३४. पकिण्णकविनिच्छयकथा

३४. पकिण्णकविनिच्छयकथा
१. इदानि पकिण्णककथा च वेदितब्बा। ‘‘गणभोजने अञ्ञत्र समया पाचित्तिय’’न्ति (पाचि॰ २१७) वुत्तं गणभोजनं (पाचि॰ अट्ठ॰ २१७-२१८) द्वीहि आकारेहि पसवति विञ्ञत्तितो वा निमन्तनतो वा। कथं विञ्ञत्तितो पसवति? चत्तारो भिक्खू एकतो ठिता वा निसिन्ना वा उपासकं दिस्वा ‘‘अम्हाकं चतुन्नम्पि भत्तं देही’’ति वा विञ्ञापेय्युं, पाटेक्कं वा पस्सित्वा ‘‘मय्हं देहि, मय्हं देही’’ति एवं एकतो वा नानातो वा विञ्ञापेत्वा एकतो वा गच्छन्तु नानातो वा, भत्तं गहेत्वापि एकतो वा भुञ्जन्तु नानातो वा। सचे एकतो गण्हन्ति, गणभोजनं होति, सब्बेसं आपत्ति। पटिग्गहणमेव हेत्थ पमाणम्। एवं विञ्ञत्तितो पसवति।
कथं निमन्तनतो पसवति? चत्तारो भिक्खू उपसङ्कमित्वा ‘‘तुम्हे, भन्ते, ओदनेन निमन्तेमि, ओदनं मे गण्हथ आकङ्खथ ओलोकेथ अधिवासेथ पटिमानेथा’’ति एवं येन केनचि वेवचनेन वा भासन्तरेन वा पञ्चन्नं भोजनानं नामं गहेत्वा निमन्तेति। एवं एकतो निमन्तिता परिच्छिन्नकालवसेन अज्जतनाय वा स्वातनाय वा एकतो गच्छन्ति, एकतो गण्हन्ति, एकतो भुञ्जन्ति, गणभोजनं होति, सब्बेसं आपत्ति। एकतो निमन्तिता एकतो वा नानातो वा गच्छन्ति, एकतो गण्हन्ति, एकतो वा नानातो वा भुञ्जन्ति, आपत्तियेव। एकतो निमन्तिता एकतो वा नानातो वा गच्छन्ति, नानातो गण्हन्ति, एकतो वा नानातो वा भुञ्जन्ति, अनापत्ति। चत्तारि परिवेणानि वा विहारे वा गन्त्वा नानातो निमन्तिता, एकट्ठाने ठितेसुयेव वा एको पुत्तेन एको पितराति एवम्पि नानातो निमन्तिता एकतो वा नानातो वा गच्छन्तु, एकतो वा नानातो वा भुञ्जन्तु, सचे एकतो गण्हन्ति, गणभोजनं होति, सब्बेसं आपत्ति। एवं ताव निमन्तनतो पसवति।
तस्मा सचे कोचि सङ्घभत्तं कत्तुकामेन निमन्तनत्थाय पेसितो विहारं आगम्म ‘‘भन्ते, स्वे अम्हाकं घरे भिक्खं गण्हथा’’ति अवत्वा ‘‘भत्तं गण्हथा’’ति वा ‘‘सङ्घभत्तं गण्हथा’’ति वा ‘‘सङ्घो भत्तं गण्हतू’’ति वा वदति, भत्तुद्देसकेन पण्डितेन भवितब्बम्। निमन्तनिका गणभोजनतो, पिण्डपातिका च धुतङ्गभेदतो मोचेतब्बा। कथं? एवं ताव वत्तब्बं ‘‘स्वे न सक्का उपासका’’ति। पुनदिवसे, भन्तेति। पुनदिवसेपि न सक्काति। एवं याव अड्ढमासम्पि हरित्वा पुन वत्तब्बो ‘‘किं त्वं अवचा’’ति। सचे पुनपि ‘‘सङ्घभत्तं गण्हथा’’ति वदति, ततो ‘‘इमं ताव उपासक पुप्फं कप्पियं करोहि, इमं तिण’’न्ति एवं विक्खेपं कत्वा पुन ‘‘त्वं किं कथयित्था’’ति पुच्छितब्बो। सचे पुनपि तथेव वदति, ‘‘आवुसो, त्वं पिण्डपातिके वा महल्लकत्थेरे वा न लच्छसि, सामणेरे लच्छसी’’ति वत्तब्बो। ‘‘ननु, भन्ते, असुकस्मिं असुकस्मिञ्च गामे भदन्ते भोजेसुं, अहं कस्मा न लभामी’’ति च वुत्ते ते निमन्तितुं जानन्ति, त्वं न जानासीति। ते कथं निमन्तेसुं, भन्तेति? ते एवमाहंसु ‘‘अम्हाकं, भन्ते, भिक्खं गण्हथा’’ति। सचे सोपि तथेव वदति, वट्टति।
अथ पुनपि ‘‘भत्तं गण्हथा’’ति वदति, ‘‘न दानि त्वं, आवुसो, बहू भिक्खू लच्छसि, तयो एव, आवुसो, लच्छसी’’ति वत्तब्बो। ‘‘ननु, भन्ते, अमुकस्मिञ्च अमुकस्मिञ्च गामे सकलं भिक्खुसङ्घं भोजेसुं, अहं कस्मा न लभामी’’ति। ‘‘त्वं निमन्तितुं न जानासी’’ति। ते कथं निमन्तेसुं, भन्तेति? ते एवमाहंसु ‘‘अम्हाकं, भन्ते, भिक्खं गण्हथा’’ति। सचे सोपि तथेव ‘‘भिक्खं गण्हथा’’ति वदति, वट्टति। अथ पुनपि ‘‘भत्तमेवा’’ति वदति, ततो वत्तब्बो – ‘‘गच्छ त्वं, नत्थम्हाकं तव भत्तेनत्थो, निबद्धगोचरो एस अम्हाकं, मयमेत्थ पिण्डाय चरिस्सामा’’ति। तं ‘‘चरथ, भन्ते’’ति वत्वा आगतं पुच्छन्ति ‘‘किं भो लद्धा भिक्खू’’ति? किं एतेन, बहु एत्थ वत्तब्बं, थेरा ‘‘स्वे पिण्डाय चरिस्सामा’’ति आहंसु, मा दानि तुम्हे पमज्जित्थाति। दुतियदिवसे चेतियवत्तं कत्वा ठितभिक्खू सङ्घत्थेरेन वत्तब्बा ‘‘आवुसो, धुरगामे सङ्घभत्तं, अपण्डितमनुस्सो पन अगमासि, गच्छाम, धुरगामे पिण्डाय चरिस्सामा’’ति। भिक्खूहि थेरस्स वचनं कातब्बं, न दुब्बचेहि भवितब्बं, गामद्वारे अट्ठत्वाव पिण्डाय चरितब्बं, तेसु पत्तानि गहेत्वा निसीदापेत्वा भोजेन्तेसु भुञ्जितब्बम्।
सचे आसनसालाय भत्तं ठपेत्वा रथिकासु आहिण्डन्ता आरोचेन्ति ‘‘आसनसालायं, भन्ते, भत्तं गण्हथा’’ति, न वट्टति। अथ पन ‘‘भत्तं आदाय तत्थ तत्थ गन्त्वा भत्तं गण्हथा’’ति वदन्ति, पटिकच्चेव वा विहारं अतिहरित्वा पतिरूपे ठाने ठपेत्वा आगतागतानं देन्ति, अयं अभिहटभिक्खा नाम वट्टति। सचे पन भत्तसालाय दानं सज्जेत्वा तं तं परिवेणं पहिणन्ति ‘‘भत्तसालाय भत्तं गण्हथा’’ति, वट्टति। ये पन मनुस्सा पिण्डचारिके भिक्खू दिस्वा आसनसालं सम्मज्जित्वा तत्थ निसीदापेत्वा भोजेन्ति, न ते पटिक्खिपितब्बा। ये पन गामे भिक्खं अलभित्वा गामतो निक्खमन्ते भिक्खू दिस्वा ‘‘भन्ते, भत्तं गण्हथा’’ति वदन्ति, ते पटिक्खिपितब्बा, न निवत्तितब्बम्। सचे ‘‘निवत्तथ, भन्ते, भत्तं गण्हथा’’ति वदन्ति, ‘‘निवत्तथा’’ति वुत्तपदे निवत्तितुं वट्टति। ‘‘निवत्तथ, भन्ते, घरे भत्तं कतं, गामे भत्तं कत’’न्ति वदन्ति, गेहे च गामे च भत्तं नाम यस्स कस्सचि होति, निवत्तितुं वट्टति। ‘‘निवत्तथ भत्तं गण्हथा’’ति सम्बन्धं कत्वा वदन्ति, निवत्तितुं न वट्टति। आसनसालातो पिण्डाय चरितुं निक्खमन्ते दिस्वा ‘‘निसीदथ, भन्ते, भत्तं गण्हथा’’ति वुत्तेपि एसेव नयो।
‘‘अञ्ञत्र समया’’ति वचनतो गिलानसमयो चीवरदानसमयो चीवरकारसमयो अद्धानगमनसमयो नावाभिरुहनसमयो महासमयो समणभत्तसमयोति एतेसु सत्तसु समयेसु अञ्ञतरस्मिं अनापत्ति। तस्मा यथा महाचम्मस्स परतो मंसं दिस्सति, एवं अन्तमसो पादापि फालिता होन्ति, वालिकाय वा सक्खराय वा पहटमत्ते दुक्खं उप्पादेन्ति, न सक्का च होति अन्तोगामे पिण्डाय चरितुं, ईदिसे गेलञ्ञे गिलानसमयोति भुञ्जितब्बं, न लेसकप्पियं कातब्बम्।
चीवरदानसमयो नाम अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्चमासा। एत्थन्तरे ‘‘चीवरदानसमयो’’ति भुञ्जितब्बम्। चीवरे करियमाने चीवरकारसमयोति भुञ्जितब्बम्। यदा हि साटकञ्च सुत्तञ्च लभित्वा चीवरं करोन्ति, अयं चीवरकारसमयो नाम, विसुं चीवरकारसमयो नाम नत्थि, तस्मा यो तत्थ चीवरे कत्तब्बं यं किञ्चि कम्मं करोति, महापच्चरियञ्हि ‘‘अन्तमसो सूचिवेधको’’तिपि वुत्तम्। तेन ‘‘चीवरकारसमयो’’ति भुञ्जितब्बम्। कुरुन्दियं पन वित्थारेनेव वुत्तं ‘‘यो चीवरं विचारेति छिन्दति, मोघसुत्तकं ठपेति, आगन्तुकपत्तं ठपेति, पच्चागतं सिब्बेति, आगन्तुकपत्तं बन्धति, अनुवातं छिन्दति घटेति आरोपेति, तत्थ पच्चागतं सिब्बेति, सुत्तं करोति वलेति, पिप्फलिकं निसेति, परिवत्तनं करोति, सब्बोपि चीवरं करोतियेवाति वुच्चति। यो पन समीपे निसिन्नो जातकं वा धम्मपदं वा कथेति, अयं न चीवरकारको, एतं ठपेत्वा सेसानं गणभोजने अनापत्ती’’ति।
अद्धानगमनसमये अन्तमसो अड्ढयोजनं गन्तुकामेनपि ‘‘अड्ढयोजनं गच्छिस्सामी’’ति भुञ्जितब्बं, गच्छन्तेन भुञ्जितब्बं, गतेन एकदिवसं भुञ्जितब्बम्।
नावाभिरुहनसमये ‘‘नावं अभिरुहिस्सामी’’ति भुञ्जितब्बं, आरुळ्हेन इच्छितट्ठानं गन्त्वापि याव न ओरोहति, ताव भुञ्जितब्बं, ओरुळ्हेन एकदिवसं भुञ्जितब्बम्।
महासमयो नाम यत्थ द्वे तयो भिक्खू पिण्डाय चरित्वा यापेन्ति, अन्तमसो चतुत्थेपि आगते न यापेन्ति, अयं महासमयो। यत्थ पन सतं वा सहस्सं वा सन्निपतन्ति, तत्थ वत्तब्बमेव नत्थि, तस्मा तादिसे काले ‘‘महासमयो’’ति अधिट्ठहित्वा भुञ्जितब्बम्।
समणभत्तसमयो नाम यो कोचि परिब्बाजकसमापन्नो भत्तं करोति, अयं समणभत्तसमयोव। तस्मा सहधम्मिकेसु वा तित्थियेसु वा अञ्ञतरेन येन केनचि कते भत्ते ‘‘समणभत्तसमयो’’ति भुञ्जितब्बम्। ‘‘अनापत्ति समये, द्वे तयो एकतो भुञ्जन्ति, पिण्डाय चरित्वा एकतो सन्निपतित्वा भुञ्जन्ति, निच्चभत्तं, सलाकभत्तं, पक्खिकं, उपोसथिकं, पाटिपदिकं, पञ्च भोजनानि ठपेत्वा सब्बत्थ अनापत्ती’’ति (पाचि॰ २२०) वचनतो येपि अकप्पियनिमन्तनं सादियित्वा द्वे वा तयो वा एकतो गहेत्वा भुञ्जन्ति, तेसम्पि अनापत्ति।
तत्थ अनिमन्तितचतुत्थं पिण्डपातिकचतुत्थं अनुपसम्पन्नचतुत्थं पत्तचतुत्थं गिलानचतुत्थन्ति पञ्चन्नं चतुत्थानं वसेन विनिच्छयो वेदितब्बो। कथं? इधेकच्चो चत्तारो भिक्खू ‘‘भत्तं गण्हथा’’ति निमन्तेति। तेसु तयो गता, एको न गतो। उपासको ‘‘एको, भन्ते, थेरो कुहि’’न्ति पुच्छति। नागतो उपासकाति। सो अञ्ञं तंखणप्पत्तं कञ्चि ‘‘एहि, भन्ते’’ति घरं पवेसेत्वा चतुन्नम्पि भत्तं देति , सब्बेसं अनापत्ति। कस्मा? गणपूरकस्स अनिमन्तितत्ता। तयो एव हि तत्थ निमन्तिता गण्हिंसु, तेहि गणो न पूरति, गणपूरको च अनिमन्तितो, तेन गणो भिज्जतीति। एतं अनिमन्तितचतुत्थम्।
पिण्डपातिकचतुत्थे निमन्तनकाले एको पिण्डपातिको होति, सो नाधिवासेति, गमनवेलायं पन ‘‘एहि भन्ते’’ति वुत्ते अनधिवासितत्ता अनागच्छन्तम्पि ‘‘एथ भिक्खं लच्छथा’’ति गहेत्वा गच्छन्ति, सो तं गणं भिन्दति, तस्मा सब्बेसं अनापत्ति।
अनुपसम्पन्नचतुत्थे सामणेरेन सद्धिं निमन्तिता होन्ति, सोपि गणं भिन्दति।
पत्तचतुत्थे एको सयं आगन्त्वा पत्तं पेसेति, एवम्पि गणो भिज्जति, तस्मा सब्बेसं अनापत्ति।
गिलानचतुत्थे गिलानेन सद्धिं निमन्तिता होन्ति, तत्थ गिलानस्सेव अनापत्ति, इतरेसं पन गणपूरको होति। न हि गिलानेन गणो भिज्जति, तस्मा तेसं आपत्ति। महापच्चरियं पन अविसेसेन वुत्तं ‘‘समयलद्धको सयमेव मुच्चति, सेसानं गणपूरकत्ता आपत्तिकरो होती’’ति। तस्मा चीवरदानसमयलद्धकादीनम्पि वसेन चतुक्कानि वेदितब्बानि।
सचे पन अधिवासेत्वा गतेसुपि चतूसु जनेसु एको पण्डितो भिक्खु ‘‘अहं तुम्हाकं गणं भिन्दिस्सामि, निमन्तनं सादियथा’’ति वत्वा यागुखज्जकावसाने भत्तत्थाय पत्तं गण्हन्तानं अदत्वा ‘‘इमे ताव भिक्खू भोजेत्वा विस्सज्जेथ, अहं पच्छा अनुमोदनं कत्वा गमिस्सामी’’ति निसिन्नो, तेसु भुत्वा गतेसु ‘‘देथ, भन्ते, पत्त’’न्ति उपासकेन पत्तं गहेत्वा भत्ते दिन्ने भुञ्जित्वा अनुमोदनं कत्वा गच्छति, सब्बेसं अनापत्ति। पञ्चन्नञ्हि भोजनानंयेव वसेन गणभोजने विसङ्केतं नत्थि, ओदनेन निमन्तेत्वा कुम्मासं गण्हन्तापि आपज्जन्ति, तानि च तेहि एकतो न गहितानि, यागुआदीहि पन विसङ्केतं होति, तानि तेहि एकतो गहितानीति एवं एको पण्डितो अञ्ञेसम्पि अनापत्तिं करोति। निच्चभत्तन्ति धुवभत्तं वुच्चति, ‘‘निच्चभत्तं गण्हथा’’ति वदन्ति, बहूनं एकतो गहेतुं वट्टति। सलाकभत्तादीसुपि एसेव नयो।
२. ‘‘परम्परभोजने अञ्ञत्र समया पाचित्तिय’’न्ति (पाचि॰ २२२-२२३, २२५) वुत्तं परम्परभोजनं पन निमन्तनतोयेव पसवति। यो हि ‘‘पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन भत्तं गण्हथा’’तिआदिना निमन्तितो तं ठपेत्वा अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरभोजनं भुञ्जति, तस्सेतं भोजनं ‘‘परम्परभोजन’’न्ति वुच्चति। एवं भुञ्जन्तस्स ठपेत्वा गिलानसमयं चीवरदानसमयं चीवरकारसमयञ्च अञ्ञस्मिं समये पाचित्तियं वुत्तं, तस्मा निमन्तनपटिपाटियाव भुञ्जितब्बं, न उप्पटिपाटिया।
‘‘अनुजानामि, भिक्खवे, विकप्पेत्वा परम्परभोजनं भुञ्जितु’’न्ति (पाचि॰ २२६) वचनतो पठमनिमन्तनं अञ्ञस्स विकप्पेत्वापि परिभुञ्जितुं वट्टति। अयं (पाचि॰ अट्ठ॰ २२६ आदयो) विकप्पना नाम सम्मुखापि परम्मुखापि वट्टति। सम्मुखा दिस्वा ‘‘मय्हं भत्तपच्चासं तुय्हं विकप्पेमी’’ति वा ‘‘दम्मी’’ति वा वत्वा भुञ्जितब्बं, अदिस्वा पञ्चसु सहधम्मिकेसु यस्स कस्सचि नामं गहेत्वा ‘‘मय्हं भत्तपच्चासं इत्थन्नामस्स विकप्पेमी’’ति वा ‘‘दम्मी’’ति वा वत्वा भुञ्जितब्बम्। द्वे तीणि निमन्तनानि पन एकस्मिं पत्ते पक्खिपित्वा मिस्सेत्वा एकं कत्वा भुञ्जितुं वट्टति। ‘‘अनापत्ति द्वे तयो निमन्तने एकतो भुञ्जती’’ति (पाचि॰ २२९) हि वुत्तम्। सचे द्वे तीणि कुलानि निमन्तेत्वा एकस्मिं ठाने निसीदापेत्वा इतो चितो च आहरित्वा भत्तं आकिरन्ति, सूपब्यञ्जनं आकिरन्ति, एकमिस्सकं होति, एत्थापि अनापत्ति।
सचे पन मूलनिमन्तनं हेट्ठा होति, पच्छिमं पच्छिमं उपरि, तं उपरितो पट्ठाय भुञ्जन्तस्स आपत्ति, हत्थं पन अन्तो पवेसेत्वा पठमनिमन्तनतो एकम्पि कबळं उद्धरित्वा भुत्तकालतो पट्ठाय यथा तथा वा भुञ्जन्तस्स अनापत्ति। ‘‘सचेपि तत्थ खीरं वा रसं वा आकिरन्ति, येन अज्झोत्थतं भत्तं एकरसं होति, कोटितो पट्ठाय भुञ्जन्तस्स अनापत्ती’’ति महापच्चरियं वुत्तम्। महाअट्ठकथायं पन वुत्तं ‘‘खीरभत्तं वा रसभत्तं वा लभित्वा निसिन्नस्स तत्थेव अञ्ञेपि खीरभत्तं वा रसभत्तं वा आकिरन्ति, खीरं वा रसं वा पिवतो अनापत्ति, भुञ्जन्तेन पठमं लद्धमंसखण्डं वा भत्तपिण्डं वा मुखे पक्खिपित्वा कोटितो पट्ठाय भुञ्जितुं वट्टति। सप्पिपायासेपि एसेव नयो’’ति।
महाउपासको भिक्खुं निमन्तेति, तस्स कुलं उपगतस्स उपासकोपि तस्स पुत्तदारभातुभगिनिआदयोपि अत्तनो अत्तनो कोट्ठासं आहरित्वा पत्ते पक्खिपन्ति, ‘‘उपासकेन पठमं दिन्नं अभुञ्जित्वा पच्छा लद्धं भुञ्जन्तस्स आपत्ती’’ति महाअट्ठकथायं वुत्तम्। कुरुन्दट्ठकथायं ‘‘वट्टती’’ति वुत्तम्। महापच्चरियं ‘‘सचे पाटेक्कं पचन्ति, अत्तनो अत्तनो पक्कभत्ततो आहरित्वा देन्ति, तत्थ पच्छा आहटं पठमं भुञ्जन्तस्स पाचित्तियम्। यदि पन सब्बेसं एकोव पाको होति, परम्परभोजनं न होती’’ति वुत्तम्। महाउपासको निमन्तेत्वा निसीदापेति, अञ्ञो मनुस्सो पत्तं गण्हाति, न दातब्बम्। किं, भन्ते, न देथाति। ननु उपासक तया निमन्तितम्हाति। ‘‘होतु, भन्ते, लद्धं लद्धं भुञ्जथा’’ति वदति, भुञ्जितुं वट्टति। ‘‘अञ्ञेन आहरित्वा भत्ते दिन्ने आपुच्छित्वापि भुञ्जितुं वट्टती’’ति कुरुन्दियं वुत्तम्।
अनुमोदनं कत्वा गच्छन्तं धम्मं सोतुकामा ‘‘स्वेपि, भन्ते, आगच्छेय्याथा’’ति सब्बे निमन्तेन्ति, पुनदिवसे आगन्त्वा लद्धं लद्धं भुञ्जितुं वट्टति। कस्मा? सब्बेहि निमन्तितत्ता। एकोपि भिक्खु पिण्डाय चरन्तो भत्तं लभति, तमञ्ञो उपासको निमन्तेत्वा घरे निसीदापेति, न च ताव भत्तं सम्पज्जति, सचे सो भिक्खु पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ति। अभुञ्जित्वा निसिन्ने ‘‘किं, भन्ते, न भुञ्जसी’’ति वुत्ते ‘‘तया निमन्तितत्ता’’ति वत्वा ‘‘लद्धं लद्धं भुञ्जथ, भन्ते’’ति वुत्ते भुञ्जितुं वट्टति। सकलेन गामेन एकतो हुत्वा निमन्तितस्स यत्थ कत्थचि भुञ्जतो अनापत्ति। पूगेपि एसेव नयो। ‘‘अनापत्ति सकलेन गामेन निमन्तितो तस्मिं गामे यत्थ कत्थचि भुञ्जति, सकलेन पूगेन निमन्तितो तस्मिं पूगे यत्थ कत्थचि भुञ्जति, निमन्तियमानो ‘भिक्खं गहेस्सामी’ति भणति, निच्चभत्ते सलाकभत्ते पक्खिके उपोसथिके पाटिपदिके पञ्च भोजनानि ठपेत्वा सब्बत्थ अनापत्ती’’ति (पाचि॰ २२९) वुत्तम्।
तत्थ निमन्तियमानो भिक्खं गहेस्सामीति भणतीति एत्थ ‘‘भत्तं गण्हा’’ति निमन्तियमानो ‘‘न मय्हं तव भत्तेनत्थो, भिक्खं गण्हिस्सामी’’ति वदति, अनापत्तीति अत्थो। एत्थ पन महापदुमत्थेरो आह ‘‘एवं वदन्तो इमस्मिं सिक्खापदे अनिमन्तनं कातुं सक्कोति, भुञ्जनत्थाय पन ओकासो कतो होतीति नेव गणभोजनतो, न चारित्ततो मुच्चती’’ति। महासुमत्थेरो आह ‘‘यदग्गेन अनिमन्तनं कातुं सक्कोति, तदग्गेन नेव गणभोजनं, न चारित्तं होती’’ति।
तत्थ चारित्तन्ति –
‘‘यो पन भिक्खु निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा पुरेभत्तं वा पच्छाभत्तं वा कुलेसु चारित्तं आपज्जेय्य अञ्ञत्र समया पाचित्तियम्। तत्थायं समयो चीवरदानसमयो चीवरकारसमयो। अयं तत्थ समयो’’ति (पाचि॰ २९९) –
एवमागतं चारित्तसिक्खापदं वुत्तम्। इमिना हि सिक्खापदेन यो पञ्चन्नं भोजनानं अञ्ञतरेन ‘‘भत्तं गण्हथा’’तिआदिना अकप्पियनिमन्तनेन निमन्तितो, तेनेव निमन्तनभत्तेन सभत्तो समानो सन्तं भिक्खुं ‘‘अहं इत्थन्नामस्स घरं गच्छामी’’ति वा ‘‘चारित्तं आपज्जामी’’ति वा ईदिसेन वचनेन अनापुच्छित्वा येन भत्तेन निमन्तितो, तं भुत्वा वा अभुत्वा वा अवीतिवत्तेयेव मज्झन्हिके यस्मिं कुले निमन्तितो, ततो अञ्ञानि कुलानि पविसेय्य, तस्स वुत्तलक्खणं दुविधम्पि समयं ठपेत्वा अञ्ञत्थ पाचित्तियं वुत्तम्। तस्मा अकप्पियनिमन्तनेन निमन्तियमानो सचे ‘‘भिक्खं गण्हिस्सामी’’ति वदति, इमिनापि सिक्खापदेन अनापत्ति।
३. सन्तं भिक्खुं अनापुच्छाति एत्थ (पाचि॰ अट्ठ॰ २९८) पन कित्तावता सन्तो होति, कित्तावता असन्तो? अन्तोविहारे यत्थ ठितस्स कुलानि पयिरुपासनचित्तं उप्पन्नं, ततो पट्ठाय यं पस्से वा अभिमुखे वा पस्सति, यस्स सक्का होति पकतिवचनेन आरोचेतुं, अयं सन्तो नाम, इतो चितो च परियेसित्वा आरोचनकिच्चं पन नत्थि। यो हि एवं परियेसितब्बो, सो असन्तोयेव। अपिच अन्तोउपचारसीमाय भिक्खुं दिस्वा ‘‘आपुच्छिस्सामी’’ति गच्छति। तत्थ यं पस्सति, सो आपुच्छितब्बो। नो चे पस्सति, असन्तं भिक्खुं अनापुच्छा पविट्ठो नाम होति। विकालगामप्पवेसनेपि अयमेव नयो।
सचे (पाचि॰ अट्ठ॰ ५१२) पन सम्बहुला केनचि कम्मेन गामं पविसन्ति, ‘‘विकाले गामप्पवेसनं आपुच्छामी’’ति सब्बेहि अञ्ञमञ्ञं आपुच्छितब्बम्। तस्मिं गामे तं कम्मं न सम्पज्जतीति अञ्ञं गामं गच्छन्ति, गामसतम्पि होतु, पुन आपुच्छनकिच्चं नत्थि। सचे पन उस्साहं पटिप्पस्सम्भेत्वा विहारं गच्छन्ता अन्तरा अञ्ञं गामं पविसितुकामा होन्ति, पुन आपुच्छितब्बमेव। कुलघरे वा आसनसालाय वा भत्तकिच्चं कत्वा तेलभिक्खाय वा सप्पिभिक्खाय वा चरितुकामो होति, सचे पस्से भिक्खु अत्थि, आपुच्छित्वा गन्तब्बम्। असन्ते भिक्खुम्हि ‘‘नत्थी’’ति गन्तब्बं, वीथिं ओतरित्वा भिक्खुं पस्सति, आपुच्छनकिच्चं नत्थि, अनापुच्छित्वापि चरितब्बमेव। गाममज्झेन मग्गो होति, तेन गच्छन्तस्स ‘‘तेलादिभिक्खाय चरिस्सामी’’ति चित्ते उप्पन्ने सचे पस्से भिक्खु अत्थि, आपुच्छित्वा चरितब्बम्। मग्गा अनोक्कम्म भिक्खाय चरन्तस्स पन आपुच्छनकिच्चं नत्थि। सचे सीहो वा ब्यग्घो वा आगच्छति, मेघो वा उट्ठेति, अञ्ञो वा कोचि उपद्दवो उप्पज्जति, एवरूपासु आपदासु अनापुच्छापि बहिगामतो अन्तोगामं पविसितुं वट्टति।
४. ‘‘न च, भिक्खवे, अभिन्ने सरीरे पंसुकूलं गहेतब्बं, यो गण्हेय्य, आपत्ति दुक्कटस्सा’’ति (पारा॰ १३७) वचनतो अब्भुण्हे अल्लसरीरे पंसुकूलं न गहेतब्बं, गण्हन्तो दुक्कटं आपज्जति। उपद्दवा च तस्स होन्ति, भिन्ने पन गहेतुं वट्टति।
कित्तावता पन भिन्नं होति? काककुललसोणसिङ्गालादीहि मुखतुण्डकेन वा दाठाय वा ईसकं फालितमत्तेनपि। यस्स पन पततो घंसनेन छविमत्तं छिन्नं होति, चम्मं अच्छिन्नं, एतं अभिन्नमेव, चम्मे पन छिन्ने भिन्नम्। यस्सपि सजीवकालेयेव पभिन्ना गण्डकुट्ठपीळका वा वणो वा होति, इदम्पि भिन्नं, ततियदिवसतो पभुति उद्धुमातकादिभावेन कुणपभावं उपगतम्पि भिन्नमेव। सब्बेन सब्बं पन अभिन्नेपि सुसानगोपकेहि वा अञ्ञेहि वा मनुस्सेहि गाहापेतुं वट्टति। नो चे अञ्ञं लभति, सत्थकेन वा केनचि वा वणं कत्वा गहेतब्बम्। विसभागसरीरे पन सतिं उपट्ठपेत्वा समणसञ्ञं उप्पादेत्वा सीसे वा हत्थपादपिट्ठियं वा वणं कत्वा गहेतुं वट्टति।
५. अच्छिन्नचीवरकेन भिक्खुना कथं पटिपज्जितब्बन्ति? ‘‘अनुजानामि, भिक्खवे, अच्छिन्नचीवरस्स वा नट्ठचीवरस्स वा अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेतुम्। यं आवासं पठमं उपगच्छति, सचे तत्थ होति सङ्घस्स विहारचीवरं वा उत्तरत्थरणं वा भूमत्थरणं वा भिसिच्छवि वा, तं गहेत्वा पारुपितुं ‘लभित्वा ओदहिस्सामी’ति। नो चे होति सङ्घस्स विहारचीवरं वा उत्तरत्थरणं वा भूमत्थरणं वा भिसिच्छवि वा, तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बं, न त्वेव नग्गेन आगन्तब्बं, यो आगच्छेय्य, आपत्ति दुक्कटस्सा’’ति (पारा॰ ५१७) वचनतो इध वुत्तनयेन पटिपज्जितब्बम्।
अयं पनेत्थ अनुपुब्बकथा (पारा॰ अट्ठ॰ २.५१७)। सचे हि चोरे पस्सित्वा दहरा पत्तचीवरानि गहेत्वा पलाता, चोरा थेरानं निवासनपारुपनमत्तंयेव हरित्वा गच्छन्ति, थेरेहि नेव ताव चीवरं विञ्ञापेतब्बं, न साखापलासं भञ्जितब्बम्। अथ दहरा सब्बं भण्डकं छड्डेत्वा पलाता, चोरा थेरानञ्च निवासनपारुपनं तञ्च भण्डकं हरित्वा गच्छन्ति, दहरेहि आगन्त्वा अत्तनो निवासनपारुपनानि न ताव थेरानं दातब्बानि। न हि ते अनच्छिन्नचीवरा अत्तनो अत्थाय साखापलासं भञ्जितुं लभन्ति, अच्छिन्नचीवरानं पन अत्थाय लभन्ति। अच्छिन्नचीवराव अत्तनोपि परेसम्पि अत्थाय लभन्ति, तस्मा थेरेहि वा साखापलासं भञ्जित्वा वाकादीहि गन्थेत्वा दहरानं दातब्बं, दहरेहि वा थेरानं अत्थाय भञ्जित्वा गन्थेत्वा तेसं हत्थे दत्वा वा अदत्वा वा अत्तना निवासेत्वा अत्तनो निवासनपारुपनानि थेरानं दातब्बानि, नेव भूतगामपातब्यताय पाचित्तियं होति, न तेसं धारणे दुक्कटम्।
सचे अन्तरामग्गे रजकत्थरणं वा होति, अञ्ञे वा तादिसे मनुस्से पस्सन्ति, चीवरं विञ्ञापेतब्बम्। यानि च नेसं ते वा विञ्ञत्तमनुस्सा अञ्ञे वा साखापलासनिवासने भिक्खू दिस्वा उस्साहजाता वत्थानि देन्ति, तानि सदसानि वा होन्तु अदसानि वा नीलादिनानावण्णानि वा, कप्पियानिपि अकप्पियानिपि सब्बानिपि अच्छिन्नचीवरट्ठाने ठितत्ता तेसं निवासेतुञ्च पारुपितुञ्च वट्टन्ति।
वुत्तम्पिहेतं परिवारे –
‘‘अकप्पकतं नापि रजनाय रत्तं,
तेन निवत्थो येनकामं वजेय्य।
न चस्स होति आपत्ति,
सो च धम्मो सुगतेन देसितो।
पञ्हामेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४८१)।
अयञ्हि पञ्हो अच्छिन्नचीवरकभिक्खुं सन्धाय वुत्तो। अथ पन तित्थियेहि समागच्छन्ति, ते च नेसं कुसचीरवाकचीरफलकचीरानि देन्ति, तानिपि लद्धिं अग्गहेत्वा निवासेतुं वट्टन्ति, निवासेत्वापि लद्धि न गहेतब्बा।
यं आवासं पठमं उपगच्छन्ति, तत्थ विहारचीवरादीसु यं अत्थि, तं अनापुच्छापि गहेत्वा निवासेतुं वा पारुपितुं वा लभति। तञ्च खो ‘‘लभित्वा ओदहिस्सामि, पुन ठपेस्सामी’’ति अधिप्पायेन, न मूलच्छेज्जाय। लभित्वा च पन ञातितो वा उपट्ठाकतो वा अञ्ञतो वा कुतोचि पाकतिकमेव कातब्बम्। विदेसगतेन पन एकस्मिं सङ्घिके आवासे सङ्घिकपरिभोगेन भुञ्जनत्थाय ठपेतब्बम्। सचस्स परिभोगेनेव तं जीरति वा नस्सति वा, गीवा न होति। सचे पन एतेसं वुत्तप्पकारानं गिहिवत्थादीनं भिसिच्छविपरियन्तानं किञ्चि न लभति, तेन तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बन्ति।
६. ‘‘न, भिक्खवे, पटिभानचित्तं कारापेतब्बं इत्थिरूपकं पुरिसरूपकं, यो कारापेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २९९) वचनतो इत्थिपुरिसरूपं कातुं वा कारापेतुं वा भिक्खुनो न वट्टति। न केवलं (चूळव॰ अट्ठ॰ २९९) इत्थिपुरिसरूपमेव, तिरच्छानरूपम्पि अन्तमसो गण्डुप्पादरूपं भिक्खुनो सयं कातुं वा ‘‘करोही’’ति वत्तुं वा न वट्टति, ‘‘उपासक द्वारपालं करोही’’ति वत्तुम्पि न लभति। जातकपकरणअसदिसदानादीनि पन पसादनीयानि निब्बिदापटिसंयुत्तानि वा वत्थूनि परेहि कारापेतुं लभति, मालाकम्मादीनि सयम्पि कातुं लभति।
७. ‘‘न, भिक्खवे, विप्पकतभोजनो भिक्खु वुट्ठापेतब्बो, यो वुट्ठापेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३१६) वचनतो अन्तरघरे (चूळव॰ अट्ठ॰ ३१६) वा विहारे वा अरञ्ञे वा यत्थ कत्थचि भुञ्जमानो भिक्खु अनिट्ठिते भोजने न वुट्ठापेतब्बो, अन्तरघरे पच्छा आगतेन भिक्खं गहेत्वा गन्तब्बम्। सचे मनुस्सा वा भिक्खू वा ‘‘पविसथा’’ति वदन्ति, ‘‘मयि पविसन्ते भिक्खू उट्ठहिस्सन्ती’’ति वत्तब्बम्। ‘‘एथ, भन्ते, आसनं अत्थी’’ति वुत्ते पन पविसितब्बम्। सचे कोचि किञ्चि न वदति, आसनसालं गन्त्वा अतिसमीपं अगन्त्वा सभागट्ठाने ठातब्बम्। ओकासे कते ‘‘पविसथा’’ति वुत्तेन पविसितब्बम्। सचे पन यं आसनं तस्स पापुणाति, तत्थ अभुञ्जन्तो भिक्खु निसिन्नो होति, तं उट्ठापेतुं वट्टति। यागुखज्जकादीसु पन यं किञ्चि पिवित्वा खादित्वा वा याव अञ्ञो आगच्छति, ताव निसिन्नं रित्तहत्थम्पि उट्ठापेतुं न वट्टति। विप्पकतभोजनोयेव हि सो होति।
सचे पन आपत्तिं अतिक्कमित्वापि वुट्ठापेतियेव, यं सो वुट्ठापेति, अयञ्च भिक्खु पवारितो होति, तेन वत्तब्बो ‘‘गच्छ उदकं आहराही’’ति। वुड्ढतरं भिक्खुं आणापेतुं इदमेव एकट्ठानम्। सचे सो उदकम्पि न आहरति, साधुकं सित्थानि गिलित्वा वुड्ढस्स आसनं दातब्बम्। वुत्तम्पि चेतं –
‘‘सचे वुट्ठापेति, पवारितो च होति, ‘गच्छ उदकं आहरा’ति वत्तब्बो। एवञ्चेतं लभेथ, इच्चेतं कुसलम्। नो चे लभेथ, साधुकं सित्थानि गिलित्वा वुड्ढस्स आसनं दातब्बम्। नत्वेवाहं, भिक्खवे, ‘केनचि परियायेन वुड्ढतरस्स भिक्खुनो आसनं पटिबाहितब्ब’न्ति वदामि, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३१६)।
८. ‘‘अनुजानामि, भिक्खवे, नवकेन भिक्खुना उद्दिसन्तेन समके वा आसने निसीदितुं उच्चतरे वा धम्मगारवेन, थेरेन भिक्खुना उद्दिसापेन्तेन समके वा आसने निसीदितुं नीचतरे वा धम्मगारवेना’’ति (चूळव॰ ३२०) वचनतो नवकतरेन भिक्खुना उद्दिसन्तेन उच्चतरेपि आसने निसीदितुं, वुड्ढतरेन भिक्खुना उद्दिसापेन्तेन नीचतरेपि आसने निसीदितुं वट्टति।
९. ‘‘अनुजानामि , भिक्खवे, तिवस्सन्तरेन सह निसीदितु’’न्ति (चूळव॰ ३२०) वचनतो तिवस्सन्तरेन भिक्खुना सद्धिं एकासने निसीदितुं वट्टति। तिवस्सन्तरो (चूळव॰ अट्ठ॰ ३२०) नाम यो द्वीहि वस्सेहि महन्ततरो वा दहरतरो वा होति, यो पन एकेन वस्सेन महन्ततरो वा दहरतरो वा, यो वा समानवस्सो, तत्थ वत्तब्बमेव नत्थि, इमे सब्बे एकस्मिं मञ्चे वा पीठे वा द्वे द्वे हुत्वा निसीदितुं लभन्ति। ‘‘अनुजानामि, भिक्खवे, दुवग्गस्स मञ्चं दुवग्गस्स पीठ’’न्ति (चूळव॰ ३२०) हि वुत्तम्।
१०. यं पन तिण्णं पहोति, तं संहारिमं वा होतु असंहारिमं वा, तथारूपे अपि फलकखण्डे अनुपसम्पन्नेनपि सद्धिं निसीदितुं वट्टति। ‘‘अनुजानामि, भिक्खवे, यं तिण्णं पहोति, एत्तकं पच्छिमं दीघासन’’न्ति (चूळव॰ ३२०) हि वुत्तम्। ‘‘अनुजानामि, भिक्खवे, ठपेत्वा पण्डकं मातुगामं उभतोब्यञ्जनकं असमानासनिकेहि सह दीघासने निसीदितु’’न्ति (चूळव॰ ३२०) वचनतो पन दीघासनेपि पण्डकादीहि सह निसीदितुं न वट्टति।
११. गिलानं उपट्ठहन्तेन ‘‘नत्थि वो, भिक्खवे, माता, नत्थि पिता, ये वो उपट्ठहेय्युं, तुम्हे चे, भिक्खवे, अञ्ञमञ्ञं न उपट्ठहिस्सथ, अथ को चरहि उपट्ठहिस्सति। यो, भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या’’ति (महाव॰ ३६५) इमं भगवतो अनुसासनिं अनुस्सरन्तेन सक्कच्चं उपट्ठातब्बो।
सचे उपज्झायो होति, उपज्झायेन यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बम्। सचे आचरियो होति, आचरियेन यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बम्। सचे सद्धिविहारिको होति, सद्धिविहारिकेन यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बम्। सचे अन्तेवासिको होति, अन्तेवासिकेन यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बम्। सचे समानुपज्झायको होति, समानुपज्झायकेन यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बम्। सचे समानाचरियको होति, समानाचरियकेन यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बम्। सचे न होति उपज्झायो वा आचरियो वा सद्धिविहारिको वा अन्तेवासिको वा समानुपज्झायको वा समानाचरियको वा, सङ्घेन उपट्ठातब्बो। नो चे उपट्ठहेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ३६५) –
वचनतो यस्स (महाव॰ अट्ठ॰ ३६५) ते उपज्झायादयो तस्मिं विहारे नत्थि, आगन्तुको होति एकचारिकभिक्खु, सङ्घस्स भारो, तस्मा सङ्घेन उपट्ठातब्बो। नो चे उपट्ठहेय्य, सकलस्स सङ्घस्स आपत्ति। वारं ठपेत्वा जग्गन्तेसु पन यो अत्तनो वारे न जग्गति, तस्सेव आपत्ति, सङ्घत्थेरोपि वारतो न मुच्चति। सचे सकलो सङ्घो एकस्स भारं करोति, एको वा वत्तसम्पन्नो भिक्खु ‘‘अहमेव जग्गिस्सामी’’ति जग्गति, सङ्घो आपत्तितो मुच्चति।
गिलानेन पन –
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो गिलानो दूपट्ठो होति। असप्पायकारी होति, सप्पाये मत्तं न जानाति, भेसज्जं न पटिसेविता होति, अत्थकामस्स गिलानुपट्ठाकस्स यथाभूतं आबाधं नाविकत्ता होति ‘अभिक्कमन्तं वा अभिक्कमतीति, पटिक्कमन्तं वा पटिक्कमतीति, ठितं वा ठितो’ति, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अनधिवासकजातिको होती’’ति (महाव॰ ३६६) –
एवं वुत्तानि पञ्च अयुत्तङ्गानि आरका परिवज्जेत्वा –
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो गिलानो सूपट्ठो होति। सप्पायकारी होति, सप्पाये मत्तं जानाति, भेसज्जं पटिसेविता होति, अत्थकामस्स गिलानुपट्ठाकस्स यथाभूतं आबाधं आविकत्ता होति ‘अभिक्कमन्तं वा अभिक्कमतीति, पटिक्कमन्तं वा पटिक्कमतीति, ठितं वा ठितो’ति, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होती’’ति (महाव॰ ३६६) –
एवं वुत्तपञ्चङ्गसमन्नागतेन भवितब्बम्।
गिलानुपट्ठाकेन च –
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो गिलानुपट्ठाको नालं गिलानं उपट्ठातुम्। न पटिबलो होति भेसज्जं संविधातुं, सप्पायासप्पायं न जानाति, असप्पायं उपनामेति, सप्पायं अपनामेति, आमिसन्तरो गिलानं उपट्ठाति, नो मेत्तचित्तो, जेगुच्छी होति उच्चारं वा पस्सावं वा खेळं वा वन्तं वा नीहातुं, न पटिबलो होति गिलानं कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतु’’न्ति (महाव॰ ३६६) –
एवं वुत्तानि पञ्च अयुत्तङ्गानि आरका परिवज्जेत्वा –
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो गिलानुपट्ठाको अलं गिलानं उपट्ठातुम्। पटिबलो होति भेसज्जं संविधातुं, सप्पायासप्पायं जानाति, असप्पायं अपनामेति, सप्पायं उपनामेति, मेत्तचित्तो गिलानं उपट्ठाति, नो आमिसन्तरो, अजेगुच्छी होति उच्चारं वा पस्सावं वा खेळं वा वन्तं वा नीहातुं, पटिबलो होति गिलानं कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतु’’न्ति (महाव॰ ३६६) –
एवं वुत्तपञ्चङ्गसमन्नागतेन भवितब्बम्।
१२. धम्मिं कथं करोन्तेन (महाव॰ अट्ठ॰ २.१८०) च ‘‘सीलवा हि त्वं कतकुसलो, कस्मा मीयमानो भायसि, ननु सीलवतो सग्गो नाम मरणमत्तपटिबद्धोयेवा’’ति एवं गिलानस्स भिक्खुनो मरणवण्णो न संवण्णेतब्बो। सचे हि तस्स संवण्णनं सुत्वा आहारुपच्छेदादिना उपक्कमेन एकजवनवारावसेसेपि आयुस्मिं अन्तरा कालं करोति, इमिनाव मारितो होति। पण्डितेन पन भिक्खुना इमिना नयेन अनुसिट्ठि दातब्बा ‘‘सीलवतो नाम अनच्छरिया मग्गफलुप्पत्ति, तस्मा विहारादीसु आसत्तिं अकत्वा बुद्धगतं धम्मगतं सङ्घगतं कायगतञ्च सतिं उपट्ठपेत्वा मनसिकारे अप्पमादो कातब्बो’’ति। मरणवण्णेपि संवण्णिते सो ताय संवण्णनाय कञ्चि उपक्कमं अकत्वा अत्तनो धम्मताय यथायुना यथानुसन्धिनाव मरति, तप्पच्चया संवण्णको आपत्तिया न कारेतब्बो।
१३. ‘‘न च, भिक्खवे, अत्तानं पातेतब्बं, यो पातेय्य, आपत्ति दुक्कटस्सा’’ति (पारा॰ १८३) वचनतो गिलानेन (पारा॰ अट्ठ॰ २.१८२-१८३) भिक्खुनापि येन केनचि उपक्कमेन अन्तमसो आहारुपच्छेदनेनपि अत्ता न मारेतब्बो। योपि गिलानो विज्जमाने भेसज्जे च उपट्ठाकेसु च मरितुकामो आहारं उपच्छिन्दति, दुक्कटमेव। यस्स पन महाआबाधो चिरानुबन्धो, भिक्खू उपट्ठहन्ता किलमन्ति जिगुच्छन्ति, ‘‘कदा नु खो गिलानतो मुच्चिस्सामा’’ति अट्टीयन्ति। सचे सो ‘‘अयं अत्तभावो पटिजग्गियमानोपि न तिट्ठति, भिक्खू च किलमन्ती’’ति आहारं उपच्छिन्दति, भेसज्जं न सेवति, वट्टति। यो पन ‘‘अयं रोगो खरो, आयुसङ्खारा न तिट्ठन्ति, अयञ्च मे विसेसाधिगमो हत्थप्पत्तो विय दिस्सती’’ति उपच्छिन्दति, वट्टतियेव। अगिलानस्सपि उप्पन्नसंवेगस्स ‘‘आहारपरियेसनं नाम पपञ्चो, कम्मट्ठानमेव अनुयुञ्जिस्सामी’’ति कम्मट्ठानसीसेन उपच्छिन्दन्तस्स वट्टति। विसेसाधिगमं ब्याकरित्वा आहारं उपच्छिन्दति, न वट्टति। सभागानञ्हि लज्जीभिक्खूनं कथेतुं वट्टति।
१४. ‘‘न च, भिक्खवे, अप्पटिवेक्खित्वा आसने निसीदितब्बं, यो निसीदेय्य, आपत्ति दुक्कटस्सा’’ति (पारा॰ १८०) वचनतो आसनं अनुपपरिक्खित्वा न निसीदितब्बम्। कीदिसं (पारा॰ अट्ठ॰ २.१८०) पन आसनं उपपरिक्खितब्बं, कीदिसं न उपपरिक्खितब्बं? यं सुद्धं आसनमेव होति अपच्चत्थरणकं, यञ्च आगन्त्वा ठितानं पस्सतंयेव अत्थरीयति, तं न पच्चवेक्खितब्बं, निसीदितुं वट्टति। यम्पि मनुस्सा सयं हत्थेन अक्कमित्वा ‘‘इध भन्ते निसीदथा’’ति देन्ति, तस्मिम्पि वट्टति। सचेपि पठममेव आगन्त्वापि निसिन्ना पच्छा उद्धं वा अधो वा सङ्कमन्ति, पटिवेक्खणकिच्चं नत्थि। यम्पि तनुकेन वत्थेन यथा तलं दिस्सति, एवं पटिच्छन्नं होति, तस्मिम्पि पटिवेक्खणकिच्चं नत्थि। यं पन पटिकच्चेव पावारकोजवादीहि अत्थतं होति, तं हत्थेन परामसित्वा सल्लक्खेत्वा निसीदितब्बम्। महापच्चरियं पन ‘‘घनसाटकेनपि अत्थते यस्मिं वलि न पञ्ञायति, तं न पटिवेक्खितब्ब’’न्ति वुत्तम्।
१५. ‘‘न , भिक्खवे, दवाय सिला पटिविज्झितब्बा, यो पटिविज्झेय्य, आपत्ति दुक्कटस्सा’’ति (पारा॰ १८३) वचनतो हसाधिप्पायेन पासाणो न पवट्टेतब्बो। न केवलञ्च (पारा॰ अट्ठ॰ २.१८२-१८३) पासाणो, अञ्ञम्पि यं किञ्चि दारुखण्डं वा इट्ठकखण्डं वा हत्थेन वा यन्तेन वा पटिविज्झितुं न वट्टति। चेतियादीनं अत्थाय पासाणादयो हसन्ता हसन्ता पवट्टेन्तिपि खिपन्तिपि उक्खिपन्तिपि, ‘‘कम्मसमयो’’ति वट्टति, अञ्ञम्पि ईदिसं नवकम्मं वा करोन्ता भण्डकं वा धोवन्ता रुक्खं वा धोवनदण्डकं वा उक्खिपित्वा पटिविज्झन्ति, वट्टति, भत्तविस्सग्गकालादीसु काके वा सोणे वा कट्ठं वा कथलं वा खिपित्वा पलापेन्ति, वट्टति।
१६. ‘‘न, भिक्खवे, दायो आलिम्पितब्बो, यो आलिम्पेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २८३) वचनतो वने अग्गि न दातब्बो। सचे (पारा॰ अट्ठ॰ २.१९०) पन ‘‘एत्थन्तरे यो कोचि सत्तो मरतू’’ति अग्गिं देति, पाराजिकानन्तरियथुल्लच्चयपाचित्तियवत्थूनं अनुरूपतो पाराजिकादीनि अकुसलरासि च होति। ‘‘अल्लतिणवनप्पतयो डय्हन्तू’’ति अग्गिं देन्तस्स पाचित्तियं, ‘‘दब्बूपकरणानि विनस्सन्तू’’ति अग्गिं देन्तस्स दुक्कटम्। ‘‘खिड्डाधिप्पायेनपि दुक्कट’’न्ति सङ्खेपट्ठकथायं वुत्तम्। ‘‘यं किञ्चि अल्लसुक्खं सइन्द्रियानिन्द्रियं डय्हतू’’ति अग्गिं देन्तस्स वत्थुवसेन पाराजिकथुल्लच्चयपाचित्तियदुक्कटानि वेदितब्बानि।
पटग्गिदानं पन परित्तकरणञ्च भगवता अनुञ्ञातं, तस्मा अरञ्ञे वनकम्मिकेहि वा दिन्नं सयं वा उट्ठितं अग्गिं आगच्छन्तं दिस्वा ‘‘तिणकुटियो मा विनस्सन्तू’’ति तस्स अग्गिनो पटिअग्गिं दातुं वट्टति, येन सद्धिं आगच्छन्तो अग्गि एकतो हुत्वा निरुपादानो निब्बाति। ‘‘परित्तम्पि कातुं वट्टती’’ति तिणकुटिकानं समन्ता भूमितच्छनं परिखाखणनं वा, यथा आगतो अग्गि उपादानं अलभित्वा निब्बाति, एतञ्च सब्बं उट्ठितेयेव अग्गिस्मिं असति अनुपसम्पन्ने सयम्पि कातुं वट्टति। अनुट्ठिते पन अनुपसम्पन्नेहि कप्पियवोहारेन कारेतब्बं, उदकेन पन निब्बापेन्तेहि अप्पाणकमेव उदकं आसिञ्चितब्बम्।
१७. अस्सद्धेसु (पारा॰ अट्ठ॰ २.१८१) मिच्छादिट्ठिकुलेसु सक्कच्चं पणीतभोजनं लभित्वा अनुपपरिक्खित्वा नेव अत्तना परिभुञ्जितब्बं, न परेसं दातब्बम्। विसमिस्सम्पि हि तानि कुलानि पिण्डपातं देन्ति। यम्पि आभिदोसिकं भत्तं वा खज्जकं वा ततो लभति, तम्पि न परिभुञ्जितब्बम्। अपिहितवत्थुम्पि हि सप्पविच्छिकादीहि अधिसयितं छड्डनीयधम्मं तानि कुलानि देन्ति। गन्धहलिद्दादिमक्खितोपि ततो पिण्डपातो न गहेतब्बो। सरीरे रोगट्ठानानि पुञ्छित्वा ठपितभत्तम्पि हि तानि दातब्बं मञ्ञन्तीति।
१८. ‘‘अनापत्ति, भिक्खवे, गोपकस्स दाने’’ति (पारा॰ १५६) वुत्तम्। तत्थ (पारा॰ अट्ठ॰ १.१५६) कतरं गोपकदानं वट्टति, कतरं न वट्टति? महासुमत्थेरो ताव आह ‘‘यं गोपकस्स परिच्छिन्दित्वा दिन्नं होति ‘एत्तकं दिवसे दिवसे गण्हा’ति, तदेव वट्टति, ततो उत्तरि न वट्टती’’ति। महापदुमत्थेरो पनाह ‘‘किं गोपकानं पण्णं आरोपेत्वा निमित्तसञ्ञं वा कत्वा दिन्नं अत्थि, एतेसं हत्थे विस्सट्ठकस्स एते इस्सरा, तस्मा यं देन्ति, तं बहुकम्पि वट्टती’’ति। कुरुन्दट्ठकथायं पन वुत्तं ‘‘मनुस्सानं आरामं वा अञ्ञं वा फलाफलं दारका रक्खन्ति, तेहि दिन्नं वट्टति, आहरापेत्वा पन न गहेतब्बम्। सङ्घिके पन चेतियस्स सन्तके च केणिया गहेत्वा रक्खन्तस्सेव दानं वट्टति, वेतनेन रक्खन्तस्स अत्तनो भागमत्तं वट्टती’’ति। महापच्चरियं पन ‘‘यं गिहीनं आरामरक्खका भिक्खूनं देन्ति, एतम्पि वट्टति। भिक्खुसङ्घस्स आरामगोपका यं अत्तनो भतिया खण्डित्वा देन्ति, एतं वट्टति। योपि उपड्ढारामं वा केचिदेव रुक्खे वा भतिं लभित्वा रक्खति, तस्सपि अत्तनो सम्पत्तरुक्खतोयेव दातुं वट्टति, केणिया गहेत्वा रक्खन्तस्स पन सब्बम्पि वट्टती’’ति वुत्तम्। एतं पन सब्बं ब्यञ्जनतो नानं, अत्थतो एकमेव, तस्मा अधिप्पायं ञत्वा गहेतब्बम्।
अपिचेत्थ अयम्पि विनिच्छयो वेदितब्बो (पारा॰ अट्ठ॰ १.१५६) – यत्थ आवासिका आगन्तुकानं न देन्ति, फलवारे च सम्पत्ते अञ्ञेसं अभावं दिस्वा चोरिकाय अत्तनाव खादन्ति, तत्थ आगन्तुकेहि घण्टिं पहरित्वा भाजेत्वा परिभुञ्जितुं वट्टति। यत्थ पन आवासिका रुक्खे रक्खित्वा फलवारे सम्पत्ते भाजेत्वा खादन्ति, चतूसु पच्चयेसु सम्मा उपनेन्ति, अनिस्सरा तत्थ आगन्तुका। येपि रुक्खा चीवरत्थाय नियमेत्वा दिन्ना, तेसुपि आगन्तुका अनिस्सरा। एस नयो सेसपच्चयत्थाय नियमेत्वा दिन्नेपि। ये पन तथा अनियमेत्वा आवासिका च ते रक्खित्वा गोपेत्वा चोरिकाय परिभुञ्जन्ति, न तेसु आवासिकानं कतिकाय ठातब्बम्। ये फलपरिभोगत्थाय दिन्ना, आवासिका च ने रक्खित्वा गोपेत्वा सम्मा उपनेन्ति, तेसुयेव तेसं कतिकाय ठातब्बम्। महापच्चरियं पन वुत्तं ‘‘चतुन्नं पच्चयानं नियमेत्वा दिन्नं थेय्यचित्तेन परिभुञ्जन्तो भण्डं अग्घापेत्वा कारेतब्बो, परिभोगवसेन भाजेत्वा परिभुञ्जन्तस्स भण्डदेय्यम्। यं पनेत्थ सेनासनत्थाय नियमितं, तं परिभोगवसेनेव भाजेत्वा परिभुञ्जन्तस्स थुल्लच्चयञ्च भण्डदेय्यञ्चा’’ति।
ओदिस्स चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बम्। सचे दुब्भिक्खं होति, भिक्खू पिण्डपातेन किलमन्ति, चीवरं पन सुलभं, सङ्घसुट्ठुताय अपलोकनकम्मं कत्वा पिण्डपातेपि उपनेतुं वट्टति। सेनासनेन गिलानपच्चयेन वा किलमन्तेसु सङ्घसुट्ठुताय अपलोकनकम्मं कत्वा तदत्थायपि उपनेतुं वट्टति। ओदिस्स पिण्डपातत्थाय च गिलानपच्चयत्थाय च दिन्नेपि एसेव नयो। ओदिस्स सेनासनत्थाय दिन्नं पन गरुभण्डं होति, तं रक्खित्वा गोपेत्वा तदत्थमेव उपनेतब्बम्। सचे पन दुब्भिक्खं होति, भिक्खू पिण्डपातेन न यापेन्ति, एत्थ राजरोगचोरभयादीहि अञ्ञत्थ गच्छन्तानं विहारा पलुज्जन्ति, तालनाळिकेरादिके विनासेन्ति, सेनासनपच्चयं पन निस्साय यापेतुं सक्का होति, एवरूपे काले सेनासनं विस्सज्जेत्वापि सेनासनजग्गनत्थाय परिभोगो भगवता अनुञ्ञातो। तस्मा एकं वा द्वे वा वरसेनासनानि ठपेत्वा इतरानि लामककोटिया पिण्डपातत्थाय विस्सज्जेतुं वट्टन्ति, मूलवत्थुच्छेदं पन कत्वा न उपनेतब्बम्।
यो पन आरामो चतुपच्चयत्थाय नियमेत्वा दिन्नो, तत्थ अपलोकनकम्मं न कातब्बम्। येन पच्चयेन पन ऊनं, तदत्थं उपनेतुं वट्टति, आरामो पटिजग्गितब्बो, वेतनं दत्वापि जग्गापेतुं वट्टति। ये पन वेतनं लभित्वा आरामेयेव गेहं कत्वा वसन्ता रक्खन्ति, ते चे आगतानं भिक्खूनं नाळिकेरं वा तालपक्कं वा देन्ति, यं तेसं सङ्घेन अनुञ्ञातं होति ‘‘दिवसे दिवसे एत्तकं नाम खादथा’’ति, तदेव ते दातुं लभन्ति, ततो उत्तरि तेसं देन्तानम्पि गहेतुं न वट्टन्ति। यो पन आरामं केणिया गहेत्वा सङ्घस्स चतुपच्चयत्थाय कप्पियभण्डमेव देति, अयं बहुकम्पि दातुं लभति। चेतियस्स पदीपत्थाय वा खण्डफुल्लपटिसङ्खरणत्थाय वा दिन्नआरामोपि जग्गितब्बो, वेतनं दत्वापि जग्गापेतब्बो। वेतनञ्च पनेत्थ चेतियसन्तकम्पि सङ्घसन्तकम्पि दातुं वट्टति। एतम्पि आरामं वेतनेन तत्थेव वसित्वा रक्खन्तानञ्च केणिया गहेत्वा कप्पियभण्डदायकानञ्च तत्थजातकफलदानं वुत्तनयेनेव वेदितब्बम्।
१९. धम्मिकरक्खं (पाचि॰ अट्ठ॰ ६७९) याचन्तेन अतीतं अनागतं वा आरब्भ ओदिस्स आचिक्खितुं न वट्टति। अतीतञ्हि आरब्भ अत्थि ओदिस्स आचिक्खना, अत्थि अनोदिस्स आचिक्खना, अनागतं आरब्भपि अत्थि ओदिस्स आचिक्खना, अत्थि अनोदिस्स आचिक्खना। कथं अतीतं आरब्भ ओदिस्स आचिक्खना होति? भिक्खूनं विहारे गामदारका वा धुत्तादयो वा ये केचि अनाचारं आचरन्ति, रुक्खं वा छिन्दन्ति, फलाफलं वा हरन्ति, परिक्खारे वा अच्छिन्दन्ति, भिक्खु वोहारिके उपसङ्कमित्वा ‘‘अम्हाकं विहारे इदं नाम कत’’न्ति वदति। ‘‘केना’’ति वुत्ते ‘‘असुकेन च असुकेन चा’’ति आचिक्खति। एवं अतीतं आरब्भ ओदिस्स आचिक्खना होति, सा न वट्टति। तञ्चे सुत्वा ते वोहारिका तेसं दण्डं करोन्ति, सब्बं भिक्खुस्स गीवा होति, ‘‘दण्डं गण्हिस्सन्ती’’ति अधिप्पायेपि सति गीवायेव होति। सचे पन ‘‘तस्स दण्डं गण्हथा’’ति वदति, पञ्चमासकमत्ते गहिते पाराजिकं होति। ‘‘केना’’ति वुत्ते पन ‘‘असुकेनाति वत्तुं अम्हाकं न वट्टति, तुम्हेयेव जानिस्सथ। केवलञ्हि मयं रक्खं याचाम, तं नो देथ, अवहटभण्डञ्च आहरापेथा’’ति वत्तब्बम्। एवं अनोदिस्स आचिक्खना होति, सा वट्टति। एवं वुत्ते सचेपि ते वोहारिका कारके गवेसित्वा तेसं दण्डं करोन्ति, सब्बसापतेय्येपि गहिते भिक्खुनो नेव गीवा, न आपत्ति। परिक्खारं हरन्ते दिस्वा तेसं अनत्थकामताय ‘‘चोरो चोरो’’ति वत्तुम्पि न वट्टति। एवं वुत्तेपि हि यं तेसं दण्डं करोन्ति, सब्बं भिक्खुनो गीवा होति। अत्तनो वचनकरं पन ‘‘इमिना मे परिक्खारो गहितो, तं आहरापेहि, मा चस्स दण्डं करोही’’ति वत्तुं वट्टति। दासदासीवापिआदीनम्पि अत्थाय अड्डं करोन्ति अयं अकप्पियअड्डो नाम, न वट्टति।
कथं अनागतं आरब्भ ओदिस्स आचिक्खना होति? वुत्तनयेनेव परेहि अनाचारादीसु कतेसु भिक्खु वोहारिके एवं वदति ‘‘अम्हाकं विहारे इदञ्चिदञ्च करोन्ति, रक्खं नो देथ आयतिं अकरणत्थाया’’ति। ‘‘केन एवं कत’’न्ति वुत्ते च ‘‘असुकेन च असुकेन चा’’ति आचिक्खति। एवं अनागतं आरब्भ ओदिस्स आचिक्खना होति, सापि न वट्टति। तेसञ्हि दण्डे कते पुरिमनयेनेव सब्बं भिक्खुस्स गीवा, सेसं पुरिमसदिसमेव। सचे वोहारिका ‘‘भिक्खूनं विहारे एवरूपं अनाचारं करोन्तानं इमं नाम दण्डं करोमा’’ति भेरिं चरापेत्वा आणाय अतिट्ठमाने परियेसित्वा दण्डं करोन्ति, भिक्खुनो नेव गीवा, न आपत्ति। विहारसीमाय रुक्खादीनि छिन्दन्तानं वासिफरसुआदीनि गहेत्वा पासाणेहि कोट्टेन्ति, न वट्टति। सचे धारा भिज्जति, कारापेत्वा दातब्बा। उपधावित्वा तेसं परिक्खारे गण्हन्ति, तम्पि न कातब्बम्। लहुपरिवत्तञ्हि चित्तं, थेय्यचेतनाय उप्पन्नाय मूलच्छेज्जम्पि गच्छेय्य।
२०. उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा तिरोकुट्टे वा तिरोपाकारे वा छड्डेतुं वा छड्डापेतुं वा न वट्टति। चत्तारिपि (पाचि॰ अट्ठ॰ ८२६) वत्थूनि एकपयोगेन छड्डेन्तस्स एकमेव दुक्कटं, पाटेक्कं छड्डेन्तस्स वत्थुगणनाय दुक्कटानि। आणत्तियम्पि एसेव नयो। दन्तकट्ठछड्डनेपि दुक्कटमेव। ओलोकेत्वा वा अवलञ्जे वा उच्चारादीनि छड्डेन्तस्स अनापत्ति। यम्पि मनुस्सानं उपभोगपरिभोगं रोपिमं खेत्तं होतु नाळिकेरादिआरामो वा, तत्थापि यत्थ कत्थचि रोपिमहरितट्ठाने एतानि वत्थूनि छड्डेतुं न वट्टति। छड्डेन्तस्स पुरिमनयेनेव आपत्तिभेदो वेदितब्बो। खेत्ते वा आरामे वा निसीदित्वा भुञ्जमानो उच्छुआदीनि वा खादमानो गच्छन्तो उच्छिट्ठोदकचलकादीनि हरितट्ठाने छड्डेति, अन्तमसो उदकं पिवित्वा मत्थकच्छिन्ननाळिकेरम्पि छड्डेति, दुक्कटम्। कसितट्ठाने निक्खित्तबीजे अङ्कुरे उट्ठितेपि अवुट्ठितेपि दुक्कटमेव। अनिक्खित्तबीजेसु पन खेत्तकोणादीसु वा असञ्जातरोपिमेसु खेत्तमरियादादीसु वा छड्डेतुं वट्टति, मनुस्सानं कचवरछड्डनट्ठानेपि वट्टति। मनुस्सेसु सस्सं उद्धरित्वा गतेसु छड्डितखेत्तं नाम होति, तत्थ वट्टति। यत्थ पन ‘‘लायितम्पि पुब्बण्णादि पुन उट्ठहिस्सती’’ति रक्खन्ति, तत्थ न वट्टति।
२१. ‘‘न , भिक्खवे, नहायमानेन भिक्खुना रुक्खे कायो उग्घंसेतब्बो, यो उग्घंसेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २४३) वचनतो नहायन्तेन (चूळव॰ अट्ठ॰ २४३ आदयो) रुक्खे वा नहानतित्थे निखनित्वा ठपितत्थम्भे वा इट्ठकसिलादारुकुट्टानं अञ्ञतरस्मिं कुट्टे वा कायो न घंसेतब्बो।
‘‘न, भिक्खवे, अट्टाने नहायितब्बं, यो नहायेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २४३) वचनतो अट्टानेपि नहायितुं न वट्टति। अट्टानं नाम रुक्खं फलकं विय तच्छेत्वा अट्ठपदाकारेन राजियो छिन्दित्वा नहानतित्थे निखनन्ति, तत्थ चुण्णानि आकिरित्वा मनुस्सा कायं घंसन्ति।
‘‘न, भिक्खवे, गन्धब्बहत्थकेन नहायितब्बं, यो नहायेय्य, आपत्ति दुक्कटस्सा’’ति (चूळ्व॰ २४३) वचनतो नहानतित्थे ठपितेन दारुमयहत्थेन चुण्णानि गहेत्वा मनुस्सा सरीरं घंसन्ति, तेन नहायितुं न वट्टति।
‘‘न, भिक्खवे, कुरुविन्दकसुत्तिया नहायितब्बं, यो नहायेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २४३) वचनतो कुरुविन्दकसुत्तियापि नहायितुं न वट्टति। कुरुविन्दकसुत्ति नाम कुरुविन्दकपासाणचुण्णानि लाखाय बन्धित्वा कतगुळिककलापको वुच्चति, यं उभोसु अन्तेसु गहेत्वा सरीरं घंसन्ति।
‘‘न, भिक्खवे, विग्गय्ह परिकम्मं कारापेतब्बं, यो कारापेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २४३) वचनतो अञ्ञमञ्ञं सरीरेन घंसितुं न वट्टति।
‘‘न, भिक्खवे, मल्लकेन नहायितब्बं, यो नहायेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, गिलानस्स अकतमल्लक’’न्ति (चूळव॰ २४३-२४४) वचनतो मकरदण्डके छिन्दित्वा मल्लकमूलसण्ठानेन कतं ‘‘मल्लक’’न्ति वुच्चति, इदं गिलानस्सपि न वट्टति। अकतमल्लकं नाम दन्ते अच्छिन्दित्वा कतं, इदं अगिलानस्स न वट्टति, इट्ठकखण्डं पन कपालखण्डं वा वट्टति।
‘‘अनुजानामि, भिक्खवे, उक्कासिकं पुथुपाणिक’’न्ति (चूळव॰ २४४) वचनतो उक्कासिकं पुथुपाणिकञ्च वट्टति। उक्कासिकं नाम वत्थवट्टि, तस्मा नहायन्तस्स यस्स कस्सचि नहानसाटकवट्टिया पिट्ठिं घंसितुं वट्टति। पुथुपाणिकन्ति हत्थपरिकम्मं वुच्चति, तस्मा सब्बेसं हत्थेन पिट्ठिपरिकम्मं कातुं वट्टति।
इदं पनेत्थ नहानवत्तं – उदकतित्थं गन्त्वा यत्थ वा तत्थ वा चीवरं निक्खिपित्वा वेगेन ठितकेनेव न ओतरितब्बं, सब्बदिसा पन ओलोकेत्वा विवित्तभावं ञत्वा खाणुगुम्बलतादीनि ववत्थपेत्वा तिक्खत्तुं उक्कासित्वा अवकुज्ज ठितेन उत्तरासङ्गचीवरं अपनेत्वा पसारेतब्बं, कायबन्धनं मोचेत्वा चीवरपिट्ठेयेव ठपेतब्बम्। सचे उदकसाटिका नत्थि, उदकन्ते उक्कुटिकं निसीदित्वा निवासनं मोचेत्वा सचे निन्नट्ठानं अत्थि, आतपे पसारेतब्बम्। नो चे अत्थि, संहरित्वा ठपेतब्बम्। ओतरन्तेन सणिकं नाभिप्पमाणमत्तं ओतरित्वा वीचिं अनुट्ठपेन्तेन सद्दं अकरोन्तेन निवत्तित्वा आगतदिसाभिमुखेन निमुज्जितब्बं, एवं चीवरं रक्खितं होति। उम्मुज्जन्तेनपि सद्दं अकरोन्तेन सणिकं उम्मुज्जित्वा नहानपरियोसाने उदकन्ते उक्कुटिकेन निसीदित्वा निवासनं परिक्खिपित्वा उट्ठाय सुपरिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा चीवरं पारुपित्वाव ठातब्बम्।
२२. ‘‘न, भिक्खवे, वल्लिका धारेतब्बा… न पामङ्गो धारेतब्बो… न कण्ठसुत्तकं धारेतब्बं… न कटिसुत्तकं धारेतब्बं… न ओवट्टिकं धारेतब्बं… न कायूरं धारेतब्बं… न हत्थाभरणं धारेतब्बं… न अङ्गुलिमुद्दिका धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २४५) वचनतो कण्णपिळन्धनादि यं किञ्चि आभरणं न वट्टति। तत्थ (चूळव॰ अट्ठ॰ २४५) वल्लिकाति कण्णतो निक्खन्तमुत्तोलम्बकादीनं एतं अधिवचनम्। न केवलञ्च वल्लिका एव, यं किञ्चि कण्णपिळन्धनं अन्तमसो तालपण्णम्पि न वट्टति। पामङ्गन्ति यं किञ्चि पलम्बकसुत्तम्। कण्ठसुत्तकन्ति यं किञ्चि गीवूपगं आभरणम्। कटिसुत्तकन्ति यं किञ्चि कटिपिळन्धनं, अन्तमसो सुत्ततन्तुमत्तम्पि। ओवट्टिकन्ति वलयम्। कायूरादीनि पाकटानेव।
२३. ‘‘न, भिक्खवे, दीघा केसा धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, द्वेमासिकं वा दुवङ्गुलं वा’’ति (चूळव॰ २४६) वचनतो सचे केसा अन्तोद्वेमासे द्वङ्गुलं पापुणन्ति, अन्तोद्वेमासेयेव छिन्दितब्बा, द्वङ्गुलेहि अतिक्कामेतुं न वट्टति। सचेपि न दीघा, द्वेमासतो एकदिवसम्पि अतिक्कामेतुं न लभतियेव। उभयथापि उक्कट्ठपरिच्छेदोव वुत्तो, ततो ओरं पन न वट्टनभावो नाम नत्थि।
‘‘न , भिक्खवे, कत्तरिकाय केसा छेदापेतब्बा, यो छेदापेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, आबाधपच्चया कत्तरिकाय केसे छेदापेतु’’न्ति (चूळव॰ २७५) वचनतो आबाधं विना कत्तरिकाय केसे छेदापेतुं न वट्टति।
‘‘न, भिक्खवे, कोच्छेन केसा ओसण्ठेतब्बा… न फणकेन केसा ओसण्ठेतब्बा… न हत्थफणकेन केसा ओसण्ठेतब्बा… न सित्थतेलकेन केसा ओसण्ठेतब्बा… न उदकतेलकेन केसा ओसण्ठेतब्बा, यो ओसण्ठेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २४६) वचनतो मण्डनत्थाय कोच्छादीहि केसा न ओसण्ठेतब्बा, उद्धलोमेन पन अनुलोमनिपातनत्थं हत्थं तेमेत्वा सीसं पुञ्छितब्बं, उण्हाभितत्तरजसिरानम्पि अल्लहत्थेन पुञ्छितुं वट्टति।
२४. ‘‘न, भिक्खवे, आदासे वा उदकपत्ते वा मुखनिमित्तं ओलोकेतब्बं, यो ओलोकेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, आबाधपच्चया आदासे वा उदकपत्ते वा मुखनिमित्तं ओलोकेतु’’न्ति (चूळव॰ २४७) वचनतो आबाधं विना आदासे वा उदकपत्ते वा मुखं न ओलोकेतब्बम्। एत्थ च कंसपत्तादीनिपि येसु मुखनिमित्तं पञ्ञायति, सब्बानि आदाससङ्खमेव गच्छन्ति, कञ्जियादीनिपि च उदकपत्तसङ्खमेव। तस्मा यत्थ कत्थचि ओलोकेन्तस्स दुक्कटम्। आबाधपच्चया पन ‘‘सञ्छवि नु खो मे वणो, उदाहु न तावा’’ति जाननत्थं वट्टति, ‘‘जिण्णो नु खोम्हि, नो’’ति एवं आयुसङ्खारं ओलोकनत्थम्पि वट्टतीति वुत्तम्।
‘‘न, भिक्खवे, मुखं आलिम्पितब्बं… न मुखं उम्मद्दितब्बं… न मुखं चुण्णेतब्बं… न मनोसिलिकाय मुखं लञ्छेतब्बं… न अङ्गरागो कातब्बो… न मुखरागो कातब्बो… न अङ्गरागमुखरागो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्स । अनुजानामि, भिक्खवे, आबाधपच्चया मुखं आलिम्पितु’’न्ति (चूळव॰ २४७) वचनतो आबाधं विना मुखविलिम्पनादि न कातब्बम्।
२५. ‘‘न, भिक्खवे, नच्चं वा गीतं वा वादितं वा दस्सनाय गन्तब्बं, यो गच्छेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २४८) वचनतो नच्चादिं दस्सनाय न गन्तब्बम्। एत्थ (पाचि॰ अट्ठ॰ ८३५) च नच्चन्ति नटादयो वा नच्चन्तु सोण्डा वा अन्तमसो मोरसूवमक्कटादयोपि, सब्बमेतं नच्चमेव, तस्मा अन्तमसो मोरनच्चम्पि दस्सनाय गच्छन्तस्स दुक्कटम्। सयम्पि नच्चन्तस्स वा नच्चापेन्तस्स वा दुक्कटमेव। गीतन्ति नटादीनं वा गीतं होतु अरियानं परिनिब्बानकाले रतनत्तयगुणूपसञ्हितं साधुकीळितगीतं वा असञ्ञतभिक्खूनं धम्मभाणकगीतं वा अन्तमसो दन्तगीतम्पि, ‘‘यं गायिस्सामा’’ति पुब्बभागे ओकूजन्ता करोन्ति, सब्बमेतं गीतमेव, सयं गायन्तस्सपि गायापेन्तस्सपि दुक्कटमेव।
‘‘पञ्चिमे, भिक्खवे, आदीनवा आयतकेन गीतस्सरेन धम्मं गायन्तस्स। अत्तनापि तस्मिं सरे सारज्जति, परेपि तस्मिं सरे सारज्जन्ति, गहपतिकापि उज्झायन्ति, सरकुत्तिम्पि निकामयमानस्स समाधिस्स भङ्गो होति, पच्छिमा जनता दिट्ठानुगतिं आपज्जति। इमे खो, भिक्खवे, पञ्च आदीनवा आयतकेन गीतस्सरेन धम्मं गायन्तस्स। न, भिक्खवे, आयतकेन गीतस्सरेन धम्मो गायितब्बो, यो गायेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २४९) –
वचनतो आयतकेन गीतस्सरेन धम्मोपि न गायितब्बो।
आयतको (चूळव॰ अट्ठ॰ २४९) नाम गीतस्सरो तं तं वत्तं भिन्दित्वा अक्खरानि विनासेत्वा पवत्तो। धम्मे पन सुत्तन्तवत्तं नाम अत्थि, जातकवत्तं नाम अत्थि, गाथावत्तं नाम अत्थि, तं विनासेत्वा अतिदीघं कातुं न वट्टति, चतुरस्सेन वत्तेन परिमण्डलानि पदब्यञ्जनानि दस्सेतब्बानि। ‘‘अनुजानामि, भिक्खवे, सरभञ्ञ’’न्ति (चूळव॰ २४९) वचनतो पन सरेन धम्मं भणितुं वट्टति। सरभञ्ञे किर तरङ्गवत्तधोतकवत्तगलितवत्तादीनि द्वत्तिंस वत्तानि अत्थि, तेसु यं इच्छति, तं कातुं लभति। सब्बेसं पदब्यञ्जनं अविनासेत्वा विकारं अकत्वा समणसारुप्पेन चतुरस्सेन नयेन पवत्तनंयेव लक्खणम्।
वादितं नाम तन्तिबद्धादिवादनीयभण्डं वादितं वा होतु कुटभेरिवादितं वा अन्तमसो उदकभेरिवादितम्पि, सब्बमेतं न वट्टति। यं पन निट्ठुभन्तो वा सासङ्के वा ठितो अच्छरिकं वा फोटेति, पाणिं वा पहरति, तत्थ अनापत्ति, सब्बं अन्तरारामे ठितस्स पस्सतो अनापत्ति, पस्सिस्सामीति विहारतो विहारं गच्छन्तस्स आपत्तियेव। आसनसालायं निसिन्नो पस्सति, अनापत्ति। पस्सिस्सामीति उट्ठहित्वा गच्छतो आपत्ति, वीथियं ठत्वा गीवं परिवत्तेत्वा पस्सतोपि आपत्तियेव। सलाकभत्तादीनं वा अत्थाय अञ्ञेन वा केनचि करणीयेन गन्त्वा गतट्ठाने पस्सति वा सुणाति वा, अनापत्ति। आपदासु तादिसेन उपद्दवेन उपद्दुतो समज्जट्ठानं पविसति, एवं पविसित्वा पस्सन्तस्स सुणन्तस्स वा अनापत्ति। ‘‘चेतियस्स उपहारं देथ उपासका’’ति वत्तुम्पि, ‘‘तुम्हाकं चेतियस्स उपहारं करोमा’’ति वुत्ते सम्पटिच्छितुम्पि न लभति। ‘‘तुम्हाकं चेतियस्स उपट्ठानं करोमा’’ति वुत्ते पन ‘‘उपट्ठानकरणं नाम सुन्दर’’न्ति वत्तुं वट्टति।
२६. ‘‘न, भिक्खवे, अत्तनो अङ्गजातं छेतब्बं, यो छिन्देय्य, आपत्ति थुल्लच्चयस्सा’’ति (चूळव॰ २५१) वचनतो अङ्गजातं (चूळव॰ २५१) छिन्दन्तस्स थुल्लच्चयं, अञ्ञं पन कण्णनासाअङ्गुलिआदिं यं किञ्चि छिन्दन्तस्स तादिसं वा दुक्खं उप्पादेन्तस्स दुक्कटम्। अहिकीटदट्ठादीसु पन अञ्ञाबाधपच्चया वा लोहितं वा मोचेन्तस्स छिन्दन्तस्स वा अनापत्ति।
२७. ‘‘न, भिक्खवे, गिहीनं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेतब्बं, यो दस्सेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५२) वचनतो गिहीनं विकुब्बनिद्धिं दस्सेतुं न वट्टति, अधिट्ठानिद्धि पन अप्पटिक्खित्ता।
२८. ‘‘न, भिक्खवे, सोवण्णमयो पत्तो धारेतब्बो…पे॰… न रूपियमयो…पे॰… न मणिमयो…पे॰… न वेळुरियमयो…पे॰… न फलिकमयो…पे॰… न कंसमयो…पे॰… न काचमयो…पे॰… न तिपुमयो …पे॰… न सीसमयो…पे॰… न तम्बलोहमयो पत्तो धारेतब्बो, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५२) वचनतो सुवण्णमयादिपत्तो न वट्टति। सचेपि गिही भत्तग्गे सुवण्णतट्टिकादीसु ब्यञ्जनं कत्वा उपनामेन्ति, आमसितुम्पि न वट्टति। फलिकमयकाचमयकंसमयानि पन तट्टिकादीनि भाजनानि पुग्गलिकपरिभोगेनेव न वट्टन्ति, सङ्घिकपरिभोगेन वा गिहिविकटानि वा वट्टन्ति। तम्बलोहमयोपि पत्तोयेव न वट्टति, थालकं पन वट्टति। ‘‘अनुजानामि, भिक्खवे, द्वे पत्ते अयोपत्तं मत्तिकापत्त’’न्ति (चूळव॰ २५२) द्वेयेव च पत्ता अनुञ्ञाता।
‘‘न, भिक्खवे, तुम्बकटाहे पिण्डाय चरितब्बं, यो चरेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५५) वचनतो लाबुकटाहं परिहरितुं न वट्टति, तं लभित्वा पन तावकालिकं परिभुञ्जितुं वट्टति। घटिकटाहेपि एसेव नयो।
‘‘न , भिक्खवे, छवसीसपत्तो धारेतब्बो, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५५) वचनतो छवसीसमयोपि पत्तो न वट्टति।
‘‘अनुजानामि, भिक्खवे, पत्ताधारक’’न्ति (चूळव॰ २५४) वचनतो भूमिदारुदण्डवअलवेत्तादीहि कते भूमिआधारके दारुदण्डआधारके च पत्तं ठपेतुं वट्टति। एत्थ च ‘‘भूमिआधारके तयो दण्डाधारके द्वे पत्ते उपरूपरि ठपेतुं वट्टती’’ति कुरुन्दियं वुत्तम्। महाअट्ठकथायं पन वुत्तं ‘‘भूमिआधारके तिण्णं पत्तानं अनोकासो, द्वे ठपेतुं वट्टति। दारुआधारकदण्डाधारकेसुपि सुसज्जितेसु एसेव नयो। भमकोटिसदिसो पन दारुआधारको तीहि दण्डकेहि बद्धो, दण्डाधारको च एकस्सपि पत्तस्स अनोकासो, तत्थ ठपेत्वापि हत्थेन गहेत्वाव निसीदितब्बं, भूमियं पन निक्कुज्जित्वा एकमेव ठपेतब्ब’’न्ति।
‘‘न, भिक्खवे, मिड्ढन्ते पत्तो निक्खिपितब्बो, यो निक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५४) वचनतो आलिन्दकमिड्ढिकादीनं अन्ते ठपेतुं न वट्टति। सचे पन परिवत्तेत्वा तत्थेव पतिट्ठाति, एवरूपाय वित्थिण्णाय मिड्ढिकाय ठपेतुं वट्टति।
‘‘न, भिक्खवे, परिभण्डन्ते पत्तो निक्खिपितब्बो, यो निक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५४) वचनतो बाहिरपस्से कताय तनुकमिड्ढिकाय अन्तेपि एसेव नयो। ‘‘अनुजानामि, भिक्खवे, चोळक’’न्ति (चूळव॰ २५४) वचनतो चोळकं पत्थरित्वा तत्थ ठपेतुं वट्टति। तस्मिं पन असति कटसारके वा तट्टिकाय वा मत्तिकाय वा परिभण्डकताय भूमिया यत्थ न दुस्सति, तथारूपाय वालिकाय वा ठपेतुं वट्टति। पंसुरजादीसु पन खरभूमियं वा ठपेन्तस्स दुक्कटम्।
‘‘न, भिक्खवे, पत्तो लग्गेतब्बो, यो लग्गेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५४) वचनतो नागदन्तादीसु यत्थ कत्थचि लग्गेतुं न वट्टति, चीवरवंसेपि बन्धित्वा ठपेतुं न वट्टति।
‘‘न, भिक्खवे, मञ्चे पत्तो निक्खिपितब्बो, यो निक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५४) वचनतो भण्डकट्ठपनत्थमेव वा कतं होतु निसीदनसयनत्थं वा, यत्थ कत्थचि मञ्चे वा पीठे वा ठपेन्तस्स दुक्कटं, अञ्ञेन पन भण्डकेन सद्धिं बन्धित्वा ठपेतुं, अटनियं बन्धित्वा ओलम्बितुं वा वट्टति, बन्धित्वापि उपरि ठपेतुं न वट्टतियेव। सचे पन मञ्चो वा पीठं वा उक्खिपित्वा चीवरवंसादीसु अट्टकच्छन्नेन ठपितं होति, तत्थ ठपेतुं वट्टति। अंसवट्टनकेन अंसकूटे लग्गेत्वा अङ्के ठपेतुं वट्टति, छत्ते भत्तपूरोपि अंसकूटे लग्गितपत्तोपि ठपेतुं न वट्टति। भण्डकेन पन सद्धिं बन्धित्वा अट्टकं कत्वा वा ठपिते यो कोचि ठपेतुं वट्टति।
‘‘न, भिक्खवे, पत्तहत्थेन कवाटं पणामेतब्बं, यो पणामेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५५) वचनतो पत्तहत्थेन कवाटं न पणामेतब्बम्। एत्थ च न केवलं यस्स पत्तो हत्थे, सो एव पत्तहत्थो। न केवलञ्च कवाटमेव पणामेतुं न लभति, अपिच खो पन हत्थे वा पिट्ठिपादे वा यत्थ यत्थचि सरीरावयवे पत्तस्मिं सति हत्थेन वा पादेन वा सीसेन वा येन केनचि सरीरावयवेन कवाटं वा पणामेतुं घटिकं वा उक्खिपितुं सूचिं वा कुञ्चिकाय अवापुरितुं न लभति, अंसकूटे पन पत्तं लग्गेत्वा यथासुखं अवापुरितुं लभति।
‘‘न, भिक्खवे, चलकानि वा अट्ठिकानि वा उच्छिट्ठोदकं वा पत्तेन नीहरितब्बं, यो नीहरेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५५) वचनतो चलकादीनि पत्तेन नीहरितुं न वट्टति। एत्थ च चलकानीति चब्बेत्वा अपविद्धामिसानि। अट्ठिकानीति मच्छमंसअअकानि। उच्छिट्ठोदकन्ति मुखविक्खालितोदकम्। एतेसु यं किञ्चि पत्तेन नीहरन्तस्स दुक्कटम्। पत्तं पटिग्गहं कत्वा हत्थं धोवितुम्पि न लभति। हत्थधोतपादधोतउदकम्पि पत्ते आकिरित्वा नीहरितुं न वट्टति, अनुच्छिट्ठं सुद्धपत्तं उच्छिट्ठहत्थेन गण्हितुं न वट्टति, वामहत्थेन पनेत्थ उदकं आसिञ्चित्वा एकं उदकगण्डुसं गहेत्वा उच्छिट्ठहत्थेन गण्हितुं वट्टति। एत्तावतापि हि सो उच्छिट्ठपत्तो होति, हत्थं पन बहिउदकेन विक्खालेत्वा गहेतुं वट्टति। मच्छमंसफलाफलादीनि च खादन्तो यं तत्थ अट्ठिं वा चलकं वा छड्डेतुकामो होति, तं पत्ते ठपेतुं न लभति। यं पन पटिखादितुकामो होति, तं पत्ते ठपेतुं लभति। अट्ठिककण्टकादीनि तत्थेव कत्वा हत्थेन लुञ्चित्वा खादितुं वट्टति। मुखतो नीहटं पन यं किञ्चि पुन खादितुकामो पत्ते ठपेतुं न लभति, सिङ्गिवेरनाळिकेरखण्डादीनि डंसित्वा पुन ठपेतुं लभति।
२९. ‘‘न च, भिक्खवे, सब्बपंसुकूलिकेन भवितब्बं, यो भवेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५५) वचनतो सब्बपंसुकूलिकेन न भवितब्बम्। एत्थ पन चीवरञ्च मञ्चपीठञ्च पंसुकूलं वट्टति, अज्झोहरणीयं पन दिन्नमेव गहेतब्बम्।
३०. ‘‘न , भिक्खवे, अद्धानमग्गप्पटिपन्नेन भिक्खुना परिस्सावनं याचियमानेन न दातब्बं, यो न ददेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५९) वचनतो अपरिस्सावनकस्स (चूळव॰ अट्ठ॰ २५९) याचमानस्स परिस्सावनं अदातुं न वट्टति। यो पन अत्तनो हत्थे परिस्सावने विज्जमानेपि याचति, तस्स न अकामा दातब्बम्।
‘‘न च, भिक्खवे, अपरिस्सावनकेन भिक्खुना अद्धानमग्गो पटिपज्जितब्बो, यो पटिपज्जेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २५९) वचनतो अपरिस्सावनकेन मग्गो न गन्तब्बो। सचेपि न होति परिस्सावनं वा धम्मकरणं वा, सङ्घाटिकण्णो अधिट्ठातब्बो ‘‘इमिना परिस्सावेत्वा पिविस्सामी’’ति।
‘‘अनुजानामि, भिक्खवे, दण्डपरिस्सावन’’न्ति (चूळव॰ २५९) वचनतो दण्डपरिस्सावनम्पि वट्टति। दण्डपरिस्सावनं नाम यत्थ रजकानं खारपरिस्सावनं विय चतूसु पादेसु बद्धनिस्सेणिकाय साटकं बन्धित्वा मज्झे दण्डके उदकं आसिञ्चन्ति, तं उभोपि कोट्ठासे पूरेत्वा परिस्सावति।
‘‘अनुजानामि , भिक्खवे, ओत्थरक’’न्ति (चूळव॰ २५९) वचनतो ओत्थरकं परिस्सावनम्पि वट्टति। ओत्थरकं नाम यं उदके ओत्थरित्वा घटकेन उदकं गण्हन्ति, तञ्हि चतूसु दण्डकेसु वत्थं बन्धित्वा उदके चत्तारो खाणुके निखनित्वा तेसु बन्धित्वा सब्बपरियन्ते उदकतो मोचेत्वा मज्झे ओत्थरित्वा घटेन उदकं गण्हन्ति।
३१. ‘‘न, भिक्खवे, नग्गेन नग्गो अभिवादेतब्बो, यो अभिवादेय्य, आपत्ति दुक्कटस्सा’’तिआदिवचनतो (चूळव॰ २६१) न नग्गेन नग्गो अभिवादेतब्बो, न नग्गेन अभिवादेतब्बं, न नग्गेन नग्गो अभिवादापेतब्बो, न नग्गेन अभिवादापेतब्बं, न नग्गेन नग्गस्स परिकम्मं कातब्बं, न नग्गेन नग्गस्स दातब्बं, न नग्गेन पटिग्गहेतब्बं, न नग्गेन खादितब्बं, न नग्गेन भुञ्जितब्बं, न नग्गेन सायितब्बं, न नग्गेन पातब्बम्।
‘‘अनुजानामि, भिक्खवे, तिस्सो पटिच्छादियो जन्ताघरपटिच्छादिं उदकपटिच्छादिं वत्थपटिच्छादि’’न्ति (चूळव॰ २६१) वचनतो तिस्सो पटिच्छादियो वट्टन्ति। एत्थ च जन्ताघरपटिच्छादि उदकपटिच्छादि च परिकम्मं करोन्तस्सेव वट्टति, सेसेसु अभिवादनादीसु न वट्टति। वत्थपटिच्छादि पन सब्बकम्मेसु वट्टति।
३२. ‘‘न , भिक्खवे, पुप्फाभिकिण्णेसु सयनेसु सयितब्बं, यो ससेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २६४) वचनतो पुप्फेहि सन्थतेसु सयनेसु न सयितब्बं, गन्धगन्धं पन गहेत्वा कवाटे पञ्चङ्गुलिं दातुं वट्टति पुप्फं गहेत्वा विहारे एकमन्तं निक्खिपितुम्।
३३. ‘‘न, भिक्खवे, आसित्तकूपधाने भुञ्जितब्बं, यो भुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २६४) वचनतो आसित्तकूपधाने ठपेत्वा न भुञ्जितब्बम्। आसित्तकूपधानन्ति तम्बलोहेन वा रजतेन वा कताय पेळाय एतं अधिवचनं, पटिक्खित्तत्ता पन दारुमयापि न वट्टति।
३४. ‘‘अनुजानामि, भिक्खवे, मळोरिक’’न्ति (चूळव॰ २६४) वचनतो मळोरिकाय ठपेत्वा भुञ्जितुं वट्टति। मळोरिकाति दण्डाधारको वुच्चति। यट्ठिआधारकपण्णाधारकपच्छिकपीठादीनिपि एत्थेव पविट्ठानि। आधारकसङ्खेपगमनतो हि पट्ठाय छिद्दं विद्धम्पि अविद्धम्पि वट्टतियेव।
३५. ‘‘न , भिक्खवे, एकभाजने भुञ्जितब्बं, यो भुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति(चूळव॰ २६४) आदिवचनतो न एकभाजने भुञ्जितब्बं, न एकथालके पातब्बम्। सचे पन एको भिक्खु भाजनतो फलं वा पूपं वा गहेत्वा गच्छति, तस्मिं अपगते इतरस्स सेसकं भुञ्जितुं वट्टति, इतरस्सपि तस्मिं खीणे पुन गहेतुं वट्टति।
‘‘न, भिक्खवे, एकमञ्चे तुवट्टितब्बं, यो तुवट्टेय्य, आपत्ति दुक्कटस्सा’’ति(चूळव॰ २६४) आदिवचनतो न एकमञ्चे निपज्जितब्बं, न एकत्थरणे निपज्जितब्बम्। ववत्थानं पन दस्सेत्वा मज्झे कासावं वा कत्तरयट्ठिं वा अन्तमसो कायबन्धनम्पि ठपेत्वा निपज्जन्तानं अनापत्ति। एकपावुरणेहि एकत्थरणपावुरणेहि च न निपज्जितब्बम्। एकं अत्थरणञ्चेव पावुरणञ्च एतेसन्ति एकत्थरणपावुरणा। संहारिमानं पावारत्थरणकटसारकादीनं एकं अन्तं अत्थरित्वा एकं पारुपित्वा निपज्जन्तानमेतं अधिवचनम्।
३६. ‘‘न, भिक्खवे, चेलप्पटिका अक्कमितब्बा, यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २६८) वचनतो न चेलसन्थारो अक्कमितब्बो, ‘‘अनुजानामि, भिक्खवे, गिहीनं मङ्गलत्थाय याचियमानेन चेलप्पटिकं अक्कमितु’’न्ति (चूळव॰ २६८) वचनतो पन काचि इत्थी (चूळव॰ अट्ठ॰ २६८) अपगतगब्भा वा होति गरुगब्भा वा, एवरूपेसु ठानेसु मङ्गलत्थाय याचियमानेन अक्कमितुं वट्टति। ‘‘अनुजानामि, भिक्खवे, धोतपादकं अक्कमितु’’न्ति (चूळव॰ २६८) वचनतो पादधोवनट्ठाने धोतेहि पादेहि अक्कमनत्थाय अत्थतपच्चत्थरणं अक्कमितुं वट्टति।
३७. ‘‘न, भिक्खवे, कतकं परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २६९) वचनतो कतकं न वट्टति। कतकं नाम पदुमकण्णिकाकारं पादघंसनत्थं कण्टके उट्ठापेत्वा कतम्। तं वट्टं वा होतु चतुरस्सादिभेदं वा, बाहुलिकानुयोगत्ता पटिक्खित्तमेव, नेव पटिग्गहेतुं, न परिभुञ्जितुं वट्टति। ‘‘अनुजानामि, भिक्खवे, तिस्सो पादघंसनियो सक्खरं कथलं समुद्दफेणक’’न्ति (चूळव॰ २६९) वचनतो सक्खरादीहि पादघंसनं वट्टति। सक्खराति पासाणो वुच्चति, पासाणफेणकोपि वट्टतियेव।
३८. ‘‘न , भिक्खवे, चामरिबीजनी धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २६९) वचनतो चामरिवालेहि कतबीजनी न वट्टति। ‘‘अनुजानामि, भिक्खवे, मकसबीजनिम्। अनुजानामि भिक्खवे तिस्सो बीजनियो वाकमयं उसीरमयं मोरपिञ्छमयम्। अनुजानामि, भिक्खवे, विधूपनञ्च तालवण्टञ्चा’’ति (चूळव॰ २६९) वचनतो मकसबीजनीआदि वट्टति। तत्थ विधूपनन्ति बीजनी वुच्चति। तालवण्टं पन तालपण्णेहि वा कतं होतु वेळुदन्तविलीवेहि वा मोरपिञ्छेहि वा चम्मविकतीहि वा, सब्बं वट्टति। मकसबीजनी दन्तमयविसाणमयदण्डकापि वट्टति। वाकमयबीजनिया केतकपारोहकुन्तालपण्णादिमयापि सङ्गहिता।
३९. ‘‘न, भिक्खवे, छत्तं धारेतब्बं, यो धारेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, गिलानस्स छत्त’’न्ति (चूळव॰ २७०) वचनतो अगिलानेन छत्तं न धारेतब्बम्। यस्स पन कायडाहो वा पित्तकोपो वा होति चक्खु वा दुब्बलं, अञ्ञो वा कोचि आबाधो विना छत्तेन उप्पज्जति, तस्स गामे वा अरञ्ञे वा छत्तं वट्टति। वस्से पन चीवरगुत्तत्थम्पि वाळमिगचोरभयेसु अत्तगुत्तत्थम्पि वट्टति, एकपण्णच्छत्तं पन सब्बत्थेव वट्टति। ‘‘अनुजानामि, भिक्खवे, अगिलानेनपि आरामे आरामूपचारे छत्तं धारेतु’’न्ति (चूळव॰ २७०) वचनतो पन अगिलानस्सपि आरामआरामूपचारेसु छत्तं धारेतुं वट्टति।
४०. ‘‘न, भिक्खवे, दीघा नखा धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स। अनुजानामि , भिक्खवे, मंसप्पमाणेन नखं छिन्दितु’’न्ति (चूळव॰ २७४) वचनतो दीघा नखा छिन्दितब्बा। ‘‘न, भिक्खवे, वीसतिमट्ठं कारापेतब्बं, यो कारापेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, मलमत्तं अपकड्ढितु’’न्ति (चूळव॰ २७४) वचनतो वीसतिपि नखे लिखितमट्ठे कारापेतुं न वट्टति, नखतो मलमत्तं पन अपकड्ढितुं वट्टति।
‘‘न, भिक्खवे, सम्बाधे लोमं संहरापेतब्बं, यो संहरापेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, आबाधपच्चया सम्बाधे लोमं संहरापेतु’’न्ति (चूळव॰ २७५) वचनतो गण्डवणादिआबाधं विना सम्बाधे लोमं संहरापेतुं न वट्टति। ‘‘न, भिक्खवे, दीघं नासिकालोमं धारेतब्बं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २७५) वचनतो सण्डासेन नासिकालोमं संहरापेतुं वट्टति। सक्खरादीहि नासिकालोमं गाहापनेपि आपत्ति नत्थि, अनुरक्खणत्थं पन ‘‘अनुजानामि, भिक्खवे, सण्डास’’न्ति (चूळव॰ २७५) सण्डासो अनुञ्ञातो। ‘‘न, भिक्खवे, पलितं गाहापेतब्बं, यो गाहापेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २७५) वचनतो पलितं गाहापेतुं न वट्टति। यं पन भमुकाय वा नलाटे वा दाठिकाय वा उग्गन्त्वा बीभच्छं हुत्वा ठितं, तादिसं लोमं पलितं वा अपलितं वा गाहापेतुं वट्टति।
४१. ‘‘न, भिक्खवे, अकायबन्धनेन गामो पविसितब्बो, यो पविसेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २७८) वचनतो अकायबन्धनेन गामो न पविसितब्बो, अबन्धित्वा निक्खमन्तेन यत्थ सरति, तत्थ बन्धितब्बम्। ‘‘आसनसालाय बन्धिस्सामी’’ति गन्तुं वट्टति, सरित्वा याव न बन्धति, न ताव पिण्डाय चरितब्बम्।
४२. ‘‘न, भिक्खवे, गिहिनिवत्थं निवासेतब्बं, यो निवासेय्य, आपत्ति दुक्कटस्सा’’ति(चूळव॰ २८०) आदिवचनतो हत्थिसोण्डादिवसेन गिहिनिवत्थं न निवासेतब्बं, सेतपटपारुतादिवसेन न गिहिपारुतं पारुपितब्बं, मल्लकम्मकरादयो विय कच्छं बन्धित्वा न निवासेतब्बम्। एवं निवासेतुं गिलानस्सपि मग्गप्पटिपन्नस्सपि न वट्टति। यम्पि मग्गं गच्छन्ता एकं वा द्वे वा कोणे उक्खिपित्वा अन्तरवासकस्स उपरि लग्गन्ति, अन्तो वा एकं कासावं तथा निवासेत्वा बहि अपरं निवासेन्ति, सब्बं न वट्टति। गिलानो पन अन्तोकासावस्स ओवट्टिकं दस्सेत्वा अपरं उपरि निवासेतुं लभति, अगिलानेन द्वे निवासेन्तेन सगुणं कत्वा निवासेतब्बानि।
४३. ‘‘न , भिक्खवे, उभतोकाजं हरितब्बं, यो हरेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २८१) वचनतो उभतोकाजं हरितुं न वट्टति। ‘‘अनुजानामि, भिक्खवे, एकतोकाजं अन्तराकाजं सीसभारं खन्धभारं कटिभारं ओलम्बक’’न्ति वचनतो एकतोकाजादिं हरितुं वट्टति।
४४. ‘‘न, भिक्खवे, दीघं दन्तकट्ठं खादितब्बं, यो खादेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २८२) वचनतो न दीघं दन्तकट्ठं खादितब्बम्। ‘‘अनुजानामि, भिक्खवे, अट्ठङ्गुलपरमं दन्तकट्ठम्। अनुजानामि, भिक्खवे, चतुरङ्गुलपच्छिमं दन्तकट्ठ’’न्ति (चूळव॰ २८२) वचनतो मनुस्सानं पमाणङ्गुलेन अट्ठङ्गुलपरमं चतुरङ्गुलपच्छिमञ्च दन्तकट्ठं खादितब्बम्।
४५. ‘‘न, भिक्खवे, रुक्खो अभिरुहितब्बो, यो अभिरुहेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, सति करणीये पोरिसं रुक्खं अभिरुहितुं आपदासु यावदत्थ’’न्ति (चूळव॰ २८४) वचनतो न रुक्खं अभिरुहितब्बं, सुक्खकट्ठगहणादिकिच्चे पन सति पुरिसप्पमाणं अभिरुहितुं वट्टति। आपदासूति वाळमिगादयो वा दिस्वा मग्गमूळ्हो वा दिसा ओलोकेतुकामो हुत्वा दवडाहं वा उदकोघं वा आगच्छन्तं दिस्वा अतिउच्चम्पि रुक्खं आरोहितुं वट्टति।
४६. ‘‘न, भिक्खवे, बुद्धवचनं छन्दसो आरोपेतब्बं, यो आरोपेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, सकाय निरुत्तिया बुद्धवचनं परियापुणितु’’न्ति (चूळव॰ २८५) वचनतो वेदं विय बुद्धवचनं सक्कटभासाय वाचनामग्गं आरोचेतुं न वट्टति, सकाय पन मागधिकाय निरुत्तिया परियापुणितब्बम्।
४७. ‘‘न, भिक्खवे, लोकायतं परियापुणितब्बं, यो परियापुणेय्य, आपत्ति दुक्कटस्सा’’ति(चऊळव॰ २८६) आदिवचनतो लोकायतसङ्खातं ‘‘सब्बं उच्छिट्ठं, सब्बं अनुच्छिट्ठं, सेतो काको, काळो बको इमिना च इमिना च कारणेना’’ति एवमादिनिरत्थककारणपटिसंयुत्तं तित्थियसत्थं नेव परियापुणितब्बं, न परस्स वाचेतब्बम्। न च तिरच्छानविज्जा परियापुणितब्बा, न परस्स वाचेतब्बा।
४८. ‘‘न, भिक्खवे, खिपिते ‘जीवा’ति वत्तब्बो, यो वदेय्य, आपत्ति दुक्कटस्स। अनुजानामि , भिक्खवे, गिहीनं ‘जीवथ भन्ते’ति वुच्चमानेन ‘चिरं जीवा’ति वत्तु’’न्ति (चूळव॰ २८८) वचनतो खिपिते ‘‘जीवा’’ति न वत्तब्बं, गिहिना पन ‘‘जीवथा’’ति वुच्चमानेन ‘‘चिरं जीवा’’ति वत्तुं वट्टति।
४९. ‘‘न, भिक्खवे, लसुणं खादितब्बं, यो खादेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, आबाधपच्चया लसुणं खादितु’’न्ति (चूळव॰ २८९) वचनतो आबाधं विना लसुणं खादितुं न वट्टति, सूपसम्पाकादीसु (पाचि॰ अट्ठ॰ ७९७) पक्खित्तं पन वट्टति। तञ्हि पच्चमानेसु मुग्गसूपादीसु वा मच्छमंसविकतिया वा तेले वा बदरसाळवादीसु वा अम्बिलसाकादीसु वा उत्तरिभङ्गेसु वा यत्थ कत्थचि अन्तमसो यागुभत्तेपि पक्खित्तं वट्टति।
५०. ‘‘न, भिक्खवे, अधोतेहि पादेहि सेनासनं अक्कमितब्बं, यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३२४) वचनतो अधोतेहि पादेहि मञ्चपीठादिसेनासनं परिकम्मकता वा भूमि न अक्कमितब्बा। ‘‘न, भिक्खवे, अल्लेहि पादेहि सेनासनं अक्कमितब्बं, यो अक्कमेय्य आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३२४) वचनतो येहि (चूळव॰ अट्ठ॰ ३२४) अक्कन्तट्ठाने उदकं पञ्ञायति, एवरूपेहि अल्लपादेहि परिभण्डकता भूमि वा सेनासनं वा न अक्कमितब्बम्। सचे पन उदकसिनेहमत्तमेव पञ्ञायति, न उदकं, वट्टति। पादपुञ्छनिं पन अल्लपादेहिपि अक्कमितुं वट्टतियेव। ‘‘न, भिक्खवे, सउपाहनेन सेनासनं अक्कमितब्बं, यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३२४) वचनतो धोतपादेहि अक्कमितब्बट्ठानं सउपाहनेन अक्कमितुं न वट्टति।
‘‘न, भिक्खवे, परिकम्मकताय भूमिया निट्ठुभितब्बं, यो निट्ठुभेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३२४) वचनतो परिकम्मकताय भूमिया न निट्ठुभितब्बम्। ‘‘अनुजानामि, भिक्खवे, खेळमल्लक’’न्ति (चूळव॰ ३२४) एवं अनुञ्ञाते खेळमल्लके निट्ठुभितब्बम्। ‘‘अनुजानामि, भिक्खवे, चोळकेन पलिवेठेतु’’न्ति (चूळव॰ ३२४) वचनतो सुधाभूमिया वा परिभण्डभूमिया वा मञ्चपीठं निक्खिपन्तेन सचे तट्टिका वा कटसारको वा नत्थि, चोळकेन मञ्चपीठानं पादा वेठेतब्बा, तस्मिं असति पण्णम्पि अत्थरितुं वट्टति, किञ्चि अनत्थरित्वा ठपेन्तस्स पन दुक्कटम्। यदि पन तत्थ नेवासिका अनत्थताय भूमियापि ठपेन्ति, अधोतपादेहिपि वळञ्जेन्ति, तथेव वळञ्जेतुं वट्टति।
‘‘न , भिक्खवे, परिकम्मकता भित्ति अपस्सेतब्बा, यो अपस्सेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३२४) वचनतो परिकम्मकता भित्ति सेतभित्ति वा होतु चित्तकम्मकता वा, न अपस्सेतब्बा। न केवलञ्च भित्तिमेव, द्वारम्पि वातपानम्पि अपस्सेनफलकम्पि पासाणत्थम्भम्पि रुक्खत्थम्भम्पि चीवरेन वा येन केनचि अप्पटिच्छादेत्वा अपस्सितुं न लभति। ‘‘अनुजानामि, भिक्खवे , पच्चत्थरित्वा निपज्जितु’’न्ति (चूळव॰ ३२५) वचनतो पन धोतपादेहि अक्कमितब्बं, परिभण्डकतं भूमिं वा भूमत्थरणं सेनासनं वा सङ्घिकमञ्चपीठं वा अत्तनो सन्तकेन पच्चत्थरणेन पच्चत्थरित्वाव निपज्जितब्बम्। सचे निद्दायतोपि पच्चत्थरणे सङ्कुटिते कोचि सरीरावयवो मञ्चं वा पीठं वा फुसति, आपत्तियेव, लोमेसु पन फुसन्तेसु लोमगणनाय आपत्तियो। परिभोगसीसेन अपस्सयन्तस्सपि एसेव नयो। हत्थतलपादतलेहि पन फुसितुं अक्कमितुं वा वट्टति, मञ्चं वा पीठं वा हरन्तस्स काये पटिहञ्ञति, अनापत्ति।
५१. ‘‘दसयिमे, भिक्खवे, अवन्दिया। पुरेउपसम्पन्नेन पच्छुपसम्पन्नो अवन्दियो, अनुपसम्पन्नो अवन्दियो, नानासंवासको वुड्ढतरो अधम्मवादी अवन्दियो, मातुगामो अवन्दियो, पण्डको अवन्दियो, पारिवासिको अवन्दियो, मूलायपटिकस्सनारहो अवन्दियो, मानत्तारहो अवन्दियो, मानत्तचारिको अवन्दियो, अब्भानारहो अवन्दियो’’ति (चूळव॰ ३१२) वचनतो इमे दस अवन्दियाति वेदितब्बा।
‘‘पच्छुपसम्पन्नेन पुरेउपसम्पन्नो वन्दियो, नानासंवासको वुड्ढतरो धम्मवादी वन्दियो, तथागतो अरहं सम्मासम्बुद्धो वन्दियो’’ति (चूळव॰ ३१२) – वचनतो इमे तयो वन्दितब्बा।
५२. ‘‘अनुजानामि, भिक्खवे, तीणि तूलानि रुक्खतूलं लतातूलं पोटकीतूल’’न्ति (चूळव॰ २९७) वचनतो इमानि तीणि तूलानि कप्पियानि। तत्थ (चूळव॰ अट्ठ॰ २९७) रुक्खतूलन्ति सिम्बलिरुक्खादीनं येसं केसञ्चि रुक्खानं तूलम्। लतातूलन्ति खीरवल्लिआदीनं यासं कासञ्चि वल्लीनं तूलम्। पोटकीतूलन्ति पोटकीतिणादीनं येसं केसञ्चि तिणजातिकानं अन्तमसो उच्छुनळादीनम्पि तूलम्। एतेहि तीहि सब्बभूतगामा सङ्गहिता होन्ति। रुक्खवल्लितिणजातियो हि मुञ्चित्वा अञ्ञो भूतगामो नाम नत्थि, तस्मा यस्स कस्सचि भूतगामस्स तूलं बिम्बोहने वट्टति। भिसिं पन पापुणित्वा सब्बमेतं अकप्पियतूलन्ति वुच्चति। न केवलञ्च बिम्बोहने एतं तूलमेव, हंसमोरादीनं सब्बसकुणानं सीहादीनं सब्बचतुप्पदानञ्च लोमम्पि वट्टति, पियङ्गुपुप्फबकुलपुप्फादीनं पन यं किञ्चि पुप्फं न वट्टति। तमालपत्तं सुद्धमेव न वट्टति, मिस्सकं पन वट्टति, भिसीनं अनुञ्ञातं पञ्चविधं उण्णादितूलम्पि वट्टति।
५३. ‘‘अनुजानामि, भिक्खवे, पञ्च भिसियो उण्णभिसिं चोळभिसिं वाकभिसिं तिणभिसिं पण्णभिसि’’न्ति (चूळव॰ २९७) वचनतो पञ्चहि उण्णादीहि पूरिता पञ्च भिसियो अनुञ्ञाता। तूलगणनाय हि एतासं गणना वुत्ता। तत्थ उण्णग्गहणेन न केवलं एळकलोममेव गहितं, ठपेत्वा पन मनुस्सलोमं यं किञ्चि कप्पियाकप्पियमंसजातीनं पक्खिचतुप्पदानं लोमं सब्बं इध उण्णग्गहणेनेव गहितम्। तस्मा छन्नं चीवरानं छन्नं अनुलोमचीवरानञ्च अञ्ञतरेन भिसिच्छविं कत्वा तं सब्बं पक्खिपित्वा भिसिं कातुं वट्टति। एळकलोमानि पन अपक्खिपित्वा कम्बलमेव चतुग्गुणं पञ्चगुणं वा पक्खिपित्वा कतापि उण्णभिसिसङ्ख्यमेव गच्छति।
चोळभिसिआदीसु यं किञ्चि नवचोळं वा पुराणचोळं वा संहरित्वा अन्तो पक्खिपित्वा वा कता चोळभिसि। यं किञ्चि वाकं पक्खिपित्वा कता वाकभिसि। यं किञ्चि तिणं पक्खिपित्वा कता तिणभिसि। अञ्ञत्र सुद्धतमालपत्ता यं किञ्चि पण्णं पक्खिपित्वा कता पण्णभिसीति वेदितब्बा। तमालपत्तं पन अञ्ञेन मिस्समेव वट्टति। सुद्धं न वट्टति। यं पनेतं उण्णादिपञ्चविधं तूलं भिसियं वट्टति, तं मसूरकेपि वट्टतीति कुरुन्दियं वुत्तम्। एतेन मसूरकं परिभुञ्जितुं वट्टतीति सिद्धं होति। भिसिया पमाणनियमो नत्थि, मञ्चभिसि पीठभिसि भूमत्थरणभिसि चङ्कमनभिसि पादपुञ्छनभिसीति एतासं अनुरूपतो सल्लक्खेत्वा अत्तनो रुचिवसेन पमाणं कातब्बम्। बिम्बोहनं पन पमाणयुत्तमेव वट्टति।
५४. ‘‘न, भिक्खवे, अड्ढकायिकानि बिम्बोहनानि धारेतब्बानि, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २९७) येसु कटितो पट्ठाय याव सीसं उपदहन्ति, तादिसानि उपड्ढकायप्पमाणानि बिम्बोहनानि पटिक्खिपित्वा ‘‘अनुजानामि, भिक्खवे, सीसप्पमाणं बिम्बोहन’’न्ति (चूळव॰ २९७) सीसप्पमाणं अनुञ्ञातम्। सीसप्पमाणं नाम यस्स वित्थारतो तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं मिनियमानं विदत्थि चेव चतुरङ्गुलञ्च होति, मज्झट्ठानं मुट्ठिरतनं होति। ‘‘दीघतो पन दियड्ढरतनं वा द्विरतनं वा’’ति कुरुन्दियं वुत्तम्। अयं सीसप्पमाणस्स उक्कट्ठपरिच्छेदो, इतो उद्धं न वट्टति, हेट्ठा वट्टति । अगिलानस्स सीसूपधानञ्च पादूपधानञ्चाति द्वयमेव वट्टति, गिलानस्स बिम्बोहनानि सन्थरित्वा उपरि पच्चत्थरणं दत्वा निपज्जितुम्पि वट्टति। ‘‘यानि पन भिसीनं अनुञ्ञातानि पञ्च कप्पियतूलानि, तेहि बिम्बोहनं महन्तम्पि वट्टती’’ति फुस्सदेवत्थेरो आह। विनयधरउपतिस्सत्थेरो पन ‘‘बिम्बोहनं करिस्सामीति कप्पियतूलं वा अकप्पियतूलं वा पक्खिपित्वा करोन्तस्स पमाणमेव वट्टती’’ति आह।
५५. ‘‘अनुजानामि, भिक्खवे, आसन्दिक’’न्ति (चूळव॰ २९७) वचनतो चतुरस्सपीठसङ्खातो आसन्दिको वट्टति, सो च ‘‘अनुजानामि, भिक्खवे, उच्चकम्पि आसन्दिक’’न्ति (चूळव॰ २९७) वचनतो अट्ठङ्गुलतो उच्चपादकोपि वट्टति। एकतोभागेन दीघपीठमेव हि अट्ठङ्गुलतो उच्चपादकं न वट्टति, तस्मा चतुरस्सपीठं पमाणातिक्कन्तम्पि वट्टति। ‘‘अनुजानामि, भिक्खवे, सत्तङ्ग’’न्ति (चूळव॰ २९७) वचनतो तीसु दिसासु अपस्सयं कत्वा कतमञ्चोपि वट्टति। ‘‘अनुजानामि, भिक्खवे, उच्चकम्पि सत्तङ्ग’’न्ति (चूळव॰ २९७) वचनतो अयम्पि पमाणातिक्कन्तो च वट्टति। ‘‘अनुजानामि, भिक्खवे, भद्दपीठ’’न्तिआदिना (चूळव॰ २९७) पाळियं अनुञ्ञातं वेत्तमयपीठं पिलोतिकाबद्धपीठं दारुपट्टिकाय उपरि पादे ठपेत्वा भोजनफलकं विय कतं एळकपादपीठं आमलकाकारेन योजितं बहुपादकं आमण्डकवट्टिकपीठं पलालपीठं फलकपीठञ्च पाळियं अनागतञ्च अञ्ञम्पि यं किञ्चि दारुमयपीठं वट्टति।
‘‘न, भिक्खवे, उच्चे मञ्चे सयितब्बं, यो सयेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २९७) वचनतो पमणातिक्कन्ते मञ्चे सयन्तस्स दुक्कटं, तं पन करोन्तस्स कारापेन्तस्स च छेदनकं पाचित्तियम्। अञ्ञेन कतं पटिलभित्वा परिभुञ्जन्तेन छिन्दित्वा परिभुञ्जितब्बम्। सचे न छिन्दितुकामो होति, भूमियं निखनित्वा पमाणं उपरि दस्सेति, उत्तानकं वा कत्वा परिभुञ्जति, उक्खिपित्वा तुलासङ्घाटे ठपेत्वा अट्टं कत्वा परिभुञ्जति, वट्टति। ‘‘न, भिक्खवे, उच्चा मञ्चपटिपादका धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, अट्ठङ्गुलपरमं मञ्चपटिपादक’’न्ति (चूळव॰ २९७) वचनतो मनुस्सानं पमाणङ्गुलेन अट्ठङ्गुलपरमोव मञ्चपटिपादको वट्टति, ततो उद्धं न वट्टति।
५६. ‘‘न , भिक्खवे, उच्चासयनमहासयनानि धारेतब्बानि, सेय्यथिदं, आसन्दि पल्लङ्को गोनको चित्तको पटिका पटलिका तूलिका विकतिका उद्दलोमि एकन्तलोमि कट्टिस्सं कोसेय्यं कुत्तकं हत्थत्थरं अस्सत्थरं रथत्थरं अजिनपवेणी कदलिमिगपवरपच्चत्थरणं सउत्तरच्छदं उभतोलोहितकूपधानं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २५४) वचनतो उच्चासयनमहासयनानि न वट्टन्ति। तत्थ (महाव॰ अट्ठ॰ २५४) उच्चासयनं नाम पमाणातिक्कन्तं मञ्चम्। महासयनं नाम अकप्पियत्थरणम्। आसन्दिआदीसु आसन्दीति पमाणातिक्कन्तासनम्। पल्लङ्कोति पादेसु वाळरूपानि ठपेत्वा कतो। गोनकोति दीघलोमको महाकोजवो। चतुरङ्गुलाधिकानि किर तस्स लोमानि। चित्तकोति रतनचित्रउण्णामयत्थरको। पटिकाति उण्णामयो सेतत्थरको। पटलिकाति घनपुप्फको उण्णामयलोमत्थरको, यो ‘‘आमलकपटो’’तिपि वुच्चति। तूलिकाति पकतितूलिकायेव। विकतिकाति सीहब्यग्घादिरूपविचित्रो उण्णामयत्थरको। उद्दलोमीति एकतो उग्गतलोमं उण्णामयत्थरणम्। एकन्तलोमीति उभतो उग्गतलोमं उण्णामयत्थरणम्। कट्टिस्सन्ति रतनपरिसिब्बितं कोसेय्यकट्टिस्समयं पच्चत्थरणम्। कोसेय्यन्ति रतनपरिसिब्बितं कोसियसुत्तमयं पच्चत्थरणं, सुद्धकोसेय्यं पन वट्टति।
कुत्तकन्ति सोळसन्नं नाटकित्थीनं ठत्वा नच्चनयोग्गं उण्णामयत्थरणम्। हत्थत्थरअस्सत्थरा हत्थिअस्सपिट्ठीसु अत्थरणकअत्थरणा एव। रथत्थरेपि एसेव नयो। अजिनपवेणीति अजिनचम्मेहि मञ्चप्पमाणेन सिब्बित्वा कता पवेणी। कदलिमिगपवरपच्चत्थरणन्ति कदलिमिगचम्मं नाम अत्थि, तेन कतं पवरपच्चत्थरणन्ति अत्थो। तं किर सेतवत्थस्स उपरि कदलिमिगचम्मं पत्थरित्वा सिब्बित्वा करोन्ति। सउत्तरच्छदन्ति सह उत्तरच्छदेन, उपरिबद्धेन रत्तवितानेन सद्धिन्ति अत्थो। सेतवितानम्पि हेट्ठा अकप्पियपच्चत्थरणे सति न वट्टति, असति पन वट्टति। उभतोलोहितकूपधानन्ति सीसूपधानञ्च पादूपधानञ्चाति मञ्चस्स उभतोलोहितकूपधानं, एतं न कप्पति। यं पन एकमेव उपधानं उभोसु पस्सेसु रत्तं वा होतु पदुमवण्णं वा विचित्रं वा, सचे पमाणयुत्तं, वट्टति, महाउपधानं पन पटिक्खित्तम्। गोनकादीनि (चूळव॰ अट्ठ॰ ३२०) सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठकेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति, धम्मासने पन गिहिविकतनीहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टति।
‘‘अनुजानामि, भिक्खवे, ठपेत्वा तीणि आसन्दिं पल्लङ्कं तूलिकं गिहिविकतं अभिनिसीदितुं, न त्वेव अभिनिपज्जितु’’न्ति (चूळव॰ ३१४) – वचनतो आसन्दादित्तयं ठपेत्वा अवसेसेसु गोनकादीसु गिहिविकतेसु धम्मासने वा भत्तग्गे वा अन्तरघरे वा निसीदितुं वट्टति, निपज्जितुं न वट्टति। तूलोनद्धं पन मञ्चपीठं भत्तग्गे अन्तरघरेयेव निसीदितुं वट्टति, तत्थापि निपज्जितुं वट्टति। तूलोनद्धं पन मञ्चपीठं कारापेन्तस्सपि उद्दालनकं पाचित्तियम्।
‘‘अनुजानामि, भिक्खवे, ओनद्धमञ्चं ओनद्धपीठ’’न्ति (चूळव॰ २९७) वचनतो पन चम्मादीहि ओनद्धं मञ्चपीठं वट्टति। ‘‘अनुजानामि, भिक्खवे, पावारम्। अनुजानामि, भिक्खवे, कोसेय्यपावारम्। अनुजानामि, भिक्खवे, कोजवम्। अनुजानामि, भिक्खवे, कम्बल’’न्ति (महाव॰ ३३७-३३८) – वचनतो पावारादीनि सङ्घिकानि वा होन्तु पुग्गलिकानि वा, यथासुखं विहारे वा अन्तरघरे वा यत्थ कत्थचि परिभुञ्जितुं वट्टन्ति। कोजवं पनेत्थ पकतिकोजवमेव वट्टति, महापिट्ठियकोजवं न वट्टति।
‘‘अनुजानामि, भिक्खवे, सब्बं पासादपरिभोग’’न्ति (चूळव॰ ३२०) वचनतो सुवण्णरजतादिविचित्रानि (चूळव॰ अट्ठ॰ ३२०) कवाटानि मञ्चपीठानि तालवण्टानि सुवण्णरजतयोनि पानीयघटपानीयसरावानि, यं किञ्चि चित्तकम्मकतं, सब्बं सेनासनपरिभोगे वट्टति। ‘‘पासादस्स दासिदासं खेत्तवत्थुं गोमहिंसं देमा’’ति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होति।
‘‘अनुजानामि, भिक्खवे, एकपलासिकं उपाहनं… न, भिक्खवे, दिगुणा उपाहना धारेतब्बा… न तिगुणा उपाहना धारेतब्बा… न गुणङ्गुणूपाहना धारेतब्बा… यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २४५) – वचनतो एकपटलायेव उपाहना वट्टति, द्विपटला पन तिपटला न वट्टतियेव। गुणङ्गुणूपाहना (महाव॰ अट्ठ॰ २४५) नाम चतुपटलतो पट्ठाय वुच्चति, सा पन मज्झिमदेसेयेव न वट्टति। ‘‘अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु गुणङ्गुणूपाहन’’न्ति (महाव॰ २५९) – वचनतो पच्चन्तिमेसु जनपदेसु गुणङ्गुणूपाहना नवा वा होतु परिभुत्ता वा, वट्टति। मज्झिमदेसे पन ‘‘अनुजानामि, भिक्खवे, ओमुक्कं गुणङ्गुणूपाहनम्। न, भिक्खवे, नवा गुणङ्गुणूपाहना धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २४७) वचनतो पटिमुञ्चित्वा अपनीता परिभुत्तायेव गुणङ्गुणूपाहना वट्टति, अपरिभुत्ता पटिक्खित्तायेव। एकपटला पन परिभुत्ता वा होतु अपरिभुत्ता वा, सब्बत्थ वट्टति। एत्थ च मनुस्सचम्मं ठपेत्वा येन केनचि चम्मेन कता उपाहना वट्टति। उपाहनकोसकसत्थककोसककुञ्चिककोसकेसुपि एसेव नयो।
‘‘न , भिक्खवे, सब्बनीलिका उपाहना धारेतब्बा… न सब्बपीतिका उपाहना धारेतब्बा… न सब्बलोहितिका उपाहना धारेतब्बा… न सब्बमञ्जिट्ठिका उपाहना धारेतब्बा… न सब्बकण्हा उपाहना धारेतब्बा… न सब्बमहारङ्गरत्ता उपाहना धारेतब्बा। न सब्बमहानामरत्ता उपाहना धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २४६) – वचनतो सब्बनीलिकादि उपाहना न वट्टति। एत्थ च नीलिका उमापुप्फवण्णा होति। पीतिका कणिकारपुप्फवण्णा… लोहितिका जयसुमनपुप्फवण्णा… मञ्जिट्ठिका मञ्जिट्ठवण्णा एव… कण्हा अद्दारिट्ठकवण्णा… महारङ्गरत्ता सतपदिपिट्ठिवण्णा… महानामरत्ता सम्भिन्नवण्णा होति पण्डुपलासवण्णा। कुरुन्दियं पन ‘‘पदुमपुप्फवण्णा’’ति वुत्तम्। एतासु यं किञ्चि लभित्वा रजनं चोळकेन पुञ्छित्वा वण्णं भिन्दित्वा धारेतुं वट्टति, अप्पमत्तकेपि भिन्ने वट्टतियेव।
‘‘न, भिक्खवे, नीलकवद्धिका उपाहना धारेतब्बा… न पीतकवद्धिका उपाहना धारेतब्बा… न लोहितकवद्धिका उपाहना धारेतब्बा… न मञ्जिट्ठिकवद्धिका उपाहना धारेतब्बा… न कण्हवद्धिका उपाहना धारेतब्बा… न महारङ्गरत्तवद्धिका उपाहना धारेतब्बा… न महानामरत्तवद्धिका उपाहना धारेतब्बा… यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २४६) – वचनतो यासं वद्धायेव नीलादिवण्णा होन्ति, तापि न वट्टन्ति, वण्णभेदं पन कत्वा धारेतुं वट्टति।
‘‘न, भिक्खवे, खल्लकबद्धा उपाहना धारेतब्बा… न पुटबद्धा उपाहना धारेतब्बा… न पालिगुण्ठिमा उपाहना धारेतब्बा… न तूलपुण्णिका उपाहना धारेतब्बा… न तित्तिरपत्तिका उपाहना धारेतब्बा… न मेण्डविसाणवद्धिका उपाहना धारेतब्बा… न अजविसाणवद्धिका उपाहना धारेतब्बा… न विच्छिकाळिका उपाहना धारेतब्बा… न मोरपिञ्छपरिसिब्बिता उपाहना धारेतब्बा… न चित्रा उपाहना धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २४६) – वचनतो खल्लकबद्धादि उपाहनापि न वट्टति। तत्थ खल्लकबद्धाति पण्हिपिधानत्थं तले खल्लकं बन्धित्वा कता। पुटबद्धाति योनकउपाहना वुच्चति, या याव जङ्घतो सब्बपादं पटिच्छादेति। पालिगुण्ठिमाति पलिगुण्ठित्वा कता, उपरि पादमत्तमेव पटिच्छादेति, न जङ्घम्। तूलपुण्णिकाति तूलपिचुना पूरेत्वा कता। तित्तिरपत्तिकाति तित्तिरपत्तसदिसा विचित्रबद्धा। मेण्डविसाणवद्धिकाति कण्णिकट्ठाने मेण्डकसिङ्गसण्ठाने वद्धे योजेत्वा कता। अजविसाणवद्धिकादीसुपि एसेव नयो, विच्छिकाळिकापि तत्थेव विच्छिकनङ्गुट्ठसण्ठाने वद्धे योजेत्वा कता। मोरपिञ्छपरिसिब्बिताति तलेसु वा वद्धेसु वा मोरपिञ्छेहि सुत्तकसदिसेहि परिसिब्बिता। चित्राति विचित्रा। एतासु यं किञ्चि लभित्वा सचे तानि खल्लकादीनि अपनेत्वा सक्का होन्ति वळञ्जितुं, वळञ्जेतब्बा। तेसु पन सति वळञ्जन्तस्स दुक्कटम्।
‘‘न, भिक्खवे, सीहचम्मपरिक्खटा उपाहना धारेतब्बा… न ब्यग्घचम्मपरिक्खटा उपाहना धारेतब्बा… न दीपिचम्मपरिक्खटा उपाहना धारेतब्बा… न अजिनचम्मपरिक्खटा उपाहना धारेतब्बा… न उद्दचम्मपरिक्खटा उपाहना धारेतब्बा… न मज्जारचम्मपरिक्खटा उपाहना धारेतब्बा… न काळकचम्मपरिक्खटा उपाहना धारेतब्बा… न लुवकचम्मपरिक्खटा उपाहना धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २४६) – वचनतो सीहचम्मादिपरिक्खटापि उपाहना न वट्टति। तत्थ सीहचम्मपरिक्खटा नाम परियन्तेसु चीवरे अनुवातं विय सीहचम्मं योजेत्वा कता। एस नयो सब्बत्थ। लुवकचम्मपरिक्खटाति पक्खिबिळालचम्मपरिक्खटा। एतासुपि या काचि तं चम्मं अपनेत्वा धारेतब्बा।
‘‘न, भिक्खवे, कट्ठपादुका धारेतब्बा… न तालपत्तपादुका… न वेळुपत्तपादुका, न तिणपादुका… न मुञ्जपादुका, न पब्बजपादुका… न हिन्तालपादुका, न कमलपादुका… न कम्बलपादुका… न सोवण्णपादुका… न रूपियमया पादुका… न मणिमया… न वेळुरियमया… न फलिकमया … न कंसमया… न काचमया… न तिपुमया… न सीसमया… न तम्बलोहमया… न काचि सङ्कमनीया पादुका धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २५०-२५१) – वचनतो येन केनचि तिणेन वा अञ्ञेन वा कता या काचि सङ्कमनीया पादुका न धारेतब्बा। ‘‘अनुजानामि, भिक्खवे, तिस्सो पादुका धुवट्ठानिया असङ्कमनीयायो, वच्चपादुकं पस्सावपादुकं आचमनपादुक’’न्ति (महाव॰ २५१) – वचनतो पन भूमियं सुप्पतिट्ठिता निच्चला असंहारिया वच्चपादुकादी तिस्सो पादुका परिभुञ्जितुं वट्टन्ति।
‘‘न, भिक्खवे, सउपाहनेन गामो पविसितब्बो, यो पविसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २५९) वचनतो सउपाहनेन गामो न पविसितब्बो। ‘‘अनुजानामि, भिक्खवे, गिलानेन भिक्खुना सउपाहनेन गामं पविसितु’’न्ति (महाव॰ २५६) वचनतो पन यस्स पादा वा फालिता पादखीला वा आबाधो पादा वा दुक्खा होन्ति, यो न सक्कोति अनुपाहनो गामं पविसितुं, एवरूपेन गिलानेन सउपाहनेन गामं पविसितुं वट्टति। ‘‘अनुजानामि, भिक्खवे, अज्झारामे उपाहनं धारेतुं उक्कं पदीपं कत्तरदण्ड’’न्ति (महाव॰ २४९) वचनतो अज्झारामे अगिलानस्सपि उपाहनं धारेतुं वट्टति।
‘‘न, भिक्खवे, आचरियेसु आचरियमत्तेसु उपज्झायेसु उपज्झायमत्तेसु अनुपाहनेसु चङ्कममानेसु सउपाहनेन चङ्कमितब्बं, यो चङ्कमेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २४८) – वचनतो आचरियादीसु अनुपाहनेसु चङ्कमन्तेसु सउपाहनेन न चङ्कमितब्बम्। एत्थ (महाव॰ अट्ठ॰ २४८) च पब्बज्जाचरियो उपसम्पदाचरियो निस्सयाचरियो उद्देसाचरियोति इमे चत्तारोपि इध आचरिया एव। अवस्सिकस्स छब्बस्सो आचरियमत्तो। सो हि चतुवस्सकाले तं निस्साय वच्छति। एवं एकवस्सस्स सत्तवस्सो, दुवस्सस्स अट्ठवस्सो, तिवस्सस्स नववस्सो, चतुवस्सस्स दसवस्सोति इमेपि आचरियमत्ता एव। उपज्झायस्स सन्दिट्ठसम्भत्ता पन सहायभिक्खू, ये वा पन केचि दसवस्सेहि महन्ततरा, ते सब्बेपि उपज्झायमत्ता नाम। एत्तकेसु भिक्खूसु अनुपाहनेसु चङ्कमन्तेसु सउपाहनस्स चङ्कमतो आपत्ति।
‘‘न , भिक्खवे, महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मं दीपिचम्मं, यो धारेय्य, आपत्ति दुक्कटस्स’’। ‘‘न, भिक्खवे, गोचम्मं धारेतब्बं, यो धारेय्य, आपत्ति दुक्कटस्स’’। ‘‘न, भिक्खवे, किञ्चि चम्मं धारेतब्बं, यो धारेय्य, आपत्तिदुक्कटस्सा’’ति (महाव॰ २५५) – वचनतो मज्झिमदेसे सीहचम्मादि यं किञ्चि चम्मं गहेत्वा परिहरितुं न वट्टति। सीहचम्मादीनञ्च परिहरणेयेव पटिक्खेपो कतो। भूमत्थरणवसेन पन अञ्ञत्थ अनीहरन्तेन यं किञ्चि चम्मं परिभुञ्जितुं वट्टति।
‘‘अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु चम्मानि अत्थरणानि एळकचम्मं अजचम्मं मिगचम्म’’न्ति (महाव॰ २५९) वचनको पन पच्चन्तिमेसु जनपदेसु यं किञ्चि (महाव॰ अट्ठ॰ २५९) एळकचम्मञ्च अजचम्मञ्च अत्थरित्वा निपज्जितुं वा निसीदितुं वा वट्टति। मिगचम्मे एणिमिगो वातमिगो पसदमिगो कुरुङ्गमिगो मिगमातुको रोहितमिगोति एतेसंयेव चम्मानि वट्टन्ति, अञ्ञेसं पन –
मक्कटो काळसीहो च, सरभो कदलीमिगो।
ये च वाळमिगा केचि, तेसं चम्मं न वट्टति॥
तत्थ वाळमिगाति सीहब्यग्घअच्छतरच्छा। न केवलञ्च एतेयेव, येसं वा पन चम्मं वट्टतीति वुत्तं, ते ठपेत्वा अवसेसा अन्तमसो गोमहिंसससबिळारादयोपि सब्बे इमस्मिं अत्थे ‘‘वाळमिगा’’त्वेव वेदितब्बा। एतेसञ्हि सब्बेसं पन चम्मं न वट्टति।
‘‘न, भिक्खवे, यानेन यायितब्बं, यो यायेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, गिलानस्स यान’’न्ति (महाव॰ २५३) वचनतो अगिलानेन भिक्खुना यानेन न गन्तब्बम्। कतरं पन यानं कप्पति, कतरं न कप्पतीति? ‘‘अनुजानामि, भिक्खवे, पुरिसयुत्तं हत्थवट्टकम्। अनुजानामि, भिक्खवे, सिविकं पाटङ्कि’’न्ति (महाव॰ २५३) वचनतो पुरिसयुत्तं हत्थवट्टकं सिविका पाटङ्की च वट्टति। एत्थ च पुरिसयुत्तं इत्थिसारथि वा होतु पुरिससारथि वा, वट्टति, धेनुयुत्तं पन न वट्टति। हत्थवट्टकं पन इत्थियो वा वट्टेन्तु पुरिसा वा, वट्टतियेव।
५७. ‘‘अनुजानामि, भिक्खवे, अहतानं दुस्सानं अहतकप्पानं दिगुणं सङ्घाटिं एकच्चियं उत्तरासङ्गं एकच्चियं अन्तरवासकं, उतुद्धटानं दुस्सानं चतुग्गुणं सङ्घाटिं दिगुणं उत्तरासङ्गं दिगुणं अन्तरवासकं, पंसुकूले यावदत्थं, पापणिके उस्साहो करणीयो’’ति (महाव॰ ३४८) वचनतो अधोतानं (महाव॰ अट्ठ॰ ३४८) एकवारं धोतानञ्च वत्थानं दुपट्टा सङ्घाटि कातब्बा, उत्तरासङ्गो अन्तरवासको च एकपट्टो कातब्बो। उतुद्धटानं पन हतवत्थानं पिलोतिकानं सङ्घाटि चतुग्गुणा कातब्बा, उत्तरासङ्गो अन्तरवासको च दुपट्टो कातब्बो, पंसुकूले पन यथारुचि कातब्बम्। अन्तरापणतो पतितपिलोतिकचीवरेपि उस्साहो करणीयो, परियेसना कातब्बा, परिच्छेदो पन नत्थि, पट्टसतम्पि वट्टति। सब्बमिदं सादियन्तस्स भिक्खुनो वुत्तम्। तीसु पन चीवरेसु द्वे वा एकं वा छिन्दित्वा कातब्बम्। सचे नप्पहोति, आगन्तुकपत्तं दातब्बम्। आगन्तुकपत्तञ्हि अप्पहोनके अनुञ्ञातम्। वुत्तञ्हेतं –
‘‘अनुजानामि, भिक्खवे, द्वे छिन्नकानि एकं अच्छिन्नकन्ति। द्वे छिन्नकानि एकं अच्छिन्नकं नप्पहोति। भगवतो एतमत्थं आरोचेसुम्। अनुजानामि, भिक्खवे, द्वे अच्छिन्नकानि एकं छिन्नकन्ति। द्वे अच्छिन्नकानि एकं छिन्नकं नप्पहोति। भगवतो एतमत्थं आरोचेसुम्। अनुजानामि, भिक्खवे, अन्वाधिकम्पि आरोपेतुम्। न च, भिक्खवे, सब्बं अच्छिन्नकं धारेतब्बं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ३६०)।
तस्मा सचे पहोति आगन्तुकपत्तं, न वट्टति, छिन्दितब्बमेव।
‘‘न, भिक्खवे, पोत्थको निवासेतब्बो, यो निवासेय्य, आपत्ति दुक्कटस्स। न, भिक्खवे, सब्बनीलकानि चीवरानि धारेतब्बानि… न सब्बपीतकानि… न सब्बलोहितकानि… न सब्बमञ्जिट्ठकानि… न सब्बकण्हानि… न सब्बमहारङ्गरत्तानि… न सब्बमहानामरत्तानि… न अच्छिन्नदसानि… न दीघदसानि… न पुप्फदसानि… न फलदसानि चीवरानि धारेतब्बानि… न कञ्चुकं… न तिरीटकं… न वेठनं धारेतब्बं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ३७१-३७२) – वचनतो पोत्थकादीनि न धारेतब्बानि। तत्थ (महाव॰ अट्ठ॰ ३७१-३७२) पोत्थकोति मकचिमयो वुच्चति, अक्कदुस्सकदलिदुस्सएरकदुस्सानिपि पोत्थकगतिकानेव। सब्बनीलकादीनि रजनं धोवित्वा पुन रजित्वा धारेतब्बानि। न सक्का चे होन्ति धोवितुं, पच्चत्थरणानि वा कातब्बानि। तिपट्टचीवरस्स वा मज्झे दातब्बानि। तेसं वण्णनानत्तं उपाहनासु वुत्तनयमेव। अच्छिन्नदसदीघदसानि दसा छिन्दित्वा धारेतब्बानि। कञ्चुकं लभित्वा फालेत्वा रजित्वा परिभुञ्जितुं वट्टति। वेठनेपि एसेव नयो। तिरीटकं पन रुक्खच्छल्लिमयं, तं पादपुञ्छनिं कातुं वट्टति।
५८. ‘‘न, भिक्खवे, अधम्मकम्मं कातब्बं, यो करेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, अधम्मकम्मे कयिरमाने पटिक्कोसितु’’न्ति (महाव॰ १५४) वचनतो अधम्मकम्मं न कातब्बं, कयिरमानञ्च निवारेतब्बम्। निवारेन्तेहि च ‘‘अनुजानामि, भिक्खवे, चतूहि पञ्चहि पटिक्कोसितुं, द्वीहि तीहि दिट्ठिं आविकातुं, एकेन अधिट्ठातुं ‘न मेतं खमती’’ति (महाव॰ १५४) वचनतो यत्थ निवारेन्तस्स भिक्खुनो उपद्दवं करोन्ति, तत्थ एककेन न निवारेतब्बम्। सचे चत्तारो पञ्च वा होन्ति, निवारेतब्बम्। सचे पन द्वे वा तयो वा होन्ति, ‘‘अधम्मकम्मं इदं, न मेतं खमती’’ति एवं अञ्ञस्स सन्तिके अत्तनो दिट्ठि आविकातब्बा। सचे एकोव होति, ‘‘न मेतं खमती’’ति अधिट्ठातब्बम्। सब्बञ्चेतं तेसं अनुपद्दवत्थाय वुत्तम्।
५९. ‘‘न, भिक्खवे, अनोकासकतो भिक्खु आपत्तिया चोदेतब्बो, यो चोदेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १५३) वचनतो चोदेन्तेन ‘‘करोतु मे आयस्मा ओकासं, अहं तं वत्तुकामो’’ति एवं ओकासं कारापेत्वा चोदेतब्बो। अधिप्पायभेदो पनेत्थ वेदितब्बो (महाव॰ अट्ठ॰ २.३८९)। अयञ्हि अधिप्पायो नाम चावनाधिप्पायो अक्कोसाधिप्पायो कम्माधिप्पायो वुट्ठानाधिप्पायो उपोसथपवारणट्ठपनाधिप्पायो अनुविज्जनाधिप्पायो धम्मकथाधिप्पायोति अनेकविधो। तत्थ पुरिमेसु चतूसु अधिप्पायेसु ओकासं अकारापेन्तस्स दुक्कटं, ओकासं कारापेत्वापि सम्मुखा अमूलकेन पाराजिकेन चोदेन्तस्स सङ्घादिसेसो, अमूलकेन सङ्घादिसेसेन चोदेन्तस्स पाचित्तियं, अमूलिकाय आचारविपत्तिया चोदेन्तस्स दुक्कटं, अक्कोसाधिप्पायेन वदन्तस्स पाचित्तियम्। असम्मुखा पन सत्तहिपि आपत्तिक्खन्धेहि वदन्तस्स दुक्कटं, असम्मुखा एव सत्तविधम्पि कम्मं करोन्तस्स दुक्कटमेव। कुरुन्दियं पन ‘‘वुट्ठानाधिप्पायेन ‘त्वं इमं नाम आपत्तिं आपन्नो, तं पटिकरोही’ति वदन्तस्स ओकासकिच्चं नत्थी’’ति वुत्तम्। उपोसथपवारणं ठपेन्तस्सपि ओकासकम्मं नत्थि, ठपनखेत्तं पन जानितब्बं ‘‘सुणातु मे, भन्ते, सङ्घो, अज्जुपोसथो पन्नरसो, यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करे’’ति।
एतस्मिञ्हि रे-कारे अनतिक्कन्तेयेव ठपेतुं लब्भति, ततो परं पन य्य-कारे पत्ते न लब्भति। एस नयो पवारणाय।
अनुविज्जकस्सपि ओसटे वत्थुस्मिं ‘‘अत्थेतं तवा’’ति अनुविज्जनाधिप्पायेन वदन्तस्स ओकासकम्मं नत्थि। धम्मकथिकस्सपि धम्मासने निसीदित्वा ‘‘यो इदञ्चिदञ्च करोति, अयं भिक्खु अस्समणो’’तिआदिना नयेन अनोदिस्स धम्मं कथेन्तस्स ओकासकम्मं नत्थि। सचे पन ओदिस्स नियमेत्वा ‘‘असुको च असुको च अस्समणो अनुपासको’’ति कथेति, धम्मासनतो ओरोहित्वा आपत्तिं देसेत्वा गन्तब्बम्। ‘‘न, भिक्खवे, सुद्धानं भिक्खूनं अनापत्तिकानं अवत्थुस्मिं अकारणे ओकासो कारापेतब्बो, यो कारापेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १५३) वचनतो सुद्धानं भिक्खूनं अकारणे वत्थुस्मिं ओकासो न कारेतब्बो। ‘‘अनुजानामि, भिक्खवे, पुग्गलं तुलयित्वा ओकासं कातु’’न्ति (महाव॰ १५३) वचनतो ‘‘भूतमेव नु खो आपत्तिं वदति, अभूत’’न्ति एवं उपपरिक्खित्वा ओकासो कातब्बो।
६०. ‘‘न, भिक्खवे, सद्धादेय्यं विनिपातेतब्बं, यो विनिपातेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ३६१) वचनतो सद्धादेय्यं न विनिपातेतब्बम्। ठपेत्वा मातापितरो (महाव॰ अट्ठ॰ ३६१) सेसञातीनं देन्तोपि विनिपातेतियेव, मातापितरो पन रज्जे ठितापि पत्थयन्ति, दातब्बम्।
६१. ‘‘न , भिक्खवे, सन्तरुत्तरेन गामो पविसितब्बो, यो पविसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ३६२) वचनतो सन्तरुत्तरेन गामो न पविसितब्बो।
६२. ‘‘पञ्चिमे, भिक्खवे, पच्चया सङ्घाटिया निक्खेपाय। गिलानो वा होति, वस्सिकसङ्केतं वा होति, नदीपारगतं वा होति, अग्गळगुत्तिविहारो वा होति, अत्थतकथिनं वा होति। इमे खो, भिक्खवे, पञ्च पच्चया सङ्घाटिया निक्खेपाया’’ति (महाव॰ ३६२) – वचनतो पन गहेत्वा गन्तुं असमत्थो गिलानो वा होति, वस्सिकसङ्केतादीसु वा अञ्ञतरं कारणं, एवरूपेसु पच्चयेसु सङ्घाटिं अग्गळगुत्तिविहारे ठपेत्वा सन्तरुत्तरेन गन्तुं वट्टति। सब्बेस्वेव हि एतेसु गिलानवस्सिकसङ्केतनदीपारगमनअत्थतकथिनभावेसु अग्गळगुत्तियेव पमाणं, गुत्ते एव विहारे निक्खिपित्वा बहि गन्तुं वट्टति, नागुत्ते। आरञ्ञकस्स पन विहारो न सुगुत्तो होति, तेन भण्डुक्खलिकाय पक्खिपित्वा पासाणसुसिररुक्खसुसिरादीसु सुपटिच्छन्नेसु ठपेत्वा गन्तब्बम्। उत्तरासङ्गअन्तरवासकानं निक्खेपेपि इमेयेव पञ्च पच्चया वेदितब्बा।
६३. ‘‘न, भिक्खवे, सम्बाधस्स सामन्ता द्वङ्गुला सत्थकम्मं वा वत्थिकम्मं वा कारापेतब्बं, यो कारापेय्य, आपत्ति थुल्लच्चयस्सा’’ति (महाव॰ २७९) वचनतो यथापरिच्छिन्ने ओकासे (महाव॰ अट्ठ॰ २७९) येन केनचि सत्थेन वा सूचिया वा कण्टकेन वा सत्तिकाय वा पासाणसक्खलिकाय वा नखेन वा छिन्दनं वा फालनं वा विज्झनं वा लेखनं वा न कातब्बं, सब्बञ्हेतं सत्थकम्ममेव होति। येन केनचि पन चम्मेन वा वत्थेन वा वत्थिपीळनम्पि न कातब्बं, सब्बञ्हेतं वत्थिकम्ममेव होति। एत्थ च ‘‘सम्बाधस्स सामन्ता द्वङ्गुला’’ति इदं सत्थकम्मंयेव सन्धाय वुत्तं, वत्थिकम्मं पन सम्बाधेयेव पटिक्खित्तम्। तत्थ पन खारं वा दातुं येन केनचि रज्जुकेन वा बन्धितुं वट्टति, यदि तेन छिज्जति, सुच्छिन्नम्। अण्डवुड्ढिरोगेपि सत्थकम्मं न वट्टति, तस्मा ‘‘अण्डं फालेत्वा बीजानि उद्धरित्वा अरोगं करिस्सामी’’ति न कातब्बं, अग्गितापनभेसज्जलेपनेसु पन पटिक्खेपो नत्थि। वच्चमग्गे भेसज्जमक्खिता आदानवट्टि वा वेळुनाळिका वा वट्टति, याय खारकम्मं वा करोन्ति, तेलं वा पवेसेन्ति।
६४. ‘‘न, भिक्खवे, नहापितपुब्बेन खुरभण्डं परिहरितब्बं, यो परिहरेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ३०३) वचनतो नहापितपुब्बेन (महाव॰ अट्ठ॰ ३०३) खुरभण्डं गहेत्वा परिहरितुं न वट्टति, अञ्ञस्स सन्तकेन पन केसे छेदेतुं वट्टति। सचे वेतनं गहेत्वा छिन्दति, न वट्टति। यो अनहापितपुब्बो, तस्सेव परिहरितुं वट्टति, तं वा अञ्ञं वा गहेत्वा केसे छेदेतुम्पि वट्टति।
६५. ‘‘सङ्घिकानि , भिक्खवे, बीजानि पुग्गलिकाय भूमिया रोपितानि भागं दत्वा परिभुञ्जितब्बानि। पुग्गलिकानि बीजानि सङ्घिकाय भूमिया रोपितानि भागं दत्वा परिभुञ्जितब्बानी’’ति (महाव॰ ३०४) – वचनतो पुग्गलिकाय भूमिया सङ्घिकेसु बीजेसु रोपितेसु सङ्घिकाय भूमिया वा पुग्गलिकेसु बीजेसु रोपितेसु दसमभागं दत्वा परिभुञ्जितब्बम्। इदं किर जम्बुदीपे पोराणकचारित्तं, तस्मा दस कोट्ठासे कत्वा एको कोट्ठासो भूमिसामिकानं दातब्बो।
६६. ‘‘सन्ति, भिक्खवे, मग्गा कन्तारा अप्पोदका अप्पभक्खा, न सुकरा अपाथेय्येन गन्तुम्। अनुजानामि, भिक्खवे, पाथेय्यं परियेसितुम्। तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन, लोणं लोणत्थिकेन, गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेना’’ति (महाव॰ २९९) – वचनतो तादिसं कन्तारं नित्थरन्तेन पाथेय्यं परियेसितुं वट्टति। कथं पन परियेसितब्बन्ति? सचे (महाव॰ अट्ठ॰ २९६) केचिसयमेव ञत्वा देन्ति, इच्चेतं कुसलम्। नो चे देन्ति, ञातिपवारितट्ठानतो वा भिक्खाचारवत्तेन वा परियेसितब्बम्। तथा अलभन्तेन अञ्ञातिकअप्पवारितट्ठानतो याचित्वापि गहेतब्बम्। एकदिवसेन गमनीये मग्गे एकभत्तत्थाय परियेसितब्बम्। दीघे अद्धाने यत्तकेन कन्तारं नित्थरति, तत्तकं परियेसितब्बम्।
६७. ‘‘यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तञ्चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पति। यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तञ्चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पति। यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं, तञ्चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पति। यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं, तञ्चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती’’ति (महाव॰ ३०५) – इमे चत्तारो महापदेसे भगवा भिक्खूनं नयग्गहणत्थाय आह। तत्थ धम्मसङ्गाहकत्थेरा सुत्तं गहेत्वा परिमद्दन्ता इदं अद्दसंसु। ‘‘ठपेत्वा धञ्ञफलरस’’न्ति सत्त धञ्ञरसानि ‘‘पच्छाभत्तं न कप्पती’’ति पटिक्खित्तानि । तालनाळिकेरपनसलबुजअलाबुकुम्भण्डपुस्सफलतिपुसफलएळालुकानि नव महाफलानि सब्बञ्च अपरण्णं धञ्ञगतिकमेव। तं किञ्चापि न पटिक्खित्तं , अथ खो अकप्पियं अनुलोमेति, तस्मा पच्छाभत्तं न कप्पति। अट्ठ पानानि अनुञ्ञातानि, अवसेसानि वेत्ततिन्तिणिकमातुलुङ्गकपिट्ठकोसम्बकरमन्दादिखुद्दकफलपानानि अट्ठपानगतिकानेव। तानि किञ्चापि न अनुञ्ञातानि, अथ खो कप्पियं अनुलोमेन्ति, तस्मा कप्पन्ति। ठपेत्वा हि सानुलोमं धञ्ञफलरसं अञ्ञं फलपानं नाम अकप्पियं नत्थि, सब्बं यामकालिकंयेवाति कुरुन्दियं वुत्तम्।
भगवता – ‘‘अनुजानामि, भिक्खवे, छ चीवरानि खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्ग’’न्ति (महाव॰ ३३९) छ चीवरानि अनुञ्ञातानि, धम्मसङ्गाहकत्थेरेहि तेसं अनुलोमानि दुकूलं पत्तुण्णं चीनपट्टं सोमारपट्टं इद्धिमयं देवदत्तियन्ति अपरानि छ अनुञ्ञातानि। तत्थ पत्तुण्णन्ति पत्तुण्णदेसे पाणकेहि सञ्जातवत्थम्। द्वे पटानि देसनामेनेव वुत्तानि। तीणि कोसेय्यस्स अनुलोमानि, दुकूलं साणस्स, इतरानि द्वे कप्पासिकस्स वा सब्बेसं वा।
भगवता एकादस पत्ते पटिक्खिपित्वा द्वे पत्ता अनुञ्ञाता लोहपत्तो च मत्तिकापत्तो च। लोहथालकं मत्तिकाथालकं तम्बलोहथालकन्ति तेसंयेव अनुलोमानि। भगवता तयो तुम्बा अनुञ्ञाता लोहतुम्बो कट्ठतुम्बो फलतुम्बोति। कुण्डिका कञ्चनको उदकतुम्बोति तेसंयेव अनुलोमानि। कुरुन्दियं पन ‘‘पानीयसङ्खपानीयसरावकानं एते अनुलोमा’’ति वुत्तम्। पट्टिका सूकरन्तन्ति द्वे कायबन्धनानि अनुञ्ञातानि। दुस्सपट्टेन रज्जुकेन च कतकायबन्धनानि तेसंयेव अनुलोमानि। सेतच्छत्तं किलञ्जच्छत्तं पण्णच्छत्तन्ति तीणि छत्तानि अनुञ्ञातानि। एकपण्णच्छत्तं तेसंयेव अनुलोमन्ति इमिना नयेन पाळिञ्च अट्ठकथञ्च अनुपेक्खित्वा अञ्ञानिपि कप्पियाकप्पियानं अनुलोमानि विनयधरेन वेदितब्बानि।
६८. विनयधरो (पाचि॰ अट्ठ॰ ४३८) च पुग्गलो विनयपरियत्तिमूलके पञ्चानिसंसे छानिसंसे सत्तानिसंसे अट्ठानिसंसे नवानिसंसे दसानिसंसे एकादसानिसंसे लभति। कतमे पञ्चानिसंसे लभति? अत्तनो सीलक्खन्धगुत्तिआदिके। वुत्तञ्हेतं –
‘‘पञ्चिमे, भिक्खवे, आनिसंसा विनयधरे पुग्गले। अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो, कुक्कुच्चपकतानं पटिसरणं होति, विसारदो सङ्घमज्झे वोहरति, पच्चत्थिके सहधम्मेन सुनिग्गहितं निग्गण्हाति, सद्धम्मट्ठितिया पटिपन्नो होती’’ति (परि॰ ३२५)।
कथमस्स अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो? इधेकच्चो भिक्खु आपत्तिं आपज्जन्तो छहाकारेहि आपज्जति अलज्जिता, अञ्ञाणता, कुक्कुच्चपकतता, अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिता, सतिसम्मोसा। कथं अलज्जिताय आपज्जति? अकप्पियभावं जानन्तोयेव मद्दित्वा वीतिक्कमं करोति। वुत्तम्पि चेतं –
‘‘सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति।
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जिपुग्गलो’’ति॥ (परि॰ ३५९)।
कथं अञ्ञाणताय आपज्जति? अञ्ञाणपुग्गलो हि मन्दो मोमूहो कत्तब्बाकत्तब्बं अजानन्तो अकत्तब्बं करोति, कत्तब्बं विराधेति। एवं अञ्ञाणताय आपज्जति। कथं कुक्कुच्चपकतताय आपज्जति? कप्पियाकप्पियं निस्साय कुक्कुच्चे उप्पन्ने विनयधरं पुच्छित्वा कप्पियं चे, कत्तब्बं सिया, अकप्पियं चे, न कत्तब्बं, अयं पन ‘‘वट्टती’’ति मद्दित्वा वीतिक्कमतियेव। एवं कुक्कुच्चपकतताय आपज्जति।
कथं अकप्पिये कप्पियसञ्ञिताय आपज्जति? अच्छमंसं ‘‘सूकरमंस’’न्ति खादति, दीपिमंसं ‘‘मिगमंस’’न्ति खादति, अकप्पियभोजनं ‘‘कप्पियभोजन’’न्ति भुञ्जति, विकाले कालसञ्ञाय भुञ्जति, अकप्पियपानकं ‘‘कप्पियपानक’’न्ति पिवति। एवं अकप्पिये कप्पियसञ्ञिताय आपज्जति। कथं कप्पिये अकप्पियसञ्ञिताय आपज्जति? सूकरमंसं ‘‘अच्छमंस’’न्ति खादति, मिगमंसं ‘‘दीपिमंस’’न्ति खादति, कप्पियभोजनं ‘‘अकप्पियभोजन’’न्ति भुञ्जति, काले विकालसञ्ञाय भुञ्जति, कप्पियपानकं ‘‘अकप्पियपानक’’न्ति पिवति। एवं कप्पिये अकप्पियसञ्ञिताय आपज्जति। कथं सतिसम्मोसा आपज्जति? सहसेय्यचीवरविप्पवासभेसज्जचीवरकालातिक्कमनपच्चया आपत्तिं सतिसम्मोसा आपज्जति। एवमिधेकच्चो भिक्खु इमेहि छहि आकारेहि आपत्तिं आपज्जति।
विनयधरो पन इमेहि छहाकारेहि आपत्तिं न आपज्जति। कथं लज्जिताय नापज्जति? सो हि ‘‘पस्सथ भो, अयं कप्पियाकप्पियं जानन्तोयेव पण्णत्तिवीतिक्कमं करोती’’ति इमं परूपवादं रक्खन्तोपि नापज्जति। एवं लज्जिताय नापज्जति, सहसा आपन्नम्पि देसनागामिनिं देसेत्वा वुट्ठानगामिनिया वुट्ठहित्वा सुद्धन्ते पतिट्ठाति। ततो –
‘‘सञ्चिच्च आपत्तिं नापज्जति, आपत्तिं न परिगूहति।
अगतिगमनञ्च न गच्छति, एदिसो वुच्चति लज्जिपुग्गलो’’ति॥ (परि॰ ३५९) –
इमस्मिं लज्जिभावे पतिट्ठितोव होति।
कथं ञाणताय नापज्जति? सो हि कप्पियाकप्पियं जानाति, तस्मा कप्पियंयेव करोति, अकप्पियं न करोति। एवं ञाणताय नापज्जति। कथं अकुक्कुच्चपकतताय नापज्जति? कप्पियाकप्पियं निस्साय कुक्कुच्चे उप्पन्ने वत्थुं ओलोकेत्वा मातिकं पदभाजनं अन्तरापत्तिं अनापत्तिं ओलोकेत्वा कप्पियं चे होति, करोति, अकप्पियं चे, न करोति। एवं अकुक्कुच्चपकतताय नापज्जति। कथं अकप्पिये कप्पियसञ्ञितादीहि नापज्जति? सो हि कप्पियाकप्पियं जानाति, तस्मा अकप्पिये कप्पियसञ्ञी न होति, कप्पिये अकप्पियसञ्ञी न होति, सुप्पतिट्ठिता चस्स सति होति, अधिट्ठातब्बं अधिट्ठेति, विकप्पेतब्बं विकप्पेति। इति इमेहि छहि आकारेहि आपत्तिं नापज्जति। अनापज्जन्तो अखण्डसीलो होति, परिसुद्धसीलो होति। एवमस्स अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो।
कथं कुक्कुच्चपकतानं पटिसरणं होति? तिरोरट्ठेसु तिरोजनपदेसु च उप्पन्नकुक्कुच्चा भिक्खू ‘‘असुकस्मिं किर विहारे विनयधरो वसती’’ति दूरतोव तस्स सन्तिकं आगन्त्वा कुक्कुच्चं पुच्छन्ति। सो तेहि कतस्स कम्मस्स वत्थुं ओलोकेत्वा आपत्तानापत्तिगरुकलहुकादिभेदं सल्लक्खेत्वा देसनागामिनिं देसापेत्वा, वुट्ठानगामिनिया वुट्ठापेत्वा सुद्धन्ते पतिट्ठापेति। एवं कुक्कुच्चपकतानं पटिसरणं होति।
विसारदो सङ्घमज्झे वोहरतीति अविनयधरस्स हि सङ्घमज्झे कथेन्तस्स भयं सारज्जं ओक्कमति, विनयधरस्स तं न होति। कस्मा? ‘‘एवं कथेन्तस्स दोसो होति, एवं न दोसो’’ति ञत्वा कथनतो।
पच्चत्थिके सहधम्मेन सुनिग्गहितं निग्गण्हातीति एत्थ द्विधा पच्चत्थिका नाम अत्तपच्चत्थिका च सासनपच्चत्थिका च। तत्थ मेत्तियभूमजका च भिक्खू वड्ढो च लिच्छवी अमूलकेन अन्तिमवत्थुना चोदेसुं, इमे अत्तपच्चत्थिका नाम। ये पन अञ्ञेपि दुस्सीला पापधम्मा , सब्बेते अत्तपच्चत्थिका। विपरीतदस्सना पन अरिट्ठभिक्खुकण्टकसामणेरवेसालिकवज्जिपुत्तका परूपहारअञ्ञाणकङ्खावितरणादिवादा महासङ्घिकादयो च अबुद्धसासनं ‘‘बुद्धसासन’’न्ति वत्वा कतपग्गहा सासनपच्चत्थिका नाम। ते सब्बेपि सहधम्मेन सहकारणेन वचनेन यथा तं असद्धम्मं पतिट्ठापेतुं न सक्कोन्ति, एवं सुनिग्गहितं कत्वा निग्गण्हाति।
सद्धम्मट्ठितिया पटिपन्नो होतीति एत्थ पन तिविधो सद्धम्मो परियत्तिपटिपत्तिअधिगमवसेन। तत्थ तेपिटकं बुद्धवचनं परियत्तिसद्धम्मो नाम। तेरस धुतगुणा चुद्दस खन्धकवत्तानि द्वेअसीति महावत्तानीति अयं पटिपत्तिसद्धम्मो नाम। चत्तारो मग्गा च चत्तारि फलानि च, अयं अधिगमसद्धम्मो नाम।
तत्थ केचि थेरा ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति इमिना सुत्तेन (दी॰ नि॰ २.२१६) ‘‘सासनस्स परियत्ति मूल’’न्ति वदन्ति। केचि थेरा ‘‘इमे च सुभद्द भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा’’ति इमिना सुत्तेन (दी॰ नि॰ २.२१४) ‘‘सासनस्स पटिपत्ति मूल’’न्ति वत्वा ‘‘याव पञ्च भिक्खू सम्मापटिपन्ना संविज्जन्ति, ताव सासनं ठितं होती’’ति आहंसु। इतरे पन थेरा ‘‘परियत्तिया अन्तरहिताय सुप्पटिपन्नस्सपि धम्माभिसमयो नत्थी’’ति वत्वा आहंसु ‘‘सचेपि पञ्च भिक्खू चत्तारि पाराजिकानि रक्खका होन्ति, ते सद्धे कुलपुत्ते पब्बाजेत्वा पच्चन्तिमे जनपदे उपसम्पादेत्वा दसवग्गं गणं पूरेत्वा मज्झिमजनपदे उपसम्पदं करिस्सन्ति, एतेनुपायेन वीसतिवग्गं सङ्घं पूरेत्वा अत्तनोपि अब्भानकम्मं कत्वा सासनं वुद्धिं विरूळ्हिं गमयिस्सन्ति। एवमयं विनयधरो तिविधस्सपि सद्धम्मस्स चिरट्ठितिया पटिपन्नो होती’’ति। एवमयं विनयधरो इमे ताव पञ्चानिसंसे पटिलभतीति वेदितब्बो।
कतमे छानिसंसे लभतीति? तस्साधेय्यो उपोसथो पवारणा सङ्घकम्मं पब्बज्जा उपसम्पदा, निस्सयं देति, सामणेरं उपट्ठापेति। येपि इमे चातुद्दसिको, पन्नरसिको, सामग्गिउपोसथो, सङ्घे उपोसथो, गणे उपोसथो, पुग्गले उपोसथो, सुत्तुद्देसो, पारिसुद्धि, अधिट्ठानउपोसथोति नव उपोसथा, सब्बे ते विनयधरायत्ता, यापि च इमा चातुद्दसिका, पन्नरसिका, सामग्गिपवारणा, सङ्घे पवारणा, गणे पवारणा, पुग्गले पवारणा, तेवाचिका पवारणा , द्वेवाचिका पवारणा, समानवस्सिका पवारणाति नव पवारणा, तापि विनयधरायत्ता एव, तस्स सन्तका, सो तासं सामी।
यानिपि इमानि अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मन्ति चत्तारि सङ्घकम्मानि, या चायं उपज्झायेन हुत्वा कुलपुत्तानं पब्बज्जा च उपसम्पदा च कातब्बा, अयम्पि विनयधरायत्ताव। न हि अञ्ञो द्विपिटकधरोपि एवं कातुं लभति, सो एव निस्सयं देति, सामणेरं उपट्ठापेति, अञ्ञो नेव निस्सयं दातुं लभति, न सामणेरं उपट्ठापेतुम्। तेनेव ‘‘न, भिक्खवे, एकेन द्वे सामणेरा उपट्ठापेतब्बा, यो उपट्ठापेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १०१) पटिक्खिपित्वा पुन अनुजानन्तेनपि ‘‘अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना एकेन द्वे सामणेरे उपट्ठापेतुं, यावतके वा पन उस्सहति ओवदितुं अनुसासितुं, तावतके उपट्ठापेतु’’न्ति (महाव॰ १०५) ब्यत्तस्सेव सामणेरुपट्ठापनं अनुञ्ञातम्। सामणेरुपट्ठापनं पच्चासीसन्तो पन विनयधरस्स सन्तिके उपज्झं गाहापेत्वा वत्तपटिपत्तिं सादितुं लभति। एत्थ च निस्सयदानञ्चेव सामणेरुपट्ठानञ्च एकमङ्गम्। इति इमेसु छसु आनिसंसेसु एकेन सद्धिं पुरिमानि पञ्च छ होन्ति। द्वीहि सद्धिं सत्त, तीहि सद्धिं अट्ठ, चतूहि सद्धिं नव, पञ्चहि सद्धिं दस, सब्बेहिपेतेहि सद्धिं एकादसाति एवं विनयधरो पुग्गलो पञ्च छ सत्त अट्ठ नव दस एकादस च आनिसंसे लभतीति वेदितब्बो।
महानिसंसमिच्चेवं , कोसल्लं विनये सदा।
पत्थेन्तेनेत्थ कातब्बो, अभियोगो पुनप्पुनन्ति॥
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
पकिण्णकविनिच्छयकथा समत्ता।
निट्ठितो चायं पाळिमुत्तकविनयविनिच्छयसङ्गहो।

निगमनकथा

अज्झेसितो नरिन्देन, सोहं परक्कमबाहुना।
सद्धम्मट्ठितिकामेन, सासनुज्जोतकारिना॥
तेनेव कारिते रम्मे, पासादसतमण्डिते।
नानादुमगणाकिण्णे, भावनाभिरतालये॥
सीतलूदकसम्पन्ने, वसं जेतवने इमम्।
विनयसङ्गहं सारं, अकासि योगिनं हितं॥
यं सिद्धं इमिना पुञ्ञं, यञ्चञ्ञं पसुतं मया।
एतेन पुञ्ञकम्मेन, दुतिये अत्तसम्भवे॥
तावतिंसे पमोदेन्तो, सीलाचारगुणे रतो।
अलग्गो पञ्चकामेसु, पत्वान पठमं फलं॥
अन्तिमे अत्तभावम्हि, मेत्तेय्यं मुनिपुङ्गवम्।
लोकग्गपुग्गलं नाथं, सब्बसत्तहिते रतं॥
दिस्वान तस्स धीरस्स, सुत्वा सद्धम्मदेसनम्।
अधिगन्त्वा फलं अग्गं, सोभेय्यं जिनसासनन्ति॥
विनयसङ्गह-अट्ठकथा निट्ठिता।