत्थ कम्मवाचाय अस्सावितभावमत्तमेव दीपेति। सयमेवाति इतरेसं भिक्खूनं अनुमतिया। अभूतेन खीयनकस्स आदिकम्मिकस्स कथं अनापत्तीति चे? इमिना सिक्खापदेन। मुसावादे आपत्तियेव द्वे पाचित्तियो वुत्ता विय दिस्सन्ति पुब्बपयोगे रुक्खादिछिन्दनादीसु विय, विचारेतब्बम्।
उज्झापनकसिक्खापदवण्णना निट्ठिता।

४. पठमसेनासनसिक्खापदवण्णना

११०. ‘‘एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होती’’ति वचनतो, परिवारे ‘‘एका पञ्ञत्ति, एका अनुपञ्ञत्ती’’ति (परि॰ २२६) वचनतो च इध अत्थि अनुपञ्ञत्तीति सिद्धम्। किञ्चापि सिद्धं, ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’तिआदिना पन पञ्ञत्तिट्ठानं न पञ्ञायति, केवलं ‘‘अनुजानामि, भिक्खवे, अट्ठमासे…पे॰… निक्खिपितु’’न्ति एत्तकमेव वुत्तं, तं कस्माति चे? पठमपञ्ञत्तियं वुत्तनयेनेव वत्तब्बतो अविसेसत्ता न वुत्तम्। यदि एवं का एत्थ अनुपञ्ञत्तीति? अज्झोकासेति। अयमनुपञ्ञत्ति पञ्ञत्तियम्पि अत्थीति चे? अत्थि, तं पन ओकासमत्तदीपनं, दुतियं चातुवस्सिकमाससङ्खातकालदीपनम्। यस्मा उभयम्पि एकं कालोकासं एकतो कत्वा ‘‘अज्झोकासे’’ति वुत्तन्ति दीपेन्तो भगवा ‘‘अनुजानामि, भिक्खवे…पे॰… निक्खिपितु’’न्ति आहाति वेदितब्बम्। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ पठमसेनासनसिक्खापदवण्णना) वुत्तं ‘‘यत्थ च यदा च सन्थरितुं न वट्टति, तं सब्बमिध अज्झोकाससङ्ख्यमेव गतन्ति वेदितब्ब’’न्ति। हेमन्तकालस्स अनापत्तिसमयत्ता इदं सिक्खापदं निदानानपेक्खन्ति सिद्धं, तथा हि अज्झोकासपदसामत्थियेन अयं विसेसो – वस्सानकाले ओवस्सकट्ठाने अज्झोकासे, मण्डपादिम्हि च न वट्टति। हेमन्तकाले पकतिअज्झोकासे न वट्टति, सब्बमिध ओवस्सकेपि मण्डपादिम्हि वट्टति, तञ्च खो यत्थ हिमवस्सेन सेनासनं न तेमेति, गिम्हकाले पकतिअज्झोकासेपि वट्टति, तञ्च खो अकालमेघादस्सनेयेवाति अयं विसेसो ‘‘अट्ठ मासे’’ति च ‘‘अवस्सिकसङ्केते’’ति च एतेसं द्विन्नं पदानं सामत्थियतोपि सिद्धो।
किञ्च भिय्यो – अट्ठकथायं सन्दस्सितविसेसोव। चम्मादिना ओनद्धको वा नववायिमो वा न सीघं विनस्सति। कायानुगतिकत्ताति काये यत्थ, तत्थ गतत्ता। सङ्घिकमञ्चादिम्हि कायं फुसापेत्वा विहरितुं न वट्टतीति धम्मसिरित्थेरो। ‘‘सङ्घिकं पन ‘अज्झोकासपरिभोगेन परिभुञ्जथ, भन्ते, यथासुख’न्ति दायका देन्ति सेनासनं, एवरूपे अनापत्ती’’ति अन्धकट्ठकथायं वचनतो, इध च पटिक्खेपाभावतो वट्टति। ‘‘अञ्ञञ्च एवरूपन्ति अपरे’’ति वुत्तम्। ‘‘पादट्ठानाभिमुखाति निसीदन्तस्स पादपतनट्ठानाभिमुखा’’ति लिखितम्। सम्मज्जन्तस्स पादट्ठानाभिमुखन्ति आचरियस्स तक्को।
१११. ‘‘पादुद्धारेनाति बहिउपचारे ठितत्ता’’ति लिखितम्। गच्छन्ति, दुक्कटं धम्मकथिकस्स विय। कस्मा न पाचित्तियं? पच्छा आगतेहि वुड्ढतरेहि उट्ठापेत्वा गहेतब्बतो। धम्मकथिकस्स पन अनुट्ठपेतब्बत्ता। ‘‘अनाणत्तिया पञ्ञत्तियम्पि तस्स भारो’’ति वुत्तम्।
११२. परिहरणेयेवाति एत्थ गहेत्वा विचारणेति धम्मसिरित्थेरो। अत्तनो सन्तककरणेति उपतिस्सत्थेरो। बीजनीपत्तकं चतुरस्सबीजनी।
११३. ‘‘यो भिक्खु वा सामणेरो वा…पे॰… लज्जी होती’ति वुत्तत्ता अलज्जिं आपुच्छित्वा गन्तुं न वट्टती’’ति वदन्ति। पाठे ‘‘केनचि पलिबुद्धं होती’’ति च अट्ठकथायं ‘‘पलिबुद्ध’’न्ति च सेनासनंयेव सन्धाय वुत्तं, तस्मा तथापि अत्थीति गहेतब्बम्। ‘‘अनापुच्छं वा’’ति पाठो।
पठमसेनासनसिक्खापदवण्णना निट्ठिता।

५. दुतियसेनासनसिक्खापदवण्णना

११६-७. एत्तकमेव वुत्तमट्ठकथासु, तथापि पदट्ठादयोपि लब्भन्ति एव। अनुगण्ठिपदे ‘‘अञ्ञं अत्थरणादि अकप्पियत्ता न वुत्त’’न्ति वुत्तम्। ‘‘मञ्चं वा पीठं वा विहारे वा विहारूपचारे वा’ति इमिनापि संसन्दनत्थं ‘किञ्चापि वुत्तो, अथ खो’तिआदि आरद्ध’’न्ति च वुत्तम्। उपचारमत्तञ्चेतं ‘‘रुक्खमूले’’ति, तत्थ वत्तब्बं नत्थि।
११८. अनापुच्छित्वापि गन्तुं वट्टतीति असतिया गच्छतोपि अनापत्ति, आपुच्छनं पन वत्तं सञ्चिच्च अनापुच्छतो वत्तभेददुक्कटत्ता। पुग्गलिकसेनासने सङ्घिकसेय्यं, सङ्घिकसेनासने वा पुग्गलिकसेय्यं अत्थरित्वा गच्छन्तस्स दुक्कटं युत्तं विय। कस्मा? ‘‘सेय्यामत्तमेव नस्सेय्या’’ति वुत्तत्ता। इध पन ‘‘पलिबुद्धं पलिबुद्धो’’ति दुविधम्पि अत्थि।
दुतियसेनासनसिक्खापदवण्णना निट्ठिता।

६. अनुपखज्जसिक्खापदवण्णना

१२१. छब्बग्गियेसुयेव थेरा भिक्खूति केचि। पादे धोवित्वातिआदिम्हि पविसन्तस्स वा पादधोवनपासाणतो याव मञ्चपीठं पस्सावत्थाय निक्खमन्तस्स वा याव पस्सावट्ठानन्ति योजना कातब्बा। एवं सन्ते ‘‘पस्सावत्थाय निक्खमन्तस्स वा’’ति न वत्तब्बं, ‘‘पस्सावट्ठानतो निक्खमन्तस्स वा’’ति वत्तब्बम्। पस्सावट्ठानन्ति कत्थचि पोत्थके। तथा हि मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ अनुपखज्जसिक्खापदवण्णना) ‘‘पविसन्तस्स पादधोवनपासाणतो याव मञ्चपीठं निक्खमन्तस्स मञ्चपीठतो याव पस्सावट्ठानं, ताव उपचारो’’ति वुत्तं, तस्मा ‘‘पादे धोवित्वा पविसन्तस्स, पस्सावत्थाय निक्खमन्तस्स च द्वारे निक्खित्तपादधोवनपासाणतो, पस्सावट्ठानतो च मञ्चपीठ’’न्ति कत्थचि पोत्थके पाठो, सो अपाठो। कस्मा? मञ्चपीठानं उपचारस्स वुत्तत्ता। पविसन्तस्स याव मञ्चपीठानं उपचारो, निक्खमन्तस्स ततो पट्ठाय याव पस्सावट्ठानं वच्चकुटिचङ्कमट्ठानन्ति इमिना अत्थेन यथा संसन्दति, तथाविधो पाठोति आचरियो।
१२२. उपचारं ठपेत्वाति इध वुत्तउपचारं ठपेत्वा। ‘‘दस्सनसवनूपचारेपि सन्थरन्तस्सा’’ति लिखितम्।
अनुपखज्जसिक्खापदवण्णना निट्ठिता।

७. निक्कड्ढनसिक्खापदवण्णना

१२६-७. छसत्तकोट्ठकानि वाति एत्थ द्वारकोट्ठकं अधिप्पेतम्। ‘‘निक्खमा’’ति वचनं सुत्वापि अत्तनो रुचिया निक्खमति, अनापत्ति; इध अग्गिसालादि एव उपचारोति।
निक्कड्ढनसिक्खापदवण्णना निट्ठिता।

८. वेहासकुटिसिक्खापदवण्णना

१२९. ‘‘पमाणमज्झिमस्स गलप्पमाणे दिन्नतुलापि वेहासकुटियेवा’’ति लिखितं, ‘‘न सा इध अधिप्पेता’’ति वुत्तम्।
वेहासकुटिसिक्खापदवण्णना निट्ठिता।

९. महल्लकविहारसिक्खापदवण्णना

१३५. याव द्वारकोसाति द्वारसमीपा, याव भित्तीति अत्थो, तं सुवुत्तम्। कवाटवित्थारप्पमाणोति हत्थपासस्साधिप्पेतत्ता, समन्ता कवाटवित्थारप्पमाणउपचारस्स गहितत्ता अपरिपूरउपचारापि होति। आलोकं करोतीति आलोकं सन्धेति पिधेतीति सन्धि एव आलोकसन्धिनामका होन्ति। वातपानकवाटलेपकम्मे अप्पहरितट्ठानकिच्चं नत्थि।
१३६. इट्ठकाति छदनकपालासिलादिइट्ठका। छदनूपरीति एत्थ पठमं ताव एकवारं अपरिसेसं छादेत्वा पुन छादनदण्डके बन्धित्वा दुतियवारं तथेव छादेतब्बम्। ‘‘ततियवारचतुत्थवारे सम्पत्ते द्वे मग्गे अधिट्ठहित्वा ततियमग्गं आणापेत्वा पक्कमितब्ब’’न्ति वुत्तं, तं ‘‘पुनप्पुनं छादापेती’’ति इमिना युज्जति।
पोराणा पन ‘‘पठमवारेयेव तयो मग्गे अधिट्ठातुं वट्टति, चतुत्थतो पट्ठाय आपत्ति पाचित्तियं, चतुत्थलेपतो पट्ठाय आपत्ती’’ति वदन्ति। तत्थ छदने वुत्तविधिनिदानेन समेति, लेपे वुत्तविधितिकच्छेदेन समेति। तथापि सो न युत्तोव। निदाने, अट्ठकथायञ्च सिद्धलेपत्ता सब्बसोवापि अच्छन्ने, छन्नेवापि अनेकसो परियायस्स ततियस्सेव अधिट्ठानन्ति नो समेतीति आचरियो। ‘‘द्वे मग्गे’’ति, ‘‘द्वे छदने’’ति च ‘‘ततियवारतो पट्ठाय एवं छादापेही’ति आणापेत्वा पक्कमितब्ब’’न्ति च उपतिस्सत्थेरो वदति किर।
महल्लकविहारसिक्खापदवण्णना निट्ठिता।

१०. सप्पाणकसिक्खापदवण्णना

१४०. सप्पाणकसिक्खापदं उत्तानत्थमेव।
समत्तो वण्णनाक्कमेन भूतगामवग्गो दुतियो।
३. ओवादवग्गो

१. ओवादसिक्खापदवण्णना

१४४. कथानुसारेनाति यो भिक्खुनोवादकत्थिको किंसीलो किंसमाचारो कतरकुला पब्बजितोतिआदि कथानुसारेनाति अत्थो। सग्गमग्गगमनेपीति अपि-सद्देन मोक्खगमनेपि। ‘‘लक्खणप्पटिवेधपटिसंयुत्तो’’ति अट्ठगरुधम्मानुसारेन वत्तब्बं धम्मकथं सन्धाय वुत्तम्।
१४५-१४७. निस्सीमन्ति विहारे बद्धसीमतो अञ्ञं अबद्धसीमं, गामसीमादिन्ति अत्थो। ‘‘सुपिनन्तेनपी’’ति न सब्बेसन्ति इध बाहुल्लनयेन वुत्तम्। छब्बग्गिया हि केचि वीसतिवस्सापि अत्थि अतिरेकवीसतिवस्सापीति इमिना इमं मज्झिमबोधिकाले पञ्ञत्तन्ति विञ्ञायति। ‘‘सीलवा होती’’ति वत्वा तस्स चतुब्बिधत्ता इध अधिप्पेतसीलमेव दस्सेतुं ‘‘पातिमोक्खसंवरसंवुतो’’तिआदि वुत्तम्। गण्ठानुगण्ठिपदेसु ‘‘सतिसंवरादयो इध नाधिप्पेता, तेन विभङ्गपाठं दस्सेति अट्ठकथाचरियो’’ति वुत्तम्। अत्थतोति पाळिअत्थतो। कारणतोति कारणूपपत्तितो, अट्ठकथातोति अधिप्पायो। अथ वा कारणतोति धम्मतो, तेन अत्थतो धम्मतोति वुत्तं होति। अथ वा अत्थतोति फलतो। ‘‘कारणतोति हेतुतो। धम्मपदम्पि जातकेन सहा’’ति लिखितम्। पञ्हं कथेतुन्ति ‘‘पञ्हं पुट्ठो कथेती’’ति एत्थ भिक्खुनिया पुट्ठेन ‘‘न जानामी’’ति न सक्का कथेतुम्। ‘‘न खो पन तं भगवन्त’’न्ति पाठो। ‘‘न खो पनेत’’न्ति च लिखन्ति, तं न सुन्दरम्। ‘‘कासायवत्थवसनाया’’ति वचनतो पाराजिकायपि न वट्टति। भिक्खुनिया कायसंसग्गमेव वुत्तम्। मेथुनेन हि भिक्खुनीदूसको होति।
१४८-९. भिक्खूनं सन्तिके उपसम्पन्ना नाम परिवत्तलिङ्गा, पञ्चसता साकियानियो वा। ‘‘धम्मदेसनापत्तिमोचनत्थं पना’’ति वचनतो मातुगामग्गहणेन सब्बत्थ भिक्खुनीसङ्गहं गच्छतीति सिद्धम्। भिक्खुनिग्गहणेन पन मातुगामो तिरियं तरणसिक्खापदे (पाचि॰ १८७-१९०) सङ्गहितो, न अञ्ञत्थ। ‘‘ओसारेतब्बा’’ति पाळिपाठो, पाळि ओसारेतब्बाति अत्थो । ‘‘ओसारेतब्ब’’न्ति अट्ठकथापाळि। एकस्मिं ठाने वन्दिते दोसाभावतो बहूसु एकाय वन्दिते वट्टतीति चे? भिक्खूहि कत्तब्बं नत्थि, भिक्खुनियायेव कत्तब्बं, तस्मा न वट्टति । ‘‘यत्थ कत्थचि निसिन्नायाति अन्तोद्वादसहत्थे निसिन्नाया’’ति वदन्ति। न निमन्तिता हुत्वा गन्तुकामाति निमन्तिता हुत्वा गन्तुकामा भिक्खू इध नाधिप्पेता, वस्सं उपगन्तुकामाव अधिप्पेताति अत्थो। यतो पनाति भिक्खुनीविहारतो। तत्थाति भिक्खुनीविहारे। किञ्चापि ‘‘ओवाददायका भिक्खू’’ति वचनतो ओवाददायकेहेव सभिक्खुको आवासो होति, न सब्बेहीति आपन्नो, तथापि असति भिक्खुनोवादके ओवादसंवासानं अत्थाय याचनत्थाय अवस्सं गन्तब्बत्ता अञ्ञेहिपि भिक्खूहि सभिक्खुकोपि सभिक्खुको एवाति वेदितब्बो। सा रक्खितब्बाति वस्सच्छेदापत्ति रक्खितब्बा। कस्मा? आपदासु हीतिआदि। ‘‘अयं उपोसथो चातुद्दसिकोति पुच्छितब्ब’’न्ति वुत्तं, तम्पि तेरसियंयेव, एतरहि पन भिक्खुनियो चातुद्दसियंयेव गन्त्वा ‘‘कदा अय्य उपोसथो’’ति पुच्छन्ति। ‘‘जायायो वा जारियो वा’’ति अधिप्पायेन वुत्तं किर। ‘‘गच्छेय्य चे, आपत्ती’’ति पाठो। द्वे तिस्सोति द्वीहि तीहि। एकतो आगतानं वसेन ‘‘ताही’’ति बहुवचनं वुत्तन्ति अधिप्पायो। ‘‘एका भिक्खुनी वा बहू भिक्खुनी वा बहूहि भिक्खुनुपस्सयेहि ओवादत्थाय पेसिता’’ति वचनस्स वित्थारो ‘‘भिक्खुनिसङ्घो च अय्य भिक्खुनियो चा’’तिआदिना वुत्तो। ‘‘भिक्खुनिसङ्घो च अय्य भिक्खुनियो चा’तिआदि नानाउपस्सयेहि पेसिताय वचन’’न्ति च ‘‘अपरिपुण्णसङ्घपुग्गलनानावासदुतियवचनवसेन पञ्चक्खत्तुं उपसङ्कमनं वुत्त’’न्ति च लिखितम्। यस्मिं आवासे पातिमोक्खुद्देसो न पवत्तति, तत्थापि याचनं सम्पटिच्छित्वा पुनदिवसे येन पटिग्गहितं, तेन ‘‘नत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो’’तिआदि वत्तब्बम्। अत्थि चे सम्मतो, निद्दिसितब्बो। ‘‘सयमेव चे सम्मतो, अह’न्ति वत्तब्ब’’न्ति वुत्तम्। सचे सम्मतो वा ओवादपटिग्गाहको वा पातिमोक्खं उद्दिसति, अञ्ञेन आरोचापेतब्बन्ति एके, ‘‘अत्तनापि आरोचेतुं वट्टती’’ति च वदन्ति। केसुचि पोत्थकेसु ‘‘अय्यानं पवारेती’’ति लिखितं, एवं सति ‘‘अय्यस्स पवारेमी’’ति वत्तब्बं, पोत्थके नत्थि।
ओवादसिक्खापदवण्णना निट्ठिता।

२. अत्थङ्गतसिक्खापदवण्णना

१५३. मुनातीति जानाति। अन्तरधायतिपीति एत्थ तदुत्तमं चे अत्थि, तं पस्सामि, यं विचित्तं वा, तदत्थञ्च। तग्घ कारणम्। सह उप्पादमनन्तरा किरिया। यमा च ते मनसा कतत्र नेत्वाति। यथा पातो सिया पातो भवं पातोव उदकतो उग्गन्त्वा ठितं, तथा विरोचमानं अङ्गीरसं बुद्धं पस्स, न केवलं पदुमं विय, विरोचमानं तपन्तमादिच्चमिवन्तलिक्खेति सम्बन्धो। अथ वा अङ्गीरसं बुद्धं पदुमंव विरोचमानं सूरियंव तपन्तं पस्स बुद्धम्। यथा पातो सिया फुल्लमवीतगन्धं कोकनुदसङ्खातं पदुमं पस्ससि, तथा विरोचमानं अङ्गीरसं बुद्धं पस्स। उभयेनेव हि भगवतो कन्ति दीपिताति कत्वा दीपितगुणसुभं बुद्धं सक्कत्वा तं कन्तिं पूजेय्य। पूजनेय्यतोपि वीतिनामेय्य इति लक्खये। ‘‘एकतो उपसम्पन्नाया’’ति पाळि।
१५६. ‘‘एकतो उपसम्पन्नान’’न्ति अट्ठकथापाठो। ‘‘अभब्बो त्व’’न्तिआदिवचनतो अनुकम्पावसेन सद्धिविहारिकादिं सङ्घिका विहारा निक्कड्ढापेन्तस्स अनापत्ति विय दिस्सति। अभब्बो हि थेरो सञ्चिच्च तं कातुं, गवेसितब्बाव एत्थ युत्तीति केचि। थेरेन सिक्खापदपञ्ञत्तितो पुब्बे कतन्ति मम तक्को।
अत्थङ्गतसिक्खापदवण्णना निट्ठिता।

३. भिक्खुनुपस्सयसिक्खापदवण्णना

१६२. ‘‘एकरत्तम्पि वसन्ती’’ति (पाचि॰ १६१) वचनतो यत्थ रत्तियं न वसन्ति, तत्थ गन्त्वा ओवदितुं वट्टतीति एके। यदि एवं सङ्केतट्ठानं गन्त्वा ओवदितुं वट्टतीति सिद्धम्। ‘‘ततो अद्धयोजनेयेव सभिक्खुको आवासो इच्छितब्बो’’ति न वत्तब्बम्। भिक्खुनोवादको चे अद्धयोजनं गन्त्वा ओवदितुकामो होति, भिक्खुनिसङ्घो च अद्धयोजनं गन्त्वा सोतुकामो, ‘‘वट्टती’’ति वत्तब्बं सिया, तञ्च न वुत्तं, तस्मा न वट्टति। हेट्ठिमपरिच्छेदेन पन ‘‘एकरत्तम्पी’’ति वुत्तम्। ततो पट्ठाय उपस्सयं होति, न उपस्सयसङ्खेपेन कतमत्तेनाति वुत्तं होति। यत्थ वासूपगता भिक्खुनियो, सो उपस्सयसङ्ख्यं गच्छति, तत्थ न गन्त्वा ओवादो दातब्बो। एकावासे दिवा वट्टतीति एके, विचारेत्वा युत्ततरं गहेतब्बम्।
भिक्खुनुपस्सयसिक्खापदवण्णना निट्ठिता।

४. आमिससिक्खापदवण्णना

१६४. ‘‘उपसम्पन्नं सङ्घेन असम्मत’’न्ति पाळिवचनतो, ‘‘सम्मतेन वा सङ्घेन वा भारं कत्वा ठपितो’’ति अट्ठकथावचनतो च अट्ठहङ्गेहि समन्नागतो सम्मतेन वा विप्पवसितुकामेन ‘‘यावाहं आगमिस्सामि, ताव ते भारो होतू’’ति याचित्वा ठपितो, तस्साभावतो सङ्घेन वा तथेव भारं कत्वा ठपितो अट्ठहि गरुधम्मेहि ओवदितुं लभति, पगेव अञ्ञेन धम्मेनाति सिद्धम्। ‘‘यो पन भिक्खु असम्मतो भिक्खुनियो ओवदेय्य, पाचित्तिय’’न्ति पगेव भारं कत्वा अट्ठपितं सन्धाय वुत्तन्ति वेदितब्बम्। अभयगिरिवासीनम्पि इदमेव मतं, अनुगण्ठिपदे पन इमं नयं पटिक्खिपित्वा ‘‘नत्थि कोची’’तिआदिना ‘‘एतरहि ओवादको असम्मतो भिक्खुनोवादको नामा’’ति वत्वा ‘‘यं पन अन्धकट्ठकथायं वुत्तं ‘उपसम्पन्नं सङ्घेन कम्मवाचाय असम्मतं, भिक्खुसङ्घेन पन भिक्खुनिसङ्घस्स अनुग्गहं करोथ, भिक्खुनियो ओवदथ, भिक्खुसङ्घस्स च करोथ फासुविहारन्ति एवं याचित्वा ठपितो भिक्खुसङ्घं आपुच्छित्वा, ततो सो थेरो भिक्खुनियो ओवदति, एवरूपं भिक्खुसङ्घेन असम्मतन्ति, तत्र वुत्तनयेनेव अत्थो गहेतब्बो’’ति वुत्तम्। पोराणगण्ठिपदे पन ‘‘असम्मतो गामं ओवादत्थाय आगतानं भिक्खुनीनं वचनं सुत्वा पटिवचनं देन्तो सङ्घानुमतिया, न ञत्तिचतुत्थेना’’ति वुत्तं, तं अनुगण्ठिपदमतेन समेति, अन्धकट्ठकथायं वुत्तवचनं तेन समेति, तञ्च पाळिवचनं, न हि ओवादपटिग्गाहको, पातिमोक्खुद्देसको वा ‘‘पासादिकेन सम्पादेतू’’ति वचनमत्तेन भिक्खुनोवादको नाम होति। होतीति चे, अनुपसम्पन्नोपि तत्तकेन वचनेन ‘‘भिक्खुनोवादको होतू’’ति वत्तब्बो। होतीति चे, यं वुत्तं गण्ठानुगण्ठिपदेसु ‘‘असम्मतो नाम असम्मतभावेन ‘बहुस्सुतो त्वं ओवदाही’ति सङ्घेन भारं कत्वा ठपितो’’ति। एत्थ बाहुसच्चेन किं पयोजनम्। अनुगण्ठिपदेयेव ‘‘अभयगिरिवासी वदतीति सुत्वा सम्मतेन वा आणत्तो ओवदितुं लभतीति धम्मसिरित्थेरो पच्छा अनुजानाती’’ति वुत्तम्। किं बहुकाय। ‘‘पासादिकेन सम्पादेतू’’ति एत्तकमत्तेन भिक्खुनोवादको होति। अट्ठकथायं ‘‘भारं कत्वा’’ति इमिना किं पयोजनं, तत्तकम्पि वत्तुं अञ्ञो न लभति, तेन च ‘‘अनुजानामि, भिक्खवे, ठपेत्वा बालं गिलानं गमिकं अवसेसेहि ओवादं गहेतु’’न्ति (चूळव॰ ४१४) अयं पाळि विरुज्झेय्य। कथं? तस्स हि ‘‘न, भिक्खवे, ओवादो न पच्चाहरितब्बो’’ति (चूळव॰ ४१५) चनतो सम्मतासम्मतभावेन नत्थि कोचीति ‘‘पासादिकेन सम्पादेतू’’ति वत्तब्बं सिया, वदन्तो च इध पठमेन आपत्तिया कारेतब्बो होतीति। होतु असम्मतत्ता, अकतभारत्ता च। इमस्स च भिक्खुनोवादकत्ते इमस्स खीयनेन दुक्कटं सिया, सब्बमेतं अनिट्ठं, तस्मा अट्ठकथायं ‘‘अयमेत्थ भिक्खुनोवादको नामा’’ति अवुत्तत्ता तथा भारं कत्वा ठपितो ओवदितुं लभतियेव, नाञ्ञोति आचरियो।
आमिससिक्खापदवण्णना निट्ठिता।

५. चीवरदानसिक्खापदवण्णना

१६९. सादियिस्ससीति पुच्छा।
चीवरदानसिक्खापदवण्णना निट्ठिता।

६. चीवरसिब्बनसिक्खापदवण्णना

१७६. वञ्चेत्वाति ‘‘तव ञातिकाया’’ति अवत्वा ‘‘एकिस्सा भिक्खुनिया’’ति एत्तकमेव वत्वा, ते हि ‘‘एकिस्सा’’ति वचनं सुत्वा अञ्ञातिकाय सन्तकसञ्ञिनो सिब्बेसुम्। इमस्मिं सिक्खापदे ‘‘चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवर’’न्ति एत्तकमेव पाळि, तेन वुत्तं ‘‘चीवरन्ति यं निवासेतुं वा पारुपितुं वा’’तिआदि। ‘‘विकप्पनुपगं पच्छिम’’न्ति च लिखितं, सो पमादलेखो।
चीवरसिब्बनसिक्खापदवण्णना निट्ठिता।

७. संविधानसिक्खापदवण्णना

१८१. ता भिक्खुनियो दूसयिंसूति विपरिणामो कातब्बो।
१८२-४. सम्पदन्तीति पदसा गच्छन्ति। वुत्तनयेनेवाति ‘‘सम्पतन्ति एत्थाति सम्पातो’’तिआदिना। पदगते उपचारो न लब्भति, अच्चासन्नत्ता मिस्सं विय होतीति। कुक्कुटवस्सितपरिच्छिन्नो महाअट्ठकथायम्। ‘‘तम्पि वोहारेना’’ति लिखितम्। ‘‘येभुय्येन तथा सन्निवेसो होतीति कत्वा अट्ठकथायं वुत्तं, तस्मा न पमादलेखो’’ति च, ‘‘उक्कट्ठपरिच्छेदेन वुत्तं अट्ठकथायं, ततो उद्धं अद्धयोजनलक्खणसम्पत्तं नाम होतीति गहेतब्ब’’न्ति च वुत्तम्। ‘‘कप्पियभूमि किरायं…पे॰… न वदन्ती’’ति वुत्तम्। दुद्दसञ्हेत्थ कारणम्। कतरं पन तन्ति? ‘‘गच्छामाति संविदहति, आपत्ति दुक्कटस्सा’’ति वुत्तम्। तत्थ ‘‘गच्छामा’’ति वत्तमानवचनन्तञ्च, अमग्गे भिक्खुनुपस्सयादिम्हि न सम्भवतियेव मनुस्सानं अन्तरघरादिम्हि मग्गसङ्खेपगमनतो, उच्चासयनादिउप्पत्तिट्ठानत्ता च। न तित्थियसेय्याय वा पब्बजितावासत्ता। द्वारेति समीपत्थे भुम्मं, तस्मा तं दस्सेतुं पुन ‘‘रथिकाया’’ति आह। सेसअट्ठकथायं ‘‘एत्थन्तरे संविदहितेपि भिक्खुनो दुक्कट’’न्ति आगतत्ता न समेति। ‘‘गामन्तरे’’ति वचनतो अञ्ञगामस्स उपचारोक्कमने एव आपत्ति। ‘‘अद्धयोजने’’ति वचनतो अतिक्कमनेयेव युत्तम्।
१८५. रट्ठभेदेति विलोपे। पोराणगण्ठिपदे ‘‘तयोपि सङ्केता कालदिवसमग्गवसेन, तत्थ पच्छिमेनेव आपत्ती’’ति वुत्तम्। ‘‘इमिना मग्गेना’’ति विस्सज्जेत्वा अञ्ञेन गच्छन्ति चे, आपत्तियेवाति अत्थो।
संविधानसिक्खापदवण्णना निट्ठिता।

८. नावाभिरुहनसिक्खापदवण्णना

१८९. नदिया कुतो गामन्तरन्ति चे? ‘‘यस्सा नदिया’’तिआदिमाह। गामन्तरगणनायाति यस्मिं गामतित्थे आरुळ्हो, तं ठपेत्वा अञ्ञगामगणनाय। ‘‘मातुगामोपि इध सङ्गहं गच्छती’’ति आचरियस्स तक्को, तेनेव ‘‘उभयत्थ एकतो उपसम्पन्नाय दुक्कटं, सिक्खमानाय सामणेरिया अनापत्ती’’ति च न वुत्तम्। एसेव नयो अञ्ञेसुपि एवरूपेसु।
१९१. ‘‘लोकस्सादमित्तसन्थववसेन केळिपुरेक्खारा संविदहित्वा’’ति वुत्तत्ता अकुसलचित्तं लोकवज्जन्ति वत्तब्बन्ति? न वत्तब्बं, ‘‘केळिपुरेक्खारा’’ति वचनं येभुय्यताय वुत्तम्। पोराणगण्ठिपदे च ‘‘तीणि चित्तानि तिस्सो वेदना’’ति वुत्तं, संविदहनकाले वा केळिपुरेक्खारो भिक्खु संविदहति, आपत्ति भिक्खुनो गामन्तरोक्कमने, अद्धयोजनातिक्कमे वा। कुसलचित्तो वा होति पच्चवेक्खन्तो, चेतियादीनि वा पस्सन्तो, अब्याकतचित्तो वा होति किलमथवसेन निद्दायन्तोति तिचित्तानि गहितानीति वेदितब्बा।
नावाभिरुहनसिक्खापदवण्णना निट्ठिता।

९. परिपाचितसिक्खापदवण्णना

१९२. चेटकेति दारके। तरुणपोतकेति पोराणा। ‘‘पापभिक्खूनं पक्खुपच्छेदाय इदं पञ्ञत्तं, तस्मा पञ्च भोजनेयेवापत्ति वुत्ता’’ति लिखितम्।
१९४-७. निप्फादितन्ति विञ्ञत्तिया न होति, किन्तु परिकथादीहि, तस्मा इमिना सिक्खापदेन अनापत्ति, तं सन्धाय ‘‘सब्बत्थ अनापत्ती’’ति वुत्तम्। ‘‘कथानुसारेन तत्थ पसीदित्वा देन्ति, इदं परिपाचितं न होति, वट्टन्ती’’ति पठमसिक्खापदे वुत्तत्ताति धम्मसिरित्थेरो, उपतिस्सत्थेरो पन ‘‘इतरम्पि वट्टतियेवा’’ति आह। पोराणगण्ठिपदे पन ‘‘यस्मा देवदत्तो पकतिया तत्थ भिक्खुनिपरिपाचितं भुञ्जति, तस्मा इमं अट्ठुप्पत्तिं निदानं कत्वा इदं सिक्खापदं पञ्ञत्त’’न्ति वुत्तम्।
परिपाचितसिक्खापदवण्णना निट्ठिता।

१०. रहोनिसज्जसिक्खापदवण्णना

१९८. ‘‘उपनन्दस्स चतुत्थसिक्खापदेन चा’’ति पाठो।
रहोनिसज्जसिक्खापदवण्णना निट्ठिता।
समत्तो वण्णनाक्कमेन ओवादवग्गो ततियो।
४. भोजनवग्गो

१. आवसथपिण्डसिक्खापदवण्णना

२०३-४. पूगस्साति पूगेन। कुक्कुच्चायन्तोति निस्सरणेनेत्थ भवितब्बं, तं मयं न जानामाति सन्निट्ठानस्स करणवसेन ‘‘कुक्कुच्चायन्तो’’ति वुच्चति। यथा हि आयस्मा उपालि नयग्गाहेन ‘‘अनापत्ति आवुसो सुपिनन्तेना’’ति (पारा॰ ७८) आह, तथा थेरोपि ‘‘अनापत्ति गिलानस्सा’’ति कस्मा न परिच्छिन्दतीति? अनत्ताधिकारत्ता विनयपञ्ञत्तिया, ‘‘नायं अत्तनो ओकासो’’ति पटिक्खित्तत्ता, सिक्खापदस्स अपरिपुण्णत्ता। पठमपाराजिकसिक्खापदे परिपुण्णं कत्वा पञ्ञत्तेयेव हि सो थेरो ‘‘अनापत्ति सुपिनन्तेना’’ति आह ‘‘अञ्ञत्र सुपिनन्ता’’ति वुत्तपदानुसारेनाति। यस्मा ओदिस्स अयावदत्थेव दायकानं पीळा नत्थि, तस्मा ‘‘अनोदिस्स यावदत्थो’’ति वुत्तम्।
२०८. ‘‘अन्तरामग्गे एकदिवस’न्ति एकंयेव सन्धाय वुत्त’’न्ति च ‘‘एसेव नयोति वुत्तनयमेव दस्सेतुं गन्त्वा पच्चागच्छन्तो हीतिआदिमाहा’’ति च ‘‘सुद्धचित्तो हुत्वा पकतिगमनेव भुञ्जितुं लभती’’ति च ‘‘अगिलानस्स गिलानसञ्ञिनो कायेन समुट्ठाती’’ति च लिखितम्।
आवसथपिण्डसिक्खापदवण्णना निट्ठिता।

२. गणभोजनसिक्खापदवण्णना

२०९-२१८. गुळ्हपटिच्छन्नोति अपाकटोव। एको पुत्तेनाति एकस्सेकं भत्तं ‘‘अहं अञ्ञेन निमन्तितो’’ति न वुच्चति। ‘‘सचे एकतो गण्हन्ति , गणभोजनं होती’’ति (पाचि॰ अट्ठ॰ २१७-२१८) वुत्तत्ता चत्तारो उपासका चत्तारो भिक्खू विसुं विसुं निमन्तेत्वा हत्थपासे ठितानं चे देन्ति, गणभोजनं होति एवाति एके, तं न युत्तं विय। ‘‘विञ्ञत्तितो पसवने गणस्स एकतो गहणे इमिना सिक्खापदेन आपत्ति, विसुं गहणे पणीतभोजनसूपोदनविञ्ञत्तीही’’ति लिखितम्। ‘‘विञ्ञत्तितो पसवनं अट्ठुप्पत्तिवसेन अट्ठकथायं अनुञ्ञातम्। सूपोदनादिवसेन तत्थ आपत्ति एवा’’ति वुत्तं, तं न युत्तम्। कस्मा? परिवारे (परि॰ १६८) एव द्विन्नं आकारानं आगतत्ता, तस्मा अट्ठकथायं ‘‘अनुञ्ञात’’न्ति दुवुत्तम्। अट्ठुप्पत्तियंयेव पाकटन्ति ‘‘पदभाजने न वुत्त’’न्ति वत्तब्बम्। एकतो गण्हन्तीति गहितभत्तापि अञ्ञे याव गण्हन्ति, ताव चे तिट्ठन्ति, एकतो गण्हन्तियेव नाम। ‘‘गच्छति चे, अनापत्ती’’ति वदन्ति।
एत्थाह – ‘‘पटिग्गहणमेव हेत्थ पमाण’’न्ति वुत्तं, अथ कस्मा पाळियं ‘‘गणभोजनं नाम यत्थ चत्तारो…पे॰… भुञ्जन्ति, एतं गणभोजनं नामा’’ति (पाचि॰ २१८) वुत्तन्ति? वुच्चति – यत्थाति उपयोगत्थे भुम्मवचनम्। चत्तारोति गणस्स हेट्ठिमपरिच्छेदनिदस्सनम्। पञ्चन्नं भोजनानन्ति आपत्तिप्पहोनकभोजननिदस्सनम्। अञ्ञतरेन भोजनेन निमन्तिताति अकप्पियनिमन्तननिदस्सनम्। निमन्तनवसेनेव पन गणभोजनस्स वुत्तत्ता ‘‘निमन्तिता भुञ्जन्तीति वुत्त’’न्ति वुत्तम्। ‘‘अञ्ञतरं भोजनं विञ्ञापेत्वा भुञ्जन्ती’’ति पन न वुत्तं अट्ठुप्पत्तियंयेव पाकटत्ता। यं भुञ्जन्तीति एवं सम्बन्धो वेदितब्बो। तत्थ भुञ्जन्तीति पटिग्गाहकनियमवचनम्। न हि अप्पटिग्गहितकं भिक्खू भुञ्जन्ति। इदं वुत्तं होति ‘‘गणस्स यतो पटिग्गहिताहारभोजनहेतु पाचित्तिय’’न्ति। आगन्तुकपट्टं मोघसुत्तेन सिब्बित्वा ठपेन्ति, तत्थ अनुवाते यथा एकतलं होति, तथा हत्थेहि घट्टेति। वलेतीति आवट्टेति। परिवत्तनन्ति सुत्तं गण्हन्तानं सुखग्गहणत्थं सुत्तपरिवत्तनं करोति, पट्टं सिब्बन्तानं सुखसिब्बनत्थं पट्टपरिवत्तनञ्च। नवचीवरकारको इधाधिप्पेतो, न इतरोति। ‘‘बिम्बिसारं आपुच्छित्वा सम्भारे कयिरमानेयेव काला अतिक्कन्ता, पच्छा गणभोजनसिक्खापदे पञ्ञत्ते भगवन्तं उपसङ्कमित्वा पुच्छी’’ति वदन्ति, अञ्ञथा अट्ठकथाय विरुज्झनतो।
२२०. ‘‘द्वे तयो एकतोति येपि अकप्पियनिमन्तनं सादियित्वा’’तिआदिवचनेन अकप्पियनिमन्तनपच्चया एव अनापत्ति, विञ्ञत्तितो आपत्तियेवाति दीपेति। अनिमन्तितो चतुत्थो यस्स तदेतं अनिमन्तितचतुत्थम्। एस नयो सब्बत्थ। पवेसेत्वाति निसीदापेत्वा। चीवरदानसमयलद्धकचतुक्कं चीवरकारसमयलद्धकचतुक्कन्ति एवमादीनि। तानि चाति येहि भोजनेहि विसङ्केतो नत्थि, तानि। महाथेरेति उपसम्पन्ने। अट्ठत्वाति ठितेन निमित्तं दस्सितं होति। तत्थ तत्थ गन्त्वाति रथिकादीसु भिक्खुसमीपे गन्त्वा। इमस्मिं पन सिक्खापदे कत्थचि पोत्थके ‘‘अनुजानामि, भिक्खवे, चीवरदानसमये गणभोजनं भुञ्जितुम्। एवञ्चिदं भगवता भिक्खून’’न्ति पाठो दिस्सति। कत्थचि ‘‘भुञ्जितु’’न्ति वत्वा ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’ति पाठो, अयं सोभनो।
गणभोजनसिक्खापदवण्णना निट्ठिता।

३. परम्परभोजनसिक्खापदवण्णना

२२१. अधिट्ठिताति निच्चप्पवत्ता। बदरचुण्णसक्करादीहि योजितं बदरसाळवम्। किरकम्मकारेनाति किरस्स कम्मकारेन।
२२६. ‘‘विकप्पेत्वा गण्हाही’’ति एत्थाहु पोराणत्थेरा ‘‘भगवतो सम्मुखा अविकप्पेत्वा गेहतो निक्खमित्वा रथिकाय अञ्ञतरस्स भिक्खुनो सन्तिके विकप्पेसि, विकप्पेन्तेन पन ‘मय्हं भत्तपच्चासं इत्थन्नामस्स दम्मी’ति वत्तब्बं, इतरेन वत्तब्बं ‘तस्स सन्तकं परिभुञ्ज वा यथापच्चयं वा करोही’’’ति। पञ्चसुसहधम्मिकेसूति सम्मुखा ठितस्स सहधम्मिकस्स यस्स विकप्पेतुकामो, तं सहधम्मिकं अदिस्वा गहट्ठस्स वा सन्तिके, सयमेव वा ‘‘पञ्चसु सहधम्मिकेसु इत्थन्नामस्स विकप्पेमी’’ति वत्वा भुञ्जितब्बन्ति एके, एवं सति थेरो तस्मिंयेव निसिन्नोव तथा वाचं निच्छारेत्वा पटिग्गण्हातीति तक्को दिस्सति। महापच्चरियादीसु पन परम्मुखा विकप्पनाव वुत्ता, सा ‘‘तेन हानन्द, विकप्पेत्वा गण्हाही’’ति इमिना समेति, तथापि मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ परम्परभोजनसिक्खापदवण्णना) ‘‘तस्मा यो भिक्खु पञ्चसु सहधम्मिकेसु अञ्ञतरस्स ‘मय्हं भत्तपच्चासं तुय्हं दम्मी’ति वा ‘विकप्पेमी’ति वा एवं सम्मुखा वा ‘इत्थन्नामस्स दम्मी’ति वा ‘विकप्पेमी’ति वा एवं परम्मुखा वा’’ति वचनतो सहधम्मिकस्स सन्तिके एव वत्तब्बं, न सयमेवाति दिस्सति। यस्मा अयं पच्छिमनयो पोराणगण्ठिपदेनपि समेति, तस्मा इध मातिकाट्ठकथानुसारेन अत्थो वेदितब्बो। एत्थ किञ्चापि ‘‘ते मनुस्सा…पे॰… भोजनमदंसू’’ति वचनतो अकप्पियनिमन्तनं पञ्ञायति, तथापि थेरस्स कुक्कुच्चुप्पत्तिकारणेन भत्तेन सो निमन्तितोति वेदितब्बो। अञ्ञथा परतो ‘‘द्वे तयो निमन्तने एकतो भुञ्जती’’ति वचनेन, अनापत्तिवारेन च विरुज्झति।
२२९. एत्थायं विचारणा – ‘‘अञ्ञो मनुस्सो पत्तं गण्हाति, न दातब्ब’’न्ति वचनतो अपरभागे अकप्पियनिमन्तनेन नत्थि पयोजनं, पुब्बभागेयेव अकप्पियनिमन्तनेन पयोजनन्ति स्वेपि भन्ते आगच्छेय्याथाति एत्थ कतरं अकप्पियनिमन्तनं, तस्मा अधिप्पायो चेत्थ पमाणन्ति। न, ‘‘पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ती’’ति वचनतोति। तत्थ ‘‘स्वेपि भन्ते’’ति एत्थ यथा वचनमत्तं अग्गहेत्वा अकप्पियनिमन्तनक्कमेन अत्थो गहितो, तथा ‘‘पिण्डाय चरित्वा’’ति एत्थापि अन्तरा अकप्पियनिमन्तनेन लद्धभत्तं सन्धाय वुत्तन्ति अत्थो गहेतब्बो। पिण्डाय हि चरन्तं दिस्वा ‘‘एत्थ, भन्ते, भत्तं गण्हथा’’ति दिन्नम्पि अकप्पियनिमन्तनेन लद्धं नाम होति। वोहारेन पन ‘‘पिण्डाय चरित्वा लद्धभत्त’’न्ति वुच्चति, एवंसम्पदमिदं दट्ठब्बम्। अञ्ञथा मातिकाट्ठकथायं ‘‘गणभोजने वुत्तनयेनेव पञ्चहि भोजनेहि निमन्तितस्स…पे॰… परस्स परस्स भोजने’’ति वुत्तवचनविरोधो। इदञ्हि वचनं येन पठमं निमन्तितो, ततो पठमनिमन्तितं आदाय गतो परस्स परस्स निमन्तनकदायकस्स भोजनेति अत्थपरिदीपनतो निमन्तनतो लद्धभत्तस्स भोजनेयेव आपत्तीति दीपेति। ‘‘द्वे तयो निमन्तने एकतो’’ति वचनेनपि समेति, अञ्ञथा ‘‘येन निमन्तितो, तस्स भोजनतो परस्स भोजने’’ति एत्तकं वत्तब्बं सिया, पाळियं वा ‘‘निमन्तनेन एकतोभुञ्जती’’ति एत्तकं वत्तब्बं सिया। दुतियनिमन्तनस्स पठमभोजने आपत्तिप्पसङ्गनिवारणत्थं ‘‘येन येना’’तिआदि वुत्तम्। निमन्तनपटिपाटिया भुञ्जतीति पाळीति चे? न, ‘‘अनापत्ति निच्चभत्ते’’तिआदिपाळिविरोधतो।
गण्ठिपदे पन ‘‘पिण्डाय चरित्वा लद्धभत्तं कस्मा भुञ्जितुं न लभतीति चे? ‘परम्परभोजनं नाम पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तितो, तं ठपेत्वा पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जति, एतं परम्परभोजनं नामा’ति वुत्तत्ता’’ति लिखितम्। यदि एवं निच्चभत्तादिकम्पि न वट्टतीति आपज्जतीति निच्चभत्तादि ओदिस्सकन्ति चे? तं न, तदञ्ञस्स अत्तनो धनेन निप्फन्नस्स, सङ्घतो लद्धस्स वा पातो पचनकयागु चे घना होति, तस्सापि, एककुटिकं गामं उपनिस्साय विहरतो भिक्खाचरियवसेन लभितब्बनिच्चभत्तस्स च अकप्पियभावप्पसङ्गतो। तत्थ भिक्खाचरियवसेन लद्धं न कप्पति निमन्तनकानं अप्पसादावहनतोति चे? न, ‘‘पञ्च भोजनानि ठपेत्वा सब्बत्थ अनापत्ती’’ति वचनविरोधतो। खादनीयम्पि हि परस्स खादित्वा भुत्तत्ता निमन्तनभोजनं अभुञ्जन्तो अप्पसादं करोति एव, तस्मा अप्पसादावहं अप्पमाणं, तस्मा निच्चभत्तादि ओदिस्सकं न सम्भवति। अपिच हेट्ठा वुत्तनयेन सद्धिं इध वुत्तनयेन संसन्दित्वा यं यं खमति, तं तं गहेतब्बन्ति सब्बोपि केसञ्चि आचरियानं विनिच्छयो। आचरियस्स पन विनिच्छयो अन्ते आवि भविस्सति। ‘‘खीरं वा रसं वा पिवतो अमिस्सम्पीति अधिप्पायो’’ति वुत्तम्। गण्ठिपदे ‘‘हेट्ठा ओदनेनामिस्सेत्वा उपरि तिट्ठती’’ति लिखितम्।
महाउपासकोति गेहसामिको। महाअट्ठकथायं ‘‘आपत्ती’’ति वचनेन कुरुन्दियं ‘‘वट्टती’’ति वचनं विरुद्धं विय दिस्सति। ‘‘द्विन्नम्पि अधिप्पायो महापच्चरियं विचारितो’’ति लिखितम्। ‘‘चारित्ततोति ‘सन्तं भिक्खुं अनापुच्छा’ति परतो वत्तब्बतो’’ति वुत्तम्। वचीकम्मं अविकप्पनम्। एत्थ ‘‘महाउपासको भिक्खू निमन्तेति…पे॰… पच्छा लद्धं भत्तं भुञ्जन्तस्स आपत्ति। पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ती’’ति अट्ठकथायं वचनतो, ‘‘कालस्सेव पिण्डाय चरित्वा भुञ्जिम्हा’’ति पाळितो, खन्धके ‘‘न च, भिक्खवे, अञ्ञत्र निमन्तने अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा, यो परिभुञ्जेय्य, यथाधम्मो कारेतब्बो’’ति (महाव॰ २८३) वचनतो च निमन्तेत्वा वा पवेदेतु अनिमन्तेत्वा वा, पठमगहितनिमन्तनस्स भिक्खुनो पठमनिमन्तनभोजनतो अञ्ञं यं किञ्चि परसन्तकं भोजनं परम्परभोजनापत्तिं करोति। अत्तनो सन्तकं, सङ्घगणतो लद्धं वा अगहट्ठसन्तकं वट्टति, निमन्तनतो पठमं निबद्धत्ता पन निच्चभत्तादि परसन्तकम्पि वट्टति। खन्धके ‘‘न च , भिक्खवे…पे॰… यथाधम्मो कारेतब्बो’’ति (महाव॰ २८३) वचनं परसन्तकभोजनवुत्तनियमनम्। ततो हत्थकोव नो तक्कोति आचरियो।
परम्परभोजनसिक्खापदवण्णना निट्ठिता।

४. काणमातासिक्खापदवण्णना

३१-३. पटियालोकन्ति पच्छिमं देसम्। पूवगणनायाति अतिरित्तपूवगणनायाति अत्थो। सचे ‘‘अपाथेय्यादिअत्थाय सज्जित’’न्ति सञ्ञाय गण्हाति, अचित्तकत्ता सिक्खापदस्स आपत्ति एव। अथ उग्गहितं गण्हाति, न मुच्चतियेव। असंविभागे पन अनापत्ति अकप्पियत्ता। अचित्तकता पञ्ञत्तिजाननाभावेनेव, न वत्थुजाननाभावेनाति एके। न, मातिकाट्ठकथायं ‘‘पाथेय्यादिअत्थाय सज्जितभावजानन’’न्ति अङ्गेसु अवुत्तत्ता। पोराणगण्ठिपदे पनेवं वुत्तं ‘‘एकेन वा अनेकेहि वा द्वत्तिपत्तपूरेसु गहितेसु तेसं अनारोचनेन वा सयं वा जानित्वा यो अञ्ञं गण्हाति, तस्स दुक्कटम्। एकतो तीसु, चतूसु वा पविट्ठेसु एकेन चे द्वेपत्तपूरा गहिता, दुतिये द्वे गण्हन्ते पठमो चे न निवारेति, पठमस्स पाचित्तियम्। निवारेति चे, अनापत्ति, दुतियस्सेव दुक्कट’’न्ति। सचे सञ्चिच्च न वदति, पोराणगण्ठिपदे वुत्तनयेन पाचित्तियं, मातिकाट्ठकथावसेन (कङ्खा॰ अट्ठ॰ काणमातासिक्खापदवण्णना) दुक्कटम्। ‘‘अतिरेकपटिग्गहण’’न्ति तत्थ पञ्चमं अङ्गं वुत्तं, तस्मा अप्पटिग्गहितत्ता न पाचित्तियं, कत्तब्बाकरणतो पन दुक्कटम्। अञ्ञथा किरियाकिरियं इदं आपज्जति, अनिवारणं, अनारोचनं वा छट्ठङ्गं वत्तब्बं सिया। एकनिकायिकानं वाति एत्थ ‘‘आसन्नविहारभिक्खू, आसन्नआसनसालागता वा सचे विसभागेहि आनीतं न पटिग्गण्हन्ति, ‘आरामिकादीनंयेव वा दापेन्ती’ति जानाति, यत्थ परिभोगं गच्छति, तत्थ दातुं वट्टती’’ति वुत्तम्। ‘‘द्वत्तिपत्तपूरा’ति वचनतो पच्छिआदीसु अधिकम्पि गण्हतो अनापत्ती’’ति केचि विनयधरमानिनो वदन्ति, तं तेसंयेव निसीदतु, आचरिया पन ‘‘पच्छिआदीसुपि उक्कट्ठपत्तस्स पमाणवसेन द्वत्तिपत्तपूरा गहेतब्बा। उक्कट्ठपरिच्छेदकथा हेसा’’ति वदन्ति।
काणमातासिक्खापदवण्णना निट्ठिता।

५. पठमपवारणसिक्खापदवण्णना

२३६. यावदत्थपवारणाय पवारिता किञ्चापि ‘‘पवारिता’’इच्चेव अधिप्पेता अट्ठुप्पत्तियाव, अथ खो पच्छिमाव इधाधिप्पेता।
२३७. ‘‘अलमेतं सब्ब’’न्ति वुत्तत्ता अतिरित्तं नाम होति। भिक्खुस्स इदम्पि ते अधिकं, इतो अञ्ञं न लच्छतीति किर अत्थो।
२३८-९. ‘‘असनं पञ्ञायती’’ति एतेनेव ‘‘भुत्तावी’’ति एतस्स सिद्धत्ता विसुं अत्थसिद्धि नत्थि। यदि अत्थि, अङ्गानं छक्कत्तदस्सनन्ति। वुत्तम्पि चेतन्तिआदि पवारणङ्गानं पञ्चकत्तदस्सनम्। वरकोति यो कोचि वरको। ‘‘पवारणं पन जनेतियेवाति विसुं सित्थं वोदकं करोन्ति, पवारणं न जनेति। यागुं वा पिवन्तो पठमं उदकं पिवति, वट्टति। अवसिट्ठं हेट्ठासित्थं पवारणं न जनेती’’ति लिखितम्। उपतिस्सत्थेरो ‘‘जनेतियेवा’’ति वदति, तं न इच्छन्ति आचरिया। भज्जितपिट्ठन्ति तण्डुलचुण्णमेव। भज्जितसत्तुयो पिण्डेत्वा कतमोदको सत्तुमोदको।
‘‘यागुसित्थमत्तानेव द्वे…पे॰… पटिक्खिपति, न पवारेती’’ति वुत्तत्ता परचङ्कमच्छादयो पक्खिपित्वा पक्कयागुं पिवन्तो सचे अञ्ञं तादिसंयेव पटिक्खिपति, पवारणा न होतीति किर धम्मसिरित्थेरो। सचे अञ्ञं पटिक्खिपति, न पवारेति। कस्मा? असनसङ्खातस्स विप्पकतभोजनस्साभावतो। भोजनसालायं भुञ्जन्तो चे, अत्तनो अपापुणनकोट्ठासं अभिहटं पटिक्खिपति, न पवारेति। कामं पटिक्खिपति, पत्ते पन आरामिको आकिरति, ततो भुञ्जितुं न वट्टति। इदञ्हि बुद्धप्पटिकुट्ठअनेसनाय उप्पन्नेयेव सङ्गहं गच्छति। यथा हि सङ्घतो उद्धटपिण्डं दुस्सीलो देति, तं पटिक्खिपति, न पवारेति, एवंसम्पदमिदम्। ‘‘विसभागो लज्जी चे देति, तं तेन सम्भोगं अकत्तुकामताय पटिक्खिपति, पवारेतीति अपरे’’ति वुत्तम्। परिवेसनायाति भत्तग्गे। ‘‘मंसेन रसं, मंसञ्च रसञ्च मंसरसन्ति आपज्जनतो ‘मंसरस’न्ति वुत्ते पटिक्खेपतो होति, मंसस्स रसं मंसरसन्ति विग्गहो नाधिप्पेतो’’ति वुत्तम्। मंसकरम्बको नाम…पे॰… वट्टतीति सुद्धयागु एव होति। अप्पवारणमिस्सककरम्बकोयेव होति, तस्मा न पवारेति, तेन वुत्तं परतो ‘‘इदञ्च करम्बकेन न समानेतब्ब’’न्तिआदि, तस्मा ‘‘तं अभिहरित्वा कञ्जियं गण्हथा’ति वदन्तं पटिक्खिपति, पवारणा न होती’’ति च ‘‘मिस्सकयागुं गण्हथा’ति अवुत्तत्ता ‘सम्मिस्सितं विसुं कत्वा देती’ति वुत्तत्ता’’ति च वुत्तं, यस्मा यागुमिस्सकन्ति एत्थ पदद्वये पवारणारहस्स नामग्गहणं नत्थि, तस्मा तत्र चे यागु बहुतरा वा होति समसमा वा, न पवारेति। कस्मा? तत्थ अभिहारकपटिक्खेपकानं यागुसञ्ञत्ता। यागु चे मन्दा, भत्तं बहुतरं, पवारेति। कस्मा? तेसं उभिन्नम्पि तत्थ भिन्नसञ्ञत्ताति तक्को आचरियस्स। भत्तमिस्सके पवारणारहस्स नामस्स सब्भावतो सब्बदा पवारेति एव। मिस्सके पन वुत्तनयेन कारणं वत्तब्बम्। विसुं कत्वा देतीति यथा भत्तसिट्ठं न पतति, तथा गाळ्हं हत्थेन पीळेत्वा परिस्सावेत्वा देति।
अकप्पियकतन्ति एत्थ ‘‘कप्पियं अकारापितेहि कदलिप्फलादीहि सद्धिं अतिरित्तं कप्पियं कारापेत्वापि तं कदलिप्फलादिं ठपेत्वा अवसेसं भुञ्जितुं वट्टति। अमिस्सकरसत्ता पुन तानि कप्पियं कारापेत्वा अञ्ञस्मिं भाजने ठपेत्वा अतिरित्तं कारेत्वा भुञ्जितुं वट्टति। कस्मा? पुब्बे तेसु विनयकम्मस्स अनारुळ्हत्ता’’ति वदन्ति। ‘‘भुत्ताविना च पवारितेन आसना वुट्ठितेन कत’’न्ति वचनतो भुत्ताविना अप्पवारितेन आसना वुट्ठितेन कत्तब्बन्ति सिद्धं, तस्मा ‘‘पातोव अद्धानं गच्छन्तेसु द्वीसु एको पवारितो अवुट्ठितो तत्थ निसीदति, सो इतरेन पिण्डाय चरित्वा लद्धं भिक्खं अत्तना अभुत्वापि ‘अलमेतं सब्ब’न्ति कातुं लभति एवा’’ति वुत्तं, तं सुक्कपक्खे ‘‘भुत्ताविना कतं होती’’ति इमिनाव सिद्धं, तस्मिं पक्खे अत्तनो सत्तङ्गानि न पूरेन्ति, कण्हपक्खे पटिभागेन सत्त वुत्तानीति वेदितब्बम्। भुत्ताविना अप्पवारितेन आसना वुट्ठितेन, अवुट्ठितेन वा कतं होति, वट्टति। ‘‘पवारितेन आसना अवुट्ठितेनेवा’’ति इमं पन अत्थविकप्पं दीपेतुं ‘‘सत्तङ्गानि वुत्तानी’’तिपि वत्तुं वट्टति। सो पुन कातुं न लभति पठमं कतस्स पुन तेनेव कत्तब्बप्पसङ्गतो। यञ्च अकतं, तं कत्तब्बन्ति हि वुत्तम्। अथ सोव पठमो पुन कत्तुकामो होति, अञ्ञस्मिं भाजने पुब्बे अकतं कातुं लभति। दुतियो पठमभाजनेपि कातुं लभति। ‘‘येन अकतं, तेन कातब्ब’’न्ति हि वुत्तम्। इममेवत्थं सन्धाय ‘‘येन यं पठमं कप्पियं कतं, तमेव सो पुन कातुं न लभति, अञ्ञेन कातब्ब’’न्ति लिखितम्। तत्थ तन्ति तं पठमं कतन्ति अत्थो। पेसेत्वा कारेतब्बन्ति एत्थ अनुपसम्पन्नो चे गतो, तत्रट्ठेन एकेन भिक्खुना पटिग्गाहेत्वा अपरेन कारेतब्बन्ति तत्थ एकोव एवमेव कातुं न लभतीति। ‘‘यं किञ्चि गिलानं उद्दिस्सा’तिआदिवचनतो विहारादीसु गिलानस्स पापुणनकोट्ठासम्पि गिलानातिरित्तं नाम, तस्मा वट्टती’’ति वदन्ति। आहारत्थायाति विकाले एवाति एके।
२४१. कायकम्मं अज्झोहरणतो। वचीकम्मं वाचाय ‘‘अतिरित्तं करोथ भन्ते’’ति अकारापनेनाति वेदितब्बम्।
पठमपवारणसिक्खापदवण्णना निट्ठिता।

६. दुतियपवारणसिक्खापदवण्णना

२४३. साधारणमेवाति सब्बपवारणानं साधारणं ‘‘यावत्तकं इच्छसी’’ति इदम्।
दुतियपवारणसिक्खापदवण्णना निट्ठिता।

७. विकालभोजनसिक्खापदवण्णना

२४७-९. नटानं नाटकानि नटनाटकानि, सीताहरणादीनि। मूलञ्च तं खादनीयञ्चाति मूलखादनीयम्। एस नयो सब्बत्थ। पिट्ठन्ति चुण्णम्। खारकमूलन्ति यूपसमूलम्। चच्चुमूलं नेळियमूलम्। तम्बकं वचम्। तण्डुलेय्यकं चूळकुहु। वत्थुलेय्यकं महाकुहु। वजकलि निकोट्ठम्। जज्झरी हिरतो।
कोट्ठं जरट्ठं वुच्चति। गण्ठि मुहुकुलमुदु विचयत्थ वजमुजु वदुळवि।
वज्जयेतिमे किंसुकं, हलिद्दि। कसेरुको, कटिबलवन्ति तस्स नामम्। अम्बाटकं अमूलकं पिढल कक्कुल। मसालु किनळ। आलुव कळि तड्ढिअळि अलस कटिस्सल नमेदति मेर। सिग्गु सीरि कोळ कालकं नेकळवि। खीरवल्लिकन्दो तुमूरोरियो होति। सङ्खतो धोवनमेव। अयं ‘‘परिसङ्खारो’’ति लिखितम्। खीरकाकोली किरिकवेळि। जीविकं जीविहि। उसभक उम्मसुवियि।
हिन्तालं कितिलि। कुन्ताल तोहो तिलिसता पदिकळिरो पटसेवलकळि। करमन्दकं करम्ब दण्डोकिर उदकजोति कण्डको। ‘‘सिङ्घतकोतिपि वुच्चती’’ति लिखितम्। फग्गव हकिळि। नत्तमालन्ति करञ्जि।
सेल्लु लोहोलियम्। कासमद्दक कुदुववलि अनसिकिन। उम्मादिय मेलेलिदिय। चीनमुग्गो वेनमुत्ति हुरमुग्ग। राजमासो माहविलिति। अग्गिमन्तो मुञ्चि। सुनिपण्णको तिपिलवनिनाळिका तिलक। भूमियं जातलोणीति एत्थ लोणीनामस्स साधारणत्ता ‘‘भूमिय’’न्ति विसेसेत्वा वुत्तम्। ब्रह्मीपत्तं देमेतेये पणसा। ‘‘दीपवासिनो वदन्ती’’ति सिथिलं कत्वा कस्मा वुत्तन्ति चे? ‘‘खादनीयत्थं फरतीति लक्खणेन असमानत्ता’’ति वुत्तम्। पदेलिविनितेकि। सुलसिपण्णन्ति तसापलिकम्।
अगन्धिकपुप्फं करिस्सयेति चेकवादिदपुप्फं चेलेपतिमलम्। जीवन्तीपुप्फं जीवितन्दिगमल। बकुल मुथुवल। कुय्यक पुनपुन्नामपुन्नरा, जातिसुमन। नवमालिका चेहेमल।
तिन्तिणिक कचिनी विलेयि। मातुलुङ्ग लवनो। पुस्सफल सुपुलि। तिम्बरूसक तिगिब्बेरेहिति सुसतुधुत। तिपुसवातिङ्गण धुततिकेण पटियि। चोच वरियियेलि। मोच अतिरेलि। गोट्ठफलं पूवफलन्ति एके। कोट्ठसे किर अच्छिव।
असमुस्सि बिम्ब इति केचि। कास्मरीति सेपण्णि। अतितेमेति करियमेतिस्स। जातिफलं कतंमेति। कटुकफलं तिरिरक।
तरुणफलं किरिउपुलु। पोक्खरट्ठि किञ्चक्खट्ठि। सिद्धत्थकं सासपं सेतवण्णम्। राजिकं रत्तं होति।
हिङ्गुं हिङ्गुजतुन्ति सब्बापि हिङ्गुविकतियो। एत्थ हिङ्गुजतु नाम पत्तसाखा पचित्वा कातब्बा। साखा पचित्वा कता सिपाटिका। अञ्ञेहि मिस्सेत्वा कताति केचि। तकं कट्ठजन्ति अग्गिकेळिनि। निकितिस्साकालेसयो। तिमेर, तकपत्ति पसाखापत्ते पचित्वा कातब्बा। ‘‘तकपण्णि सावति एव कातब्बा’’ति लिखितम्।
विकालभोजनसिक्खापदवण्णना निट्ठिता।

८. सन्निधिकारकसिक्खापदवण्णना

२५३. अपरज्जु सन्निधि नाम होतीति अत्थो। अज्ज पटिग्गहितन्ति न केवलं पटिग्गहितमेव, अथ खो उग्गहितकम्पि, तेनेव अट्ठकथायं ‘‘पटिग्गण्हाति, आपत्ति दुक्कटस्साति एवं सन्निधिकतं यं किञ्चि यावकालिकं वा यामकालिकं वा अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे ताव आपत्ति दुक्कटस्सा’’ति वुत्तम्। यदि तं पठममेव पटिग्गहितं, ‘‘पटिग्गहणे तावा’’ति न वत्तब्बं, तस्मा वेदितब्बमेतं ‘‘अत्तनो काले गहितं अज्ज पटिग्गहित’न्ति वुत्त’’न्ति।
एत्थाह – यथा पञ्च भेसज्जानि उग्गहितकानि अनधिप्पेतानि। सत्ताहातिक्कमे अनापत्ति अनज्झोहरणीयत्ता, तथा इधापि उग्गहितकं नाधिप्पेतन्ति? एत्थ वुच्चति – भेसज्जसिक्खापदे (पारा॰ ६१८ आदयो) उग्गहितकं नाधिप्पेतन्ति युत्तं अत्तनो कालातिक्कमनमत्तेन तत्थ आपत्तिप्पसङ्गतो। एत्थ न युत्तं अत्तनो कालातिक्कमनमत्तेन आपत्तिप्पसङ्गाभावतो। अज्झोहरणेनेव हि एत्थ आपत्तीति अधिप्पायो, तस्मा अनुगण्ठिपदमतेन अज्ज उग्गहेत्वा पुनदिवसे भुञ्जन्तो द्वे आपत्तियो आपज्जति।
तत्रायं विचारणा – अत्तना भुञ्जितुकामो अज्ज उग्गहेत्वा पुनदिवसे भुञ्जति, द्वे आपत्तियो आपज्जति। सामणेरादीनंयेव अत्थाय उग्गहेत्वा गहितं पुनदिवसे पटिग्गहेत्वा भुञ्जन्तो आपत्तिया न कारेतब्बोति। पटिग्गण्हाति, आपत्ति दुक्कटस्साति एत्थायमधिप्पायो – सचे बेलट्ठसीसो विय दुतियततियादिदिवसत्थाय अज्ज पटिग्गहेत्वा सामणेरादीनं गोपनत्थाय देति, तस्स पुनदिवसे अज्झोहरणत्थं पटिग्गहणे आपत्ति दुक्कटस्साति सम्भवति। सयमेव सचे तं गोपेत्वा ठपेति, पुनदिवसे पतितं कचवरं दिस्वा विमतिवसेन वा पटिग्गण्हतो पटिग्गहणतोव आपत्ति दुक्कटस्साति सम्भवति। नो चे पटिग्गण्हाति, तं दुक्कटं नत्थि। ‘‘इदञ्हि ‘एकं पादं अतिक्कामेति, आपत्ति थुल्लच्चयस्सा’तिआदि विया’’ति वुत्तम्। यो पन एकप्पहारेनेव द्वेपि पादे अतिक्कामेति, तस्स तं थुल्लच्चयं नत्थि, एवंसम्पदमिदन्ति वेदितब्बम्। एत्थ पटिग्गहितभावं अविजहन्तमेव सन्निधिं जनेतीति धम्मसिरित्थेरो, तं ‘‘पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति पाळिया विरुज्झति। कपालेन पीतो पन स्नेहो अब्बोहारिको। किञ्चापि उण्हे ओतापेन्तस्स पग्घरति, तथापि ‘‘भेसज्जसिक्खापदे विया’’ति वुत्तम्। इतरथा कपालेन पीता सप्पिआदयोपि सत्ताहातिक्कमे आपत्तिं जनेय्युन्ति। सयं पटिग्गहेत्वाति इधापि पुब्बे वुत्तविधियेव। दुद्धोतपत्तकथापि एतेन समेति विय । आहारत्थायाति कालेपि लब्भति। पकतिआमिसेति कप्पियामिसे। सामिसेन मुखेन अज्झोहरतो द्वेति ‘‘हिय्यो पटिग्गहितयामकालिकं अज्ज पुरेभत्तं सामिसेन मुखेन अज्झोहरतो द्वे पाचित्तियानी’’ति लिखितम्। अज्ज पटिग्गहितं यावकालिकम्पि हि यामातिक्कन्तपानकेन संसट्ठं सन्निधिं करोति। अकप्पियमंसेसु मनुस्समंसे थुल्लच्चयं, सेसमंसे दुक्कटञ्च वड्ढति।
२५५. सत्ताहकालिकं यावजीविकं आहारत्थायाति कालेपि दुक्कटमेव सन्निधिं अनापज्जनतोति केचि। तदहु पटिग्गहितं तदहु पुरेभत्तं वट्टतीति चे? न, पाळियम्पि अट्ठकथायम्पि विसेसस्स नत्थिताय। भेसज्जसिक्खापदे पुरेभत्तं यथासुखं परिभुञ्जनं वुत्तन्ति चे? आहारे सप्पिआदि सङ्गहं याति, तेन तग्गतिकवसेन वुत्तं, न भेसज्जवसेन वुत्तन्ति उपतिस्सो।
सन्निधिकारकसिक्खापदवण्णना निट्ठिता।

९. पणीतभोजनसिक्खापदवण्णना

२५९. अकप्पियसप्पिनाति येसं मंसं न कप्पति, तेसं सप्पिना। ‘‘वसातेलञ्हि ठपेत्वा अकप्पियसप्पि नाम नत्थी’’ति लिखितम्। विसङ्केतन्ति एत्थ ‘‘सूपोदनविञ्ञत्तिपि न होती’’ति वुत्तम्। कायिकानीति कायेन आपज्जितब्बानि।
२६१. महानामसिक्खापदेन कारेतब्बोति सङ्घवसेन पवारिते भेसज्जत्थाय सप्पिआदिपञ्चकं विञ्ञापेति चे, तत्थ ‘‘न भेसज्जेन करणीयेन भेसज्ज’’न्ति एत्थ सङ्गहं गच्छति, तस्मा ‘‘तेन पाचित्तिय’’न्ति वुत्तम्। पाळिमुत्तकेसु ‘‘भिक्खुनीनम्पि दुक्कट’’न्ति लिखितम्।
पणीतभोजनसिक्खापदवण्णना निट्ठिता।

१०. दन्तपोनसिक्खापदवण्णना

२६४-५. मुखद्वारन्ति कण्ठनाळि। उच्चारणमत्तन्ति उक्खिपितब्बमत्तकम्। कसटं छड्डेत्वाति समुदाचारवसेन, अछड्डितेपि ‘‘वट्टती’’ति वुत्तम्। हत्थपासातिक्कमन्ति दायकस्स। भिक्खुस्स देतीति अञ्ञस्स भिक्खुस्स। कञ्जिकन्ति यं किञ्चि द्रवम्। पत्तो पटिग्गहेतब्बोति भूमियं ठपिते अभिहाराभावतो। ‘‘यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पतितथेवेपि अभिहटत्ता नेवत्थि दोसो’’ति लिखितम्। चरुकेनाति खुद्दकपिण्डेन। जागरन्तस्सपीति ‘‘अपि-सद्देन सुत्तस्सपी’’ति लिखितम्। केचीति अभयगिरिवासिनो। तेहि कायसंसग्गे कायपटिबद्धेनापि तप्पटिबद्धेनापि थुल्लच्चयापत्ति दस्सिता एवाति अत्थो। कायपटिबद्धपटिबद्धेनाति वचनमत्तमेवेतम्। ‘‘सत्थकेनाति पटिग्गहितकेना’’ति लिखितं, तं दुल्लिखितं सतिपि मले पुन पटिग्गहेतब्बकिच्चाभावतो। केसञ्चि अत्थायाति अनुपसम्पन्नानं अत्थाय। ‘‘सामणेरस्स हत्थं फुट्ठमत्तमेव तं परिच्चत्त’’न्ति लिखितम्।
पटिग्गहणुपगभारं नाम मज्झिमपुरिसेन उक्खिपितब्बकम्। मूलपटिग्गहणमेव वट्टतीति एत्थ ‘‘मच्छिकवारणत्थन्ति वुत्तत्ता ‘अभुञ्जनत्थायापि पटिग्गहेत्वा गहिते वट्टती’’’ति ये वदन्ति, ते वत्तब्बा ‘‘सीसमक्खनतेलं पटिग्गहेत्वा ‘इदं सीसमक्खन’न्ति अनाभोगेनेव सत्ताहं अतिक्कामेन्तस्स किं निस्सग्गियं भवेय्या’’तिआदि, सुत्ताधिप्पायो पन एवं गहेतब्बो ‘‘मच्छिकवारणत्थं बीजन्तस्स तस्मिं लग्गरजादिम्हि पत्ते पतिते सुखं परिभुञ्जितुं सक्का’ति सञ्ञाय पुब्बे पटिग्गहितब्ब’’न्ति वुत्तम्। परिवत्तनकथायं ‘‘अम्हाकं तण्डुलेसु खीणेसु एतेहि अम्हाकं हत्थगतेहि सामणेरसन्तकेहिपि सक्का पतिट्ठपेतु’न्ति भिक्खूनं चित्तुप्पादो चे सम्भवति, ‘परिवत्तनं सात्थक’न्ति उपतिस्सत्थेरो’’ति वुत्तम्। यदि एवं सुद्धचित्तानं निरत्थकन्ति आपन्नमेव, तथा ‘‘पण्डितो एस सामणेरो पत्तपरिवत्तनं कत्वा दस्सति, मयमेव च इमस्स विस्सासेन वा याचित्वा वा भुञ्जिस्सामा’’ति चित्ते सति भुञ्जितुं न वट्टति कतेपि परिवत्तनेति च आपन्नं, किं बहुना। निरपेक्खेहेव गण्हितब्बं, न सापेक्खेहीति दस्सनत्थं वुत्तन्ति आचरियो। अयमेवत्थो ‘‘सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टती’’ति वचनेन सिद्धोव। आधारके पत्तो ठपितो होति यथापटिग्गहितभावे निरालयो। समुद्दोदकेन अप्पटिग्गहितकेन। मेण्डकस्स खीरं खीरत्ताव वट्टति। ‘‘अत्तनो पन खीरं मुखेनेव पिवन्तस्स अनापत्तीति दस्सेतुं वुत्त’’न्ति वुत्तम्। ‘‘सरीरनिस्सितमहाभूतानि हि इधाधिप्पेतानी’’ति लिखितं, तदुभयम्पि ‘‘कप्पियमंसखीरं वा’’तिआदिना नयेन विरुज्झति।
अपिच ‘‘अप्पटिग्गहितभाजने अञ्ञभिक्खुसन्तके अत्तनो पिण्डपातं पक्खिपति, ‘तं थोक’न्ति वा अञ्ञेन वा कारणेन वदति, तं सब्बेसं न कप्पति। कस्मा? विनयदुक्कटत्ता । अत्तना पटिग्गहेत्वा पक्खिपितब्बं विनयविधिं अकत्वा दुक्कटन्ति अधिप्पायो। एवं तादिसं किमत्थं न भुञ्जतीति? अट्ठकथायं ‘उग्गहितको होती’ति वुत्तत्ता। एवञ्हि तत्थ वुत्तं भूमियं वा भाजने वा फलं वा यं किञ्चि आमिसं वा यावजीविकम्पि अप्पटिग्गहितकं अजानन्तो आमसति, न वट्टति, उग्गहितकं होती’’ति अनुगण्ठिपदे वुत्तं, तस्मा इमस्स मतेन भिक्खु भिक्खुस्स सचे पत्ते अप्पटिग्गहिते पिण्डं ठपेति, तं अकप्पियं उग्गहितकन्ति सिद्धम्। अयमेवत्थो ‘‘सचे अत्तनो वा भिक्खूनं वा यागुपचनकभाजने…पे॰… निरामिसं कत्वा परिभुञ्जितब्ब’’न्ति वचनेन संसन्दित्वा कथेतब्बो। ‘‘कप्पियमंसखीरं वा’’ति पसङ्गवसेन वुत्तम्। दधि चे पटिलद्धं, तञ्च अधिप्पेतन्ति केचि।
दन्तपोनसिक्खापदवण्णना निट्ठिता।
समत्तो वण्णनाक्कमेन भोजनवग्गो चतुत्थो।
५. अचेलकवग्गो

१. अचेलकसिक्खापदवण्णना

२६९. विघासादानं अन्तरा पूवलाभेन अञ्ञतरा परिब्बाजिका पविसित्वा ठिता। दापेतीति अनुपसम्पन्नेन।
अचेलकसिक्खापदवण्णना निट्ठिता।

२. उय्योजनसिक्खापदवण्णना

२७६. विजहन्तस्साति अनादरत्थे सामिवचनम्। उय्योजकस्स विजहन्तस्स सतो आपत्ति दुक्कटस्सातिपि अत्थो। इध अनुपसम्पन्नो नाम सामणेरोवाधिप्पेतो।
उय्योजनसिक्खापदवण्णना निट्ठिता।

३. सभोजनसिक्खापदवण्णना

२८०. सभोजनेति एत्थ पठमविकप्पो ‘‘इत्थी च पुरिसो चा’’ति इमिना ततियपदेन युज्जति, दुतियविकप्पो पठमेहि द्वीहि। कुलेति घरे। अनुपविसित्वा निसीदनचित्तेन सचित्तकम्।
सभोजनसिक्खापदवण्णना निट्ठिता।

४. रहोपटिच्छन्नसिक्खापदवण्णना

२८४. इध पञ्चमं उपनन्दस्स चतुत्थं होति, तस्मा भिक्खुनिवग्गस्स दसमट्ठकथायं उपरि उपनन्दस्स ‘‘ततियसिक्खापदेना’’ति न पाठो, ‘‘चतुत्थेना’’ति पाठोति वेदितब्बो।
रहोपटिच्छन्नसिक्खापदवण्णना निट्ठिता।

५. रहोनिसज्जसिक्खापदवण्णना

२८९. रहोनिसज्जसिक्खापदं उत्तानत्थमेव।

६. चारित्तसिक्खापदवण्णना

२९४. सभत्तोति निमन्तनभत्तोति पोराणा।
पुरेभत्तञ्च पिण्डाय, चरित्वा यदि भुञ्जति।
सिया परम्परापत्ति, पच्छाभत्तं न सा सिया॥
पच्छाभत्तञ्च गमिको, पुब्बगेहं यदि गच्छे।
एके आपत्तियेवाति, अनापत्तीति एकच्चे॥
कुलन्तरस्सोक्कमने , आपत्तिमतयो हि ते।
समानभत्तपच्चासा, इति आहु इधापरे॥
मता गणिकभत्तेन, समेन्ति नं निमन्तने।
विस्सज्जनं समानन्ति, एके सम्मुखतापरे॥
सन्निट्ठानत्थिकेहेव, विचारेतब्बभेदतो।
विञ्ञू चारित्तमिच्चेव, सिक्खापदमिदं विदूति॥
चारित्तसिक्खापदवण्णना निट्ठिता।

७. महानामसिक्खापदवण्णना

३१०. कालन्ति सो। यस्मा सङ्घपवारणायमेवायं विधि, तस्मा ‘‘ञातकानं पवारितान’’न्ति वुत्तम्। ‘‘इमिना हि तया पवारितम्ह, अम्हाकञ्च इमिना च इमिना च अत्थो’’ति यथाभूतं आचिक्खित्वा विञ्ञापेतुं गिलानोव लभति। यं पन वुत्तं पणीतभोजनसिक्खापदे ‘‘महानामसिक्खापदेन कारेतब्बो’’ति, तं सङ्घवसेन पवारितं, भेसज्जत्थाय सप्पिआदिभेसज्जपञ्चकं विञ्ञापेति चे, ‘‘न भेसज्जेन करणीयेन भेसज्जं विञ्ञापेती’ति वचनेन पाचित्तियन्ति अत्थो’’ति (पाचि॰ ३०९) लिखितम्।
महानामसिक्खापदवण्णना निट्ठिता।

८. उय्युत्तसेनासिक्खापदवण्णना

३११-५. मं दिट्ठेनाति मया दिट्ठेन, मम दस्सनेन वा। एकम्पि सरहत्थं पुरिसन्ति अङ्गपरियापन्नम्।
उय्युत्तसेनासिक्खापदवण्णना निट्ठिता।

९. सेनावाससिक्खापदवण्णना

३१९. नवमे सेनापरिक्खेपेन वा परिक्खेपारहट्ठानेन वा सञ्चरणट्ठानपरियन्तेन वा परिच्छिन्दितब्बा।
सेनावाससिक्खापदवण्णना निट्ठिता।

१०. उय्योधिकसिक्खापदवण्णना

३२४. दसमे एकमेकं दस्सनाय गच्छति, आपत्ति दुक्कटस्स। यत्थ ठितो पस्सति, आपत्ति पाचित्तियस्सातिआदि। अट्ठमे पन एकमेकं दस्सनाय गच्छति, आपत्ति दुक्कटस्स। यत्थ ठितो पस्सति, आपत्ति दुक्कटस्साति पाळि। कस्मा? अङ्गप्पमाणाभेदेपि अनीकविसेसतो। दसमे पन अट्ठमङ्गस्स दस्सनेन दुक्कटं सियाति।
उय्योधिकसिक्खापदवण्णना निट्ठिता।
समत्तो वण्णनाक्कमेन अचेलकवग्गो पञ्चमो।
६. सुरापानवग्गो

१. सुरापानसिक्खापदवण्णना

आयस्मतो यं मुनि सागतस्स,
महिद्धिकत्तस्स निदस्सनेन।
पानस्स दोसो तस्स दस्सनत्थं,
पुब्बेव सो भद्दवतिं पयातो॥
तस्मा पस्सं नागमपोथयित्वा,
विनिस्सटं सागतं इद्धिया च।
नतो सुरापाननिसेधनत्थं,
कोसम्बिमेवज्झगमाति ञेय्यं॥
३२६-८. पसुपालकाति अजपालका। येन मज्जति, तस्स बीजतो पट्ठाय। केचि ‘‘सचित्तकपक्खे चित्तं अकुसलमेवाति (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) वुत्तत्ता वत्थुं जानित्वा पिवतो अकुसल’’न्ति वदन्ति। एवं सति ‘‘अकुसलेनेव पातब्बतायाति न वत्तब्ब’’न्ति वुत्ते ‘‘सचित्तकपक्खमेव सन्धाया’’ति वदन्ति। एवं सति ‘‘कुसलाकुसलाब्याकतचित्तन्ति वत्तब्ब’’न्ति वुत्ते तम्पि ‘‘तब्बहुलनयेन वुत्त’’न्ति वदन्ति। कङ्खावितरणियम्पि अविसेसेत्वा ‘‘अकुसलचित्त’’न्ति (कङ्खा॰ अट्ठ॰ सुरापानसिक्खापदवण्णना) वुत्तं, तस्मा ‘‘तं अकुसलेनेव पिवती’’ति वदन्तीति।
सुरापानसिक्खापदवण्णना निट्ठिता।

२. अङ्गुलिपतोदकसिक्खापदवण्णना

३३०. अङ्गुलिपतोदकसिक्खापदं उत्तानत्थमेव।

३. हसधम्मसिक्खापदवण्णना

३३६. ततिये कथं तिवेदनं? हसाधिप्पायेनेव ‘‘परस्स दुक्खं उप्पादेस्सामी’’ति उदकं खिपन्तस्स दुक्खवेदनम्। सेसं उत्तानम्।
इदं सञ्ञाविमोक्खञ्चे, तिकपाचित्तियं कथम्।
कीळितंव अकीळाति, मिच्छागाहेन तं सिया॥
एत्तावता कथं कीळा, इति कीळायं एवायम्।
अकीळासञ्ञी होतेत्थ, विनयत्थं समादये॥
एकन्ताकुसलो यस्मा, कीळायाभिरतमनो।
तस्मा अकुसलं चित्तं, एकमेवेत्थ लब्भतीति॥
हसधम्मसिक्खापदवण्णना निट्ठिता।

४. अनादरियसिक्खापदवण्णना

३४४. ‘‘लोकवज्जं अतिक्कमित्वा ‘इदं अम्हाकं आचरियुग्गहो’ति वदन्तस्स न वट्टती’’ति लिखितम्। यं संकिलिट्ठेनेव चित्तेन आपज्जति, यं वा अरियपुग्गलो अपञ्ञत्ते सिक्खापदे अज्झाचरति, इदं लोकवज्जन्ति सब्बत्थिकवादीआदीनि आचरियकुलानि। तत्थ दुतियततियविकप्पो इध न अधिप्पेतो सेखियानं लोकवज्जत्ता।
गारय्हो आचरियुग्गहोति एत्थ ‘‘यस्मा उच्छुरसो सत्ताहकालिको, तस्स कसटो यावजीविको, द्विन्नंयेव समवायो उच्छुयट्ठि, तस्मा विकाले उच्छुयट्ठिं खादितुं वट्टति गुळहरीटकं विया’ति एवमादिको सम्पति निब्बत्तो गारय्हाचरियवादो न गहेतब्बो’’ति च, पण्णत्तिवज्जे पन वट्टतीति ‘‘न पत्तहत्थेन कवाटो पणामेतब्बो’ति इमस्स ‘येन हत्थेन पत्तो गहितो, तेन हत्थेन न पणामेतब्बो, इतरेन पणामेतब्बो’ति अत्थं गहेत्वा तथा आचरन्तो न आपत्तिया कारेतब्बो। ‘तथा बुद्धबोधिचेतियानं पुप्फं गण्हितुं वट्टतीति तथा आचरन्तो’’ति च। तथा आचरति अभयगिरिवासिको। महाविहारवासिनो चे एवं वदन्ति, ‘‘मा एवं वदा’’ति अपसादेतब्बो। तेन वुत्तं ‘‘सुत्तं सुत्तानुलोमञ्च उग्गहितकानंयेवा’’तिआदि। ‘‘इदं सब्बं उपतिस्सत्थेरो आहा’’ति च वुत्तम्। ‘‘सुत्तानुलोमं अट्ठकथा’’ति लिखितम्।
अनादरियसिक्खापदवण्णना निट्ठिता।

५. भिंसापनसिक्खापदवण्णना

३४५. भिंसापनसिक्खापदं उत्तानत्थमेव।

६. जोतिसिक्खापदवण्णना

३५४. ‘‘विसिब्बनापेक्खो’’ति वचनतो यस्स अपेक्खा नत्थि, तस्स अनापत्ति।
जोतिसिक्खापदवण्णना निट्ठिता।

७. नहानसिक्खापदवण्णना

३६४. नहानसिक्खापदं उत्तानत्थमेव।

८. दुब्बण्णकरणसिक्खापदवण्णना

३६८. अलभीति लभो। यथा ‘‘पचतीति पचो, पथतीति पथो’’ति वुच्चति, एवं ‘‘लभतीति लभो’’ति कस्मा न वुत्तं? परिनिट्ठितलाभस्सेव इधाधिप्पेतत्ता। मग्गेति सिब्बिनिमग्गे। कप्पकतेन सद्धिं अकप्पकतं सिब्बेति। यावता अधिट्ठानं न विजहति, तावता पुब्बं कप्पमेव। कप्पं न विजहति चे, पुन कप्पं दातब्बन्ति आचरियस्स तक्को।
दुब्बण्णकरणसिक्खापदवण्णना निट्ठिता।

९. विकप्पनसिक्खापदवण्णना

३७४. परिभोगो एत्थ कायकम्मम्। अपच्चुद्धारणं वचीकम्मम्।
विकप्पनसिक्खापदवण्णना निट्ठिता।

१०. चीवरापनिधानसिक्खापदवण्णना

३७९. दसमे यस्मा निसीदनसन्थतं चीवरनिसीदनम्पीति उभयम्पि सदसमेव, तस्मा तं उभयम्पि एकतो कत्वा ‘‘निसीदनं नाम सदसं वुच्चती’’ति आह। तत्थापि चीवरग्गहणेन चीवरनिसीदनं गहितमेवाति अत्थतो सन्थतनिसीदनमेव वुत्तं होति। यदि एवं ‘‘निसीदनसन्थतं नाम सदसं वुच्चती’’ति वत्तब्बन्ति? न, इतरस्स अनिसीदनअदसभावप्पसङ्गतो। एत्थ निसीदनसन्थतस्स पाचित्तियवत्थुत्ता इतरम्पि पाचित्तियवत्थुमेवाति वेदितब्बं तज्जातिकत्ता। सस्सामिके सूचिघरे सूचिगणनाय आपत्तियोति पोराणा।
चीवरापनिधानसिक्खापदवण्णना निट्ठिता।
समत्तो वण्णनाक्कमेन सुरापानवग्गो छट्ठो।
७. सप्पाणकवग्गो

१. सञ्चिच्चपाणसिक्खापदवण्णना

३८२. सञ्चिच्चपाणसिक्खापदं उत्तानत्थमेव।

२. सप्पाणकसिक्खापदवण्णना

३८७. ‘‘पाणो अत्थी’’ति जानन्तोपि ‘‘मरिस्सन्ती’’ति अविचारेत्वा पिवतिचे, अनापत्ति।
जले पक्खिपनं पुप्फं, जलप्पवेसनं इदम्।
एवं उभिन्नं नानत्तं, ञेय्यं ञाणवता सदाति॥
सप्पाणकसिक्खापदवण्णना निट्ठिता।

३. उक्कोटनसिक्खापदवण्णना

३९२. ततिये द्वादस उक्कोटा वेदितब्बा। तत्थ अकतं कम्मं, दुक्कटं कम्मं, पुन कातब्बं कम्मन्ति अनुवादाधिकरणे लब्भन्ति। अनिहटं, दुन्निहटं, न पुन हरितब्बन्ति विवादाधिकरणे लब्भन्ति, अविनिच्छितं, दुविनिच्छितं, पुन विनिच्छितब्बन्ति आपत्ताधिकरणे लब्भन्ति। अवूपसन्तं, दुवूपसन्तं, पुन वूपसमेतब्बन्ति किच्चाधिकरणे लब्भन्तीति अट्ठकथानयो, पाळियं पनेत्थ मुखमत्तमेव दस्सितम्।
उक्कोटनसिक्खापदवण्णना निट्ठिता।

४. दुट्ठुल्लसिक्खापदवण्णना

३९९. ‘‘पाराजिकानीति अत्थुद्धारवसेन दस्सितानी’’ति कथं विञ्ञायतीति चे? परिवारपाळितो। वुत्तञ्हि तत्थ ‘‘आपत्ताधिकरणपच्चया कति आपत्तियो आपज्जति। आपत्ताधिकरणपच्चया चतस्सो आपत्तियो आपज्जति। भिक्खुनी जानं पाराजिकं धम्मं पटिच्छादेति, आपत्ति पाराजिकस्स। वेमतिका पटिच्छादेति, आपत्ति थुल्लच्चयस्स। भिक्खु सङ्घादिसेसं पटिच्छादेति, आपत्ति पाचित्तियस्स। आचारविपत्तिं पटिच्छादेति , आपत्ति दुक्कटस्सा’’ति (परि॰ २९०)। पाराजिकं पटिच्छादेन्तो भिक्खु अनापत्ति, नो आपत्तिं आपज्जति अवुत्तत्ताति चे? न, संकिलिट्ठेन चित्तेन पटिच्छादने विना आपत्तिया असम्भवतो। दुक्कटवारे वत्तब्बापि पाराजिकापत्तियो पठमं अत्थुद्धारवसेन सङ्घादिसेसेहि सह वुत्तत्ता न सक्का पुन वत्तुन्ति न वुत्ताति वेदितब्बा।
याव कोटि न छिज्जतीति चेत्थ यो अन्तमसो पटिच्छादनत्थं अञ्ञस्स आरोचेतु वा, मा वा, पटिच्छादनचित्तेनेव आपत्तिं आपन्नो। तस्स पुन अञ्ञस्स पटिच्छादनत्थं अनारोचनेनेव न कोटि छिन्ना होति, किं पुन पटिनिवत्तित्वा वचनेन पयोजनन्ति न अन्तिमस्स अनारोचनेन छिन्ना होति, अप्पटिच्छादनेन एव छिन्ना होति, ततो अप्पटिच्छादनत्थं अपुब्बस्स आरोचेतब्बं, ततो पट्ठाय कोटि छिन्ना होति, तदभावो पटिनिवत्तित्वा अप्पटिच्छादनत्थं आरोचेतब्बं, एवम्पि कोटि छिन्ना होतीति एवं नो पटिभातीति आचरियो। ततियेन दुतियस्साति एत्थ ‘‘दुतियो नाम पठमो’’ति वदन्तानं ‘‘वत्थु पुग्गलो न वत्तब्बो’’ति वारितत्ता न सुन्दरम्। अञ्ञस्स चतुत्थस्स आरोचनेपि न सुन्दरम्। कस्मा? पुब्बेव सुत्वा अञ्ञस्स अनारोचितत्ता। ‘‘सुतेन अञ्ञस्स आरोचेतब्बं सिया’’ति वदन्ति।
दुट्ठुल्लसिक्खापदवण्णना निट्ठिता।

५. ऊनवीसतिवस्ससिक्खापदवण्णना

४०४. पुनप्पुनं उप्पज्जनतो बहुधा। हायनवड्ढनन्ति मातुकुच्छिस्मिं चे द्वादसन्नं मासानं ऊनताय हायनं कतम्। पसूतस्स वड्ढनं कातब्बम्। मातुकुच्छिस्मिं चे वड्ढनं कतम्। पसूतस्स हायनं कातब्बम्। निक्खमनीयपुण्णमासी नाम सावणमासस्स पुण्णमासी। ‘‘पाटिपददिवसेति दुतिये उपगच्छति दिवसे’’ति लिखितम्। सो हि पसूतदिवसतो पट्ठाय परिपुण्णवीसतिवस्सो होति। अवसेसानं द्विन्नं वस्सानं अधिकदिवसानि होन्तेव, तस्मा निक्कङ्खा हुत्वा उपसम्पादेन्ति। तं सन्धायाति गब्भवस्सञ्च पवारेत्वा लद्धवस्सञ्च अगणेत्वा जातदिवसतो पट्ठाय गणेत्वा एकूनवीसतिवस्सम्। एकूनवीसतिवस्सोति ‘‘गब्भवस्सं एव पहाया’’ति लिखितं, तं दुल्लिखितम्।
४०६. अञ्ञं उपसम्पादेतीति उपज्झायो वा आचरियो वा हुत्वा उपसम्पादेति। ‘‘ओपपातिकस्स सोळसवस्सुद्देसिकभावतो पुन चत्तारो वस्से अतिक्कमित्वा उपसम्पदा कातब्बा’’ति आचरिया वदन्तीति केचि।
ऊनवीसतिवस्ससिक्खापदवण्णना निट्ठिता।

६. थेय्यसत्थसिक्खापदवण्णना

४०९. थेय्यसत्थो चे सुद्धमातुगामो द्वे आपत्तियो। अथ भिक्खुनियो, समयो रक्खति। थेय्यसत्थभावस्स ठानं कत्वा रक्खणीयत्ता सहधम्मिकानं रक्खतियेवाति एके। थेय्यभावे न सहधम्मिकता, तस्मा न रक्खति एवाति एके। अपाराजिकथेय्यभावे सति सहधम्मिकभावोति चे? इतरस्मिं इतरन्ति समयो अनिस्सटो आपज्जति। भिक्खु थेय्यसत्थो चे, यथावत्थुकमेव। थेय्यसत्थे थेय्यसत्थसञ्ञी सद्धिं संविधायाति च। ‘‘सद्धि’’न्ति पदं केसुचि नत्थि, तं अननुरूपम्। तथा दुतियेपि।
थेय्यसत्थसिक्खापदवण्णना निट्ठिता।

७. संविधानसिक्खापदवण्णना

४१२. ‘‘तेन खो पन समयेन अञ्ञतरा इत्थी’’ति च पाठो अत्थि, केसुचि नत्थि। नत्थिभावो सुन्दरो ‘‘तेन खो समयेना’’ति अधिकारत्ताति केचि। इध एकतोउपसम्पन्ना, सिक्खमाना, सामणेरीति इमापि तिस्सो सङ्गहं गच्छन्ति। इमासं पन समयो रक्खति, अयमिमासं, मातुगामस्स च विसेसो।
४१४. अपिचेत्थ ‘‘विञ्ञू पटिबला’’ति वचनतो अप्पटिबला अनापत्तिवत्थुकाति एके, तं न युत्तं दुक्कटवत्थुकत्ता। ‘‘भिक्खु संविदहति, मातुगामो न संविदहति, आपत्ति दुक्कटस्सा’’ति हि वुत्तम्। तथा हि उपपरिक्खितब्बम्।
संविधानसिक्खापदवण्णना निट्ठिता।

८. अरिट्ठसिक्खापदवण्णना

४१७. गहट्ठस्सापि भिक्खुनीदूसककम्मं मोक्खन्तरायिकमेव, तस्मा तस्स पब्बज्जापि पटिक्खित्ता। विपाकन्तरायिका अहेतुकत्ता। पुब्बे सञ्चिच्च आपन्ना सम्मुट्ठा सुद्धसञ्ञिनो अन्तरायिका एव। सेसाति जातिका। रसेनाति भावेन। अधिकुट्टनट्ठेनाति अधिकरणं कत्वा कुट्टनट्ठेन छिन्दनट्ठेन। असिसूनूपमा कुसलधम्मच्छेदनट्ठेन। सत्तिसूलूपमा चित्तवितुदनट्ठेनाति पोराणा। अनापत्तिपाळियं ‘‘आदिकम्मिकस्सा’’ति मुखारुळ्हवसेन लिखितम्।
अरिट्ठसिक्खापदवण्णना निट्ठिता।

९. उक्खित्तसम्भोगसिक्खापदवण्णना

४२५. ‘‘तं दिट्ठिं अप्पटिनिस्सट्ठेनाति इमिना लद्धिनानासंवासकतं दीपेती’’ति वुत्तम्। तिचित्तन्ति एत्थ विपाकाब्याकतचित्तेन सहवासेय्यं कप्पेय्याति एवमत्थो दट्ठब्बो। अञ्ञथा सचित्तकत्ता सिक्खापदस्स किरियाब्याकतं सन्धाय न युज्जति।
उक्खित्तसम्भोगसिक्खापदवण्णना निट्ठिता।

१०. कण्टकसिक्खापदवण्णना

४२८. यत्थ ते न पस्सामाति तेति तम्। अथ वा तव रूपादिं न पस्साम। अयं समणुद्देसो पाराजिको होति। ‘‘सचे तं दिट्ठिं पटिनिस्सज्जति, सङ्घस्स आरोचेत्वा सङ्घानुमतिया पब्बाजेतब्बो’’ति पोराणगण्ठिपदे वुत्तं, तं न युत्तं, दण्डकम्मनासना हि इधाधिप्पेता। यदि सो पाराजिको, लिङ्गनासना नाम सिया। ते पटिसेवतो नालं अन्तरायायाति च दिट्ठि सत्थरि असत्थादिदिट्ठि न होति। सचे सा यस्स उप्पज्जति, सो पाराजिको होति, तस्मिम्पि एवमेव पटिपज्जितब्बं संवरे अतिट्ठन्तो लिङ्गनासनायेव नासेतब्बोति आचरियस्स तक्को।
कण्टकसिक्खापदवण्णना निट्ठिता।
समत्तो वण्णनाक्कमेन सप्पाणकवग्गो सत्तमो।
८. सहधम्मिकवग्गो

१. सहधम्मिकसिक्खापदवण्णना

४३४. सहधम्मिकसिक्खापदं उत्तानत्थमेव।

२. विलेखनसिक्खापदवण्णना

४३८. आपत्तिञ्च सतिसम्मोसायाति एत्थ च-सद्दो कत्तब्बञ्च न करोतीति दीपेति, न चत्तारि एवाति वुत्तं होति। रट्ठेकदेसो जनपदो। बुद्धकाले अरिट्ठकण्टका सासनपच्चत्थिका। ‘‘नालं अन्तरायाया’’ति वचनेन हि ते भगवतो असब्बञ्ञुतं दीपेन्ति। परिनिब्बुते भगवति दसवत्थुदीपका वज्जिपुत्तका। ते हि विनयसासनपच्चत्थिका। परूपहारादिवादा पन सुत्तन्ताभिधम्मप्पच्चत्थिका। के पन ते? एकच्चे महासङ्घिकादयो, न सब्बेति दीपनत्थं ‘‘परूपहारा…पे॰… वादा’’ति विसेसनवचनमाह। तत्थ ये कुहका पापिच्छका अभूतं उल्लपित्वा पटिलद्धवरभोजनानि भुञ्जित्वा मुट्ठस्सती निद्दं ओक्कमित्वा सुक्कविस्सट्ठिं पत्ता, अञ्ञेहि तं दिस्वा ‘‘अत्थि अरहतो सुक्कविस्सट्ठी’’ति वुत्ते ‘‘मारकायिका उपसंहरन्ती’’ति वत्वा जनं वञ्चेन्ति। ये च सम्मापटिपन्ना अकुहका, तेपि तं वचनं सुत्वा केचि तंदिट्ठिका होन्ति अधिमानिनो च। अत्तनो सुक्कविस्सट्ठिं पस्सित्वापि नाधिमुच्चन्ति, अनधिगते अधिकतसञ्ञिनोव होन्ति। तथा अत्थि अरहतो अञ्ञाणकङ्खावितरणा नामगोत्तादीसु विय सच्चेसु परवितरणा परेहि पञ्ञत्ता नामानीति अधिप्पायो यथासम्भवं योजेतब्बो। तत्थ विनयधरो ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो , यं अरहतो असुचि मुच्चेय्य (कथा॰ ३१३; महाव॰ ३५३)। दिट्ठधम्मा…पे॰… अपरप्पच्चया सत्थुसासने’’तिआदीनि (महाव॰ ३०) सुत्तपदानि दस्सेत्वा ते सासनपच्चत्थिकेसु निग्गहितं निग्गण्हातीति अधिप्पायो। इतरे ‘‘परियत्ति मूल’’न्ति वादिनो। ‘‘पातिमोक्खे उद्दिस्समाने’’ति निदानवसेन वुत्तम्। तथागतस्स विभङ्गपदानि सिद्धानि। सिद्धेयेव किं इमस्स अङ्गानि? गरहितुकामता उपसम्पन्नस्स सन्तिके सिक्खापदविवण्णनञ्चाति।
विलेखनसिक्खापदवण्णना निट्ठिता।

३. मोहनसिक्खापदवण्णना

४४४. मोहनसिक्खापदं उत्तानत्थमेव।

४. पहारसिक्खापदवण्णना

४५२. रत्तचित्तोति कायसंसग्गरागेन। विहेठेतुकामं पन दिस्वा ‘‘सचे अहं इमं मारेमि, नत्थि मे मोक्खो’’ति चिन्तेत्वा कुपितो सत्तसञ्ञं पुरेक्खत्वा पहारं देति, तस्स यथावत्थुकमेव।
पहारसिक्खापदवण्णना निट्ठिता।

५. तलसत्तिकसिक्खापदवण्णना

४५६. ‘‘कायं वा कायपटिबद्धं वा’’ति (पाचि॰ ४५६) वचनतो कायादीसु यं उच्चारेति , तं तलं नाम। तलमेव तलसत्तिकम्। पोथनसमत्थट्ठेन सत्तिकन्ति एके। तं ‘‘उप्पलपत्तम्पी’’ति इमिना नियमेति। एवं कुपिता हि कोपवसेन पोथनासमत्थतं अविचारेत्वा यं किञ्चि हत्थगतं पटिक्खिपन्ति, सुखसम्फस्सम्पि होतु, पाचित्तियमेव। यस्मा पहरितुकामताय पहटे पुरिमेन पाचित्तियम्। केवलं उच्चारेतुकामताय उग्गिरणमत्ते कते इमिना पाचित्तियम्। इमिना पन विरज्झित्वा पहारो दिन्नो, तस्मा न पहरितुकामताय दिन्नत्ता दुक्कटम्। किमिदं दुक्कटं पहारपच्चया, उदाहु उग्गिरणपच्चयाति? पहारपच्चया एव दुक्कटम्। पुरिमं उग्गिरणपच्चया पाचित्तियन्ति सदुक्कटं पाचित्तियं युज्जति। पुरिमञ्हि उग्गिरणं, पच्छा पहारो। न च पच्छिमपहारं निस्साय पुरिमं उग्गिरणं अनापत्तिवत्थुकं भवितुमरहतीति नो तक्कोति आचरियो। ‘‘तेन पहारेन हत्थादीसु यं किञ्चि भिज्जति, दुक्कटमेवा’’ति इमिनापि पहारपच्चया दुक्कटम्। उग्गिरणं यथावत्थुकमेवाति सिद्धं, सुट्ठु वीमंसितब्बम्। ‘‘तिरच्छानादीनं असुचिकरणादीनि दिस्वा कुज्झित्वापि उग्गिरन्तस्स मोक्खाधिप्पायो एवा’’ति वदन्ति।
तलसत्तिकसिक्खापदवण्णना निट्ठिता।

६. अमूलकसिक्खापदवण्णना

४६२. उपसम्पन्ने अनुपसम्पन्नसञ्ञी अमूलकेन सङ्घादिसेसेनाति सुक्कविस्सट्ठिकायसंसग्गादिना सङ्घादिसेसापत्तिया वत्थुनाति वेदितब्बम्। न हि अनुपसम्पन्नस्स सङ्घादिसेसापत्ति नाम अत्थि।
अमूलकसिक्खापदवण्णना निट्ठिता।

७. सञ्चिच्चसिक्खापदवण्णना

४६८. ऊनवीसतिवस्सो मञ्ञेति एत्थ सयं सञ्ञाय तथा अमञ्ञन्तो कुक्कुच्चुप्पादनत्थं ‘‘मञ्ञे’’ति वदन्तो किं मुसावादेन कारेतब्बोति? न सिया अङ्गसम्पत्तिया, न च केवलं ‘‘मञ्ञे’’ति इमिना नियमतो अङ्गसम्पत्ति होति। परमत्थविहितं कत्थचि होति। ‘‘उदकं मञ्ञे आदित्त’’न्तिआदिम्हि परो कुक्कुच्चं उप्पादेतु वा , मा वा, तं अप्पमाणन्ति मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ सञ्चिच्चसिक्खापदवण्णना) ‘‘कुक्कुच्चुप्पादन’’न्ति तस्स अधिप्पायवसेन वुत्तन्ति।
सञ्चिच्चसिक्खापदवण्णना निट्ठिता।

८. उपस्सुतिसिक्खापदवण्णना

४७३. इमेसं सुत्वाति एत्थ ‘‘वचन’’न्ति पाठसेसो। एकपरिच्छेदानीति सिया किरिया सिया अकिरियाति इमिना नयेन एकपरिच्छेदानि। एत्थ किञ्चापि अञ्ञवादकपच्चयापत्ति किरिया च विहेसकपच्चयापत्ति अकिरिया च, तदुभयं पन एकसिक्खापदन्ति कत्वा तं अञ्ञवादकसङ्खातं सिक्खापदं सिया किरिया पठमस्स वसेन, सिया अकिरिया दुतियस्स वसेनाति एवमत्थो दट्ठब्बो।
उपस्सुतिसिक्खापदवण्णना निट्ठिता।

९. कम्मपटिबाहनसिक्खापदवण्णना

४७४. ‘‘धम्मिकानं कम्मान’’न्ति (पाचि॰ ४७५) वचनतो एकच्चे भिक्खू धम्मिकानं कम्मानं ‘‘छन्दं दम्मी’’ति छन्दं देन्ति, तं तेसं मतिमत्तमेव, न पटिपत्ति। अधम्मं निस्साय खिय्यति, तं वा उक्कोटेति, अनापत्ति नेव होतीति? न, तथा छन्ददानकाले अकत्वा पच्छा अधम्मकम्मखिय्यनादिपच्चया अनापत्तिवारे वुत्तत्ता। अधम्मेन वा वग्गेन वा न कम्मारहस्स वा कम्मकरणपच्चया आपत्तिमोक्खकरणतो अविसेसमेव तथावचनन्ति चे? न, छन्ददानकाले अधम्मकम्मकरणानुमतिया अभावतो, कारकस्सेव वज्जप्पसङ्गतो च। गणस्स दुक्कटन्ति चे? पारिसुद्धिछन्ददायकाव ते, न गणो अकम्मप्पत्तत्ता, परिवारेपि (परि॰ ४८२ आदयो) कम्मवग्गे कम्मप्पत्तछन्ददायका विसुं वुत्ता। तथापि अधम्मकम्मस्स छन्दो न दातब्बो देन्ते अकप्पियानुमतिदुक्कटतो। तत्थ हि योजनदुक्कटतो न मुच्चन्तीति नो तक्कोति आचरियो।
कम्मपटिबाहनसिक्खापदवण्णना निट्ठिता।

१०. छन्दंअदत्वागमनसिक्खापदवण्णना

४८१. सन्निपातं अनागन्त्वा चे छन्दं न देति, अनापत्तीति एके। दुक्कटन्ति एके धम्मकम्मन्तरायकरणाधिप्पायत्ता। सङ्घमज्झे छन्दं दातुं लभतीति केचि। दिन्नछन्दे सङ्घमज्झं पविसित्वा पुन गतेपि छन्दो न पटिप्पस्सम्भेय्याति चे? पटिप्पस्सम्भति। कस्मा? ‘‘अहत्थपासो छन्दारहो’’तिआदीहि विरुज्झनतो। पाळियं पन दातुकामताय हत्थपासं अतिक्कमन्तं सन्धाय वुत्तन्ति केचि।
छन्दंअदत्वागमनसिक्खापदवण्णना निट्ठिता।

११. दुब्बलसिक्खापदवण्णना

४८४-५. अदासीति अपलोकेत्वा अदासि। भिक्खूति एत्थ ते छब्बग्गिया अत्तानं परिवज्जयित्वा ‘‘सङ्घो’’ति अवत्वा ‘‘भिक्खू’’ति आहंसु। परिणामेन्तीति नेन्ति। तत्थ लाभोति पदुद्धारकरणं इध अनधिप्पेतस्सपि यस्स कस्सचि अत्थुद्धारवसेन लाभदीपनत्थम्। चीवरमेव हि इधाधिप्पेतं, तेनेव ‘‘अञ्ञं परिक्खारं दिन्नं खीयति, आपत्ति दुक्कटस्सा’’ति वुत्तम्। दिन्नन्ति च परिक्खारन्ति च भुम्मत्थे उपयोगवचनम्।
दुब्बलसिक्खापदवण्णना निट्ठिता।

१२. परिणामनसिक्खापदवण्णना

४९१. ञातकम्पि परस्स दातुकामं अञ्ञस्स दापेति, आपत्ति एव। सब्बत्थ आपुच्छित्वा दातुकामं यथासुखं विचारेतुं लभति।
परिणामनसिक्खापदवण्णना निट्ठिता।
समत्तो वण्णनाक्कमेन सहधम्मिकवग्गो अट्ठमो।
९. रतनवग्गो

१. अन्तेपुरसिक्खापदवण्णना

४९४-७. यथा भगवन्तं पयिरुपासति, एवमाकारेन नारहतायं पुरिसो पापो होतुं, न होति पापोति अत्थो, कारणत्थं वा। तन्ति निपातमत्तं, यतोति वा अत्थो। हत्थिसम्मद्दन्ति सङ्घाटसम्मद्दो, अक्कमनं चुण्णताति अत्थो।
४९८. रतनं नाम अग्गमहेसी, तथापि इध अञ्ञापि देविगोत्ता न रक्खति, अनापत्तिवारे ‘‘न महेसी होती’’ति वचनाभावतो। सचे खत्तियोव होति, नाभिसित्तो। अभिसित्तोयेव होति, न खत्तियो रक्खतीति आचरियो। अनापत्तिवारे मातिकाट्ठकथायं अङ्गभावेन च वुत्तत्ता अभिसित्तभावोवपमाणम्। सेसं उक्कट्ठपरिच्छेदोति एके।
५००-५०१. ‘‘न सयनिघरे सयनिघरसञ्ञी’’ति तिकच्छेदोपि एत्थ लब्भति। न सयनिघरं नाम अपरिक्खित्तरुक्खमूलादि।
अन्तेपुरसिक्खापदवण्णना निट्ठिता।

२. रतनसिक्खापदवण्णना

५०४. ‘‘अधिवासेन्तु गहपतिनो भत्त’’न्ति च ‘‘मे गहपतिनो’’ति च अत्थि।
५०६. कुरुन्दिवचनेन घरेपि यदि भिक्खू आसङ्कन्ति, तत्थ ठत्वा आचिक्खितब्बन्ति वुत्तं होति। पतिरूपाति ‘‘रतनसम्मते पंसुकूलग्गहणं वा रतने निरुस्सुक्कगमनं वा’’ति लिखितम्। ‘‘तावकालिकवसेनपि अनामासं पटिग्गण्हितुं न लभती’’ति वदन्ति। समादपेत्वाति याचित्वा ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति (जा॰ १.७.५९) वुत्तनयेन।
रतनसिक्खापदवण्णना निट्ठिता।

३. विकालगामप्पविसनसिक्खापदवण्णना

५११-२. अहिना डट्ठवत्थुम्हि सो भिक्खु सन्तं भिक्खुं अनापुच्छा गतो, तस्स कुक्कुच्चं उदपादि। अदिन्नादाने वुत्तनयेनाति गामो गामूपचारोति इदं सन्धाय वुत्तम्।
विकालगामप्पविसनसिक्खापदवण्णना निट्ठिता।

४. सूचिघरसिक्खापदवण्णना

५१७. तन्ति भेदनकम्। अस्साति पाचित्तियस्स पठमं भेदनकं कत्वा पच्छा देसेतब्बत्ता। एस नयो इतरेसुपि।
५२०. वासिजटेति वासिदण्डके।
सूचिघरसिक्खापदवण्णना निट्ठिता।

५. मञ्चसिक्खापदवण्णना

५२१-२. ‘‘उच्चे मञ्चे’’ति च ‘‘उच्चा मञ्चे’’ति च कत्थचि। आयतोति वित्थतो। अट्ठङ्गुलपादकन्ति भावनपुंसकं, अट्ठङ्गुलप्पमाणं पादकं वा।
मञ्चसिक्खापदवण्णना निट्ठिता।

६. तूलोनद्धसिक्खापदवण्णना

५२८. पोटकितूलन्ति यं किञ्चि तिणतूलम्। पटिलाभेन उद्दालेत्वा पाचित्तियं देसेतब्बन्ति एत्थ किञ्चापि पटिलाभमत्तेनेव पाचित्तियन्ति विय दिस्सति, परिभोगेयेव पन आपत्ति दट्ठब्बा, ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति वचनं एत्थ साधकम्।
तूलोनद्धसिक्खापदवण्णना निट्ठिता।

७. निसीदनसिक्खापदवण्णना

५३१. किञ्चापि निसीदनस्स जाति न दिस्सति एत्थ, तथापि चीवरक्खन्धके अनुञ्ञातत्ता, ‘‘नव चीवरानि अधिट्ठातब्बानी’’ति एत्थ च परियापन्नत्ता चीवरजातियेवस्स जातीति वेदितब्बा। ‘‘सन्थतसदिसं सन्थरित्वाति सदस’’न्ति पुब्बे वुत्तनिसीदनसन्थतत्ता उपमेति। लाभे सदसं, अलाभे अदसम्पि वट्टतीति एके, तं न युत्तम्। ‘‘निसीदनं नाम सदसं वुच्चती’’ति तस्स सण्ठाननियमनतो।
निसीदनसिक्खापदवण्णना निट्ठिता।

८. कण्डुपटिच्छादिसिक्खापदवण्णना

५३९. यदि कण्डुपटिच्छादि नाम अधोनाभि उब्भजाणुमण्डला उप्पन्नकण्डुपीळकादिपटिच्छादिका अधिप्पेता, तस्स सुगतस्स सुगतविदत्थिया दीघसो चतस्सो विदत्थियो तिरियं द्वेति इदम्पि अतिमहन्तं पमाणं दिस्सति। सब्बो हि पुरिसो अत्तनो अत्तनो विदत्थिया सत्तविदत्थिको होति, सुगतस्स च एकाविदत्थि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो होन्ति, तस्मा कण्डुपटिच्छादि पकतिपुरिसस्स पमाणं आपज्जति तिरियं, दीघसो पन दिगुणं आपज्जतीति। आपज्जतु, उक्कट्ठपरिच्छेदो तस्सा, चे इच्छति, सब्बम्पि सरीरं पटिच्छादेस्सति, सब्बसरीरगतसङ्घाटि विय बहुगुणं कत्वा निवासेतुकामो निवासेस्सतीति अयं भगवतो अधिप्पायो सिया।
कण्डुपटिच्छादिसिक्खापदवण्णना निट्ठिता।

९. वस्सिकसाटिकसिक्खापदवण्णना

५४२. वस्सिकसाटिकापि उक्कट्ठपटिच्छेदवसेन अनुञ्ञाता। वस्सकाले केचि सङ्घाटिपरिभोगेनेव परिभुञ्जिस्सन्तीति अयं भगवतो अधिप्पायो सिया। किञ्चापि इमिना तक्केन अनुञ्ञाता, ‘‘अप्पमाणिकायो कण्डुपटिच्छादियो धारेन्ति, वस्सिकसाटिकायो धारेन्ती’’ति इमस्मिं वत्थुस्मिं पञ्ञत्तत्ता पन अञ्ञथा पुण्णपरिच्छेदतो अधिकप्पमाणायो ते भिक्खू धारेसुन्ति कत्वा एतपरमता तासं अनुञ्ञाताति वेदितब्बा। एसेव नयो दसमेपि।
वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता।

१०. नन्दत्थेरसिक्खापदवण्णना

५५१. तत्थ भिसिं वा बिब्बोहनं वा करोतीति दीघसो बहूनं भिक्खूनं साधारणत्थं करोतीति युज्जति।
नन्दत्थेरसिक्खापदवण्णना निट्ठिता।
समत्तो वण्णनाक्कमेन रतनवग्गो नवमो।
पाचित्तियकण्डवण्णना निट्ठिता।

६. पाटिदेसनीयकण्डो

१. पठमपाटिदेसनीयसिक्खापदवण्णना

५५३-५. ‘‘पटिदेसेतब्बाकारदस्सन’’न्ति अट्ठकथायं वुत्तत्ता पाळियं आगतवसेनेव आपत्ति देसेतब्बा, न अञ्ञथा। ‘‘अन्तरघरे अन्तरघरसञ्ञी’’तिआदिना च ‘‘खादनीयभोजनीये अखादनीयअभोजनीयसञ्ञी’’तिआदिना च ‘‘भिक्खुनिया अभिक्खुनिसञ्ञी’’तिआदिना च नयेन अपरेपि तयो तिकच्छेदा योजेत्वा दस्सेतब्बा।
पठमपाटिदेसनीयसिक्खापदवण्णना निट्ठिता।

२. दुतियपाटिदेसनीयसिक्खापदवण्णना

५५९. ‘‘निमन्तिता भुञ्जन्तीति पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तिता भुञ्जन्ती’’ति किञ्चापि वुत्तं, अथ खो अकप्पियनिमन्तनेन निमन्तितता एत्थ न अङ्गं, मातिकाट्ठकथायं वा इध वा अनापत्तिवारे लेसाभावतो, तस्मा ‘‘निमन्तिता’’ति पदस्स अत्थो पुब्बे आचिण्णवसेनेव वुत्तो। अपरेपि तयो तिकच्छेदा योजेत्वा दस्सेतब्बा पदभाजने वुत्तत्ताति वेदितब्बम्। यथा तथा हि भुञ्जन्तानं तादिसं भिक्खुनिं अवारेन्तानं पाटिदेसनीयमेव। ‘‘एसा वोसासति नाम, वोसासन्ती’’ति च दुविधो पाठो। ‘‘अज्झोहारे अज्झोहारे’’ति वचनेन पुन ‘‘गारय्हं आवुसो धम्म’’न्ति एकवचनं विरुद्धन्ति। पठमं अज्झोहारेयेव आपन्नं सन्धाय वुत्तं, तथा अञ्ञत्रापि आगच्छति ‘‘आपज्जिम्हा’’ति वचनतो। एकेन बहूनम्पि वट्टतीति केचि, तं न सुन्दरम्। ‘‘तेहि भिक्खूही’’तिआदिना पाठे वुत्तत्ताति मम तक्को। एकेन सहेव ‘‘अहं आपज्जि’’न्तिपि वत्तब्बन्ति एकेन द्वीहि तीहि देसेतब्बतो, सब्बेहि एवं वत्तुं वट्टति। ‘‘आपज्जिम्हाति सहेवा’’ति वदन्ति। एकेन चे अवारितो, ‘‘अहं, आवुसो, गारय्हं धम्मं आपज्जि’’न्तिपि वत्तब्बम्।
दुतियपाटिदेसनीयसिक्खापदवण्णना निट्ठिता।
५६२-५७०. ततियचतुत्थसिक्खापदानि उत्तानत्थानियेव।
पाटिदेसनीयकण्डवण्णना निट्ठिता।

७. सेखियकण्डो

१. परिमण्डलवग्गवण्णना

५७६. ‘‘सिक्खितसिक्खेनाति चतूहि मग्गेही’’ति वुत्तम्। यस्मा अट्ठङ्गुलमत्तं ओतारेत्वा निवत्थमेव निसिन्नस्स चतुरङ्गुलमत्तं होति, तस्मा उभोपेते अट्ठकथावादा एकपरिच्छेदा, ‘‘अड्ढतेय्यहत्थ’’न्ति सुखुमं, एकपत्तं वा सन्धाय वुत्तम्। तञ्हि यथाठानेन तिट्ठति। दुपट्टं सन्धाय ‘‘द्विहत्थप्पमाणम्पी’’ति वुत्तन्ति उपतिस्सत्थेरो। एकपट्टं, द्विपट्टं वा हेट्ठिमपरिच्छेदेन ‘‘द्विहत्थप्पमाण’’न्ति वुत्तन्ति वेदितब्बम्। वुत्तञ्हि निस्सग्गियअट्ठकथायं ‘‘तिरियं द्विहत्थोपि वट्टती’’ति, तञ्च खो अलाभे एव ‘‘अलाभे तिरियं द्विहत्थप्पमाणम्पि वट्टती’’ति वुत्तत्ता। इदं सब्बं अधिट्ठानुपगं सन्धाय वुत्तम्। विरुद्धं दिस्वा सज्जेतब्बम्। नो चे सज्जेति, दुक्कटम्। सचित्तकं पण्णत्तिविजाननचित्तेनेव ‘‘अनादरियं पटिच्चा’’ति वुत्तत्ता, न वत्थुविजाननचित्तेन ‘‘इदमेवं कत’’न्ति जानतोपि आपत्तिया अभावतो। फुस्सदेवत्थेरवादोपि एकेन परियायेन युज्जति। तथा उपतिस्सत्थेरवादोपि। पञ्ञत्तेपि सिक्खापदे अपञ्ञत्तेपि यं पकतिया वज्जं, तं लोकवज्जम्। इदं पन पञ्ञत्तेयेव वज्जं, नापञ्ञत्ते, तस्मा इतरलोकवज्जेन असदिसत्ता न लोकवज्जम्। पण्णत्तितो पट्ठाय वज्जतो पण्णत्तिवज्जम्। अनादरियचित्तेनेव आपज्जितब्बत्ता सचित्तकं, तस्स चित्तस्स तिवेदनत्ता तिवेदनम्। यस्मा अनादरियचित्तता नाम केवलं अकुसलमेव, तञ्च पकतिया वज्जं, तस्मा इदं लोकवज्जम्। सञ्चिच्च वीतिक्कमनं नाम दोमनस्सिकस्सेव होतीति दुक्खवेदनम्। गण्ठिपदे पन ‘‘पाणातिपातादि विय निवासनादिदोसो लोकगरहितो न होतीति पण्णत्तिवज्जन्ति फुस्सदेवत्थेरो’’ति लिखितम्।
५७७. विहारेपीति बुद्धुपट्ठानादिकाले, तस्मा ‘‘पारुपितब्ब’’न्ति उत्तरासङ्गकिच्चवसेन वुत्तम्। पठमदुतियसिक्खापदेसु परिळाहादिपच्चया कप्पति, न अन्तरघरपटिसंयुत्तेसु।
५८२. ‘‘एकस्मिं पन ठाने ठत्वा’’ति एत्थ ‘‘गच्छन्तोपि परिस्सयाभावं ओलोकेतुं लभतियेव। तथा गामे पूज’’न्ति लिखितं, तं पन ‘‘एकस्मिं ठाने ठत्वा’’ति वुत्तत्ता तादिसं अन्तरायं सन्धाय वुत्तन्ति वेदितब्बम्।
परिमण्डलवग्गवण्णना निट्ठिता।

२. उज्जग्घिकवग्गवण्णना

५८६. हसनीयस्मिन्ति हेत्वत्थे भुम्मं, हसितब्बवत्थुकारणाति अत्थो। अन्तरघरे उच्चासद्देन अनुमोदनादिं करोन्तस्स अनापत्ति किर। तथा हि महिन्दत्थेरोपि हत्थिसालादीसु महाजनस्स कथेसि।
५९१. केचि भिक्खू ‘‘परिक्खारट्ठपनमत्तेन वासूपगतो होती’’ति वदन्ति, तं तेसं मतिमत्तमेव। भिक्खुनियो चे वासूपगा होन्ति, भिक्खुनुपस्सयोव कप्पियभूमि। ‘‘यत्थ भिक्खुनियो एकरत्तम्पि वसन्ति, अयं भिक्खुनुपस्सयो’’ति (पाचि॰ १६१) वचनतो तासं समीपं वा ताहि गहितवासागारं वा ‘‘गच्छामी’’ति गच्छतो यथासुखं गन्तुं वट्टति। न हि तावता तं घरं अन्तरघरसङ्ख्यं गच्छतीति नो तक्कोति आचरियो।
उज्जग्घिकवग्गवण्णना निट्ठिता।

३. खम्भकतवग्गवण्णना

६०४. सूपो पत्तप्पमाणवण्णनायं वुत्ताकारो। ओलोणी वुच्चति कुधितं, गोरसतो पूरा थूपितोति अत्थो।
६०५. हेट्ठा ओरोहतीति एत्थ ‘‘ओरोहनप्पमाणे सति एकदेसे थूपीकतेपि अनापत्ती’’ति वदन्ति। ‘‘पत्तस्स पन हेट्ठा च उपरि च पदुमिनिपण्णादीहि पटिच्छादेत्वा ओदहन्तिया लद्धं नाम वट्टती’’ति च वदन्ति। एत्थ ‘‘यस्मा ‘समतित्तिको पिण्डपातो पटिग्गहेतब्बो’ति वचनं पिण्डपातो समपुण्णो पटिग्गहेतब्बोति दीपेति, तस्मा अत्तनो हत्थगते पत्ते पिण्डपातो दिय्यमानो थूपीकतोपि चे होति, वट्टतीति दीपेति। ‘थूपीकतं पिण्डपातं पटिग्गण्हाति, आपत्ति दुक्कटस्सा’ति हि वचनं पठमं थूपीकतं पिण्डपातं पच्छा पटिग्गण्हतो, आपत्तीति दीपेति। पत्तेन पटिग्गण्हतो चेपि थूपीकतं होति, वट्टति अथूपीकतस्स पटिग्गहितत्ता। पयोगो पन नत्थि अञ्ञत्र पुब्बदेसा’’ति च ‘‘समतित्तिकन्ति वा भावनपुंसक’’न्ति च वदन्ति, तस्मा विचारेत्वा गहेतब्बम्।
खम्भकतवग्गवण्णना निट्ठिता।

४. सक्कच्चवग्गवण्णना

६०९. सूपोदनविञ्ञत्तिसिक्खापदे ‘‘सूपो नाम द्वे सूपा’’ति न वुत्तं सूपग्गहणेन पणीतभोजनेहि अवसेसानं सब्बभोजनानं सङ्गण्हनत्थम्। अनापत्तिवारे चस्स ‘‘ञातकानं पवारितानं अञ्ञस्सत्थाय अत्तनो धनेना’’ति इदं अधिकम्। कत्थचि पोत्थके ‘‘अनापत्ति असञ्चिच्च असतिया अजानन्तस्स गिलानस्स आपदासू’’ति एत्तकमेव वुत्तं, तं न, ‘‘समसूपकं पिण्डपातं भुञ्जिस्सामी’’ति इमस्स अनापत्तिवारे ‘‘अञ्ञस्सत्थाया’’ति कत्थचि लिखितं, तञ्च पमादवसेन लिखितम्। ‘‘मुखे पक्खिपित्वा पुन विप्पटिसारी हुत्वा ओगिलितुकामस्सपि सहसा चे पविसति, एत्थ ‘असञ्चिच्चा’ति वुच्चति। विञ्ञत्तम्पि अविञ्ञत्तम्पि एकस्मिं ठाने ठितं सहसा अनुपधारेत्वा गहेत्वा भुञ्जन्तो ‘असतिया’ति वुच्चती’’ति लिखितं, अनापत्तिवारे एकच्चेसु पोत्थकेसु ‘‘रसरसेति लिखितं, तं गहेतब्ब’’न्ति वुत्तम्।
सक्कच्चवग्गवण्णना निट्ठिता।

५. कबळवग्गवण्णना

६१८. ‘‘सब्बं हत्थ’’न्ति वचनतो एकदेसं मुखे पक्खिपन्तस्स अनापत्तीति एकच्चे। ‘‘सब्बन्ति वचनतो एकदेसम्पि न वट्टती’’ति वदन्ति, तं युत्तं अनापत्तिवारे अविसेसितत्ता।
६२४. सित्थावकारके ‘‘कचवरं छड्डेन्तं सित्थं छड्डिय्यती’’ति च ‘‘कचवरं छड्डेन्तो’’ति च पाठो।
कबळवग्गवण्णना निट्ठिता।

६. सुरुसुरुवग्गवण्णना

६२७. ‘‘सुरुसुरु’’न्ति च ‘‘सुरोसुरो’’ति च पाठो। सीतीकतोति सीतङ्को। ‘‘सिलकबुद्धोति अरियानं परिहासवचनमेवेत’’न्ति लिखितम्।
६३१. पटिक्कूलवसेनाति एत्थ यदि पटिक्कूलवसेन पटिक्खित्तं, ‘‘सेय्यथापि कामभोगिनो’’ति न वत्तब्बम्। न हि ते पटिक्कूलं करोन्तीति चे? न, इस्सरियलिङ्गवसेन गहणसम्भवतो। ते हि अनादरा होन्ति। पत्तधोवनन्ति पत्तधोवनोदकं भोजनपटिसंयुत्तम्।
६३४. ‘‘छत्तपादुकाय’’न्ति च ‘‘छत्तपादे’’ति च पाठो।
६३७. चापोति सत्तखादनवधो। ‘‘सेसा सब्बा धनुविकति कोदण्डे पविट्ठा’’ति च लिखितं, पटिमुक्कन्ति पवेसितं, लग्गितं होतीति अत्थो।
सुरुसुरुवग्गवण्णना निट्ठिता।

७. पादुकवग्गवण्णना

६४०. सयं यानगतो हुत्वा, यथा यानगतस्स वे।
अलं वत्तुं तथा नालं, सछत्तो छत्तपाणिनो॥
यथा एत्थ, एवं अञ्ञत्रापि।
६४७. छपकवत्थुस्मिं ‘‘सचाहं न लभिस्सामी’’ति पाठो, ‘‘दस चे न लभिस्सामी’’ति च अत्थि, ‘‘वत्थुस्मिं अगिलानस्सा’’ति च आगच्छति, तं न सुन्दरं, सिक्खापदेयेव सुन्दरम्। थोमितोति अहम्पि जानामीति सम्बन्धो । या धनयसलाभसङ्खाता वुत्ति विनिपातेन होति सम्पराये अपायेसु विनिपातहेतु हुत्वा पवत्तति। अथ वा विनिपातेनाति हेत्वत्थे करणवचनं, विनिपातनाय पवत्ततीति अधिप्पायो। अधम्मचरणेन अधम्मचरणाय। ‘‘अस्मा कुम्भिमिवा’’ति च पठन्ति।
पादुकवग्गवण्णना निट्ठिता।

पकिण्णकवण्णना

कायवाचाचित्ततो समुट्ठहन्तीति कत्वा ‘‘समनुभासनसमुट्ठानानी’’ति वुत्तानि। समनुभासनं किरियम्। इमानि किरियानि। धम्मदेसनसमुट्ठानानि वाचाचित्ततोति एत्थ कायवचीविञ्ञत्तिभावतो उज्जग्घिकउच्चासद्दादीसु विय ‘‘कायवाचाचित्ततो’’ति वत्तब्बानीति चे? न वत्तब्बानि। निसीदनगमनाहारपक्खिपनादिकायविञ्ञत्तिया सब्भावा तत्थ युत्तं, न धम्मदेसने तादिसस्साभावा।
पकिण्णकवण्णना निट्ठिता।
सेखियकण्डवण्णना निट्ठिता।

८. सत्ताधिकरणसमथवण्णना

‘‘येभुय्यसिका कातब्बा…पे॰… तिणवत्थारको कातब्बो, सो पुग्गलो’’ति च लिखितम्।
सत्ताधिकरणसमथवण्णना निट्ठिता।
भिक्खुविभङ्गो निट्ठितो।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
भिक्खुनीविभङ्गवण्णना

१. पाराजिककण्डवण्णना

गन्थारम्भवण्णना
विभङ्गे विय भिक्खूनं, वित्थारमभिसङ्खतम्।
अकत्वा भिक्खुनीनम्पि, वक्खे गण्ठिपदक्कमं॥
यो भिक्खुनीनं विभङ्गो अस्स, तस्स संवण्णनाक्कमो पत्तोति अत्थो।
गन्थारम्भवण्णना निट्ठिता।

१. पठमपाराजिकसिक्खापदवण्णना

६५६-७. तत्थ तत्थ ठानुप्पत्तिकपञ्ञा वीमंसा। पदपटिपाटिया एवाति मातिकापदपटिपाटिया एव। ‘‘वुत्तन्ति सङ्गीतिकानं उपसङ्कप्पनानं विभाजनं वुत्त’’न्ति लिखितम्।
६५८. ‘‘एहिभिक्खुनीति भिक्खुनी, तीहि सरणगमनेहि उपसम्पन्नाति भिक्खुनी’’ति इदं पन देसनाविलासवसेन वुत्तन्ति एके। अञ्ञबुद्धकाले अत्थीति एके, तं न युत्तं विय दिस्सति अम्हाकम्पि बुद्धकाले सम्भवप्पसङ्गतो, एहिभिक्खुनिया पटिसेधछायादिस्सनतो च। यथाह धम्मपदे विसाखावत्थुस्मिं (ध॰ प॰ अट्ठ॰ १. विसाखावत्थु) ‘‘तस्स चीवरदानस्स निस्सन्देन इमं महालतापसाधनं लभि। इत्थीनञ्हि चीवरदानं महालतापसाधनभण्डेन मत्थकं पप्पोति, पुरिसानं इद्धिमयपत्तचीवरेना’’ति। तीहि सरणगमनेहि उपसम्पन्नाय पन भिक्खुनिया सम्भवो अञ्ञबुद्धकाले कदाचि सिया, नत्थेव अम्हाकं बुद्धकाले। देसनाविलासेन पन भिक्खुदेसनाक्कमेनेव भिक्खुनिनिद्देसो वुत्तो, तेनेव भिक्खुसङ्घवसेन एकतोउपसम्पन्ना भिक्खुनियो विज्जमानापि तत्थ न वुत्ता। तासं अत्थिता इमाय परिवारकथाय वेदितब्बा –
‘‘उभो एकतो उपसम्पन्ना,
उभिन्नं हत्थतो चीवरं पटिग्गण्हेय्य।
सिया आपत्तियो नाना,
पञ्हा मेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४७९)।
अथ वा पुथुज्जनकाले एहिभिक्खुसरणगमनेन उपसम्पन्नोव इत्थिलिङ्गपातुभावेन भिक्खुनिभावे ठिता पुरिसूपसम्पन्नं उपादाय ‘‘एहिभिक्खुनी’’ति, ‘‘तीहि सरणगमनेहि उपसम्पन्ना भिक्खुनी’’ति च सङ्ख्यं गच्छति। नो चे, तं वचनं विरुज्झेय्याति एके, विचारेत्वा गहेतब्बम्। ‘‘विञ्ञू पटिबलो’’ति द्विन्नं अवस्सवभावस्स इज्झनतो वुत्तम्। एत्थ यस्मा यं किञ्चि आमिसं पटिग्गण्हन्तीनं अग्गहत्था पुरिसानं हत्थेहि कदाचि मिस्सीभावं गच्छन्ति, वन्दन्तानं वा पुरिसानं सिरानि अग्गपादेहि मिस्सितानि कदाचि होन्ति, केसच्छेदनकाले वा सिरं पुरिसानं हत्थेहि मिस्सितं होति, चित्तं नामेतं अतिरद्धगवेसि, दुरक्खियं वा, तस्मा ‘‘मा अतिलहुं पाराजिकापत्ति भिक्खुनीनं होतू’’ति बुद्धा भगवन्तो कारुञ्ञेन पाराजिकक्खेत्तपरिच्छेदं, थुल्लच्चयक्खेत्तपरिच्छेदञ्च विसुं विसुं देसेसुन्ति वेदितब्बम्।
६५९. तब्बहुलनयेन सा वुत्ताति एत्थ अयमनुगण्ठिपदक्कमो – येभुय्येन किरियसमुट्ठानत्ता ‘‘किरियसमुट्ठान’’न्ति वुत्तम्। ‘‘कायसंसग्गं समापज्जेय्या’’ति अवत्वा पन ‘‘सादियेय्या’’ति वुत्तत्ता अकिरियतोपि समुट्ठातीति वेदितब्बम्। यथा चेत्थ, एवं हेट्ठा ‘‘मनुस्सित्थिया तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्सा’’तिआदिना नयेन किरियसमुट्ठानतं वत्वा तदनन्तरं ‘‘भिक्खुपच्चत्थिका…पे॰… सो चे पवेसनं सादियति, आपत्ति पाराजिकस्सा’’तिआदिना (पारा॰ ५६) नयेन अकिरियसमुट्ठानतायपि वुत्तत्ता पठमपाराजिकस्सापि तब्बहुलनयेनेव किरियसमुट्ठानता वेदितब्बा। न हि पवेसनसादियनादिम्हि किरियसमुट्ठानता दिस्सति। अङ्गजातचलनञ्चेत्थ न सारतो दट्ठब्बं ‘‘सो चे पवेसनं न सादियति, पविट्ठं न सादियति, ठितं न सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्सा’’ति (पारा॰ ५८) एत्थ ठित न सादियने पकतियापि परिपुण्णचलनत्ता। सादियनपच्चया हि सेवनचलनञ्चेत्थ न दिस्सतेवाति तब्बहुलनयेनेव किरियसमुट्ठानता गहेतब्बा। तत्थ तत्थ अट्ठकथासु कस्मा तब्बहुलनयो अवुत्तोति चे? ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्या’’ति (पारा॰ ३९, ४२) मातिकायं किरियसमुट्ठानस्स सरूपेन वुत्तत्ता तदनुरूपवसेन विभङ्गनयमनोलोकेत्वा ‘‘किरियसमुट्ठान’’मिच्चेव वुत्तम्। यथा चेतेसु तब्बहुलनयेन किरियसमुट्ठानता वुत्ता, तथा सुरादीनं अकुसलेनेव पातब्बता, न इतरथा ‘‘यं अकुसलेनेव आपज्जति, अयं लोकवज्जा, सेसा पण्णत्तिवज्जा’’ति (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) वुत्ते लोकवज्जपण्णत्तिवज्जानं नियमनलक्खणसिद्धि होति, तथा तं अवत्वा ‘‘यस्सा सचित्तकपक्खे चित्तं अकुसलमेव होति, अयं लोकवज्जा। सेसा पण्णत्तिवज्जा’’ति वुत्ते लोकवज्जवचनं निरत्थकं सिया वत्थुअजाननपक्खेपि अकुसलेनेव पातब्बत्ता। यस्मा तत्थ सुरापानवीतिक्कमस्स अकुसलचित्तुप्पादो नत्थि, तस्मा खन्धकट्ठकथायं (महाव॰ अट्ठ॰ १०८) ‘‘मज्जपाने पन भिक्खुनो अजानित्वापि बीजतो पट्ठाय मज्जं पिवन्तस्स पाचित्तियं, सामणेरो जानित्वा पिवन्तो सीलभेदं आपज्जति, न अजानित्वा’’ति वुत्तं, न वुत्तं ‘‘वत्थुअजाननपक्खे पाणातिपातादीनं सिद्धिकरअकुसलचित्तुप्पादसदिसे चित्तुप्पादे सतिपि सामणेरो सीलभेदं नापज्जती’’ति। अभिनिवेसवचनं पाणातिपातादीहि समानजातिकत्ता सामणेरानं सुरापानस्स। ‘‘सुरादयो पनिमे’’ति वत्थुं जानित्वा पातब्बतादिवसेन वीतिक्कमन्तस्स अकुसलस्स असम्भवो नत्थि। तेन वुत्तं ‘‘यस्स सचित्तकपक्खे’’तिआदि।
किञ्चेत्थ युत्तिवचनेन अरहन्तानं अप्पविसनतो सचित्तकाचित्तकपक्खेसु अकुसलनियमोति चे? न, धम्मतावसेन सेक्खानम्पि अप्पविसनतो। अचित्तकपक्खे अकुसलनियमाभावदस्सनत्थं सुपन्तस्स मुखे पक्खित्तजलबिन्दुमिव सुराबिन्दुआदयो उदाहरितब्बाति। तब्बहुलनयेन हि अत्थे गहिते पुब्बेनापरं अट्ठकथाय समेति। ‘‘सद्धिं पाळिया अविसेसत्थो परतो आवि भविस्सतीति अपरे’’ति वुत्तम्। इदमेत्थ विचारेतब्बम्। यदि वत्थुजाननपक्खे विना अकुसलेन मज्जपानं सिया, कस्मा नाळिमज्झं नातिक्कमति अरियानं पानकादिसञ्ञीनन्ति? सीलभेदवत्थुवीतिक्कमो विनापि चित्तेन अरियानं धम्मतावसेनेव न सम्भवतीति चे, न, चक्खुपालत्थेरवत्थु (ध॰ प॰ अट्ठ॰ १.१) आदिविरोधतोति। अपिच भिक्खुनोपि सामणेरस्स विय सुरापानं सचित्तकमेव कस्मा न जातन्ति? अप्पतिरूपत्ताति चे, सामणेरानम्पि अप्पतिरूपमेव। सहधम्मिका एव हि ते। महासावज्जत्ताति चे? सामणेरानम्पि तादिसमेव। सामणेरानं सचित्तकमेव पाराजिकं, इतरं दण्डकम्मवत्थूति चे? भिक्खूनम्पि मज्जपाने नत्थि। एत्थ तिकपाचित्तियेन न भवितब्बम्। मज्जे अमज्जसञ्ञिस्स दुक्कटापत्ति पञ्ञापेतब्बा सिया। भिक्खुस्स पाचित्तियवत्थु सामणेरानं पाराजिकं होति तिरच्छानगतसामणेरानं वियाति चे? अचित्तकम्पि मज्जपानादीनं सामणेरानं पाराजिकं पञ्ञापेतब्बं सिया। नाचित्तकं पाराजिकं सम्भवतीति चे? न, पण्णत्तिवज्जम्पि पाराजिकं सम्भवतीति। निकायन्तरपक्खे अयमेव दोसो। अम्हाकञ्हि लोकवज्जमेव मज्जपानन्ति। कस्मा पनेत्थ सुरापानमेव धम्मतावसेन अरिया न करोन्तीति? न केवलं सुरापानमेव धम्मतावसेन अरिया न करोन्ति, पाणेसुपि कोधवसेन पाणसञ्ञिताय सीसच्छेदनादीनि न करोन्ति, सदारसञ्ञाय परदारं न वीतिक्कमन्ति, अनत्थभञ्जकसञ्ञाय अत्थभञ्जकमुसा न वदन्ति, सम्मादिट्ठिसञ्ञाय मिच्छादिट्ठिं न पटिपज्जन्तीति वेदितब्बा। आचरियापि सुरापाने अकुसलनियमाभावमेव वदन्ति, तस्मा एव मातिकाट्ठकथाय गण्ठिपदे लोकवज्जपण्णत्तिवज्जाधिकारे ‘‘सचित्तकपक्खेअकुसलन्ति सुरापानादिसङ्गहत्थं, इतरथा यस्स अकुसलमेवाति वदेय्या’’ति लिखितम्। किरियसमुट्ठानता पनस्स तब्बहुलनयमेव, न पठमपाराजिके। कथं? कायसंसग्गसिक्खापदं पठमपाराजिकसमुट्ठानम्। एत्थ भिक्खुस्स च भिक्खुनिया च कायसंसग्गभावे सति भिक्खुनी कायङ्गमचोपयमानापि चित्तेनेव अधिवासेन्ती आपज्जति, न एवं भिक्खु। भिक्खु पन चोपयमानोव आपज्जति, एवमेव पठमपाराजिकेपि चोपने सति एव आपज्जति, नासति। पवेसनं सादियतीति एत्थ पवेसनसादियनं नाम सेवनचित्तस्सुप्पादनन्ति, एवं सन्तेपि ‘‘वीमंसित्वा गहेतब्ब’’न्ति वुत्तम्।
पठमपाराजिकसिक्खापदवण्णना निट्ठिता।

२. दुतियपाराजिकसिक्खापदवण्णना

‘‘किस्स पन त्वं अय्ये जानं पाराजिकं धम्मं अज्झापन्न’’न्ति वचनतो, ‘‘अट्ठन्नं पाराजिकानं अञ्ञतरं पाराजिकं अज्झापन्न’’न्ति (पाचि॰ ६६६) वचनतो, अन्ते ‘‘उद्दिट्ठा खो अय्यायो अट्ठ पाराजिका धम्मा’’तिआदिवचनतो (पाचि॰ ६७७), परिवारे ‘‘साधारणपञ्ञत्ति उभतोपञ्ञत्ती’’ति (परि॰ २०१) वचनतो च भिक्खुनिविभङ्गं पत्वा भगवा साधारणानि सिक्खापदानि भिक्खूनं उप्पन्नवत्थुस्मिंयेव ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्य अन्तमसो तिरच्छानगतेनपि पाराजिका होति असंवासा’’तिआदिना नयेन सविसेसम्पि अविसेसम्पि मातिकं निक्खिपित्वा अनुक्कमेन पदभाजनं, आपत्तिभेदं, तिकच्छेदं, अनापत्तिवारञ्च अनवसेसं वत्वा वित्थारेसि। सङ्गीतिकारकेहि पन असाधारणपञ्ञत्तियोयेव इध वित्थारिताति वेदितब्बा।
६६६. तत्थ ‘‘अट्ठन्नं पाराजिकान’’न्ति इदं केवलं सङ्गीतिकारकानंयेव नयतो निक्खित्तवचनं इतो पुब्बे छट्ठसत्तमट्ठमानं पाराजिकानं अपञ्ञत्तत्ता। भगवता पन इदं पञ्ञापितमादिसिक्खापदम्पि उपादाय ‘‘छन्नं पाराजिकान’’न्ति वुत्तं सिया। इतो उद्धं पञ्ञत्तानिपि उपादाय ‘‘अट्ठन्नं पाराजिकान’’न्ति वचनं अपरभागे उप्पन्नन्ति एकच्चे आचरिया। अट्ठकथायं पन ‘‘इदञ्च पाराजिकं पच्छा पञ्ञत्तं, तस्मा ‘अट्ठन्न’न्ति विभङ्गे वुत्त’’न्तिआदि वुत्तं, तस्मा अट्ठकथाचरियानं मतेन सिद्धमेतं यथापञ्ञत्तानुक्कमवसेनेव सङ्गीतानीति। ‘‘अञ्ञासि’’न्ति पाठो। अञ्ञासीति न गहेतब्बो। ‘‘दुट्ठुल्लसिक्खापदे वुत्तनयेनेवा’’ति वचनतो वज्जपटिच्छादिकं या पटिच्छादेति, सापि वज्जपटिच्छादिकआयेवाति सिद्धम्। किञ्चापि वज्जपटिच्छादनं पेमवसेन होति, तथापि सिक्खापदवीतिक्कमचित्तं दोमनस्सिकमेव होतीति कत्वा ‘‘दुक्खवेदन’’न्ति वुत्तम्।
दुतियपाराजिकसिक्खापदवण्णना निट्ठिता।

३. ततियपाराजिकसिक्खापदवण्णना

६६९. इमं अधिप्पायमत्तन्ति ‘‘चोदेत्वा सारेत्वा’’ति एतम्। एत्थायं विचारणा – यो भिक्खु उक्खित्तकभिक्खुना समानदिट्ठिको लद्धिनानासंवासको होति, सो अवन्दनीयो, कम्माकम्मे उक्खित्तको विय न गणपूरणो, सहसेय्यम्पि न लभति, न तथा भिक्खुनी। सा हि याव न समनुभट्ठा, ताव गणपूरका च होति, संवासञ्च लभति। लद्धिनानासंवासिकानुवत्तिकापि उक्खित्तानुवत्तिकाव होति। उक्खित्तो चे कालङ्कतो, तदनुवत्तको भिक्खु लद्धिनानासंवासको होतियेव। तथा विब्भन्तेपि तस्मिं तित्थियपक्कन्तकेपि सिक्खं पच्चक्खाय सामणेरभूमियं ठितेपीति एके। तेसं मतेन उक्खित्तके तथाभूतेपि भिक्खुनी तदनुवत्तिका समनुभासितब्बावाति आपज्जति। समनुभासनकम्मं सङ्घायत्तं, सङ्घेन सञ्चिच्च पुरिमकापत्तिं अपनेतुं न युत्तं विय खायति। उक्खेपनीयकम्मञ्च आपत्तिअदस्सनमत्ते, अप्पटिकम्ममत्ते, कुदिट्ठिअप्पटिनिस्सज्जनमत्ते च करियति, तस्स अनुवत्तनमत्तेन समनुभासित्वा सासनतो चावेतब्बानीति न युत्तन्ति चे? न वत्तब्बमेव, इदं अपाराजिकवत्थूसुपि तप्पसङ्गतो, अनञ्ञविसयत्ता च विनयस्स।
ततियपाराजिकसिक्खापदवण्णना निट्ठिता।

४. चतुत्थपाराजिकसिक्खापदवण्णना

६७५. ‘‘लोकस्सादसङ्खातस्स मित्तसन्थवस्स वसेन तं दस्सेतुं कायसंसग्गरागेनाति वुत्त’’न्ति लिखितम्। तिस्सित्थियोति तीसु इत्थीसु, तिस्सो वा इत्थियो। तं न सेवेति तासु न सेवति। अनरियाति उभतोब्यञ्जना। ब्यञ्जनस्मिन्ति अत्तनो ब्यञ्जने। न सेवेति न सेवति। न चाचरेति नाचरति। वण्णावण्णोति द्वीहिपि सुक्कविस्सट्ठि। गमनुप्पादनन्ति सञ्चरित्तम्।
६७६. ‘‘निवत्थं वा पारुतं वा’’ति एत्थ निवत्थस्स वा पारुतस्स वा वत्थस्स गहणं सादियतीति अत्थो।
चतुत्थपाराजिकसिक्खापदवण्णना निट्ठिता।
पाराजिककण्डवण्णना निट्ठिता।

२. सङ्घादिसेसकण्डवण्णना

१. पठमसङ्घादिसेससिक्खापदवण्णना

६८१. आहतकोति आनीतो, नियतकोति अधिप्पायो। अकप्पियअड्डो नाम सङ्घस्स वा आरामिकपुग्गलस्स वा वत्थुस्स कारणा सङ्घस्स वारिकभावेन सयमेव वा अधिकरणट्ठानं गन्त्वा ‘‘अम्हाकं एसो दासो, दासी, वापी, खेत्तं, आरामो, आरामवत्थु, गावो, गावी, महिंसी, अजा, कुक्कुटा’’तिआदिना वोहरति, अकप्पियम्। ‘‘अयं अम्हाकं आरामिको आरामिका, अयं वापी इत्थन्नामेन सङ्घस्स हत्थे दोहनत्थाय दिन्ना। इतो खेत्ततो आरामतो उप्पज्जनकचतुपच्चया इतो गावितो महिंसितो अजातो उप्पज्जनकगोरसा इत्थन्नामेन सङ्घस्स दिन्ना’’ति पुच्छिते वा अपुच्छिते वा वत्तुं वट्टति। ‘‘कत’’न्ति अवत्वा ‘‘करोन्ती’’ति वचनेन किर अनेनकतं आरब्भ आचिक्खिता नाम होति। गीवाति केवलं गीवा एव होति, न पाराजिकम्। कारापेत्वा दातब्बाति एत्थ सचे आवुधभण्डं होति, तस्स धारा न कारेतब्बा, अञ्ञेन पन आकारेन सञ्ञापेतब्बम्। ‘‘तिचित्तं तिवेदन’’न्ति वुत्तत्ता ‘‘मानुस्सयवसेन कोधुस्सयवसेना’’ति तब्बहुलनयेन वुत्तन्ति वेदितब्बम्।
पठमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

२. दुतियसङ्घादिसेससिक्खापदवण्णना

६८३. भटिपुत्तकानं कुमारभटिकानं गणा भटिपुत्तगणा। कप्पन्ति कप्पियम्। कप्पगतिकन्ति कप्पियसभावम्। पक्कन्तासुपीति अत्तनो परिसं ठपेत्वा इतरासु पक्कन्तासु। पण्णत्तिं अजानन्ता अरियापि वुट्ठापेन्तीति कत्वा वा कम्मवाचापरियोसाने आपत्तिक्खणे विपाकाब्याकतसमङ्गितावसेन वा ‘‘तिचित्त’’न्ति वुत्तन्ति वेदितब्बम्। ‘‘पब्बाजने न दुक्कट’’न्ति पोराणगण्ठिपदे वुत्तम्।
दुतियसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

३. ततियसङ्घादिसेससिक्खापदवण्णना

६८७. भद्दाकापिलानी महाकस्सपस्स पुराणदुतिया किर। ञातीनं कुलं यस्मिं गामके, तदेतं गामकं ञातिकुलं, कुलसन्निहितं गामकं अगमासीति अत्थो। ‘‘अजं गामं नेती’’तिआदीसु विय वा द्विकम्मिकं कत्वा गामकं अगमासि ञातिकुलं अगमासीतिपि युज्जति।
६९२. ‘‘अपरिक्खित्तस्स गामस्स उपचारं अतिक्कामेन्तिया’’ति वचनेनपि एवं वेदितब्बं – विकालगामप्पवेसने द्विन्नं लेड्डुपातानंयेव वसेन उपचारो परिच्छिन्दितब्बो, इतरथा यथा एत्थ परिक्खेपारहट्ठानं परिक्खेपं विय कत्वा ‘‘अतिक्कामेन्तिया’’ति वुत्तं, एवं तत्थापि ‘‘अपरिक्खित्तस्स गामस्स उपचारं अतिक्कमन्तस्सा’’ति वदेय्य। यस्मा पन तत्थ परिक्खेपारहट्ठानतो उत्तरि एको लेड्डुपातो उपचारोति अधिप्पेतो, तस्मा तदत्थदीपनत्थं ‘‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तस्सा’’ति वुत्तम्। यं पन अन्धकट्ठकथायं ‘‘परिक्खेपारहट्ठानंयेव ‘उपचार’न्ति सल्लक्खेत्वा परिक्खेपपरिक्खेपारहट्ठानानं निन्नानाकारणदीपनत्थं ‘उपचारं ओक्कमन्तस्सा’ति वुत्तं पाळिविसेसमसल्लक्खेत्वाव अपरिक्खित्तस्स गामस्स उपचारं अतिक्कमन्तस्स इध उपचारो परिक्खेपो यथा भवेय्य, तं उपचारं पठमं पादं अतिक्कमन्तस्स आपत्ति दुक्कटस्स। दुतियं पादं अतिक्कमन्तस्स आपत्ति पाचित्तियस्सा’’ति वुत्तं, तं न गहेतब्बमेव पाळिया विसेससब्भावतोति। ‘‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तियातिपि एकच्चेसु दिस्सति, तं न गहेतब्बन्ति अपरे’’ति वुत्तम्। तत्थ ‘‘पाळिविसेसमसल्लक्खेत्वा’’ति दुवुत्तं, कस्मा? विकालगामप्पवेसनसिक्खापदेपि कत्थचि ‘‘उपचारं अतिक्कमन्तस्सा’’ति पाठो दिस्सतीति, सो अन्धकट्ठकथापाठतो गहितोति आचरियो। अपरिक्खित्तस्स उपचारोक्कमनमेव पाठो युज्जति, न अतिक्कमनम्। कस्मा? बहूसु ठानेसु पाळिया अट्ठकथाहि विरुज्झनतो, इमस्मिं वापि सिक्खापदे विरुज्झति। कथं? गणम्हा ओहीयमानाय अरञ्ञे आपत्ति होति, न गामे। अथ च पन निदस्सनम्पि ‘‘सिक्खापदा बुद्धवरेना’’ति (परि॰ ४७९) गाथा दस्सिता, तस्मा उपचारोक्कमनपरियापन्ननदिं अतिक्कामेन्तिया होति। किञ्च भिय्यो ‘‘गच्छन्तस्स चतस्सो आपत्तियो, ठितस्स चापि तत्तकातिआदीनं (परि॰ ४७५) परिवारगाथानं अट्ठकथाहि उपचारोक्कमनमेव पाठोति निट्ठं गन्तब्ब’’न्ति च वुत्तं, सुट्ठु सल्लक्खेत्वा कथेतब्बम्।
‘‘पदसा गमनमेव हि इधाधिप्पेतं, तेनेव पठमं पादं अतिक्कामेन्तियातिआदिमाहा’’ति एत्थ विकालगामप्पवेसनसिक्खापदादीसु तदभावा यानेन वा इद्धिया वा पविसतो, अद्धानं गच्छतो च आपत्तीति दीपेति। तत्थ असारुप्पत्ता आपत्तिमोक्खो नत्थीति एके, विचारेत्वा गहेतब्बम्। भिक्खुनीविहारभूमि ‘‘गामन्तर’’न्ति न वुच्चति गामन्तरपरियापन्नायपि कप्पियभूमित्ता। ‘‘परतो ‘सचे भिक्खुनीसु महाबोधियङ्गणं पविसन्तीसु एका बहि तिट्ठति, तस्सा आपत्ती’तिआदिवचनतो भिक्खुविहारो न कप्पियभूमीति सिद्धं, तस्मा कञ्चिनगरे खन्धधम्मविहारो विय, कावीरपट्टने सारीधम्मविहारो विय च अञ्ञोपि सो विहारो, तस्मा सीमबद्धसुखत्थं गामन्तरभावे निरन्तरा अधिट्ठानत्थं पविसन्तिया, निक्खमन्तियापि गामन्तरापत्ति होतीति अपरे’’ति वुत्तम्। चतुगामसाधारणत्ताति एत्थ एवंविधे विहारे सीमं बन्धन्तेहि चत्तारोपि ते गामा सोधेतब्बाति वेदितब्बा। संविदहित्वा भिक्खुनिया वा मातुगामेन वा थेय्यसत्थेन वा सद्धिं तं विहारं ओक्कमन्तिया चतस्सो आपत्तियो एकतोव होन्ति। ‘‘गामन्तरे गामन्तरे आपत्ति पाचित्तियस्सा’’ति वुत्ताति एके।
दुतियपादुद्धारे सङ्घादिसेसोति एत्थ सचे दुतियो पादुद्धारो कप्पियभूमियं होति, न सङ्घादिसेसो, अकप्पियभूमियं एव सङ्घादिसेसो। ‘‘उभयतीरेसु विचरन्ति, वट्टतीति दस्सनूपचारस्सेत्थ सम्भवा’’ति लिखितं, तं युत्तम्। सवनूपचारो हेत्थ नदीपारे, गामन्तरे वा अप्पमाणन्ति। अन्धकट्ठकथायं पन ‘‘परतीरतो नदिं ओतरित्वा दस्सनूपचारतो दारूनि, पण्णानिवा मग्गित्वा आनेति, अनापत्ति। तिचीवरानि परतीरे ओतापेति, अनापत्ती’’ति वुत्तम्। ‘‘ओरिमतीरमेव आगच्छति, आपत्ती’’ति अतिक्कमितुकामताय पविट्ठत्ता वुत्तम्। ‘‘न्हायनादिकिच्चेन पविट्ठानं कत्थेवालयसम्भवा वट्टती’’ति वुत्तम्। गामन्तरे पमाणन्ति अट्ठकथायं परतीरतो नदिं ओतरित्वा दस्सनूपचारतो दारूनि पण्णानि सकगामतो थोकम्पि तरणवारेन न वट्टति किर निक्खमित्वा पविसितुम्।
अगामके अरञ्ञेति अगामलक्खणे अरञ्ञेति अत्थो। इमिना आपत्तिखेत्तं दस्सितम्। यस्मा इदं आपत्तिखेत्तं, तस्मा या भिक्खुनुपस्सयतो गामस्स इन्दखीलं अतिक्कमति, सा असन्ते गामे गणम्हा ओहीयनापत्तिं आपज्जति। दस्सनसवनूपचाराभावेपि पगेव गामे इन्दखीलातिक्कमनक्खणेयेव आपज्जति। सचे तत्थ एका भिक्खुनी अत्थि, तस्सा दस्सनसवनूपचारातिक्कमनक्खणे आपज्जति, अरञ्ञमग्गगमनकाले एवायं विधीति न गहेतब्बम्। गामतो पन निक्खमन्ती इतो पट्ठाय आपज्जतीति दस्सनत्थं ‘‘अगामकं अरञ्ञ’’न्ति वुत्तम्। वुत्तञ्हेतं ‘‘आराधिका च होन्ति सङ्गाहिका लज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बम्। गच्छति चे, गामन्तरनदीपाररत्तिविप्पवासगणम्हा ओहीयनापत्तीहि न मुच्चती’’तिआदि। तत्थ ‘‘गणम्हा ओहीयनापत्ति सकिंयेवापज्जति। इतरा गामे गामे पारे पारे अरुणे अरुणे चाति वेदितब्ब’’न्ति वुत्तम्। तत्थ ‘‘वुत्तञ्हेत’’न्तिआदीनि असाधकानि यथासम्भवं गहेतब्बत्ता। ‘‘महाबोधियङ्गणन्तिआदि एवं गामस्स आसन्नट्ठानेपि इमं आपत्तिं आपज्जतीति दस्सनत्थं वुत्त’’न्ति लिखितम्।
ततियसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

४. चतुत्थसङ्घादिसेससिक्खापदवण्णना

६९४. पटिवत्ताति पटिवचनं देन्ति। कम्मदोसन्ति ‘‘अनञ्ञाय गणस्स छन्दन्ति एवमादी’’ति लिखितम्। कत्तब्बट्ठानदोसन्ति पोराणा। कारकगणस्साति कारकसङ्घस्स। ‘‘भिक्खुनिसङ्घं सन्निपातेत्वा’ति वुत्तत्ता कारकसङ्घोपि अयमेवाति चे? पठममेव कारकसङ्घं न आमन्तेत्वा बलक्कारेनायं थुल्लनन्दा तं भिक्खुनिं ओसारेसी’’ति पोराणगण्ठिपदे वुत्तं, तस्मा कारकभिक्खूनं सम्मुखापि तेसं अनुमतिं पठमं अग्गहेत्वा तं कम्मं न पटिप्पस्सम्भेतब्बन्ति सिद्धं होति, पटिप्पस्सद्धं बलक्कारेन न कातब्बमेवाति अधिप्पायो। ‘‘भिक्खुनीपि दिट्ठाविकम्मं कातुं लभती’’ति च तत्थ वुत्तम्।
६९८. असन्ते कम्मकारकसङ्घे ओसारेति, अनापत्तीति एत्थ कित्तावता असन्तो नाम होतीति? इदं सब्बत्थ न विचारितम्। कारकानं कालकिरियायाति एके। एकस्सपि अभावेनाति एके। एकस्मिं रज्जेति एके। एकरट्ठेति एके। एकगामेति एके। एकस्मिं आवासेति एके। यत्थ सक्का अपलोकेतुन्ति एके। अन्तोअद्धयोजनेति एके। तत्थ तस्मिं आवासे असन्ते कारकसङ्घे ओसारेति, अनापत्तीति इदं पसंसन्ति आचरिया। यत्थ सक्का अपलोकेतुन्ति सामीचि।
चतुत्थसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

५. पञ्चमसङ्घादिसेससिक्खापदवण्णना

७०१. एतं न वुत्तन्ति भिक्खुनिया अवस्सुतभावो दट्ठब्बोति एतं नियमनं न वुत्तम्। तं अवचनं पाळिया समेति। कतरपाळियाति? ‘‘अनवस्सुतोति जानन्ती पटिग्गण्हाती’’ति इमाय। यदि हि पुग्गलस्स अवस्सुतभावो न पमाणं, किं इमाय पाळिया पयोजनं, ‘‘अनापत्ति उभो अनवस्सुता होन्ति, अनवस्सुता पटिग्गण्हाती’’ति एत्तकमेव वत्तब्बं सिया। अत्तनो हि अनवस्सुतभावोयेव पमाणन्ति। इमस्स पन अनापत्तिवारस्स अयमत्थो – उभो चे अनवस्सुता, सब्बथापि अनापत्ति। अथ भिक्खुनी अनवस्सुता समाना अवस्सुतम्पि ‘‘अनवस्सुतो’’ति सञ्ञाय तस्स हत्थतो पटिग्गण्हाति, एवम्पि अनापत्तीति। अथ सा अनवस्सुतापि अञ्ञं अनवस्सुतं वा अवस्सुतं वा ‘‘अवस्सुतो’’ति जानाति, दुक्कटमेव। वुत्तञ्हेतं अनन्तरसिक्खापदे ‘‘किस्स त्वं अय्ये न पटिग्गण्हासीति। अवस्सुतो अय्येति…पे॰… नाहं अवस्सुता’’ति।
पञ्चमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

६. छट्ठसङ्घादिसेससिक्खापदवण्णना

७०५. तेनाति तस्मा। यस्मा उय्योजिका न देति न पटिग्गण्हाति, तस्मा पटिग्गहो न विज्जतीति अत्थो। इतरिस्सा परिभोगपच्चया। ‘‘अकुसलचित्त’’न्ति बाहुल्लेन वुत्तम्। ‘‘वट्टतीति सञ्ञाय वदन्तियापि आपत्ती’’ति वदन्ति।
छट्ठसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

७. सत्तमसङ्घादिसेससिक्खापदवण्णना

७१२-४. कम्मवाचतो पुब्बे आपन्नापत्तियो न पटिप्पस्सम्भन्ति। ञत्तिया दुक्कटथुल्लच्चया पटिप्पस्सम्भन्ति सङ्घादिसेसे पत्तेति पोराणा। तं ‘‘अज्झापज्जन्तिया’’ति पाळिया समेति। ‘‘सुत्वा न वदन्ती’’ति एत्थ सचे जीवितब्रह्मचरियन्तरायभया न वदन्ति, अनापत्ति । ‘‘अधम्मकम्मे अधम्मकम्मसञ्ञा आपत्ति दुक्कटस्सा’’ति वुत्तत्ता ‘‘अनापत्ति असमनुभासन्तिया’’ति सङ्घादिसेसं सन्धाय वुत्तम्।
सत्तमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

८. अट्ठमसङ्घादिसेससिक्खापदवण्णना

७१५. पच्चाकताति पराजिता। कुलदूसकसिक्खापदस्स, इमस्स च निदानमत्तमेव नानाकरणम्। वुत्तञ्हि तत्थ ‘‘तस्स वचनस्स पटिनिस्सग्गाय एव वचनीयो, न कुलदूसननिवारणत्थाया’’ति। एवं सन्ते उभोपेता आपत्तियो अञ्ञमञ्ञं सभागत्था, तस्मा इदं तस्स अनुपञ्ञत्तिसदिसं आपज्जति, ततो इदं निरत्थकमेव आपज्जतीति? न एवं दट्ठब्बम्। वत्थुविसेसतो, कम्मवाचाविसेसतो च उभिन्नं नानाकरणम्।
अट्ठमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

९. नवमसङ्घादिसेससिक्खापदवण्णना

७२३. ‘‘कायिकवाचसिकेन संसग्गेना’’ति पाठसेसो।
नवमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।
सङ्घादिसेसकण्डवण्णना निट्ठिता।

३. निस्सग्गियकण्डवण्णना

१. पठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७३३. पठमनिस्सग्गियपाचित्तियसिक्खापदं उत्तानमेव।

२. दुतियनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७४०. वत्थुसम्पत्तत्ता वा न तस्सा अनापन्नकामताय वा अनाणत्तिकताय वा अकालचीवरमदंसु। यथादाने एव उपनेतब्बं, न भाजेतब्बं पुग्गलिकत्ताति अधिप्पायो। अत्थतो हि इतरम्पि यथादाने एव उपनेतब्बमेव। गण्ठिपदे पन ‘‘अय्याय दम्मीति एवं पटिलद्धन्ति निस्सट्ठपटिलद्धम्। यथादानेति दायकेहि परिच्चत्तविधानेन। उपनेतब्बन्ति अकालचीवरभावेन भाजेतब्बन्ति अधिप्पायो। इध भाजापिताय लद्धचीवरमेव निस्सग्गियं होति, तं विनयकम्मं कत्वापि अत्तना न लभती’’ति लिखितम्। यदि निस्सट्ठपटिलद्धं सन्धाय इदं वुत्तं सिया, ‘‘निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा ददेय्य, ददेय्युं, अय्याय दम्मी’’ति वुत्तत्ता तीणिपेतानि पदानि वत्तब्बानि सियुं, तस्मा न केवलं निस्सट्ठपटिलद्धमेव यथादाने उपनेतब्बं, अञ्ञाहि भिक्खुनीहि लद्धकोट्ठासम्पि यथादानेयेव उपनेतब्बम्।
७४१. ‘‘अकालचीवरे कालचीवरसञ्ञाय अनापत्ती’’ति पन भाजनपच्चया आपज्जितब्बापत्तिं नापज्जतीति एत्तकमेव दीपेति, न पटिलद्धं, न यथादाने दातब्बन्ति इममत्थं दीपेति। लेसेन पन गण्हाति चे, भण्डग्घेन कारेतब्बा।
दुतियनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

३. ततियनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७४४. सकसञ्ञाय गहितत्ता पाचित्तियं, दुक्कटञ्च वुत्तम्। इतरथा भण्डग्घेन कारेतब्बम्।
ततियनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

४. चतुत्थनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७५२. लेसेन गहेतुकामता, अञ्ञस्स विञ्ञुस्स विञ्ञापनं, पटिलाभोति तीणि अङ्गानि, तस्मा पठमं विञ्ञत्तं अलभित्वा अञ्ञं ततो ऊनतरम्पि लभेय्य, निस्सग्गियमेव अङ्गसम्पत्तितो। एस नयो अञ्ञत्थापि।
चतुत्थनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

५. पञ्चमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७५३. ‘‘तेलं गोपेत्वा सप्पिम्पि मे अत्तनो कुलघरा’’ति किर पाठो।
पञ्चमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

६. छट्ठनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७५८-७६२. पावारिकस्साति दुस्सवाणिजकस्स। याय चेतापितं, तस्सा निस्सग्गियं, निस्सट्ठपटिलाभो च। ‘‘इतरासं पन जानित्वा वस्सग्गेन पत्तकोट्ठासं सादियन्तीनम्पि न निस्सग्गियं, केवलं यथादाने एव ताहिपि उपनेतब्ब’’न्ति वदन्ति। ‘‘निस्सट्ठं पटिलभित्वापि यथादाने उपनेतब्ब’न्ति वुत्तत्ता सेसाहि गहितं सुग्गहित’’न्ति वदन्ति। एत्थ गिलानायपि न मोक्खो।
छट्ठनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

७. सत्तमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७६४. सत्तमे ‘‘सयं याचितकेना’’ति किञ्चापि अविसेसेन वुत्तम्। तथापि अञ्ञदत्थिकेन अत्तुद्देसिकेन सञ्ञाचिकेनाति अत्थो वेदितब्बो। अयमत्थो ‘‘भिक्खुनियो तेन च परिक्खारेन सयम्पि याचित्वा भेसज्जं चेतापेत्वा परिभुञ्जिंसू’’ति इमिस्सा पाळिया अत्थेन संसन्दित्वा वेदितब्बो। तस्सायमत्थो – तेन परिक्खारेन भेसज्जं चेतापेत्वा च-सद्देन सञ्ञाचिकेन च भेसज्जं चेतापेत्वाति इममत्थं दीपेन्तो ‘‘सयम्पि याचित्वा भेसज्जं चेतापेत्वा’’ति आह। अञ्ञथा ‘‘तेन परिक्खारेन भेसज्जं चेतापेत्वा सयम्पि याचित्वा परिभुञ्जिंसू’’ति इमिना अनुक्कमेन पाळि वत्तब्बा सिया।
पदभाजने पन ‘‘संयाचिकेनाति सयं याचित्वा’’ति तस्सेव पदस्स अधिप्पायमत्तं वुत्तम्। सा हि पदभाजनधम्मता। ‘‘सङ्घिकं लाभं परिणत’’न्तिआदिपदानं भाजने पन सा पाकटा। अञ्ञथा संयाचिकपदेन को अञ्ञो अतिरेकत्थो सङ्गहितो सिया, सो न दिस्सतीति तदेव पदं निप्पयोजनं, इदञ्च सिक्खापदं पुरिमेन निन्नानाकरणं सिया। अत्तनो हि सन्तकं यथाकामं करणीयन्ति। एत्थ च सङ्घस्स याचनाय वसेन एकतो हुत्वा याचनाय लद्धं संयाचिकन्ति वेदितब्बम्। अञ्ञथा इतो परेन संयाचिक-सद्देन इदं निब्बिसेसं आपज्जतीति ‘‘पुग्गलिकेन संयाचिकेना’’ति इदञ्च सिक्खापदं विसुं न वत्तब्बं सिया इधेव तेन आपज्जितब्बापत्तिया सङ्गहितत्ता, न च सङ्गहिता आपत्तिद्वयभावतो। मिस्सेत्वा चेतापितत्ता हि एकमेव आपत्तीति चे? न, संयाचिकपदस्स निप्पयोजनभावप्पसङ्गतो, एवं सङ्घिकमहाजनिकपुग्गलिकानि मिस्सित्वा चेतापने एकापत्तिभावप्पसङ्गतो च।
सत्तमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

८. अट्ठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७६९. गणस्साति आभिधम्मिकादिगणस्स, ऊनचतुवग्गस्स च।
अट्ठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

९. नवमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७७४. सञ्ञाचिकेनाति गणयाचनाय लद्धेनेव, न अञ्ञेन।
नवमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

१०. दसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७७९. दसमे पन ‘‘या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति एवंविधेन भवितब्बं, ‘‘पुग्गलिकेन संयाचिकेना’’ति इमिना एकादसमेन भवितब्बं सिया यथाक्कमेन सम्भवतो। काममेव चेतं अट्ठुप्पत्तिया अभावतो न वुत्तं, अत्थतो पन गहेतब्बमेव। एत्थ पन सङ्घगणपुग्गलानं पवारितट्ठाने, पुग्गलस्सेव ञातकट्ठाने च अनापत्तिछाया दिस्सति, इदं सब्बं अम्हाकं तक्कानुसारवसेनेव वुत्तन्ति कत्वा न सारतो दट्ठब्बम्। विचारेत्वा यथा निच्चलकारणं दिस्वा यं वा विनयक्कमकोविदा अनुजानन्ति, तं तदेव गहेतब्बम्। पोराणगण्ठिपदे पन ‘‘आपदासुपि अञ्ञं गरुभण्डमेव चेतापेतब्बं, इतरं न वट्टति, भिक्खुस्स पन वट्टती’’ति वुत्तम्।
दसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

११. एकादसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७८४. ‘‘दुतियवग्गस्स पठमे’’ति अवत्वा ‘‘एकादसमे’’ति इध वुत्तम्। कस्मा? भिक्खुनिविभङ्गे तिंसककण्डं पत्वा वग्गक्कमस्स अवुत्तत्ता। यस्मा पवारितट्ठाने विञ्ञत्ति नाम न पटिसेधेतब्बा, तस्मा भगवा अञ्ञातिकअप्पवारितट्ठाने धम्मनिमन्तनवसेन वदेय्य ‘‘येनत्थो’’ति वुत्ताय ‘‘चतुक्कंसपरमं विञ्ञापेतब्ब’’न्ति परिच्छेदं दस्सेतीति वेदितब्बम्। अञ्ञथा ‘‘निदानेन सिक्खापदं न समेति, सिक्खापदेन च अनापत्तिवारो’’ति च ‘‘अकतविञ्ञत्तिया चतुक्कंसपरमं विञ्ञापेतब्ब’’न्ति च अनिट्ठं आपज्जति, तस्मा मातिकाट्ठकथायं चेतापेतब्बन्ति ठपेत्वा सहधम्मिके च ञातकपवारिते च अञ्ञेन किस्मिञ्चिदेव गुणेन, परितुट्ठेन च वदेय्य ‘‘येनत्थो’’ति वुत्तस्स ‘‘विञ्ञापेतब्ब’’न्ति वुत्तनयेन अत्थो दट्ठब्बो। पोराणगण्ठिपदे पन ‘‘इदं परिच्छिन्नपवारणं सन्धाय वुत्तम्। अनापत्ति ञातकानं पवारितानन्ति पन सब्बप्पकारेन पवत्तं निच्चपवारणं सन्धाय वुत्तम्। निच्चपवारणा नाम यदा येनत्थो, तदा तं वदेय्याथाति एवं पवत्ता । ‘हन्द सीतपावुरण’न्ति देन्तानं पन अतिरेकचतुक्कंसम्पि गहेतुं वट्टती’’ति वुत्तम्। अयमेव नयो दसमेपीति।
एकादसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।
भिक्खुनीविभङ्गे तिंसकवण्णना निट्ठिता।
निस्सग्गियकण्डवण्णना निट्ठिता।

४. पाचित्तियकण्डवण्णना

१. लसुणवग्गो

१. पठमलसुणसिक्खापदवण्णना

७९३-७. अहं लसुणेनाति एत्थ ‘‘पवारेमी’’ति पाठसेसो। बदरसाळवं किर बदरफलानि सुक्खापेत्वा चुण्णेत्वा कत्तब्बा खादनीयविकति।
पठमलसुणसिक्खापदवण्णना निट्ठिता।

२. दुतियसिक्खापदवण्णना

८००. संहरापेय्याति ‘‘संहरति वा संहरापेति वा’’ति पदभाजनं वेदितब्बम्। किञ्चापि एत्थ आपत्तिभेदो न दस्सितो, तथापि खुरसण्डासकत्तरिआदिपरियेसनघंसनादीसु पुब्बपयोगेसु दुक्कटं युज्जति, यथा चेत्थ, एवं तलघातकादिम्हि च आपत्तिभेदो पाळियं न वुत्तो। यथासम्भवं पन पुब्बपयोगेसु दुक्कटं सम्भवति। एवं भिक्खुस्स एत्थ च लसुणे च दुक्कटम्। इदं किरियाकिरियन्ति पोराणा। तत्थ ‘‘किरियाकिरिय’’न्ति न वुत्तम्।
दुतियसिक्खापदवण्णना निट्ठिता।
८०२-६. ततियचतुत्थसिक्खापदं उत्तानत्थमेव।

५. पञ्चमसिक्खापदवण्णना

८१२. पञ्चमे उदकसुद्धिपच्चये सतिपि फस्ससादियने यथावुत्तपरिच्छेदे अनापत्ति। तत्थ द्विन्नं पब्बानन्ति ‘‘द्विन्नं अङ्गुलानं सहपवेसने एकेकअङ्गुलस्स एकेकं पब्बं कत्वा द्वे पब्बा, एकङ्गुलप्पवेसने द्विन्नं पब्बानं उपरि न वट्टतीति वेदितब्बम्। महापच्चरियम्पि अयमेव नयो दस्सितो’’ति लिखितम्।
पञ्चमसिक्खापदवण्णना निट्ठिता।
८१५. छट्ठसिक्खापदं उत्तानत्थमेव।

७. सत्तमसिक्खापदवण्णना

८२०-८२२. ‘‘नगरं अतिहरन्ती’’ति पाठो। ‘‘नगरद्वारे अतिहरन्ती’’ति कत्थचि, तत्थ द्वारेनाति अत्थो। अयमेव वा पाठो। तं पुब्बापरविरुद्धन्ति ‘‘पुनपि वुत्त’’न्ति वुत्तं वादं सन्धाय, न ततो पुब्बे तत्थ वुत्तं वादम्। एत्थ ‘‘मातरम्पि विञ्ञापेत्वाति वचनेन विरुज्झती’’ति लिखितं, तं दुल्लिखितं, न हि तेन विरोधं सन्धाय इदं वुत्तन्ति। करणे चे पाचित्तियं, कारापनेपि पाचित्तियेनेव भवितब्बम्। अथ कारापने दुक्कटं, करणेपि दुक्कटेनेव भवितब्बम्। न हि करणे वा कारापने वा विसेसो अत्थि आपज्जने सतीति अधिप्पायो।
८२३. सम्पटिच्छितुं वट्टतीति अप्पटिक्खिपित्वा ‘‘साधू’’ति वत्तुं वट्टतीति अधिप्पायो। न हि पटिग्गहेतुं वट्टति। अनामासत्ता ‘‘आमकधञ्ञं पन ञातकपवारितट्ठानेपि न वट्टती’’ति वुत्तम्। अनुगण्ठिपदे पन ‘‘कप्पियेन लद्धं धञ्ञं भज्जित्वा भुञ्जन्तिया दुक्कटम्। अपरण्णेपि एसेव नयो’’ति च ‘‘अनापत्ति आबाधपच्चयाति वचनतो सत्त धञ्ञानिपि अनामासानीति सिद्धं, तेनेव हेट्ठा अट्ठकथायं दुक्कटवत्थुम्हि सत्त धञ्ञानिपि गहितानि अनामासानी’’ति च वुत्तानि। आमासानि कप्पियवत्थूनि च यदि भवेय्युं, यथा ञातकपवारिते सन्धाय ‘‘अपरण्णं विञ्ञापेती’’ति अविसेसेन वुत्तं, एवं ‘‘अनापत्ति ञातकानं पवारितानं अञ्ञस्स अत्थाय विञ्ञापेति, उम्मत्तिकाय आदिकम्मिकाया’’ति वत्तब्बम्। यस्मा दुक्कटवत्थुत्ता च अनामासत्ता च मातरम्पि सत्तविधं धञ्ञं विञ्ञापेतुं न वट्टति , तस्मा तदत्थदीपनत्थं सत्तविधं धञ्ञं सन्धाय ‘‘अनापत्ति आबाधपच्चया’’ति वुत्तं, यथा भिक्खुनिया आबाधपच्चया वट्टति, तथा भिक्खुस्सापीति च। यथा वा पन भिक्खुनिया भज्जनादीनि कारापेतुं न वट्टति, एवं भिक्खुस्सापि। वुत्तम्पि चेतं अन्धकट्ठकथायं ‘‘अञ्ञतरो बालभिक्खु कप्पियं अजानन्तो एतदवोच ‘आमकधञ्ञं सम्पटिच्छितुं भिक्खूनं न वट्टति। एतं धञ्ञं भज्जित्वा कोट्टेत्वा पचित्वा यागुखज्जकं भत्तञ्च देथा’ति, आणापकस्सेव भिक्खुस्स आपत्ति, सब्बेसं अनापत्ती’’ति। तस्मा ‘‘सङ्घवारिकानं धञ्ञं कोट्टेथा’’ति आरामिकानं वत्तुञ्च न वट्टति। ‘‘दिवसं परिब्बयं गण्हथ, तण्डुले सम्पादेथ, त्वं एत्तके गण्ह, त्वं एत्तके’’ति एवमादीनि पन वत्तुं वट्टतीति च। यं पन ‘‘अविञ्ञत्तिया लब्भमानं पन नवकम्मत्थाय सम्पटिच्छितुं वट्टती’’ति वुत्तं, तम्पि हेट्ठा ‘‘इमं तळाकं खेत्तं वत्थुं विहारस्स देमा’ति वुत्ते ‘सम्पटिच्छितुं वट्टती’’ति वुत्तं नयं सन्धाय वुत्तत्ता सुवुत्तमेव। ‘‘नवकम्मत्थाय धञ्ञं देमा’’ति वुत्ते ‘‘साधू’’ति वत्तब्बम्। यं पन हेट्ठा ‘‘तत्थ निस्सग्गियवत्थुं अत्तनो वा सङ्घगणपुग्गलचेतियानं वा अत्थाय सम्पटिच्छितुं न वट्टति…पे॰… दुक्कटवत्थुं सब्बेसम्पि अत्थाय सम्पटिच्छतो दुक्कटमेवा’’ति वुत्तं, तम्पि सुवुत्तमेव। कस्मा? ‘‘चेतियस्स अत्थाय धञ्ञं दातुकामोम्हि, तुम्हे भन्ते तदत्थाय सम्पटिच्छथा’’ति वुत्ते पटिग्गहेतुं अकप्पियत्ता। ‘‘इदं पन तादिसं न होती’’ति च वुत्तम्। सब्बोपायं उपतिस्सत्थेरवादो किर। धम्मसिरित्थेरो पनेवमाह ‘‘पुब्बेपि नवकम्मत्थाय पटिग्गहो न वारितो, सङ्घस्सत्थाय पटिग्गहितम्पि पटिग्गाहकस्सेव अकप्पिय’’न्ति।
सत्तमसिक्खापदवण्णना निट्ठिता।

८. अट्ठमसिक्खापदवण्णना

८२४. पोराणा ‘‘निब्बिट्ठराजभटो’’ति पठन्ति। तस्सत्थो वारितभत्तवेतनो राजभटोति। ‘‘तञ्ञेव भटपथन्ति तंयेव भत्तवेतन’’न्ति अत्थं वदन्ति। उम्मुकन्ति अलातम्।
८२६. एत्थ छड्डितं किरिया। अनोलोकनं अकिरिया।
अट्ठमसिक्खापदवण्णना निट्ठिता।

९. नवमसिक्खापदवण्णना

८३२. ‘‘सामिके अपलोकेत्वा छड्डेती’’ति कत्थचि पोत्थके नत्थि, कत्थचि अत्थि, अत्थिभावोव सेय्यो किरियाकिरियत्ता सिक्खापदस्स। इध खेत्तपालका, आरामादिगोपका च सामिका एव। ‘‘सङ्घस्स खेत्ते, आरामे च तत्थ कचवरं न छड्डेतब्बन्ति कतिका चे नत्थि, भिक्खुस्स छड्डेतुं वट्टति सङ्घपरियापन्नत्ता, न भिक्खुनीनम्। तासम्पि भिक्खुनिसङ्घसन्तके वुत्तनयेन वट्टति, न तत्थ भिक्खुस्स, एवं सन्तेपि सारुप्पवसेनेव कातब्ब’’न्ति वुत्तम्।
नवमसिक्खापदवण्णना निट्ठिता।

१०. दसमसिक्खापदवण्णना

८३३. साधुकीळितगीतं वाति एत्थ पाचिण्णगीतम्पि सोतुं न वट्टति। ‘‘गीतुपसञ्हितं पन धम्मं सोतुं वट्टतीति दीघनिकायट्ठकथायं वुत्त’’न्ति वुत्तम्। पोराणगण्ठिपदे पन ‘‘धम्मगीतम्पि न वट्टती’’ति वत्वा ‘‘बुद्धस्स गायाम वादेमाति वुत्ते सम्पटिच्छितुं न वट्टति, दुक्कटं होती’’ति वुत्तं, ‘‘पूजं करोम, जातकं वा वत्थुं वा देसेमाति वुत्ते ‘साधू’ति सम्पटिच्छितुं वट्टती’’ति च वुत्तम्।
८३६. एकपयोगो नाम एकदिवसावलोकनम्। तेसंयेवाति येसं नच्चं पस्सति। ‘‘भिक्खुनी सयम्पि नच्चितुं वा गायितुं वा वादितुं वा न लभती’’तिआदि इध सिक्खापदे नत्थि। कस्मा? एळकलोमसमुट्ठानत्ता। यदि एवं कस्मा वुत्तन्ति चे? सुत्तानुलोममहापदेसतो। यदि नच्चादीनि पस्सितुं वा सोतुं वा न लभति, पगेव अत्तना कातुन्ति नयतो लब्भमानत्ता वुत्तम्। इतरथा महापदेसा निरत्थका सियुम्। एवमञ्ञत्थापि नयो नेतब्बो। ‘‘समुट्ठानम्पि इध वुत्तमेव अग्गहेत्वा छसमुट्ठानवसेन गहेतब्ब’’न्ति लिखितम्। तं ‘‘अञ्ञे नच्च, गाय, वादेही’’ति वत्तुं न लब्भतीतिआदिवचीकम्मं सन्धाय लिखितञ्चे, तं सुलिखितं एळकलोमसमुट्ठाने वाचाय अभावतो। ‘‘सयम्पि नच्चितु’’न्तिआदिकायकम्मञ्चे सन्धाय लिखितं, दुल्लिखितम्। एळकलोमसमुट्ठानञ्हि एकन्ततो कायकम्मं होति, तस्मा उद्धटं अग्गहेत्वा आदिसद्देन सङ्गहितमेव इध गहेतब्बन्ति। एतं एळकलोमसमुट्ठानत्ताति एत्थ कारणवचने सुत्तानुलोममहापदेसतोति एत्थ पन उद्धटं गहेतब्बं, एवं यथालाभवसेन तं लिखितन्ति वेदितब्बम्। ‘‘आहच्चभासितसिक्खापदवसेन एळकलोमसमुट्ठान’’न्ति वुत्तन्ति उपतिस्सत्थेरो । ‘‘एळकलोमसमुट्ठानञ्चे इदं सिक्खापदं, आणापको मुच्चेय्य, न च मुच्चती’’ति वुत्तम्। तं ‘‘कस्मा’’ति वुत्ते ‘‘सब्बअट्ठकथासु वुत्त’’न्ति अट्ठकथाचरियो आहाति धम्मसिरित्थेरो।
८३७. आरामे ठत्वाति न केवलं ठत्वा, ततो गन्त्वा पन सब्बिरियापथेहिपि लभति। ‘‘आरामे ठिताति पन आरामपरियापन्नाति अत्थो, इतरथा निसिन्नापि न लभेय्या’’ति लिखितं, तं सुलिखितमेव।
दसमसिक्खापदवण्णना निट्ठिता।
लसुणवग्गवण्णना निट्ठिता।
२. अन्धकारवग्गवण्णना

१. पठमसिक्खापदवण्णना

८३९. ‘‘दिवापि अन्धकारं अत्थि, तप्पटिसेधनत्थं ‘रत्तन्धकारे’ति वुत्त’’न्ति वदन्ति पोराणा। सन्तिट्ठेय्याति एत्थ ठानापदेसेन चतुब्बिधोपि इरियापथो सङ्गहितो, तस्मा पुरिसस्स हत्थपासे तेन सद्धिं चङ्कमनादिं करोन्तिया पाचित्तियमेव। ‘‘सल्लपेय्य वा’’ति केवलं निदानवसेन वुत्तं विसेसाभावतो। ‘‘सल्लपेय्यवाति पुरिसस्स हत्थपासे ठिता सल्लपति, आपत्ति पाचित्तियस्सा’’ति हि वुत्तं, तं न युत्तन्ति एके। कस्मा? यस्मा तस्स पुरिसस्स हत्थपासे ठितेनेव एकं पाचित्तियम्। सल्लपनेनपि अपरम्पि एकं आपज्जतीति नापज्जति, कथं पञ्ञायतीति? अङ्गवसेन। इमस्स हि रत्तन्धकारता, पुरिसस्स हत्थपासे ठानं वा सल्लपनं वा, सहायाभावो, रहोपेक्खताति इमानि चत्तारि अङ्गानि वुत्तानि। तत्थ यदि ठानपच्चया एका आपत्ति विसुं सिया, तस्सा चत्तारि अङ्गानि सियुम्। यदि सल्लपनपच्चया एका, तस्सापि पञ्च अङ्गानि सियुम्। तस्मा मातिकाट्ठकथायं ‘‘चत्तारि वा पञ्च वा अङ्गानी’’ति वत्तब्बं सिया, न च वुत्तं, तस्मा सल्लपनपच्चया विसुं नत्थीति। अत्थियेव, मातिकाट्ठकथावचनञ्च तदत्थमेवाति एके। कथं? सहुप्पत्तितो द्विन्नं आपत्तीनम्। किं वुत्तं होति? सल्लपने सति ठानपच्चया आपज्जितब्बं चतुरङ्गिकं, सल्लपनपच्चया आपज्जितब्बं चतुरङ्गिकन्ति द्वे पाचित्तियानि सहुप्पन्नानि एकतो आपज्जन्तीति। इदं अयुत्तं पाळिविरोधतो। पाळियञ्हि ‘‘सल्लपेय्य वाति पुरिसस्स हत्थपासे ठिता सल्लपति, आपत्ति पाचित्तियस्सा’’ति वुत्तम्। यदि द्वे सियुं, ‘‘आपत्ति द्विन्नं पाचित्तियान’’न्ति न वत्तब्बता सियाति। अयं नयो दुतियादीसुपि यथायोगं वेदितब्बो। एत्थ दुतियेनापि सद्धिं यदि भिक्खुनिया रहोपेक्खता अत्थि, सो चे पुरिसो, न दुतियो, पुरिसगणनाय आपत्तियो। अथ दुतिया भिक्खुनी होति, तस्सा च तेन पुरिसेन सद्धिं रहोपेक्खता अत्थि, सा च भिक्खुनी न दुतिया होति। उभिन्नम्पि आपज्जतीति एके, विचारेत्वा पन गहेतब्बम्। पोराणगण्ठिपदे पन वुत्तं ‘‘हत्थपासे ठानेन दुक्कट’’न्ति, तं पाळिया विरुज्झति। ‘‘पुरिसस्स हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्सा’’ति हि पाळि, किंबहुना। चतुत्थसिक्खापदे मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुतियिकउय्योजनसिक्खापदवण्णना) ‘‘सन्तिट्ठनादीसु तीणि पाचित्तियानी’’तिआदिवचनतो वत्थुगणनाय आपत्ति वेदितब्बा। ‘‘अङ्गानि चेत्थ चत्तारि पञ्च वा’’ति वत्तब्बन्ति सन्निट्ठानम्।
पठमसिक्खापदवण्णना निट्ठिता।

२-३-४. दुतियततियचतुत्थसिक्खापदवण्णना

८४२-६. दुतियततियचतुत्थानि उत्तानानि। सब्बत्थ ‘‘सल्लपतीति यं किञ्चि तिरच्छानकथं कथेती’’ति पोराणगण्ठिपदे वुत्तम्।
८५२. चतुत्थे पनायं विसेसो – ‘‘एकेनेका’’ति पठमं वुत्तत्ता दुतियिकं वा भिक्खुनीनं उय्योजेय्य, पाचित्तियं न सम्भवतीति चे? सम्भवति। कस्मा? सन्तिट्ठनादित्तयमत्तापेक्खत्ता, तस्स वचनस्सापि वा अञ्ञायपि रहोपेक्खनस्सादसम्भवे सति उभिन्नं एकत्थसम्भवतो च साधितमेतम्। ‘‘हत्थपासं विजहित्वा सन्तिट्ठति वा सल्लपति वा’’ति एत्तकमेव वुत्तम्। कस्मा ‘‘निकण्णिकं वा जप्पेती’’ति न वुत्तं? हत्थपासातिक्कमे असम्भवतो। तस्स ततियस्स पदस्स पच्छिन्नत्ता सम्भवन्तम्पि ‘‘दुतियिकं वा उय्योजेती’’ति न वुत्तं, तस्मा अत्थतो हत्थपासं विजहित्वा सन्तिट्ठति वा सल्लपति वा दुतियिकं वा उय्योजेति, आपत्ति दुक्कटस्साति वुत्तं होति। एस नयो यक्खेन वातिआदीसुपि। तत्थ ‘‘हत्थपासे’’ति वा ‘‘हत्थपासं विजहित्वा’’ति वा न वुत्तं उभयत्थ दुक्कटत्ता। अनापत्तिवारेपि असम्भवतो ‘‘निकण्णिकं वा जप्पेती’’ति न वुत्तन्ति चे? सम्भवति सति करणीये निकण्णिकं वा जप्पेतीति सम्भवतो। अथ कस्मा एवं न वुत्तन्ति चे? अनवज्जकथायं निकण्णिकजप्पने पयोजनाभावा, धम्मकथायम्पि उदायिं आरब्भ पटिसिद्धत्ता च।
दुतियततियचतुत्थसिक्खापदवण्णना निट्ठिता।

५. पञ्चमसिक्खापदवण्णना

८५६. ‘‘कुलं नाम चत्तारि कुलानी’’ति वुत्तत्ता तित्थियारामे कप्पति तस्स कुलवोहाराभावतोति एके। तित्थियानं खत्तियादिपरियापन्नत्ता न कप्पतीति एके। तस्स कप्पियभूमित्ता न युत्तन्ति चे? न, यथावुत्तखत्तियादीनं सम्भवतो। तथापि गोचरकुलं इधाधिप्पेतम्। ‘‘उपचारो द्वादसहत्थो’’ति लिखितम्।
पञ्चमसिक्खापदवण्णना निट्ठिता।

६. छट्ठसिक्खापदवण्णना

८६०. ‘‘निसीदन्तिया एका, निपज्जन्तिया एका’’ति अवत्वा ‘‘निसीदित्वा गच्छन्तिया’’तिआदि न वत्तब्बम्। न हि गमनपच्चया एसा आपत्तीति? न, परियोसानाधिप्पायवसेन वुत्तत्ता। ‘‘निसीदित्वा निपज्जन्तिया द्वे’’ति वचनेनपि गमनं इध नाधिप्पेतन्ति दस्सितं होति, तथा ‘‘निपज्जित्वा निसीदन्तिया द्वे’’तिपि वत्तब्बम्। यदि एवं ‘‘तस्मिं अभिनिपज्जति, आपत्ति द्विन्नं पाचित्तियान’’न्ति कस्मा न वुत्तन्ति चे? अनिसीदित्वापि निपज्जनसम्भवतो। निपज्जनत्थाय निसीदित्वा निपज्जन्तिया निपज्जनकपयोगत्ता एका आपत्तीति केचि।
छट्ठसिक्खापदवण्णना निट्ठिता।

७. सत्तमसिक्खापदवण्णना

८६७. अनापत्तिवारे ‘‘धुवपञ्ञत्ते’’ति न वुत्तं ‘‘सन्थरित्वा वा सन्थरापेत्वा वा’’ति वुत्तत्ता । इध छट्ठे वुत्तनयेन पकतिया पञ्ञत्ते अभिनिसीदति वा अभिनिपज्जति वा, पाचित्तियमेव। अञ्ञत्थ धुवपञ्ञत्तम्। इध वुत्तनयेन सन्थरित्वा वा सन्थरापेत्वा वा अभिनिसीदति वा अभिनिपज्जति वा, पाचित्तियमेव। उभयत्थापि पञ्चमे वुत्तनयेन अनापुच्छा पक्कमेय्य, पाचित्तियमेव, अनापत्तिवारे मातिकायं वुत्तकालतो अञ्ञकालस्स अपरामट्ठत्ताति नो तक्कोति आचरियो। अपिच अत्थापत्तिकाले आपज्जति, नो विकालेतिआदित्तिके, अत्थापत्ति रत्तिं आपज्जति, नो दिवातिआदित्तिके च अट्ठकथायं इध पञ्चमछट्ठसत्तमसिक्खापदेहि सङ्गहितापत्तीनं अपरामट्ठत्ता यथासम्भवं तिविधकाले तिविधमेतं योजेत्वा दस्सेतुं वट्टति एव महापदेसनयानुलोमतो।
सत्तमसिक्खापदवण्णना निट्ठिता।

८. अट्ठमसिक्खापदवण्णना

८६९. अट्ठमे भिक्खुस्स दुक्कटं सम्भवति।
अट्ठमसिक्खापदवण्णना निट्ठिता।

९. नवमसिक्खापदवण्णना

८७५-७. दुग्गाहवसेन वा सुग्गाहवसेन वा यथावुत्तनयेन सपथकरणे आपत्तीति वेदितब्बम्। यस्मा मातिकायं ‘‘अत्तानं वा परं वा’’ति वुत्तं, तस्मा या अत्तानमेव आरब्भ सपथं करेय्य, तस्सा एका । परमेवारब्भ तस्सा एका। उभोपि आरब्भ तस्सा द्वे आपत्तियो सम्भवन्ति। तिकच्छेदो पनेत्थ परमेवारब्भ सपथकरणं सन्धाय पवत्तो।
नवमसिक्खापदवण्णना निट्ठिता।

१०. दसमसिक्खापदवण्णना

८८२. दसमे अनापत्तिवारो रोदनस्सेव, न वधस्स, तस्मा ञातिब्यसनादीहि फुट्ठापि अत्तानं वधति एव, न रोदति, दुक्कटमेव।
दसमसिक्खापदवण्णना निट्ठिता।
अन्धकारवग्गवण्णना निट्ठिता।
३. नग्गवग्गवण्णना

१-२. पठमदुतियसिक्खापदवण्णना

८८३. नग्गवग्गस्स पठमदुतियानि उत्तानानि। पठमे अयं विसेसो – भिक्खुस्स तथा न्हायन्तस्स दुक्कटं अञ्ञत्र जन्ताघरउदकपटिच्छादीहि। न च विगरहि तत्थ भगवा अत्तनाव अननुञ्ञातत्ता उदकसाटिकायाति पोराणा। ‘‘एकमेव निवासेत्वा, पारुपित्वा च नहायितुं न वट्टती’’ति पोराणगण्ठिपदे वुत्तम्।
पठमदुतियसिक्खापदवण्णना निट्ठिता।

३. ततियसिक्खापदवण्णना

८९४. ततिये अन्तोचतूहपञ्चाहं धुरं निक्खिपन्तियापि आपत्ति एव। लिङ्गपरिवत्ते धुरं निक्खिपन्तिया दुक्कटं तिकदुक्कटत्ता। ‘‘सम्बहुलाहि भिक्खुनीहि सद्धिन्ति एत्थ चतस्सोपि सम्बहुला’’ति पोराणगण्ठिपदे वुत्तम्।
ततियसिक्खापदवण्णना निट्ठिता।

४. चतुत्थसिक्खापदवण्णना

८९८. चतुत्थे सङ्घाटिचारन्ति एत्थ सङ्घाटिआदिवसेन अधिट्ठितानंयेवायं विधि, नेतरासं किर। तत्थ तिचीवरे एव विप्पवासपच्चया निस्सग्गियम्। अन्तोचीवरकालेपि पञ्चाहिकं सङ्घाटिचारं अतिक्कामेन्तिया आपत्तियेव। ‘‘विना एतेहि चीवरेहि उपसम्पदं कातुं न वट्टती’’ति पोराणगण्ठिपदे वुत्तम्।
चतुत्थसिक्खापदवण्णना निट्ठिता।

५. पञ्चमसिक्खापदवण्णना

९०६. पञ्चमस्स अनापत्तिवारे ताय वा अविप्पवासायाति अत्थतो लब्भति।
पञ्चमसिक्खापदवण्णना निट्ठिता।
९०७-९११. छट्ठसत्तमानि उत्तानानि।

८. अट्ठमसिक्खापदवण्णना

९१६. सोकज्झायिका नाम किर मायाकारा। विलुम्पका भण्डकाति च पोराणा।
अट्ठमसिक्खापदवण्णना निट्ठिता।

९. नवमसिक्खापदवण्णना

९२०. ‘‘कथञ्हि नाम अतिक्कामेस्सती’’ति वुत्तत्ता थुल्लनन्दा चीवरकालसमयं आगमेथाति अतिक्कमापेसीति सिद्धं होति।
नवमसिक्खापदवण्णना निट्ठिता।

१०. दसमसिक्खापदवण्णना

९२७. दसमे एककुलं एतदवोचुन्ति एत्थ कुलं नाम तस्मिं मनुस्सा, तस्मा बहुवचनम्।
दसमसिक्खापदवण्णना निट्ठिता।
नग्गवग्गवण्णना निट्ठिता।
४. तुवट्टवग्गवण्णना

१. पठमसिक्खापदवण्णना

९३४-५. एकाय निपन्नाय अपरा निपज्जति, आपत्ति पाचित्तियस्साति ‘‘उभिन्नम्पि पठमनिपन्नाय अनुट्ठापना’’ति वत्वा एत्थ किरियाकिरियन्ति एके, तं अट्ठकथाय विरुज्झति। ‘‘किरिय’’न्ति हि अट्ठकथायं वुत्तम्। अथ कस्सा आपत्तीति? उभिन्नम्पि निपज्जनकिरियं पटिच्च। इमस्स अनापत्तिवारे ‘‘ववत्थानं दस्सेत्वा’’ति नत्थि, तस्मा ववत्थानं कत्वा निपज्जितुं न वट्टतीति एके। विपुलतरे वट्टतीति एके। ‘‘अन्तरं कत्वा निपज्जितुं वट्टती’’ति पोराणगण्ठिपदे लिखितम्।
पठमसिक्खापदवण्णना निट्ठिता।

२. दुतियसिक्खापदवण्णना

९४०. ववत्थानं दस्सेत्वाति एत्थ उपरि पारुपनम्पि मज्झे ओभोगं कत्वा उभिन्नं अन्तरे ओतारेति, वट्टतीति एके। ववत्थानञ्च यथा ठाने न तिट्ठति, तथा अतिक्कमित्वा तुवट्टेन्तिया आपत्तियेवाति। ‘‘किरियाकिरिय’’न्ति च पोराणगण्ठिपदे वुत्तम्।
दुतियसिक्खापदवण्णना निट्ठिता।

३. ततियसिक्खापदवण्णना

९४१. अत्तनो सज्झायनट्ठाने चे वुड्ढतरा आगच्छति, वन्दनकाले वा, आपुच्छनकिच्चं नत्थि। एकस्मिं ओवरके आपुच्छितब्बम्। ‘‘अथ ओवरके महाथेरी वसति, सम्मुखे इतरा, आपुच्छितब्बा तस्सा उपचारत्ता’’ति पोराणगण्ठिपदे वुत्तम्।
ततियसिक्खापदवण्णना निट्ठिता।
९४६-९५०. चतुत्थपञ्चमसिक्खापदं उत्तानत्थमेव।

६. छट्ठसिक्खापदवण्णना

९५६. गहपति नाम ठपेत्वा सहधम्मिके वेदितब्बो, तस्मा भिक्खुना वा सामणेरेन वा अननुलोमिकेन संसग्गेन संसट्ठापि न समनुभासितब्बाति सम्भवति एव।
छट्ठसिक्खापदवण्णना निट्ठिता।
९६१-५. सत्तमअट्ठम सिक्खापदं उत्तानत्थमेव।

९. नवमसिक्खापदवण्णना

९६९. एकिन्द्रियन्ति कायिन्द्रियेनेव एकिन्द्रियं, निगण्ठानं अचेलकानं मतम्। कापिला पन ‘‘पञ्चिन्द्रिया’’ति मञ्ञन्ता एवं वदन्ति ‘‘सचक्खुकत्ता अलाबुमालुवादयो यत्थ आलम्बनं, तत्थ गच्छन्ति। ससोतकत्ता कदलियो मेघगज्जितं सुत्वा गब्भं गण्हन्ति। सघानकत्ता पनसादयो कुणपगन्धेन फलन्ति। सजिव्हकत्ता उदकं पिवन्ति येन, सब्बेपि ‘पादपा’ति वुच्चन्ति। सकायपसादत्ता इत्थिसम्फस्सेन असोकरुक्खा पुप्फन्ती’’ति। सङ्घातन्ति विनासम्।
९७०. इध च वस्सच्छेदेन दुक्कटम्। पठमं आवसित्वा पच्छा चारिका चरणपच्चया पाचित्तियं आपज्जतीति वेदितब्बम्। अथ वस्सं अवसित्वा चरति, अवस्सुपगमनपच्चया दुक्कटं आपज्जति। पोराणगण्ठिपदे पन ‘‘अन्तोसत्ताहे अन्तोवस्से चारिकं चरन्तिया पाचित्तियम्। सत्ताहकरणीयेन पन वट्टति, भिक्खुनो दुक्कटं होती’’ति वुत्तम्।
९७२. केनचि उब्बाळ्हाति वस्सच्छेदकारणेनाति नो तक्कोति आचरियो। कित्तावता चारिका होतीति? इदं न सब्बत्थ विचारितम्। अनन्तरसिक्खापदे ‘‘अन्तमसो छप्पञ्चयोजनानिपी’’ति वुत्तत्ता सो च मञ्ञे हेट्ठिमपरिच्छेदोति।
नवमसिक्खापदवण्णना निट्ठिता।

१०. दसमसिक्खापदवण्णना

९७३. दसमे ‘‘आहुन्दरिका’’ति पठन्ति किर।
दसमसिक्खापदवण्णना निट्ठिता।
तुवट्टवग्गवण्णना निट्ठिता।
५. चित्तागारवग्गवण्णना

१. पठमसिक्खापदवण्णना

९७८. कीळनउपवनं नाम कञ्चिनगरस्स नगरुपवनं विय दट्ठब्बम्। उय्यानं नाम तत्थेव नन्दवनउय्यानं विय दट्ठब्बम्। ‘‘तत्थेव ठत्वा तं तं दिसाभागं विलोकेत्वा पस्सन्तिया पन पाटेक्का आपत्तियो’’ति पाठो। एवं वुत्ते यं पुब्बे वुत्तं पदं ‘‘अनुद्धरमाना’’ति, तं एकस्मिंयेव दिसाभागेति सिद्धन्ति एके। उपचारो द्वे लेड्डुपातोति च।
पठमसिक्खापदवण्णना निट्ठिता।

२. दुतियसिक्खापदवण्णना

९८४. ‘‘आहरिमेहि वाळेही’’ति ‘‘असंहारिमेना’’ति च दुविधो पाठो। ‘‘विसुं कत्वा पच्छा सद्धिं तेहि वाळेही’’ति लिखितम्। यथा तथा वाळरूपे उट्ठपेत्वा कतपादं ‘‘पल्लङ्क’’न्ति वुच्चति अनापत्तिवारे ‘‘असंहारिमेहि वाळेहि कतं परिभुञ्जती’’ति वचनाभावतो।
दुतियसिक्खापदवण्णना निट्ठिता।

३. ततियसिक्खापदवण्णना

९८८. ‘‘उज्जवुज्जवेति हत्थप्पसारणे’’ति लिखितं, तं न युत्तं ‘‘यत्तकं हत्थेन अञ्छितं होति, तस्मिं तक्कम्हि वेठिते एकापत्ती’’ति वचनतो।
ततियसिक्खापदवण्णना निट्ठिता।

४. चतुत्थसिक्खापदवण्णना

९९३. ‘‘यागुपानेति यागुदाने’’ति लिखितम्। पोराणगण्ठिपदे ‘‘मातापितूनं दातुं वट्टती’’ति वुत्तम्।
चतुत्थसिक्खापदवण्णना निट्ठिता।
९९४. पञ्चमसिक्खापदं उत्तानत्थमेव।

६. छट्ठसिक्खापदवण्णना

१००१. छट्ठे भिक्खुविभङ्गे अचेलकसिक्खापदेन एकपरिच्छेदम्। इध अगारिको विसेसो, तस्मा ‘‘असाधारण’’न्ति वदन्ति।
छट्ठसिक्खापदवण्णना निट्ठिता।
१००३-८. सत्तमट्ठमेसु वत्तब्बं नत्थि।

९. नवमसिक्खापदवण्णना

१०१५. ‘‘खीलनमन्तं दारुसारखीलं मन्तेत्वा पथवियं पवेसेत्वा मारणमन्तम्। नागमण्डलंनाम नागरोधमन्तं, पिट्ठादीहि वा परिक्खेपं कत्वा तत्थ मनुस्से पवेसेन्ति गुत्तत्थाया’’ति लिखितम्।
नवमसिक्खापदवण्णना निट्ठिता।
१०१७. दसमसिक्खापदं उत्तानत्थमेव।
चित्तागारवग्गवण्णना निट्ठिता।
६. आरामवग्गवण्णना
१०२१. पठमसिक्खापदं उत्तानत्थमेव।

२. दुतियसिक्खापदवण्णना

१०३०. भिक्खुनी चे भिक्खुं अक्कोसति, इमिना सिक्खापदेन पाचित्तियम्। भिक्खुनिं चे अक्कोसति, ओमसवादेन आपज्जति। ओमसवादे सम्मुखाव रुहति, इध पन परम्मुखापि।
तत्रायं विचारणा – भिक्खुविभङ्गे ओसमवादसिक्खापदे भिक्खुनी अनुपसम्पन्नट्ठाने तिट्ठतीति कत्वा भिक्खुनिविभङ्गेपि ओमसवादसिक्खापदे भिक्खु भिक्खुनिया अनुपसम्पन्नट्ठाने तिट्ठतीति सिद्धम्। इध च अनुपसम्पन्नस्स अक्कोसने दुक्कटं वुत्तं, भिक्खुस्स उपसम्पन्नस्स अक्कोसने पाचित्तियं वुत्तं, तस्मा इमानि द्वे सिक्खापदानि भिक्खुम्हि संसन्दियमानानि अञ्ञमञ्ञं न समेन्ति। यथा समेन्ति, तथा जानितब्बम्। तत्थ पोराणगण्ठिपदे वुत्तनयेन भिक्खुनीनं ओमसवादसिक्खापदे अनुपसम्पन्नोति न गहेतब्बो, इदमेत्थ युत्तम्। परिभासेय्याति अञ्ञत्र अक्कोसवत्थूहि। तेसु हि अञ्ञतरस्मिं सति ओमसवादपाचित्तियमेवाति एके, तं न युत्तम्। ओमसवादे पाळिमुत्तकअक्कोसे हि दुक्कटं होतीति। दुक्कटोकासे इदं पाचित्तियं तेहि निद्दिट्ठं होति, तस्मा ‘‘बाला एता’’ति पाळियं इध आगतपदानंयेव वसेन परिभासनं वेदितब्बम्।
दुतियसिक्खापदवण्णना निट्ठिता।
१०३३. ततियसिक्खापदं उत्तानत्थमेव।

४. चतुत्थसिक्खापदवण्णना

१०३८. निमन्तिता वा पवारिता वाति एत्थ पोराणगण्ठिपदे ताव एवं वुत्तं ‘‘पवारितापि यागुं पातुं लभति, भोज्जयागुं न लभति। यागु पनेत्थ खादनीयभोजनीयसङ्ख्यं न गच्छति। निमन्तिता भिक्खुनी पिण्डाय चरित्वा भुञ्जितुकामा सामिके अपलोकेत्वाव भुञ्जितुं लभति। परम्परभोजनापत्ति भिक्खुनीनं नत्थि। निमन्तिता तं भत्तं भुञ्जित्वा वा अभुञ्जित्वा वा पवारिता कप्पियं कारापेत्वा भुञ्जितुं न लभति, अकप्पियनिमन्तनेन निमन्तियमाना द्वे निमन्तनानि सम्पटिच्छितुञ्च न लभती’’ति। तत्थ ‘‘पवारितापि यागुं पातुं लभती’’ति वुत्तं पाळियं, अट्ठकथायञ्च अनुञ्ञातत्ता। ‘‘निमन्तिता अप्पवारिता यागुं पिवती’’ति हि पाळियं वुत्तम्। तत्रिदं सिक्खापदवण्णनापुब्बङ्गमसन्निट्ठानं – निमन्तिता वा पवारिता वाति एत्थ वासद्देन अकप्पियनिमन्तनेन निमन्तिता अप्पवारिता ठपेत्वा यागुं अञ्ञं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तियं अञ्ञत्र सामिकानं अपलोकना। परम्परभोजनाभावेन भिक्खुनीनं को गुणो जातोति? न एतासं गुणलाभो, केवलं पाकटतरं जातम्। भिक्खूपि विकप्पेत्वा मिस्सेत्वाव भुञ्जितुं लभन्ति। समये यथासुखं लभन्ति। इमिना अपलोकनेन किन्ति? पवारिता वा अनिमन्तिता वा न किञ्चि कप्पियं कारापेत्वा गिलानातिरित्तम्पि लभन्ति, निमन्तिता च पवारिता च यागुम्पि न लभन्ति, अपलोकेत्वापि न लभन्तीति।
चतुत्थसिक्खापदवण्णना निट्ठिता।
आरामवग्गवण्णना निट्ठिता।
७. गब्भिनिवग्गवण्णना

१. पठमादिसिक्खापदवण्णना

१०६७. ‘‘गब्भिनि’’न्ति दस्सनादीहिपि गब्भसम्भवतो वुत्तम्। पदभाजनेपि पवारितभावो न दिस्सति।
१०७४. धाति वाति एत्थ दारकं सामिकानं दत्वा आहटे वड्ढेति, तथा मातापीति केचि।
१०८०. ‘‘सिक्खमान’’न्ति पाठं दीपवासिनो रोचेन्ति किरियाकिरियत्ता, जम्बुदीपवासिनो ‘‘सिक्खमाना’’ति। तस्सत्थो सिक्खाधम्ममाननतो सिक्खमानाति। इध किरिया न होति, सञ्ञाव अधिप्पेता। न एतासु असिक्खिता उपसम्पादेतब्बा उपज्झायिनीआदीनं आपत्तिभावा। ‘‘तस्सा उपसम्पदा होति एवा’’ति वदन्ति।
१०८२. धम्मकम्मेति उपसम्पदकम्मं अधिप्पेतम्।
१११२. वुट्ठापितन्ति सामणेरिभूमितो याय थेरिया उपसम्पदापेक्खा वुट्ठपिता, सा थेरी वुट्ठापिता नाम, तेनेव पुन विसेसनत्थं ‘‘पवत्तिनि’’न्ति आह।
पठमादिसिक्खापदवण्णना निट्ठिता।
गब्भिनिवग्गवण्णना निट्ठिता।
८. कुमारिभूतवग्गवण्णना

२. दुतियादिसिक्खापदवण्णना

११२४. ‘‘अनुजानामि , भिक्खवे, अट्ठारसवस्साय कुमारिभूताय…पे॰… सिक्खासम्मुतिं दातु’’न्ति इध वुत्तं विय ‘‘अनुजानामि, भिक्खवे, दसवस्साय गिहिगताय…पे॰… सिक्खासम्मुतिं दातु’’न्ति न वुत्तं, तस्मा ‘‘परिपुण्णद्वादसवस्साय एव गिहिगताय सिक्खासम्मुति दातब्बा’’ति वुत्तम्। गिहिगताय सिक्खासम्मुति दातब्बाति एकेति कत्वा दसवस्सायपि वट्टति । कस्मा? ‘‘अनापत्ति परिपुण्णद्वादसवस्सं परिपुण्णसञ्ञा वुट्ठापेती’ति (पाचि॰ १०९३-१०९५) च ‘अनापत्ति परिपुण्णद्वादसवस्सं गिहिगतं…पे॰… सिक्खितसिक्खं वुट्ठापेती’ति (पाचि॰ १०९७-११०१) च वुत्तत्ता’’ति पोराणगण्ठिपदे वुत्तम्। किं इमिना परिहारेन। ‘‘दसवस्साय गिहिगताय सिक्खासम्मुति दातब्बा’’ति हि वुत्तम्। ‘‘गिहिगतातिपि वत्तुं न वट्टती’ति सचे वदन्ति, कम्मं कुप्पती’’ति लिखितम्।
११४६. अहमेव नून…पे॰… अलज्जिनी, या सङ्घोति एत्थ या अहमेव नून बालाति अत्थो। ‘‘यं सङ्घो’’तिपि अत्थि, तत्थ यं यस्मा देति, तस्मा अहमेव नून बालाति अत्थो।
११५९. पुरिससंसट्ठा कुमारकसंसट्ठा चण्डी सोकावासावकथं सिक्खमानाति वुच्चति, पदभाजने एव चायं सिक्खमाना ‘‘छसु धम्मेसु सिक्खितसिक्खा’’ति कस्मा वुत्तन्ति? पुब्बे गहितसिक्खत्ता, पुब्बे परिपुण्णसिक्खत्ता च एवं वुच्चतीति वेदितब्बम्।
११६६-७. पहूतं खादनीयं भोजनीयं पस्सित्वाति एत्थ ‘‘सिक्खमानाय ञातका किर सम्पादयिंसु, तं पस्सित्वा थेरे भिक्खू उय्योजेसि। उय्योजेत्वा तेसं छन्दं गहेत्वा पुब्बे छन्ददायके गणं कत्वा सेसानं छन्दं छन्दमेव कत्वा कम्मं कारापेसी’’ति पोराणगण्ठिपदे वुत्तम्। छन्दं विस्सज्जेत्वाति एत्थ अनुगण्ठिपदे एवं वुत्तं ‘‘इदं कम्मं अज्ज न कत्तब्बम्। ‘यथासुख’न्ति वत्वा विस्सज्जितं होति, तस्मा यो कोचि मुखरो, बालो वा किञ्चापि ‘यथासुख’न्ति वदति, थेरायत्तत्ता पन थेरस्स अनुमतिया सतिया विस्सज्जितो होति, असतिया न होति, तथापि पुन छन्दं गहेत्वाव कम्मं करोन्ति, अयं पयोगो। गहणे पयोजनं पन नत्थि। सङ्घत्थेरो चे विस्सज्जेति, छन्दं गहेत्वाव कातब्बम्। छन्दं विस्सज्जेत्वा कायेन वुट्ठितायाति एत्थ इध सम्बाधो, ‘अमुकम्हि ठाने करिस्सामा’ति हत्थपासं विजहित्वापि गच्छन्ति चे, नत्थि दोसो। किञ्चापि नत्थि, ता पन हत्थपासं अविजहित्वाव गच्छन्ति, अयं पयोगो’’ति। ‘‘रत्तिपारिवासिये उपोसथपवारणाव न वट्टति, अञ्ञकम्मं पन वट्टति। उपोसथपवारणापि अनुपोसथपवारणदिवसे न वट्टन्ति, इतरं सब्बकालं वट्टति। परिसपारिवासिये हत्थपासं अविजहित्वा चतूसु गतेसु चतुवग्गकरणीये अञ्ञस्मिं पञ्चसु दससु वीसतीसु गतेसु सेसेहि विसुं तहिं तहिं गन्त्वापि पुन सन्निपातट्ठानं आगन्त्वा कातुं वट्टति। अज्झासयपारिवासिये हत्थपासं अविजहित्वा यथानिसिन्नाव निसिन्ना चे, पुन कातुं वट्टति हत्थपासस्स अविजहितत्ता’’ति पोराणगण्ठिपदे वुत्तम्। तेसं पोराणानं मतेन छन्दपारिवासियमेवेकं न वट्टतीति आपन्नङ्गञ्च दस्सितं, इधापि तं विसुं न दस्सितं असम्भवतोति एके। छन्ददायके परिसं पत्वा गते तस्स पुब्बछन्ददानं छन्दपारिवासियन्ति नो तक्कोति आचरियो।
तत्रिदं सन्निट्ठानं – परिसपारिवासिये अट्ठकथायं ‘‘अञ्ञत्र गच्छामाति छन्दं अविस्सज्जेत्वाव उट्ठहन्ति…पे॰… कम्मं कातुं वट्टती’’ति वुत्तवचने हत्थपासा विजहनं न पञ्ञायति। एत्थ पन कम्मप्पत्तानं हत्थपासस्स अविजहनमेव इच्छितब्बन्ति कत्वा पोराणगण्ठिपदे वुत्तम्। किञ्चापि न पञ्ञायति, अप्पटिक्खित्तत्ता पन वट्टतीति चे? न, पटिक्खित्तत्ता। कथं? छन्दो नाम कम्मप्पत्तेसु भिक्खूसु एकसीमाय सन्निपतितेसु आगच्छति, नासन्निपतितेसु। इध हि ‘‘छन्दं अविस्सज्जेत्वा’’ति च ‘‘छन्दस्स पन अविस्सट्ठत्ता’’ति च वुत्तम्। ‘‘अज्झासयं अविस्सज्जेत्वा’’ति च ‘‘अज्झासयस्स अविस्सट्ठत्ता’’ति च न वुत्तं, तस्मा छन्दस्स अविस्सज्जनं कम्मप्पत्तानं हत्थपासाविजहनेनेव होति, न विजहनेति सिद्धम्।
होति चेत्थ –
‘‘यतो आगमनं यस्स, तदभावस्स निग्गहे।
तस्मा सन्निपतितेसु, भिक्खूसु तस्स भेदतो’’ति॥
रत्तिपारिवासियछन्दो विय रत्तिपारिवासियपारिसुद्धिपीति तदनुलोमेन वट्टति स्वातनाय छन्दो वा पारिसुद्धि वा पवारणा वा, ताय कम्मं कातुं वट्टति। उपोसथपवारणा पन अनुपोसथदिवसे न वट्टति, इतरं वट्टति। पन्नरसिउपोसथं चातुद्दसियं कातुं वट्टति खेत्तत्ता। न चातुद्दसिउपोसथं पन्नरसियं अखेत्तत्ता अनुपोसथदिवसत्ता पाटिपददिवसत्ताति एकच्चे आचरिया, तस्मा तेसं मतेन चातुद्दसिउपोसथं ततियं, सत्तमं वा पन्नरसियं कातुं न वट्टति। यं पनेत्थ वुत्तं अट्ठकथायं ‘‘सचे चातुद्दसिकं उपोसथं करिस्सामाति निसिन्ना, पन्नरसोति कातुं वट्टती’’ति। ततो ‘‘पन्नरसियमेव ‘चातुद्दसिकं उपोसथं करिस्सामा’ति निसिन्ना पुनदिवसे अत्तनो तं उपोसथं ‘पन्नरसो’ति कातुं वट्टतीति अत्थो’’ति एवं परिहरन्ति, तं तेसं मतं ‘‘तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टती’’ति (कङ्खा॰ अट्ठ॰ निदानवण्णना) इमिना मातिकाट्ठकथावचनेन न समेति। न हि तत्थ ‘‘अञ्ञस्मिम्पि पन्नरसे चातुद्दसिकं कातुं वट्टती’’ति वुत्तम्। एवं सन्तेपि ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’ति अनुञ्ञातदिवसे परियापन्नत्ता छन्नं चातुद्दसिकानं पच्छिमा पन्नरसी अनुपोसथदिवसो न होतीति सिद्धं होति। किञ्चापि सिद्धं, इमिना पन ‘‘आवासिकानं पन्नरसो, आगन्तुकानं चातुद्दसो, आगन्तुकेहि आवासिकानं समसमेहि वा अप्पतरेहि वा अनुवत्तितब्ब’’न्ति वचनमेत्थ निरत्थकं होतीति वेदितब्बम्।
दुतियादिसिक्खापदवण्णना निट्ठिता।
कुमारिभूतवग्गवण्णना निट्ठिता।
९. छत्तुपाहनवग्गवण्णना

११. एकादसमादिसिक्खापदवण्णना

१२१४. उपचारं सन्धाय कथितन्ति ‘‘द्वादसहत्थं उपचारो’’ति लिखितम्।
१२२१. सुत्तन्ते ओकासं कारापेत्वा विनयं वा अभिधम्मं वा पुच्छतीति एत्थ च तीणि पिटकानि अत्तनो अत्तनो नामेन वुत्तानीति कत्वा अभिधम्मो बुद्धेन भासितो एवाति दीपितं होति।
१२२४-५. थनो च उदरो च थनुदरा। ‘‘संकच्चिकाय पमाणं तिरियं दियड्ढहत्था’’ति पोराणगण्ठिपदे वुत्तम्। ‘‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तिया’’ति बहूसु पोत्थकेसु, सङ्घादिसेसकण्डे विय ‘‘उपचारं अतिक्कमन्तिया’’ति पाठो अप्पकेसु, सोव पाठो। अट्ठकथायं ‘‘परिक्खेपं अतिक्कमन्तियाति एकेन पादेन अतिक्कन्ते दुक्कटं, दुतियेन पाचित्तियम्। उपचारेपि एसेव नयो’’ति वचनम्पि ‘‘उपचारं अतिक्कमन्तिया’’ति पाठोति दीपेतीति नो तक्कोति आचरियो।
एकादसमादिसिक्खापदवण्णना निट्ठिता।
छत्तुपाहनवग्गवण्णना निट्ठिता।

निगमनवण्णना

गिरग्गसमज्जादीनि ‘‘अचित्तकानि लोकवज्जानी’’ति वुत्तत्ता ‘‘नच्च’’न्ति वा ‘‘गन्धो’’ति वा अजानित्वापि दस्सनेन, विलिम्पनेन वा आपज्जनतो वत्थुअजाननचित्तेन अचित्तकानि। ‘‘नच्च’’न्ति वा ‘‘गन्धो’’ति वा जानित्वा पस्सन्तिया, विलिम्पन्तिया च अकुसलत्ता एव लोकवज्जानि। चोरिवुट्ठापनादीनि ‘‘चोरी’’तिआदिना वत्थुं जानित्वा करणे एव आपत्तिसब्भावतो सचित्तकानि। उपसम्पदादीनं एकन्तेन अकुसलचित्तेनेव अकत्तब्बत्ता पण्णत्तिवज्जानि। ‘‘इध सचित्तकाचित्तकता पण्णत्तिजाननाजाननताय अग्गहेत्वा वत्थुजाननाजाननताय गहेतब्बा’’ति लिखितम्। अनुगण्ठिपदे पन ‘‘गिरग्गसमज्जादीनि ‘अचित्तकानि लोकवज्जानी’ति वुत्तत्ता ‘नच्च’न्ति वा ‘सङ्घाणी’ति वा ‘गन्धो’ति वा तस्स नामवसेन अजानित्वा मायाकारस्स मायानि सीसट्ठिआदीनि पटिसङ्खाय पस्सन्तिया, अक्खमालादिअत्थाय सङ्घाणिं कटिया बन्धन्तिया, ‘सेदगन्धं अपनेत्वा बुद्धपूजं करिस्सामी’ति उप्पन्नेन चित्तेन गन्धं विलिम्पेत्वा नहायन्तिया च आपत्तिसब्भावतो नामेन सद्धिं नामवसेन वा वत्थुस्स अजाननचित्तेन अचित्तकानि नाम। न अन्धकारे ‘कटिसुत्तमिद’न्ति सञ्ञाय सङ्घाणिं गहेत्वा कटियं धारणकाले, मत्तिकासञ्ञाय च गन्धं गहेत्वा विलिम्पनकाले आपत्तिसब्भावतो ‘अचित्तकानी’ति वत्तब्बानि। तस्मिं काले अनापत्ति, तेनेव सङ्घाणिया असङ्घाणिसञ्ञावारेपि ‘आपत्ति पाचित्तियस्सा’ति पाळि न वुत्ता। यथा ‘खेत्तआबाधपच्चया, कटिसुत्तकं धारेती’ति वचनतो विनापि अकुसलेन सङ्घाणिआदीनि सक्का धारेतुन्ति सिद्धं, एवं आबाधपच्चया विनापि अकुसलेन न सक्का सुरं पातुन्ति सिद्धं ‘अनापत्ति आबाधपच्चया मज्जं पिवती’ति पाळिया अभावतो। अकुसलेन विना मधुपुण्णमुट्ठियं पक्खित्तमज्जस्स अज्झोहरणकालादीसु सुरापानापत्तिं आपज्जतीति च सिद्धं ‘मज्जे अमज्जसञ्ञी पिवति, आपत्ति पाचित्तियस्सा’ति (पाचि॰ ३२८) वुत्तत्ता। किंबहुना, कामभोगसञ्ञाय सद्धिं ‘सङ्घाणी’ति च ‘गन्धो’ति च जानित्वा विना अनापत्तिकारणेन धारेन्तिया एकन्ताकुसलत्ता लोकवज्जानि नाम वुच्चन्ति। इमिना उपायेन सेसेसुपि नयो नेतब्बो। एत्थ सुरापानाधिकारे उपतिस्सत्थेरवादो’’ति वुत्तम्। असंकच्चिकसिक्खापदे ‘‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तियाति पाठो’’ति च ‘‘पणीतभोजनविञ्ञत्ति, अचेलकसिक्खापदं, निमन्तितस्स चारित्तापज्जनं, दुट्ठुल्लप्पटिच्छादनं, ऊनवीसतिवस्सुपसम्पदं, मातुगामेन सद्धिं संविधाय अद्धानगमनं, राजन्तेपुरप्पवेसनं, सन्तं भिक्खुं अनापुच्छा विकाले गामप्पवेसनं, निसीदनं, वस्सिकसाटिकन्ति पाठो’’ति च वुत्तम्।
निगमनवण्णना निट्ठिता।
पाचित्तियकण्डवण्णना निट्ठिता।
उभतोविभङ्गट्ठकथावण्णना निट्ठिता।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥