० गन्थारम्भकथा

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयपिटके
वजिरबुद्धि-टीका
गन्थारम्भकथा
पञ्ञाविसुद्धाय दयाय सब्बे।
विमोचिता येन विनेय्यसत्ता।
तं चक्खुभूतं सिरसा नमित्वा।
लोकस्स लोकन्तगतस्स धम्मं॥
सङ्घञ्च सीलादिगुणेहि युत्त-
मादाय सब्बेसु पदेसु सारम्।
सङ्खेपकामेन ममासयेन।
सञ्चोदितो भिक्खुहितञ्च दिस्वा॥
समन्तपासादिकसञ्ञिताय ।
सम्बुद्धघोसाचरियोदिताय।
समासतो लीनपदे लिखिस्सम्।
समासतो लीनपदे लिखीतं॥
सञ्ञा निमित्तं कत्ता च, परिमाणं पयोजनम्।
सब्बागमस्स पुब्बेव, वत्तब्बं वत्तुमिच्छताति॥ –
वचनतो समन्तपासादिकेति सञ्ञा। दीपन्तरे भिक्खुजनस्स अत्थं नाभिसम्भुणातीति निमित्तम्। बुद्धघोसोति गरूहि गहितनामधेय्येनाति कत्ता। समधिकसत्तवीसतिसहस्समत्तेन तस्स गन्थेनाति परिमाणम्। चिरट्ठितत्थं धम्मस्साति पयोजनम्।
तत्राह – ‘‘वत्तब्बं वत्तुमिच्छताति यं वुत्तं, तत्थ कथंविधो वत्ता’’ति? उच्चते –
पाठत्थविदूसंहीरो, वत्ता सुचि अमच्छरो।
चतुक्कमपरिच्चागी, देसकस्स हितुस्सुकोति॥ (महानि॰ अट्ठ॰ गन्थारम्भकथा)।
तत्र पठीयतेति पाठो। सो हि अनेकप्पकारो अत्थानुरूपो अत्थाननुरूपो चेति। कथं? सन्धायभासितो ब्यञ्जनभासितो सावसेसपाठो निरवसेसपाठो नीतो नेय्योति। तत्र अनेकत्थवत्ता सन्धायभासितो नाम ‘‘मातरं पितरं हन्त्वा’’तिआदि (ध॰ प॰ २९४)। एकत्थवत्ता ब्यञ्जनभासितो नाम ‘‘मनोपुब्बङ्गमा धम्मा’’त्यादि (ध॰ प॰ १, २; नेत्ति॰ ९०, ९२; पेटको॰ १४)। सावसेसो नाम ‘‘सब्बं, भिक्खवे, आदित्त’’मित्यादि (महाव॰ ५४; सं॰ नि॰ ४.२८)। विपरीतो निरवसेसो नाम ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’त्यादि (महानि॰ १५६; पटि॰ म॰ ३.५)। यथा वचनं, तथा अवगन्तब्बो नीतो नाम ‘‘अनिच्चं दुक्खमनत्ता’’त्यादि। युत्तिया अनुस्सरितब्बो नेय्यो नाम ‘‘एकपुग्गलो, भिक्खवे’’त्यादि (अ॰ नि॰ १.१७०)।
अत्थोपि अनेकप्पकारो पाठत्थो सभावत्थो ञेय्यत्थो पाठानुरूपो पाठाननुरूपो सावसेसत्थो निरवसेसत्थो नीतत्थो नेय्यत्थोत्यादि। तत्थ यो तंतंसञ्ञापनत्थमुच्चारीयते पाठो, स पाठत्थो ‘‘सात्थं सब्यञ्जन’’मित्यादीसु (पारा॰ १; दी॰ नि॰ १.१९०) विय। रूपारूपधम्मानं लक्खणरसादि सभावत्थो ‘‘सम्मादिट्ठिं भावेती’’त्यादीसु (विभ॰ ४८९; सं॰ नि॰ ५.३) विय। यो ञायमानो हिताय भवति, स ञातुमरहत्ता ञेय्यत्थो ‘‘अत्थवादी धम्मवादी’’त्येवमादीसु (दी॰ नि॰ १.९, १९४; ३.२३८; म॰ नि॰ १.४११) विय। यथापाठं भासितो पाठानुरूपो ‘‘चक्खु, भिक्खवे, पुराणकम्म’’न्ति (सं॰ नि॰ ४.१४६) भगवता वुत्तमतो चक्खुमपि कम्मन्ति। ब्यञ्जनच्छायाय अत्थं पटिबाहयमानेन वुत्तो पाठाननुरूपो। वज्जेतब्बं किञ्चि अपरिच्चजित्वा परिसेसं कत्वा वुत्तो सावसेसत्थो ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जती’’ति (सं॰ नि॰ ४.६०; महानि॰ १०७) च, ‘‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’’त्यादीसु (ध॰ प॰ १२९) विय। विपरीतो निरवसेसत्थो ‘‘सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च (दी॰ नि॰ २.१५५; महा॰ २८७; नेत्ति॰ ११४)। तत्र, भिक्खवे, को मन्ता को सद्धाता…पे॰… अञ्ञत्र दिट्ठपदेही’’त्यादि (अ॰ नि॰ ७.६६)। सद्दवसेनेव वेदनीयो नीतत्थो ‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा’’त्यादीसु (सं॰ नि॰ १.१५१, १६५; महाव॰ ३३) विय। सम्मुतिवसेन वेदितब्बो नेय्यत्थो ‘‘चत्तारोमे, भिक्खवे, वलाहकूपमापुग्गला’’त्यादीसु विय (अ॰ नि॰ ४.१०१; पु॰ प॰ १५७)। आह च –
‘‘यो अत्थो सद्दतो ञेय्यो, नीतत्थं इति तं विदू।
अत्थस्सेवाभिसामग्गी, नेय्यत्थो इति कथ्यते’’ति॥
एवं पभेदगते पाठत्थे विजानातीति पाठत्थविदू। न संहीरते परपवादीहि दीघरत्तं तित्थवासेनेत्यसंहीरो। भावनायागमाधिगमसम्पन्नत्ता वत्तुं सक्कोतीति वत्ता, सङ्खेपवित्थारनयेन हेतुदाहरणादीहि अवबोधयितुं समत्थोत्यत्थो। सोचयत्यत्तानं परे चेति सुचि, दुस्सील्यदुद्दिट्ठिमलविरहितोत्यत्थो। दुस्सीलो हि अत्तानमुपहन्तुनादेय्यवाचो च भवत्यपत्ताहाराचारो इव निच्चातुरो वेज्जो। दुद्दिट्ठि परं उपहन्ति, नावस्सं निस्सयो च भवत्यहिवाळगहाकुलो इव कमलसण्डो। उभयविपन्नो सब्बथाप्यनुपासनीयो भवति गूथगतमिव छवालातं गूथगतो विय च कण्हसप्पो। उभयसम्पन्नो पन सुचि सब्बथाप्युपासनीयो सेवितब्बो च विञ्ञूहि, निरुपद्दवो इव रतनाकरो। नास्स मच्छरोत्यमच्छरो, अहीनाचरियमुट्ठीत्यत्थो। सुत्तसुत्तानुलोमाचरियवादअत्तनोमतिसङ्खातस्स चतुक्कस्सापरिच्चागी, तदत्थस्सेव ब्याख्यातेत्यत्थो। अथ वा पच्चक्खानुमानसद्दत्थापत्तिप्पभेदस्स पमाणचतुक्कस्सापरिच्चागी।
‘‘एकंसवचनं एकं, विभज्जवचनापरम्।
ततियं पटिपुच्छेय्य, चतुत्थं पन ठापये’’ति॥ –
एवं वुत्तचतुक्कस्स वा अपरिच्चागी। हितुस्सुको इति सोतूनं हितायोस्सुको, तेसमवबोधनं पति पत्थेती त्यत्थो। सो एसो सुचित्ता पियो। चतुक्कस्स अपरिच्चागित्ता गरु। असंहीरत्ता भावनीयो। देसकत्ता वत्ता। हितुस्सुकत्ता वचनक्खमो। पाठत्थविदुत्ता गम्भीरकथं कत्ता। अमच्छरत्ता नो चट्ठाने नियोजकोति।
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो।
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको’’॥ (अ॰ नि॰ ७.३७; नेत्ति॰ ११३) –
इतिअभिहितो देसको।
सोता इदानि अभिधीयते –
धम्माचरियगरु सद्धा-पञ्ञादिगुणमण्डितो।
असठामायो सोतास्स, सुमेधो अमतामुखो॥
तत्थ धम्मगरुत्ता कथं न परिभवति, आचरियगरुत्ता कथिकं न परिभवति, सद्धापञ्ञादिगुणपटिमण्डितत्ता अत्तानं न परिभवति, असठामायत्ता अमताभिमुखत्ता च अविक्खित्तचित्तो भवति, सुमेधत्ता योनिसोमनसिकरोतीत्यत्थो। वुत्तञ्हेतं –
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तम्। कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो धम्मं सुणाति एकग्गचित्तो, योनिसो च मनसि करोती’’ति (अ॰ नि॰ ५.१५१)।
तंलक्खणप्पत्तत्ता भावना भवति सवनस्सेत्युत्तो सोता।
गन्थारम्भकथावण्णना
इदानि अस्सारम्भो – तत्थ योति अनियमनिद्देसो, तेन विसुद्धजातिकुलगोत्तादीनं किलेसमलविसुद्धिया, पूजारहताय वा अकारणतं दस्सेत्वा यो कोचि इमिस्सा समन्तपासादिकाय आदिगाथाय निद्दिट्ठलोकनाथत्तहेतुं यथावुत्तहेतुमूलेन थिरतरं अचलं कत्वा यथावुत्तहेतुकालं अच्चन्तमेव पूरेन्तो अवसाने यथावुत्तहेतुफलं सम्पादेत्वा यथावुत्तहेतुफलप्पयोजनं साधेति, सोव परमपूजारहोति नियमेति।
एत्तावता –
भयसम्मोहदुद्दिट्ठि-पणामो नेस सब्बथा।
पञ्ञापुब्बङ्गमो एसो, पणामोति निदस्सितो॥
तत्र हेतूति अतिदुक्करानि तिंसपारमितासङ्खातानि पुञ्ञकम्मानि। तानि हि अच्चन्तदुक्खेन कसिरेन वचनपथातीतानुभावेन महता उस्साहेन करीयन्तीति अतिदुक्करानि नाम। अतिदुक्करत्ता एव हि तेसं अतिदुल्लभं लोके अनञ्ञसाधारणं नाथत्तसङ्खातं फलं फलन्ति, तं तत्थ हेतुफलं; हेतुमूलं नाम यथावुत्तस्स हेतुनो निप्फादनसमत्था महाकरुणा, सा आदिपणिधानतो पट्ठाय ‘‘मुत्तो मोचेस्सामी’’तिआदिना नयेन याव हेतुफलप्पयोजना, ताव अब्बोच्छिन्नं पवत्तति। यं सन्धाय वुत्तं –
‘‘सकानना सग्रिवरा ससागरा,
गता विनासं बहुसो वसुन्धरा।
युगन्तकाले सलिलानलानिले,
न बोधिसत्तस्स महातपा कुतो’’ति॥
याय समन्नागतत्ता ‘‘नमो महाकारुणिकस्स तस्सा’’ति आह। हेतुकालं नाम चतुअट्ठसोळसअसङ्ख्येय्यादिप्पभेदो कालो, यं सन्धायाह ‘‘कप्पकोटीहिपि अप्पमेय्यं काल’’न्ति। तत्थ अच्चन्तसंयोगत्थे उपयोगवचनं वेदितब्बं ‘‘मासं अधीते, दिवसं चरती’’तिआदीसु विय। कामञ्च सो कालो असङ्ख्येय्यवसेन पमेय्यो विञ्ञेय्यो, तथापि कप्पकोटिवसेन अविञ्ञेय्यतं सन्धाय ‘‘कप्पकोटीहिपि अप्पमेय्यं काल’’न्ति आह। तत्थ कालयतीति कालो, खिपति विद्धंसयति सत्तानं जीवितमिति अत्थो। कल विक्खेपे। तत्थ कप्पीयति संकप्पीयति सासपपब्बतादीहि उपमाहि केवलं संकप्पीयति, न मनुस्सदिवसमाससंवच्छरादिगणनाय गणीयतीति कप्पो। एकन्तिआदिगणनपथस्स कोटिभूतत्ता कोटि, कप्पानं कोटियो कप्पकोटियो । ताहिपि न पमीयतीति अप्पमेय्यो, तं अप्पमेय्यम्। करोन्तोति नानत्थत्ता धातूनं दानं देन्तो, सीलं रक्खन्तो, लोभक्खन्धतो निक्खमन्तो, अत्तहितपरहितादिभेदं तं तं धम्मं पजानन्तो, विविधेन वायामेन घटेन्तो वायमन्तो, तं तं सत्तापराधं खमन्तो, पटिञ्ञासम्मुतिपरमत्थसच्चानि सच्चायन्तो, तं तं सत्तहितं अधिट्ठहन्तो, सकललोकं मेत्तायन्तो, मित्तामित्तादिभेदं पक्खपातं पहाय तं तं सत्तं अज्झुपेक्खन्तो चाति अत्थो। खेदं गतोति अनन्तप्पभेदं महन्तं संसारदुक्खं अनुभवनट्ठेन गतो, सम्पत्तोत्यत्थो। संसारदुक्खञ्हि सारीरिकं मानसिकञ्च सुखं खेदयति पातयतीति ‘‘खेदो’’ति वुच्चति। लोकहितायाति इदं यथावुत्तहेतुफलप्पयोजननिदस्सनं, ‘‘संसारदुक्खानुभवनकारणनिदस्सन’’न्तिपि एके –
‘‘‘जातिसंसारदुक्खानं, गन्तुं सक्कोपि निब्बुतिम्।
चिरल्लिट्ठोपि संसारे, करुणायेव केवल’न्ति॥ –
च वुत्त’’न्ति, तमयुत्तम्। न हि भगवा लोकहिताय संसारदुक्खमनुभवति। न हि कस्सचि दुक्खानुभवनं लोकस्स उपकारं आवहति। एवं पनेतं दस्सेति तिंसपारमितापभेदं हेतुं, पारमिताफलभूतं नाथत्तसङ्खातं फलञ्च। यथा चाह ‘‘ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ती’’तिआदि (सं॰ नि॰ १.१२९; ५.२)। तत्थ भगवा यथावुत्तहेतूहि सत्तानं विनेय्यभावनिप्फादनपञ्ञाबीजानि वपि, हेतुफलेन परिपक्किन्द्रियभावेन परिनिप्फन्नविनेय्यभावे सत्ते विनयि, संसारदुक्खतो मोचयीति अत्थो। न एवं संसारदुक्खेन लोकस्स उपकारं किञ्चि अकासि, तस्मा करोन्तो अतिदुक्करानि लोकहितायाति सम्बन्धो। इमिस्सा योजनाय सब्बपठमस्स बोधिसत्तस्स उप्पत्तिकालतो पट्ठाय बोधिसत्तस्स नाथत्तसङ्खातपारमिताहेतुफलाधिगमो वेदितब्बो। यो नाथोति हि सम्बन्धो अधिप्पेतो। इमस्स पनत्थस्स –
‘‘यदेव पठमं चित्त-मुप्पन्नं तव बोधये।
त्वं तदेवस्स लोकस्स, पूजिके परिवसित्थ’’॥ –
इति वचनं साधकम्। पठमचित्तस्स पारमिताभावो रुक्खस्स अङ्कुरतो पट्ठाय उप्पत्तिउपमाय साधेतब्बो। एत्थाह – ‘‘खेदं गतोति वचनं निरत्थकं , यथावुत्तनयेन गुणसाधनासम्भवतो’’ति? न, अन्तरा अनिवत्तनकभावदीपनतो। दुक्करानि करोन्तो खेदं गतो एव, न अन्तरा खेदं असहन्तो निवत्ततीति दीपेति। लोकदुक्खापनयनकामस्स वा भगवतो अत्तनो दुक्खानुभवनसमत्थतं दस्सेति।
‘‘यस्स कस्सचि वरदोस्सं, यावाहं सब्बसत्तदुक्खानि।
सब्बानि सब्बकालं युगं, पद्मस्सेव बुज्झन्तोम्ही’’ति॥ –
एवंअधिप्पायस्स अत्तमत्तदुक्खानुभवनसमत्थताय कायेव कथाति अतिसयं अत्थं दस्सेतीति अत्थो। अथ वा खेदं गतोति ब्यापारं परिचयं गतोतिपि अत्थो सम्भवति। कम्मादीसु सब्यापारं पुरिसं दिस्वा सन्ति हि लोके वत्तारो ‘‘खिन्नोयं कम्मे, खिन्नोयं सत्ते’’तिआदि। इमिस्सा योजनाय नाथोति इमिना बुद्धत्ताधिगमसिद्धं कोटिप्पत्तं नाथभावं पत्वा ठितकालो दस्सितोति वेदितब्बो। केचि ‘‘महाकारुणिकस्साति वदन्तो बुद्धभूतस्साति दस्सेती’’ति लिखन्ति, तं न सुन्दरं विय, बोधिसत्तकालेपि तब्बोहारसब्भावतो। तस्मा सो एत्तकं कालं दुक्करानि करोन्तो अवसाने दुक्करपारमितापारिपूरिया तासं फलभूतं नाथभावं पत्वा लोकहिताय ब्यापारं गतोति अयमत्थो निदस्सितो होति। ‘‘बोधिं गतो’’ति वुत्तेपि सुब्यत्तं हेतुफलं दस्सितं होति। बुद्धभावप्पत्तस्सेव च नाथस्स नमो कतो होति विसेसवचनसब्भावतो, न बोधिसत्तस्स। एवं सन्तेपि विनयाधिकारो इधाधिप्पेतो। सो च पब्बजितकालतो पट्ठाय यावमरणकाला होति। तं अतिविय परित्तं कालं लज्जिनो अतिसुकरं सीलमत्तं एककस्स अत्तनो हिताय अत्तमत्तदुक्खापनयनाधिप्पायेन परिपूरेन्तो को नाम इधलोकपरलोकातिक्कमसुखं न गच्छेय्य, ननु भगवा सकललोकदुक्खापनयनाधिप्पायेन कप्पकोटीहिपि अप्पमेय्यं कालं करोन्तो अतिदुक्करनिरस्सादं खेदं गतोति अञ्ञापदेसेन गुणं वण्णेति आचरियो।
लोकहितायाति एत्थ लोकियति एत्थ दुक्खन्ति लोको, लुयते वा जातिजरामरणदुक्खेहीति लोको, इमिना सत्तलोकं जातिलोकञ्च सङ्गण्हाति। तस्मा तस्स सत्तलोकस्स इधलोकपरलोकहितं अतिक्कन्तपरलोकानं वा उच्छिन्नलोकसमुदयानं लोकानं , इध जातिलोके ओकासलोके वा दिट्ठधम्मसुखविहारसङ्खातञ्च हितं सम्पिण्डेत्वा लोकस्स, लोकानं, लोके वा हितन्ति सरूपेकदेसेकसेसं कत्वा ‘‘लोकहित’’मिच्चेवाह। नाथोति सब्बसत्तानं आसयानुसयचरियाधिमुत्तिभेदानुरूपधम्मदेसनसमत्थताय ‘‘धम्मं वो, भिक्खवे, देसेस्सामि…पे॰… तं सुणाथा’’ति (म॰ नि॰ ३.४२०) एवं याचनट्ठेनापि नाथतेति नाथो। भिक्खूनं वीतिक्कमानुरूपं सिक्खापदपञ्ञापनेन दिट्ठधम्मिकसम्परायिकाय च करुणाय उपगन्त्वा तपति, सुत्तन्तवसेन वा तेसं सब्बसत्तानं अनुसयिते किलेसे करुणाय च पञ्ञाय च उपगन्त्वा तपति, अभिधम्मवसेन वा ते ते सङ्खारे अनिच्चादिलक्खणवसेन उपपरिक्खित्वा अत्तनो किलेसे पञ्ञाय उपेच्च परिच्छिन्दित्वा तपतीति तपनट्ठेनापि नाथतेति नाथो। सदेवके लोके अप्पटिपुग्गलत्ता केनचि अप्पटिहतधम्मदेसनत्ता परमचित्तिस्सरियप्पवत्तितो च इस्सरियट्ठेनापि नाथतेति नाथो। ‘‘धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसी’’ति (महाव॰ ९०) वचनतो सम्पहंसनसङ्खातेन आसीसट्ठेन, पणिधानतो पट्ठाय ‘‘कथं नामाहं मुत्तो मोचयिस्सामी’’तिआदिना नयेन आसीसट्ठेन वा नाथतेति नाथोति वेदितब्बो, सम्मासम्बुद्धो। चतूहिपि नाथङ्गेहि चतुवेसारज्जचतुपटिसम्भिदादयो सब्बेपि बुद्धगुणा योजेतब्बा, अतिवित्थारिकभया पन न योजिता।
नमोति परमत्थतो बुद्धगुणबहुमानपब्भारा चित्तनति, चित्तनतिप्पभवा च वचीकायनति। अत्थु मेति पाठसेसेन सम्बन्धो। महाकारुणिकस्साति एत्थ सब्बसत्तविसयत्ता महुस्साहप्पभवत्ता च महती करुणा महाकरुणा। तत्थ पणिधानतो पट्ठाय यावअनुपादिसेसनिब्बानपुरप्पवेसा नियुत्तोति महाकारुणिको, भगवा। एत्थ च महाकारुणिकस्साति इमिना यथावुत्तहेतुमूलं दस्सेति। निक्करुणो हि परदुक्खेसु उदासिनो बुद्धत्थाय पणिधानमत्तम्पि अतिभारियन्ति मञ्ञन्तो अप्पमेय्यं कालं अतिदुक्करं हेतुं पूरेत्वा नाथत्तसङ्खातं हेतुफलप्पयोजनभूतं लोकहितं कथं करिस्सति। तस्मा सब्बगुणमूलभूतत्ता महाकरुणागुणमेव वण्णेन्तो ‘‘नमो महाकारुणिकस्सा’’ति आह। एत्तावता हेतुअनुरूपं फलं, फलानुरूपो हेतु, द्विन्नम्पि अनुरूपं मूलं, तिण्णम्पि अनुरूपं पयोजनन्ति अयमत्थो दस्सितो होति।
एवं अच्छरियपुरिसो, नाथो नाथगुणे ठितो।
नमोरहो अनाथस्स, नाथमानस्स सम्पदं॥
एत्थ सिया ‘‘अनेकेसु भगवतो गुणेसु विज्जमानेसु कस्मा ‘महाकारुणिकस्सा’ति एकमेव गहित’’न्ति? उच्चते –
दोसहीनस्स सत्थस्स, चोदना तु न विज्जते।
दोसयुत्तमसत्थञ्च, तस्मा चोदना अपत्तकाति॥
न मया चोदना कता, किन्तु पुच्छा एव कता। अपिच –
‘‘फलं सतिपि रुक्खेड्ढे, न पतत्यविकम्पिते।
चोदना या’त्थु सत्थानं, पुच्छनात्यत्थफलं महता॥
‘‘नभोत्तुं कुरुते सम्मा, गहितुं नाड्ढते घटम्।
अक्खेपे हि कते तदि-च्छिस्साणाबुद्धिबन्धनं॥
‘‘यथा हिमपदो पद्धो, पबुद्धो गन्धलिम्पिया।
भिन्नत्थविरमस्सेवं, सत्थकतात्थलिम्पिया’’ति॥ –
एवं चेकं –
सम्मापि चोदना तं खलु, गुरवो विवाक्या विवद्ध।
यतिसिस्सा आघट्टिताति-वाक्येनाभ्यधिकं गोपय॥
सरवती आचेरं किलिट्ठा, तदिच्छिस्सजितात्तानम्।
जयत्यत्तानमाचेरो, सदस्सस्सेव सारथीति॥ –
अत्रोच्चते –
यस्स हि वाक्यसहस्सं, वाक्ये वाक्ये सतञ्च जिव्हा।
नामं दसबलगुणपदेसं, वत्तुं कप्पेनपि न सक्का॥
यथा –
बुद्धोपि बुद्धस्स भणेय्य वण्णं,
कप्पम्पि चे अञ्ञमभासमानो।
खीयेथ कप्पो चिरदीघमन्तरे,
वण्णो न खीयेथ तथागतस्साति॥ (दी॰ नि॰ अट्ठ॰ १.३०४; ३.१४१; म॰ नि॰ अट्ठ॰ २.४२५; उदा॰ अट्ठ॰ ५३; चरिया॰ अट्ठ॰ निदानकथा) –
चोत्तत्ता न सक्का भगवतं गुणानमवसेसाभिधातुम्।
अपिच –
यथा त्वं सत्तानं, दसबल तथा ञाणकरुणा।
गुणद्वन्दं सेट्ठं, तव गुणगणा नाम तिगुणाति॥ –
सब्बगुणसेट्ठत्ता मूलत्ता च एकमेव वुत्तम्। अथ वा ‘‘छसु असाधारणञाणेसु अञ्ञतरत्ता तग्गहणेन सेसापि गहिताव सहचरणलक्खणेना’’ति च वदन्ति। विसेसतो पनेत्थ अभिधम्मस्स केवलं पञ्ञाविसयत्ता अभिधम्मट्ठकथारम्भे आचरियेन ‘‘करुणा विय सत्तेसु, पञ्ञा यस्स महेसिनो’’ति पञ्ञागुणो वण्णितो तेसं तेसं सत्तानं आसयानुसयचअयाधिमुत्तिभेदानुरूपपरिच्छिन्दनपञ्ञाय, सत्तेसु महाकरुणाय च अधिकारत्ता। सुत्तन्तट्ठकथारम्भे ‘‘करुणासीतलहदयं, पञ्ञापज्जोतविहतमोहतम’’न्ति भगवतो उभोपि पञ्ञाकरुणागुणा वण्णिता। इध पन विनये आसयादिनिरपेक्खं केवलं करुणाय पाकतिकसत्तेनापि असोतब्बारहं सुणन्तो, अपुच्छितब्बारहं पुच्छन्तो, अवत्तब्बारहञ्च वदन्तो सिक्खापदं पञ्ञपेसीति करुणागुणोयेवेको वण्णितोति वेदितब्बो।
पञ्ञादया अत्तपरत्थहेतू,
तदन्वया सब्बगुणा जिनस्स।
उभो गुणा ते गुणसागरस्स,
वुत्ता इधाचरियवरेन तस्मा॥
एत्तावता अट्ठकथादिगाथा,
समासतो वुत्तपदत्थसोभा।
अयम्पि वित्थारनयोति चाहं,
उद्धं इतो ते पटिसंखिपामि॥
दुतियगाथाय असम्बुधन्ति धम्मानं यथासभावं अबुज्झन्तो। बुद्धनिसेवितन्ति बुद्धानुबुद्धपच्चेकबुद्धेहि गोचरभावनासेवनाहि यथारहं निसेवितम्। भवा भवन्ति वत्तमानभवतो अञ्ञं भवं गच्छति उपगच्छति, पटिपज्जतीति अत्थो। अथ वा भवोति सस्सतदिट्ठि। तस्स पटिपक्खत्ता अभवोति उच्छेददिट्ठि। भवोति वा वुद्धि। अभवोति हानि। भवोति वा दुग्गति। अभवोति सुगति। ‘‘अप्पमाणा धम्मा, असेक्खा धम्मा’’तिआदीसु (ध॰ स॰ तिकमातिका १३, ११) विय हि वुद्धिअत्थत्ता अकारस्स। भावयतीति भवो, जाति। भवतीति वा भवो। सविकारा बहुविधखन्धुप्पत्ति दीपिता। अभवोति विनासो, जातिभावं मरणभावञ्च गच्छतीति वुत्तं होति। एत्थ अरहन्तानं मरणम्पि खणिकवसेन गहेतब्बम्। भवेसु अभवो भवाभवो, तं भवाभवं, भवेसु अभावपञ्ञत्तिं गच्छतीति अत्थो। जीवलोकोति सत्तलोको, सङ्खारलोकओकासलोकानं भवाभवगमनासम्भवतो सत्तलोकं जीवलोकोति विसेसेति। अविज्जादिकिलेसजालविद्धंसिनोति एत्थ नवपि लोकुत्तरधम्मा सङ्गहं गच्छन्ति। अपचयगामिता हि चतुमग्गधम्मस्स ओधिसो अविज्जादिकिलेसजालविद्धंसो, सो अस्स अत्थि, तदारम्मणं हुत्वा तत्थ सहायभावूपगमनेन निब्बानस्सापि। यथाह ‘‘यो खो, आवुसो, रागक्खयो…पे॰… इदं वुच्चति निब्बान’’न्ति। अरहत्तस्सापि तथा रागादिक्खयवचनसब्भावतो। फलसामञ्ञेन तिण्णम्पि फलानं अत्थीति नवविधोपेस ‘‘अविज्जादिकिलेसजालविद्धंसी’’ति वुच्चति। अथ वा सहचरणलक्खणकआरणताय पटिपक्खगोचरग्गहणता। अनभिहितोपि हि धम्मस्स तत्राभिहितोव बुज्झितब्बो इति वचनतो कारणगोचरग्गहणेन चत्तारिपि फलानि गहितानि। नरकादीसु अपतमानं धारेति सुगतियं उप्पादनेनाति धम्मो। पुन सुगतिम्हि अजननकारी अकुसलधम्मे निवारेत्वा पोसेति पवत्तेति वड्ढेतीति धम्मो। सो पन कामरूपारूपभेदतो तिविधो अच्चन्तसुखावहनतो, ततोपि उत्तमत्ता धम्मवरो।
एत्थाह – ‘‘चतुन्नं, भिक्खवे, अरियसच्चानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरित’न्ति (दी॰ नि॰ २.१५५; महाव॰ २८७) वचनतो चतुसच्चधम्मं असम्बुधं भवा भवं गच्छति जीवलोकोति सिद्धम्। तस्मा यं असम्बुधं गच्छति, तस्सेव ‘‘तस्सा’’ति अन्ते तंनिद्देसेन नियमनतो चतुसच्चधम्मोपि अविज्जादिकिलेसजालविद्धंसी धम्मवरोति चापज्जति। अञ्ञथा ‘‘नमो अविज्जादिकिलेसजालविद्धंसिनो धम्मवरस्स तस्सा’’ति तंनिद्देसेन समानविभत्तिकरणं न युज्जति अतिप्पसङ्गनियमनतो, ‘‘अविज्जादिकिलेसजालविद्धंसिनो धम्मवरस्सा’’ति वचनं विसेसनवचनम्। तस्मा दुक्खसमुदयसच्चानं तब्भावप्पसङ्गो नत्थीति चे? न, तंनिद्देसेन समानविभत्तिट्ठाने अविसेसितत्ता। अपि च मग्गसच्चनिरोधसच्चेसु फलानं अपरियापन्नत्ता नव लोकुत्तरधम्मा सङ्गहिताति वचनविरोधो, फलानं असङ्गहे वेरञ्जकण्डवण्णनायं न केवलं अरियमग्गो चेव निब्बानञ्च, अपि च अरियफलधम्मेहि सद्धिं परियत्तिधम्मोपि। वुत्तञ्हेतं ‘‘रागविरागमनेजमसोकं…पे॰… धम्ममिमं सरणत्थमुपेही’’ति (वि॰ व॰ ८८७) वचनविरोधो चाति पुब्बापरविरुद्धा एसा गाथा सासनविरुद्धा चा’’ति? वुच्चते – सब्बमेतमयुत्तं वुत्तगाथत्थाजाननतो। एत्थ हि आचरियेन पवत्तिपवत्तिहेतुविसयविभागो च दस्सितो। कथं? तत्थ असम्बुधन्ति असम्बोधो, सो अत्थतो अविज्जा, ताय च तण्हुपादानानि गहितानि, तयोपि ते धम्मा समुदयसच्चं, भवाभवन्ति एत्थ दुक्खसच्चं वुत्तम्। सुगतिदुग्गतिप्पभेदो हि भवो अत्थतो पञ्चुपादानक्खन्धा होन्ति। ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (महाव॰ १) वचनतो दुक्खप्पवत्ति पवत्ति नाम, दुक्खसमुदयो पवत्तिहेतु नाम, अविज्जासङ्खातस्स च पवत्तिहेतुस्स अग्गहितग्गहणेन निरोधमग्गसच्चद्वयं विसयो नाम। वुत्तञ्हेतं ‘‘तत्थ कतमा अविज्जा? दुक्खे अञ्ञाणं…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाण’’न्ति (विभ॰ २२६)।
एत्थ च निरोधसच्चं बुद्धेन गोचरासेवनाय आसेवितं, मग्गसच्चं भावनासेवनाय। एत्तावता असम्बुधं बुद्धनिसेवितं यन्ति उपयोगप्पत्तो यो विसयो निरोधो च मग्गो च, तस्स यथावुत्ताविज्जादिकिलेसजालत्तयविद्धंसिनो नमो धम्मवरस्साति अयं गाथाय अत्थो। परियत्तिधम्मोपि किलेसविद्धंसनस्स सुत्तन्तनयेन उपनिस्सयपच्चयत्ता किलेसविद्धंसनसीलताय ‘‘अविज्जादिकिलेसजालविद्धंसी’’ति वत्तुं सम्भवति। एवञ्हि सति रागविरागाति गाथत्थो, सो धम्मं देसेति…पे॰… ब्रह्मचरियं पकासेतीति सुत्तत्थो च असेसतो गहितो होति। अथ वा इमाय गाथाय केवलं परियत्तिधम्मोव गहितो होति, यं सन्धायाह ‘‘सो धम्मं देसेति आदिकल्याणं…पे॰… ब्रह्मचरियं पकासेती’’ति (दी॰ नि॰ १.१९०; पारा॰ १), तम्पि असम्बुधं बुद्धेहेव निसेवितं गोचरासेवनाय अनञ्ञनिसेवितम्। यथाह ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा…पे॰… भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति (सं॰ नि॰ २.१४६)।
ततियगाथाय सीलादयो किञ्चापि लोकियलोकुत्तरा यथासम्भवं लब्भन्ति, तथापि अन्ते ‘‘अरियसङ्घ’’न्ति वचनतो सीलादयो चत्तारो धम्मक्खन्धा लोकुत्तराव। एत्थ च ‘‘सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणप्पभुतीही’’ति वत्तब्बे सरूपेकसेसं कत्वा ‘‘विमुत्तिञाणप्पभुतीही’’ति वुत्तम्। एत्थ च किञ्चापि विमुत्तीति फलधम्माव सुत्ते अधिप्पेता, तथापि ‘‘मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खति। पहीने किलेसे पच्चवेक्खति। फलं पच्चवेक्खति। निब्बानं पच्चवेक्खती’’ति (पट्ठा॰ १.१.४१०) वचनतो मग्गादिपच्चवेक्खणञाणं विमुत्तिञाणन्ति वेदितब्बम्। विमुत्ति विमोक्खो खयोति हि अत्थतो एकम्। ‘‘खये ञाणं अनुप्पादे ञाणन्ति (ध॰ स॰ दुकमातिका १४२; दी॰ नि॰ ३.३०४) एत्थ खयो नाम मग्गो, रागक्खयो दोसक्खयोति फलनिब्बानानं अधिवचन’’न्ति सुत्ते आगतमेव। पहीनकिलेसानं खयो पाकतिको खयो एव। पभुति-सद्देन तिस्सो विज्जा छ अभिञ्ञा चतस्सो पटिसम्भिदाति एवमादयो गुणा सङ्गहिता। समन्नागमट्ठेन अपरिहीनट्ठेन च युत्तो। खेत्तं जनानं कुसलत्थिकानन्ति ‘‘अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति सुत्ततो कुसलस्स विरुहनट्ठानत्ता, सुत्तन्तनयेन उपनिस्सयपच्चयत्ता च कामं कुसलस्स खेत्तं होति सङ्घो, न कुसलत्थिकानं जनानम्। तस्मा न युज्जतीति चे? न, सुत्तत्थसम्भवतो। सुत्ते ‘‘अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति (सं॰ नि॰ ४.३४१) हि वुत्तम्। कस्स लोकस्स? पुञ्ञत्थिकस्स खेत्तं सङ्घो, पुञ्ञुपनिस्सयत्ता पुञ्ञक्खेत्तं होति सङ्घो, कुसलत्थिकानन्ति च वुच्चन्ति। लोकेपि हि देवदत्तस्स खेत्तं यञ्ञदत्तस्स खेत्तं सालियवुपनिस्सयत्ता सालिखेत्तं यवखेत्तन्ति च वुच्चति। अरियसङ्घन्ति विगतकिलेसत्ता अरियं परिसुद्धं अरियानं, अरियभावं वा पत्तं सीलदिट्ठिसामञ्ञेन सङ्घतत्ता सङ्घम्। ‘‘अरिय-सद्देन सम्मुतिसङ्घं निवारेती’’ति केचि लिखन्ति, तं न सुन्दरं विमुत्तिञाणगुणग्गहणेन विसेसितत्ता। सिरसाति इमिना कामं कायनतिं दस्सेति, तथापि उत्तमसङ्घे गुणगारवेन उत्तमङ्गमेव निद्दिसन्तो ‘‘सिरसा नमामी’’त्याह। सिरस्स पन उत्तमता उत्तमानं चक्खुसोतिन्द्रियानं निस्सयत्ता, तेसं उत्तमता च दस्सनानुत्तरियसवनानुत्तरियहेतुताय वेदितब्बा। एत्थाह – अनुसन्धिकुसलो
‘‘उपोग्घातो पदञ्चेव, पदत्थो पदविग्गहो।
चोदनाप्रत्यवज्जानं, ब्याख्या तन्तस्स छब्बिधा’’ति॥ –
एवमवत्वा कस्मा रतनत्तयपणामं पठमं वुत्तन्ति? वुच्चते – सताचारत्ता। आचारो किरेस सप्पुरिसानं, यदिदं संवण्णनारम्भे रतनत्तयपूजाविधानम्। तस्मा ‘‘सताचारतो भट्ठा मा मयं होमा’’ति करीयति, चतुगम्भीरभावयुत्तञ्च विनयपिटकं संवण्णेतुकामस्स महासमुद्दं ओगाहन्तस्स विय पञ्ञावेय्यत्तियसमन्नागतस्सापि महन्तं भयं होति, भयक्खयावहञ्चेतं रतनत्तयगुणानुस्सरणजनितं पणामपूजाविधानम्। यथाह ‘‘एवं बुद्धं सरन्तान’’न्तिआदि (सं॰ नि॰ १.२४९)। अपिचाचरियो सत्थुपूजाविधानेन असत्थरि सत्थाभिनिवेसस्स लोकस्स यथाभूतं सत्थरि एव सम्मासम्बुद्धे सत्थुसम्भावनं उप्पादेति, असत्थरि सत्थुसम्भावनं परिच्चजापेति, ‘‘तथागतप्पवेदितं धम्मविनयं अत्तनो दहती’’ति वुत्तदोसं परिहरति। अन्तरायबहुलत्ता खन्धसन्ततिया विप्पकताय विनयसंवण्णनाय अत्तनो आयुवण्णसुखबलानं परिक्खयसम्भवासङ्काय ‘‘अभिवादनसीलिस्स…पे॰… आयु वण्णो सुखं बल’’न्ति (ध॰ प॰ १०९) वुत्तानिसंसे याव संवण्णनापरियोसाना पत्थेति। अपि चेत्थ बुद्धस्स भगवतो पणामपूजाविधानं सम्मासम्बुद्धभावाधिगमत्थं बुद्धयानं पटिपज्जन्तानं उस्साहं जनेति। लोकियलोकुत्तरभेदस्स, लोकुत्तरस्सेव वा सद्धम्मस्स पूजाविधानं पच्चेकबुद्धभावाधिगमत्थं पच्चेकबुद्धयानं पटिपज्जन्तानं उस्साहं जनेति। सद्धम्मपटिवेधमत्ताभिलासिनो हि ते। परमत्थसङ्घपूजाविधानं परमत्थसङ्घभावाधिगमत्थं सावकयानं पटिपज्जन्तानं उस्साहं जनेति, मङ्गलादीनि वा सात्थानि अनन्तरायानि चिरट्ठितिकानि बहुमतानि च भवन्तीति एवंलद्धिकानं चित्तपरितोसनत्थं ‘‘पूजा च पूजनेय्यान’’न्ति भगवता पसत्थमङ्गलं करोति। वुच्चते च –
‘‘मङ्गलं भगवा बुद्धो, धम्मो सङ्घो च मङ्गलम्।
मङ्गलादीनि सात्थानि, सीघं सिज्झन्ति सब्बसो॥
‘‘सत्थु पूजाविधानेन, एवमादी बहू गुणे।
लभतीति विजानन्तो, सत्थुपूजापरो सिया’’ति॥
एत्थ च सत्थुपधानत्ता धम्मसङ्घानं पूजाविधानं सत्थुपूजाविधानमिच्चेव दट्ठब्बं सासनतो लोकतो च। तेनेतं वुच्चति –
‘‘सत्था’’ति धम्मो सुगतेन वुत्तो।
निब्बानकाले यमतो स सत्था।
सुवत्थिगाथासु ‘‘तथागतो’’ति।
सङ्घो च वुत्तो यमतो स सत्था॥
किञ्च भिय्यो –
धम्मकायो यतो सत्था, धम्मो सत्था ततो मतो।
धम्मट्ठितो सो सङ्घो च, सत्थुसङ्ख्यं निगच्छति॥
सन्ति हि लोके वत्तारो कोसगतं असिं गहेत्वा ठितं पुरिसं विसुं अपरामसित्वा ‘‘असिं गहेत्वा ठितो एसो’’ति। तेनेवाह चारियमात्रच्चेवा –
‘‘नमत्थु बुद्धरत्नाय, धम्मरत्नाय ते नमो।
नमत्थु सङ्घरत्नाय, तिरत्नसमवानयी’’ति॥
अपिच सब्बधम्मेसु अप्पटिहतञाणनिमित्तानुत्तरविमोक्खपातुभावाभिसङ्खातं खन्धसन्तानमुपादाय ‘‘बुद्धो’’ति यदि पञ्ञापियति, धम्मो पणामारहोति का एव कथा, सङ्घो च ‘‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति वुत्तत्ता भाजनन्ति दीपेति। अथ वा ‘‘बुद्धसुबोधितो धम्मो आचरियपरम्पराय सुवण्णभाजने पक्खित्ततेलमिव अपरिहापेत्वा यावज्जतना आभतत्ता एव मादिसानम्पि सोतद्वारमनुप्पत्तो’’ति सङ्घस्स आचरियो अतीव आदरेन पणामं करोति ‘‘सिरसा नमामी’’ति।
एवं अनेकविधं पणामप्पयोजनं वदन्ति, आचरियेन पन अधिप्पेतप्पयोजनं अत्तना एव वुत्तं ‘‘इच्चेवमच्चन्तनमस्सनेय्य’’न्तिआदिना चतुत्थगाथाय। इच्चेवन्ति एत्थ इति-सद्दो रतनत्तयपूजाविधानपरिसमत्तत्थो। यदि एवं यथाविहितमत्तमेव पूजाविधानं अरहति रतनत्तयं, न ततो उद्धन्ति आपज्जतीति अनिट्ठप्पसङ्गनिवारणत्थं ‘‘एवमच्चन्तनमस्सनेय्य’’न्ति आह। तत्थ एवन्ति इमिना यथावुत्तविधिं दस्सेति। यथावुत्तेन विधिना, अञ्ञेन वा तादिसेन अच्चन्तमेव मुहुत्तमपि अट्ठत्वा अभिक्खणं निरन्तरं नियमेन नमस्सनारहं नमस्समानस्स हितमहप्फलकरणतोति अत्थो। एवंविधं दुल्लभट्ठेन महप्फलट्ठेन च सिद्धं रतनभावं रतनत्तयं नमस्समानो यं पुञ्ञाभिसन्दं अलत्थं अलभिम्। अकुसलमलं तदङ्गादिप्पहानेन पुनातीति पुञ्ञम्। किलेसदरथप्पटिप्पस्सद्धिया सीतलत्ता चित्तं अभिसन्देतीति अभिसन्दो। पुञ्ञञ्च तं अभिसन्दो चाति पुञ्ञाभिसन्दो, तं पुञ्ञाभिसन्दम्। गण्ठिपदे पन ‘‘पुञ्ञमहत्तं’’न्ति भणन्ति, ‘‘विपुल’’न्ति वचनतो सो अत्थो न युज्जतीति आचरियो। अथ वा पुञ्ञानं अभिसन्दो पुञ्ञाभिसन्दो , तं पुञ्ञाभिसन्दम्। सन्द सवनेति धातु। तस्मा पुञ्ञसोतं पुञ्ञुस्सयन्ति अत्थो युज्जति, तं पन विपुलं, न परित्तन्ति दस्सितं विपुल-सद्देन।
पञ्चमगाथा यस्मिं विनयपिटके पाळितो च अत्थतो च अनूनं लज्जीपुग्गलेसु पवत्तनट्ठेन ठिते सकलं तिविधम्पि सासनं तेस्वेव पुग्गलेसु पतिट्ठितं होति। कस्स सासनन्ति चे? अट्ठितस्स भगवतो। भगवा हि ठितिहेतुभूताय उच्छेददिट्ठिया अभावेन अट्ठितोति वुच्चति। उच्छेददिट्ठिको हि परलोके निरपेक्खो केवलं कामसुखल्लिकानुयोगमनुयुञ्जन्तो तिट्ठति, न परलोकहितानि पुञ्ञानि कत्तुं ब्यावटो होति, सस्सतदिट्ठिको तानि कत्तुं आयूहति। भगवा पन तथा अतिट्ठन्तो अनायूहन्तो मज्झिमं पटिपदं पटिपज्जन्तो सयञ्च ओघं तरि, परे च तारेसि। यथाह ‘‘अप्पतिट्ठं ख्वाहं, आवुसो, अनायूहं ओघमतरि’’न्ति (सं॰ नि॰ १.१)। चतुब्रह्मविहारवसेन सत्तेसु सुट्ठु सम्मा च ठितस्साति अत्थवसेन वा सुसण्ठितस्स। सुसण्ठितत्ता हेस केवलं सत्तानं दुक्खं अपनेतुकामो हितं उपसंहरितुकामो सम्पत्तिया च पमोदितो अपक्खपतितो च हुत्वा विनयं देसेति, तस्मा इमस्मिं विनयसंवण्णनाधिकारे सारुप्पाय थुतिया थोमेन्तो आह ‘‘सुसण्ठितस्सा’’ति। गण्ठिपदे पन ‘‘मनापिये च खो, भिक्खवे, कम्मविपाके पच्चुपट्ठिते’’ति (दी॰ नि॰ अट्ठ॰ २.३५; म॰ नि॰ अट्ठ॰ २.३८६) सुत्तस्स, ‘‘सुसण्ठाना सुरूपता’’ति (खु॰ पा॰ ८.११) सुत्तस्स च वसेन सुसण्ठितस्साति अत्थो वुत्तो, सो अधिप्पेताधिकारानुरूपो न होति। अमिस्सन्ति किं विनयं अमिस्सं, उदाहु पुब्बाचरियानुभावन्ति? नोभयम्पि। अमिस्सा एव हि विनयट्ठकथा। तस्मा भावनपुंसकवसेन अमिस्सं तं वण्णयिस्सन्ति सम्बन्धो। पुब्बाचरियानुभावन्ति अट्ठकथा ‘‘यस्मा पुरे अट्ठकथा अकंसू’’ति वचनतो तेसं आनुभावो नाम होति। किञ्चि अपुब्बं दिस्वा सन्ति हि लोके वत्तारो ‘‘कस्सेस आनुभावो’’ति। अथ वा भगवतो अधिप्पायं अनुगन्त्वा तंतंपाठे अत्थं भावयति विभावयति, तस्स तस्स वा अत्थस्स भावना विभावनाति आनुभावो वुच्चति अट्ठकथा।
पुब्बाचरियानुभावे सति किं पुन तं वण्णयिस्सन्ति इमिना आरम्भेनाति ततो वुच्चन्ति छट्ठसत्तमट्ठमनवमगाथायो। तत्थ अरियमग्गञाणम्बुना निद्धोतमलत्ता विसुद्धविज्जेहि, तेनेव निद्धोतासवत्ता विसुद्धपटिसम्भिदेहि, विसुद्धपटिसम्भिदत्ता च सद्धम्मसंवण्णनकोविदेहीति योजना वेदितब्बा। केचि ‘‘पुब्बाचरियाति वुत्ते लोकाचरियापि, सासने राहुलाचरियादयोपि सङ्गय्हन्ति, ते अपनेतुं कामञ्चातिआदि वुत्त’’न्ति वदन्ति। ‘‘तं वण्णयिस्स’’न्ति वुत्तत्ता पुब्बट्ठकथाय ऊनभावो दस्सितोति चे? न, चित्तेहि नयेहि संवण्णितोति दस्सेतुं ‘‘कामञ्चा’’तिआदि वुत्तम्। सद्धम्मं संवण्णेतुं कोविदेहि, ताय संवण्णनाय वा कोविदेहि सद्धम्मसंवण्णनकोविदेहि।
सल्लेखियेति किलेसजातं बाहुल्लं वा सल्लिखति तनुं करोतीति सल्लेखो, सल्लेखस्स भावो सल्लेखियं, तस्मिं सल्लेखिये। नोसुलभूपमेहीति असुलभूपमेहि। महाविहारस्साति महाविहारवंसस्स। पञ्ञाय अच्चुग्गतट्ठेन धजो उपमा एतेसन्ति धजूपमा, तेहि धजूपमेहि। सम्बुद्धवरं अनुअयेहि अनुगतेहि सम्बुद्धवरन्वयेहि, बुद्धाधिप्पायानुगेहीति अधिप्पायो। इध वर-सद्दो ‘‘सामं सच्चानि बुद्धत्ता सम्बुद्धो’’ति वचनतो पच्चेकबुद्धापि सङ्गय्हन्ति। तस्मा ते अपनेतुं वुत्तो।
अट्ठकथाय ऊनभावं दस्सेत्वा इदानि अत्तनो करणविसेसं तस्स पयोजनञ्च दस्सेतुं ‘‘संवण्णना’’तिआदिमाह। न किञ्चि अत्थं अभिसम्भुणातीति किञ्चि पयोजनं फलं हितं न साधेतीति अत्थो ‘‘न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोती’’तिआदीसु (पारा॰ ५३८) विय। अज्झेसनं बुद्धसिरिव्हयस्साति इमिना यस्मा सहम्पतिब्रह्मुना अज्झिट्ठेन धम्मो देसितो भगवता, सारिपुत्तस्स अज्झेसनं निस्साय विनयो पञ्ञत्तो, तस्मा अयम्पि आचरियो तं आचरियवत्तं पूजेन्तो इमं संवण्णनं बुद्धसिरित्थेरस्स याचनं निस्साय अकासीति दस्सेति। समनुस्सरन्तोति तस्साभावं दीपेति आदरञ्च।
ततो परं द्वे गाथायो कत्तब्बविधिदस्सनत्थं वुत्ता। तेन तासु अट्ठकथासु वुत्तविनिच्छयपच्चयविमतिं विनोदेति, एकट्ठकथाय कुसलस्स वा ‘‘अयं नयो अट्ठकथायं नत्थी’’ति पटिक्खेपं निवारेति, अयुत्तत्थपरिच्चागेन तत्थ अभिनिविट्ठानं अभिनिवेसं परिच्चजापेति, थेरवाददस्सनेन विनयविनिच्छयं पति विनयधरानं कारणोपपत्तितो उहापोहक्कमं दस्सेति, अयुत्तत्थेरवादपटिक्खेपेन पुग्गलप्पमाणतं पटिक्खिपतीति इमे चानिसंसा कत्तब्बविधिदस्सनेन दस्सिता होन्ति। संवण्णनं तञ्च समारभन्तो तस्सा संवण्णनाय महाअट्ठकथं सरीरं कत्वा समारभिस्सं, महापच्चरियम्पि यो वुत्तो विनिच्छयो, तथेव कुरुन्दीनामादीसु लोके विस्सुतासु अट्ठकथासु च यो वुत्तो विनिच्छयो, ततोपि विनिच्छयतो महाअट्ठकथानयेन, विनययुत्तिया वा युत्तमत्थं तस्स सरीरस्स अलङ्कारं विय गण्हन्तो समारभिस्सम्। किं संवण्णनमेव, न अञ्ञन्ति दस्सनत्थं पुन संवण्णनाग्गहणम्। अथ वा अन्तोगधत्थेरवादं संवण्णनं कत्वा समारभिस्सन्ति योजना वेदितब्बा। थेरवादा हि बहिअट्ठकथाय विचरन्ति। एत्थ आदि-सद्देन चूळपच्चरिअन्धकअरियट्ठकथापन्नवारादयोपि सङ्गहिता । तत्थ पच्चरी नाम सीहळभासाय उळुम्पं किर, तस्मिं निसीदित्वा कतत्ता तमेव नामं जातम्। कुरुन्दीवल्लिविहारो नाम अत्थि, तत्थ कतत्ता कुरुन्दी नाम जाता।
सम्म समारभिस्सन्ति कत्तब्बविधानं सज्जेत्वा अहं ठितो, तस्मा तं मे निसामेन्तूति गाथाय तं संवण्णनं मे मम, मया वा वुच्चमानन्ति पाठसेसो । निसामेन्तु पस्सन्तु पञ्ञाचक्खुना सुणन्तु वा सद्धावीरियपीतिपामोज्जाभिसङ्खारेन सङ्खरित्वा पूजयन्ता सक्कच्चं धम्मम्। कस्स धम्मं? धम्मप्पदीपस्स तथागतस्स। किं दस्सेति? पदीपट्ठानियो हि धम्मो हिताहितप्पकासनतो, पदीपधरट्ठानियो धम्मधरो तथागतो, तस्मा परिनिब्बुतेपि तस्मिं तथागते तत्थ सोकं अकत्वा सक्कच्च धम्मं पटिमानयन्ता निसामेन्तूति दस्सेति। अथ वा ‘‘धम्मकाया तथागता’’ति (दी॰ नि॰ ३.११८) वचनतो धम्मो च सो पदीपो चाति धम्मप्पदीपो, भगवा।
यो धम्मविनयो यथा बुद्धेन वुत्तो, सो तथेव बुद्धपुत्तेहि सावकेहि ञातो अवबुद्धो, येहि तेसं बुद्धपुत्तानं मतिं अधिप्पायं अच्चजन्ता निरवसेसं गण्हन्ता। पुरेति पुरा, पोराणत्थेरा वा। अट्ठकथाति अट्ठकथायो, उपयोगबहुवचनम्।
यं अत्थजातं अट्ठकथासु वुत्तं, तं सब्बम्पि पमादलेखकानं पमादलेखमत्तं वज्जयित्वा। किं सब्बेसम्पि पमाणं? न, किन्तु सिक्खासु सगारवानं इध विनयम्हि पण्डितानं, महाअट्ठकथायं पन सच्चेपि अलिकेपि दुक्कटमेव वुत्तं, तं पमादलेखन्ति वेदितब्बम्। पमादलेखं वज्जयित्वा पमाणं हेस्सतीति सम्बन्धो।
ततो चाति अट्ठकथासु वुत्तअत्थजाततो तन्तिक्कमं पाळिक्कमम्। सुत्तन्ता सुत्तावयवा। अन्तोति हिदं अब्भन्तरावयवसम्भावनादीसु दिस्सति। सुत्तन्तेसु भवा सुत्तन्तिका, तेसं सुत्तन्तिकानं, सुत्तन्तगन्थेसु आगतवचनानन्ति अत्थो। अथ वा अमीयतीति अन्तो, साधीयतीति अधिप्पायो। केन साधीयति? सुत्तेन, सुत्तस्स अन्तो सुत्तन्तो, को सो? सो सो अत्थविकप्पो, तस्मिं सुत्तन्ते नियुत्तानि वचनानि सुत्तन्तिकानि। तेसं सुत्तन्तिकानं वचनानमत्थम्। तस्स तस्स आगमसुत्तस्स अभिधम्मविनयसुत्तस्स चानुरूपं परिदीपयन्ती, अयं तावेत्थ समासतो अत्थविभावना – ‘‘इतिपि सो भगवा’’तिआदीनं (सं॰ नि॰ २.४१; ५.४७९; अ॰ नि॰ ६.१०; पारा॰ १) सुत्तन्तिकानं वचनानमत्थं आगमसुत्तन्तानुरूपम्। ‘‘विवादाधिकरणं सिया कुसलं सिया अकुसलं सिया अब्याकत’’न्ति (चूळव॰ २२०) एवमादीनं अभिधम्मसुत्तन्तिकानं वचनानमत्थं अभिधम्मसुत्तन्तानुरूपन्ति एवमादि। हेस्सतीति भविस्सति, करीयिस्सतीति अधिप्पायो। वण्णनापीति एत्थ अपि-सद्दो सम्पिण्डनत्थो, सो तस्माति पदेन योजेतब्बो। कथं? पण्डितानं पमाणत्तापि वित्थारमग्गस्स समासितत्तापि विनिच्छयस्स असेसितत्तापि तन्तिक्कमस्स अवोक्कमितत्तापि सुत्तन्तिकवचनानं सुत्तन्तट्ठकथानुरूपं दीपनतोपि तस्मापि सक्कच्चं अनुसिक्खितब्बाति। एत्थ ‘‘तन्तिक्कमं अवोक्कमित्वा’’ति वचनेन सिद्धेपि ‘‘अट्ठकथाचरिया वेरञ्जकण्डादीसु ‘सुत्तन्तिकानं भारो’ति गता, मयं पन वत्वाव गमिस्सामा’’ति दस्सेतुं ‘‘सुत्तन्तिकान’’न्ति वुत्तं किर।
गन्थारम्भकथावण्णना निट्ठिता।

बाहिरनिदानकथावण्णना

तदङ्गविनयादिभेदेन विनयस्सबहुत्ता विनयो ताव ववत्थपेतब्बो। ‘‘बुद्धेन धम्मो विनयो च वुत्तो’’ति पुब्बे वुत्तत्ता इदानि ‘‘वुत्तं येना’’ति न वत्तब्बन्ति चे? तस्स एवमादिवचनं सन्धाय वुत्तन्ति सम्बन्धो। धारितं येन चाभतम्। यत्थप्पतिट्ठितञ्चेतन्ति वचनं सकलम्पि विनयपिटकं सन्धाय वुत्तम्। अत्तपच्चक्खवचनं न होतीति आहच्च भासितं न होतीति अधिप्पायो। न हि भगवतो अतीतादीसु अप्पच्चक्खं किञ्चि अत्थि। यदि अत्तपच्चक्खवचनं न होति, पदसोधम्मापत्तिं न जनेय्याति चे? न, सावकभासितस्सपि पदसोधम्मापत्तिजननतो। नियमाभावा अतिप्पसङ्गोति चे? न, पदसोधम्मसिक्खापदट्ठकथायं ‘‘सङ्गीतित्तयं आरुळ्हो’’ति विसेसितत्ता। तथा अट्ठकथायम्पि सङ्गीतिं आरुळ्हत्ता ‘‘खन्धानञ्च पटिपाटि…पे॰… संसारोति पवुच्चती’’ति (ध॰ स॰ अट्ठ॰ निदानकथा; विभ॰ अट्ठ॰ २२६ सङ्खारपदनिद्देस) एवमादिवचनं, यञ्च सङ्गीतिआरुळ्हक्कमानुगतं, तं पदसोधम्मापत्तिं जनेतीति आयस्मा उपतिस्सो।

पठममहासङ्गीतिकथावण्णना

पठममहासङ्गीति नाम चाति एत्थ च-सद्दो अतिरेकत्थो, तेन अञ्ञापि अत्थीति दीपेति। तम्पि सालवनं उपगन्त्वा मित्तसुहज्जे अपलोकेत्वा निवत्तनतो उपवत्तनन्ति पाकटं जातं किर। यमकसालानन्ति एका किर सालपन्ति सीसभागे, एका पादभागे। तत्रापि एको तरुणसालो सीसभागस्स आसन्ने होति, एको पादभागस्स, मूलखन्धविटपपत्तेहि अञ्ञमञ्ञं संसिब्बित्वा ठितसालानन्तिपि वुत्तम्। अनुपादिसेसाय निब्बानधातुयाति इत्थम्भूतलक्खणे करणवचनं ‘‘कतकिच्चो पीतिज हास चेतो अवेरमुखेनाभतकुण्डलेना’’तिआदीसु विय। परिनिब्बाने परिनिब्बानहेतु, तस्मिं ठाने वा मा सोचित्थ चित्तेन, मा परिदेवित्थ वाचाय ‘‘परिदेवनं विलाप’’न्ति वचनतो। महासमणेनाति निस्सक्कत्थे करणवचनम्। सूरियं’सूभि पटुकरा’भा’रिणस्स ताणा इत्यत्रेव। यञ्च भगवतो अनुग्गहं, तस्स अनुग्गहस्साति आचरिया। एकच्चे पन ‘‘यं यस्मा अहं अनुग्गहितो’’ति वदन्ति। निब्बसनानीति निट्ठितवसनकिच्चानि, मया परिभुञ्जित्वा अपनीतानि । यदि सुयुत्तानि धारेस्ससीति पुच्छति, कवचसदिसानि साणानि। इस्सरियसदिसा नव अनुपुब्बविहारादयो। अट्ठ समापत्तियो निरोधसमापत्ति च पटिलाभक्कमेन ‘‘अनुपुब्बविहारा’’ति वुत्ता।
अनागते सन्निकट्ठे, तथातीते चिरन्तने।
कालद्वयेपि कवीहि, पुरासद्दो पयुज्जते॥
सत्थुसासनमेव परियत्ति सत्थुसासनपरियत्ति, सा सुत्तगेय्यादिवसेन नवङ्गा। तिपिटकमेव सब्बपरियत्तिप्पभेदं धारेन्तीति तिपिटकसब्बपरियत्तिप्पभेदधरा। ‘‘विना न सक्का’’ति न वत्तब्बं ‘‘तिपिटकसब्बपरियत्तिप्पभेदधरे’’ति वुत्तत्ता, एवं सन्तेपि अत्थि विसेसो तेहि सम्मुखापि असम्मुखापि सुतं, थेरेन पन असम्मुखापटिग्गहितं नाम नत्थीति। न वायन्ति एत्थ वाति विभासा, अञ्ञासिपि न अञ्ञासिपीति अत्थो। तत्र उच्चिनने। बहुसद्दो विपुल्लत्थो ‘‘अनन्तपारं बहु वेदितब्बमित्य’’त्रेव। पुब्बे ‘‘तिपिटकसब्बपअयत्तिप्पभेदधरे’’ति वुत्तत्ता ‘‘बहु चानेन…पे॰… परियत्तो’’ति न युज्जतीति चे? न, तिपिटकस्स अनन्तत्ता, तस्मा अम्हे उपादाय तेन बहु परियत्तोति अधिप्पायो। इतरथा आनन्दत्थेरो तेहि अप्पस्सुतोति आपज्जति, ‘‘असम्मुखा पटिग्गहितं नाम नत्थी’’ति वचनविरोधो च। अड्ढमासो अतिक्कन्तोति एत्थ एको दिवसो नट्ठो, सो पाटिपददिवसो, कोलाहलदिवसो नाम सो, तस्मा इध न गहितो। संवेगवत्थुं कित्तेत्वा कीळनतो साधुकीळनं नाम। स्वेपीति अपि-सद्दो अपेक्खामन्तानुञ्ञाय। सुभसुत्तं ‘‘अचिरपरिनिब्बुते भगवती’’ति (दी॰ नि॰ १.४४४) वुत्तत्ता चतुरासीतिधम्मक्खन्धसहस्सेसु अन्तोगधं न होतीति चे? न, भगवतो काले लद्धनयत्ता कथावत्थु विय। छड्डिता पतिता उक्लापा छड्डितपतितउक्लापा। आणा एव अप्पटिहतट्ठेन चक्कन्ति आणाचक्कम्। एकतो एत्थ निपतन्तीति एकनिपातनम्। आकासेन आगन्त्वा निसीदीति एकेति एतं दुतियवारे गमनं सन्धायाति आयस्मा उपतिस्सो । पठमं वा आकासेन गन्त्वा परिसं पत्वा भिक्खुपन्तिं अपीळेन्तो पथवियं निमुज्जित्वा आसने एव अत्तानं दस्सेसि। उभयथा च आपाथं गतो, तेन उभयम्पि युज्जति, अञ्ञथा द्वीसु एकं अभूतं आपज्जति।
अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं पुच्छि…पे॰… आयस्मा उपालित्थेरो विस्सज्जेसीति इदं पुब्बे ‘‘पठमं आवुसो उपाली’’तिआदिना (चूळव॰ ४३९) वुत्तपुच्छाविस्सज्जनं सङ्खिपित्वा सङ्गीतिकारकेहि दस्सितवचनन्ति गण्ठिपदे लिखितम्। तथा होतु, किमत्थं पनेत्थ ‘‘निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, वत्थुम्पि पुच्छी’’ति एवं पुब्बे दस्सितानुक्कमेन अवत्वा ‘‘वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छी’’ति एवं अनुक्कमो कतोति? ‘‘वत्थुमूलकत्ता सिक्खापदपञ्ञत्तिया उप्पटिपाटिया वुत्त’’न्ति वदन्ति एके। एत्थ पन विचारणा वेरञ्जकण्डे सम्पत्ते करीयति। राजागारकेति एवंनामके उय्याने। अभिरमनारहं किर राजागारम्पि। तत्थ, यस्स वसेनेतं एवं नामं लभति। अथ खो ‘‘आयस्मा महाकस्सपो’’तिआदिना पुब्बे वुत्तमेव सङ्खिपित्वा दस्सेति सङ्गीतिकारको वसीगणो। यदि एवं यथा निदानम्पि पुच्छि, पुग्गलम्पि पुच्छीति एत्थ पुच्छाक्कमो दस्सितो, तथा आनन्दत्थेरस्स विस्सज्जनक्कमोपि किमत्थं न दस्सितोति चे? इमिनानुक्कमेन सङ्गहं पञ्चपि निकाया अनारुळ्हाति दस्सनत्थम्। कथं पन आरुळ्हाति? आयस्मा महाकस्सपो पञ्चपि निकाये अनुक्कमेनेव पुच्छि, आनन्दत्थेरो पन अनुक्कमेनेव पुच्छितम्पि अपुच्छितम्पि तस्स तस्स सुत्तस्स सभावं अन्तरा उप्पन्नं वत्थुं उद्देसनिद्देसक्कमं मातिकाविभङ्गक्कमन्ति एवमादिसब्बं अनुरूपवचनं पक्खिपित्वा विस्सज्जेसि, तेनेवाह ‘‘एतेनेव उपायेन पञ्चपि निकाये पुच्छी’’ति। अथ वा ‘‘अम्बलट्ठिकायं राजागारके’’ति वत्तब्बे ‘‘राजागारके अम्बलट्ठिकाय’’न्ति उप्पटिपाटिवचनेनपि इममत्थं दीपेति। ‘‘अम्बलट्ठिकायं विहरति राजागारके’’ति हि वुत्तम्।
गहकारन्ति इमस्स अत्तभावगेहस्स कारकं तण्हावड्ढकिं गवेसन्तो येन ञाणेन सक्का सो दट्ठुं, तस्सत्थाय दीपङ्करपादमूले कताभिनीहारो एत्तकं कालं अनेकजातिसंसारं तं ञाणं अविन्दन्तो विचरिन्ति अत्थो। दुक्खा जाति पुनप्पुनन्ति इदं गहकारकगवेसनस्स कारणवचनम्। सब्बा ते फासुकाति तव सब्बा अनवसेसकिलेसफासुका मया भग्गा। गहकूटं नाम अविज्जा। सोमनस्ससहगतं ञाणं सोमनस्समयम्। न हि सोमनस्समयं ञाणं खन्धसभावभेदतो। दळ्हीकम्मसिथिलकरणप्पयोजनाति येभुय्यताय वुत्तं, तं पन तत्थ तत्थ पकासयिस्साम। अञ्ञमञ्ञसङ्करविरहिते धम्मे च विनये चाति एत्थ पाणातिपातो अकुसलन्ति एवमादीसु मरणाधिप्पायस्स जीवितिन्द्रियुपच्छेदकप्पयोगसमुट्ठापिका चेतना अकुसलं, न पाणसङ्खातजीवितिन्द्रियस्स उपच्छेदकसङ्खातो अतिपातो। तथा अदिन्नस्स परसन्तकस्स आदानसङ्खाता विञ्ञत्ति अब्याकतो धम्मो, तब्बिञ्ञत्तिसमुट्ठापिका थेय्यचेतना अकुसलो धम्मोति (पट्ठा॰ १.१.२७) एवमादिना अञ्ञमञ्ञसङ्करविरहिते धम्मे पटिबलो विनेतुम्। जातरूपरजतं परसन्तकं थेय्यचित्तेन गण्हन्तस्स यथावत्थुं पाराजिकथुल्लच्चयदुक्कटेसु अञ्ञतरं, भण्डागारिकसीसेन दिय्यमानं गण्हन्तस्स पाचित्तियं, अत्तत्थाय गण्हन्तस्स निस्सग्गियं पाचित्तियं, केवलं लोलताय गण्हन्तस्स अनामासदुक्कटं, रूपियछड्डकसम्मतस्स अनापत्तीति एवं अञ्ञमञ्ञसङ्करविरहिते विनयेपि पटिबलो विनेतुन्ति अत्थो। भावेतीति वड्ढेति, एतेन फलवसेन जवनवसेन च चित्तस्स वुद्धिं दस्सेति। ‘‘अविसिट्ठ’’न्ति पाठो, साधारणन्ति अत्थो।
देसेन्तस्स वसेनेत्थ, देसना पिटकत्तयम्।
सासितब्बवसेनेतं, सासनन्तिपि वुच्चति॥
कथेतब्बस्स अत्थस्स, वसेनापि कथाति च।
देसना सासना कथा, भेदम्पेवं पकासये॥
सासनस्स नपुंसकत्ता ‘‘यथा…पे॰… धम्मसासनानी’’ति वुत्तम्। दुच्चरितसंकिलेसं नाम अत्थतो चेतना, तथाकारप्पवत्तचित्तुप्पादो वा। अनिच्चादिलक्खणं पटिविज्झित्वा पवत्तत्ता विपस्सनाचित्तानि विसयतो लोकिया’भिसमयो असम्मोहतो लोकुत्तरो, लोकुत्तरो एव वा अभिसमयो विसयतो निब्बानसङ्खातस्स अत्थस्स, इतरस्स मग्गादिकस्स असम्मोहतोतिपि एके। एत्थ ‘‘पटिवेधो’’ति वुत्तं ञाणं, तं कथं गम्भीरन्ति चे? गम्भीरस्स उदकस्स पमाणग्गहणकाले दीघेन पमाणेन भवितब्बं, एवं अलब्भनेय्यभावदस्सनत्थं इदानीति वुत्तन्ति एके। यस्स चत्थाय मग्गफलत्थाय। तञ्च अत्थं नानुभोन्ति नाधिगच्छन्ति कञ्चि अत्तना अधिप्पेतं, इतिवादपमोक्खञ्च। कस्मा? अत्थस्स अनुपपरिक्खित्वा गहितत्ता। अधिगतफलत्ता पटिविद्धाकुप्पो। पुन खीणासवग्गहणेन अरहन्तमेव दस्सेति, न सेक्खम्। सो हि यथा भण्डागारिको रञ्ञो कटकमकुटादिं गोपेत्वा इच्छितिच्छितक्खणे उपनेति, एवं सहेतुकानं सत्तानं मग्गफलत्थाय धम्मं देसेसि। तासंयेव तत्थ विनयपिटके पभेदतो वुत्तत्ता, वायमित्वा ता एव पापुणातीति आचरिया। किमत्थं तिस्सोव विज्जा तत्थ विभत्ताति? सीलसम्पत्तिया एतपरमुपनिस्सयभावतो। ‘‘अपरेहिपि सत्तहङ्गेहि समन्नागतो भिक्खु विनयधरो होति। आपत्तिं जानाति, अनापत्तिं, लहुकं आपत्तिं, गरुकं आपत्तिं, अनेकविहितं पुब्बेनिवासं अनुस्सरति…पे॰… दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति…पे॰… आसवानञ्च खया…पे॰… उपसम्पज्ज विहरती’’ति (परि॰ ३२७) सुत्तमेत्थ साधकम्। विनयं परियापुणित्वा सीलसम्पत्तिं निस्साय आसवक्खयञाणेन सहेव विय दिब्बचक्खुपुब्बेनिवासानुस्सतिञाणानि पटिलभति। विसुं एतेसं परिकम्मकिच्चं नत्थीति दस्सनत्थं तासंयेवाति वुत्तन्ति च वदन्ति एके। अभिधम्मे पन तिस्सोविज्जा छ अभिञ्ञा चतस्सो च पटिसम्भिदा अञ्ञे च सम्मप्पधानादयो गुणविसेसा विभत्ता। किञ्चापि विभत्ता, तथापि विसेसतो पञ्ञाजातिकत्ता चतस्सो पटिसम्भिदा पापुणातीति दस्सनत्थं तासं तत्थेवाति अवधारणविपल्लासो कतो। अत्तना दुग्गहितेन धम्मेनाति पाठसेसो। कत्तरि चेतं करणवचनं, हेतुत्थे च, अत्तना दुग्गहितहेतूति अधिप्पायो। कस्मा पनाति ‘‘अनुलोमिको’’ति वुत्तत्थं दीपेति।
पठममहासङ्गीतिकथावण्णनानयो।

दुतियसङ्गीतिकथावण्णना

पन्नभाराति पतितक्खन्धभारा। ‘‘भारा हवे पञ्चक्खन्धा’’ति (सं॰ नि॰ ३.२२) हि वुत्तम्। ‘‘सम्मुखा भविस्साम न भविस्सामा’’ति वत्तारो। तेसु दहरा किर। जम्मिन्ति लामकम्।
दुतियसङ्गीतिकथावण्णनानयो।

ततियसङ्गीतिकथावण्णना

ब्रह्मलोका चवित्वाति एत्थ चत्तारो मग्गा पञ्चानन्तरियानि नियतमिच्छादिट्ठीति इमेयेव नियता, न महग्गता, तस्मा पणिधिवसेन हेट्ठुपपत्तिपि होति। अतिच्छथाति अतिच्च इच्छथ, गन्त्वा भिक्खं परियेसथाति अधिप्पायो। केटुभं नाम कब्यकरणविधियुत्तं सत्थम्। किरियाकप्पं इत्येके, कत्ताख्यादिलक्खणयुत्तसत्थम्। असन्धिमित्ताति तस्सा नामम्। तस्सा किर सरीरे सन्धयो न पञ्ञायन्ति, मधुसित्थकेन कतं विय सरीरं होति। तस्मा ‘‘एवंनामिका जाता’’तिपि वदन्ति। मागधकेन पत्थेन चत्तारो पत्था आळ्हकं, चत्तारि आळ्हकानि दोणं, चतुदोणा मानिका, चतुमानिका खारिका, वीसतिखारिको वाहोति। केथुमालाति ‘‘सीसतो उट्ठहित्वा ठितो ओभासपुञ्जो’’ति वदन्ति। राजिद्धिअधिकारप्पसङ्गेनेतं वत्थु वुत्तं, नानुक्कमेन। अनुक्कमेन पन बुद्धसासनावहारं वत्थुं दीपेन्तो ‘‘राजा किरा’’तिआदिमाह। किलेसदमनेन दन्तम्। कायवाचाहि गुत्तम्। ‘‘पाचीनमुखो’’तिपि पाठो अत्थि। पुब्बे जेट्ठभातिकत्ता तेनेव परिचयेन पत्तग्गहणत्थाय आकारं दस्सेति। अभासीति ‘‘भासिस्सामी’’ति वितक्केसि। अपरे ‘‘अञ्ञातन्ति वुत्तेपि सब्बं अभणी’’ति वदन्ति। अमतन्ति निब्बानसङ्खाताय निवत्तिया सगुणाधिवचनं, तस्सा अप्पमादो पदं मग्गो। मच्चूति पवत्तिया सदोसाधिवचनं, तस्सा पमादो पदं मग्गोति एवं चत्तारि सच्चानि सन्दस्सितानि होन्ति। सङ्घसरणगतत्ता सङ्घनिस्सिता पब्बज्जा, भण्डुकम्मस्स वा तदायत्तत्ता। निग्रोधत्थेरस्सानुभावकित्तनाधिकारत्ता पुब्बे वुत्तम्पि पच्छा वत्तब्बम्पि सम्पिण्डेत्वा आह ‘‘पुन राजा असोकारामं नाम महाविहारं कारेत्वा सट्ठिसहस्सानि…पे॰… चतुरासीतिविहारसहस्सानि कारापेसी’’ति। ‘‘पुथुज्जनकल्याणकस्स वा पच्चवेक्खितपरिभोगो’’ति वचनतो सेक्खाव परमत्थतो दायादा, तथापि थेरो महिन्दकुमारस्स पब्बज्जत्थं एकेन परियायेन लोकधम्मसिद्धेन एवमाह ‘‘यो कोचि महाराज…पे॰… ओरसं पुत्त’’न्ति। वुत्तञ्हि वेदे –
‘‘अङ्गा अङ्गा सम्भवसि, हदया अधिजायसे।
अत्ता वे पुत्तो नामासि, स जीव सरदोसत’’न्ति॥
तस्मा इमिना परियायेन ओरसो पुत्तो मातापितूहि पब्बजितो चे, अत्थतो ते सयं पब्बजिता विय होन्ति। धम्मकथिका कस्मा नारोचेन्ति? राजा ‘‘थेरं गण्हित्वा आगच्छथा’’ति अमच्चे पेसेसि, धम्मकथिका थेरस्स आगमनकाले परिवारत्थाय पेसिता, तस्मा। अपिच तेन वुत्तविधिनाव वदन्ति चण्डत्ता, चण्डभावो चस्स ‘‘अम्बं छिन्दित्वा वेळुया वतिं करोही’’ति वुत्तअमच्चवत्थुना विभावेतब्बो। कस्मा पन धम्मकथिका राजाणापनं करोन्तीति? ‘‘सासनं पग्गहेतुं समत्थो’’ति वुत्तत्ता। दीपकतित्तिरोति कूटतित्तिरो। अयं पन कूटतित्तिरकम्मे नियुत्तोपि सुद्धचित्तो, तस्मा तापसं पुच्छि। साणिपाकारन्ति साणिपाकारेन। विभजित्वा वदतीति विभज्जवादी ‘‘अत्थि ख्वेस ब्राह्मण परियायो’’तिआदिना (पारा॰ ५)। अपिच सस्सतवादी च भगवा ‘‘अत्थि, भिक्खवे, अजातं अभूतं असङ्खत’’न्तिआदि (इतिवु॰ ४३)-वचनतो। एकच्चसस्सतिको च ‘‘सप्पच्चया धम्मा, अप्पच्चया धम्मा’’ति (ध॰ स॰ दुकमातिका ७) वचनतो। अन्तानन्तिको च –
‘‘गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनम्।
न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं’’॥ (सं॰ नि॰ १.१०७; अ॰ नि॰ ४.४५)।
‘‘अनमतग्गोयं, भिक्खवे, संसारो पुब्बकोटि न पञ्ञायती’’ति (सं॰ नि॰ २.१२४; चूळनि॰ कप्पमाणवपुच्छानिद्देस ६१) वचनतो। अमराविक्खेपिकपक्खम्पि ईसकं भजति भगवा ‘‘सस्सतो लोकोति अब्याकतमेतं असस्सतो लोकोति अब्याकतमेत’’न्तिआदिअब्याकतवत्थुदीपनतो सम्मुतिसच्चदीपनतो च। तञ्हि अज्झत्तबहिद्धादिवसेन न वत्तब्बम्। यथाह ‘‘आकिञ्चञ्ञायतनं न वत्तब्बं अज्झत्तारम्मणन्तिपी’’तिआदि (ध॰ स॰ १४३७)। तथा अधिच्चसमुप्पन्निकपक्खम्पि भजति ‘‘लद्धा मुधा निब्बुतिं भुञ्जमाना’’ति (खु॰ पा॰ ६.७; सु॰ नि॰ २३०) वचनतो। तत्थ हि मुधाति अधिच्चसमुप्पन्नवेवचनम्। सञ्ञीवादादिको च भगवा सञ्ञीभवअसञ्ञीभवनेवसञ्ञीनासञ्ञीभववसेन। उच्छेदवादी च ‘‘अहञ्हि, ब्राह्मण, उच्छेदं वदामि रागस्सा’’ति (पारा॰ ६) वचनतो। दिट्ठधम्मनिब्बानवादी च ‘‘खीणा जाति, वुसितं ब्रह्मचरिय’’न्ति (महाव॰ २३; दी॰ नि॰ २.२१५; सं॰ नि॰ ३.३५) वचनतो, ‘‘नत्थि दानि पुनब्भवो’’ति (महाव॰ १६) वचनतो, दिट्ठेव धम्मे निरोधसमापत्तिदीपनतो च। एवं तेन तेन परियायेन तथा तथा वेनेय्यज्झासयानुरूपं विभजित्वा वदतीति विभज्जवादी भगवाति।
ततियसङ्गीतिकथावण्णनानयो।
पुप्फनामो सुमनत्थेरो। महापदुमत्थेरोति एके। महिंसकमण्डलं अन्धरट्ठन्ति वदन्ति। धम्मचक्खु नाम तयो मग्गा। सोतापत्तिमग्गन्ति च एके। पञ्चपि रट्ठानि पञ्च चीनरट्ठानि नाम। राजगहेति देविया कतविहारे। सिलकूटम्हीति पब्बतकूटे। वड्ढमानन्ति अलङ्करणचुण्णम्। अरियदेसे अतीव सम्मतं किर। एकरसेन नाथकरणा इति दमिळा। सारपामङ्गन्ति उत्तमं पामङ्गम्। पेतवत्थुआदिना संवेजेत्वा अभिसमयत्थं सच्चसंयुत्तञ्च। मेघवनुय्यानं नाम महाविहारट्ठानम्। ‘‘द्वासट्ठिया लेणेसू’’ति पाठो। दसभातिकन्ति अभयकुमारादयो दस, ते इध न वुत्ता। वुत्थवस्सो पवारेत्वाति चातुमासिनिया पवारणायाति अत्थो। पठमपवारणाय वा पवारेत्वा एकमासं तत्थेव वसित्वा कत्तिकपुण्णमासियं अवोच, अञ्ञथा ‘‘पुण्णमायं महावीरो’’ति वुत्तत्ता न सक्का गहेतुम्। महावीरोति बुद्धोपचारेन धातुयो वदति। जङ्घप्पमाणन्ति ‘‘थूपस्स जङ्घप्पमाण’’न्ति वदन्ति। मातुलभागिनेय्या चूळोदरमहोदरा। धरमानस्स विय बुद्धस्स रस्मि सरसरस्मि, रञ्ञो लेखासासनं अप्पेसि, एवञ्च मुखसासनमवोच। दोणमत्ता मगधनाळिया द्वादसनाळिमत्ता किर। ‘‘परिच्छिन्नट्ठाने छिज्जित्वा’’ति पाठो। सब्बदिसाहि पञ्च रस्मियो आवट्टेत्वाति पञ्चहि फलेहि निक्खन्तत्ता पञ्च, ता पन छब्बण्णाव। कत्तिकजुण्हपक्खस्स पाटिपददिवसेति जुण्हपक्खस्स पठमदिवसेति अत्थो। महाबोधिट्ठाने परिवारेत्वा ठितनागयक्खादिदेवताकुलानि। गोपका नाम राजपरिकम्मिनो तथाभावकिच्चा। तेसं कुलानं नामन्तिपि केचि। उदकादिवाहा कालिङ्गा। कालिङ्गेसु जनपदेसु जातिसम्पन्नं कुलं कालिङ्गकुलन्ति केचि।
पठमपाटिपददिवसेति दुतियउपोसथस्स पाटिपददिवसेति अत्थो। तत्थ ठितेहि समुद्दस्स दिट्ठत्ता तं ठानं समुद्दसालवत्थु। सोळस जातिसम्पन्नकुलानि अट्ठ ब्राह्मणामच्चकुलानि। महाअरिट्ठत्थेरो चेतियगिरिम्हि पब्बजितो। अमच्चस्स परिवेणट्ठानेति सम्पतिकालवसेनाह। महिन्दत्थेरो द्वादसवस्सिको हुत्वा तम्बपण्णिदीपं सम्पत्तो, तत्थ द्वे वस्सानि वसित्वा विनयं पतिट्ठापेसि, द्वासट्ठिवस्सिको हुत्वा परिनिब्बुतो। विनयो संवरत्थायाति विनयपिटकं, तस्स परियापुणनं वा। यथाभूतञाणदस्सनं सप्पच्चयनामरूपपरिग्गहो। मग्गादिपच्चवेक्खणे असति अन्तरा परिनिब्बानं नाम नत्थि सेक्खस्स मरणं वा, सतियेव होति। तस्मा आह ‘‘विमुत्तिञाणदस्सन’’न्ति। अनुपादापरिनिब्बानत्थायाति कञ्चि धम्मं अनुपादाय अग्गहेत्वा ईसकम्पि अनवसेसेत्वा परिनिब्बानत्थायाति अत्थो। उपनिसाति ‘‘विनयो संवरत्थाया’’तिआदिका कारणपरम्परा। एत्तावता अत्तहितनिप्फत्तिं दस्सेत्वा इदानि परहितनिप्फत्तिं दस्सेतुं ‘‘एतदत्थं सोतावधान’’न्ति आह। तस्सत्थो – अत्तनो विनयकथनं विनयमन्तनञ्च उग्गहेतुं परेसं सोतस्स ओदहनं सोतावधानम्। ततो उग्गहितविनयकथामन्तनानं तेसं उपनिसा यथावुत्तकारणपरम्परा सिद्धायेवाति न पुन दस्सिताति वेदितब्बा। अञ्ञथा एतदत्था उपनिसाति इमिना वचनेनेव अनुपादापरिनिब्बानस्स सङ्गहितत्ता अनुपादापरिनिब्बानतो उद्धं सोतावधानासम्भवतो एतदत्थं सोतावधानन्ति अन्ते न सम्भवतीति निरत्थकं भवेय्य, न च निरत्थकं परहितनिप्फत्तिया मूलकारणदस्सनत्थत्ताति वेदितब्बम्।
एवं यथा यथा यं यं, सम्भवेय्य पदं इध।
तं तं तथा तथा सब्बं, पयोजेय्य विचक्खणोति॥
बाहिरनिदानकथावण्णना निट्ठिता।