२७. उपज्झायादिवत्तविनिच्छयकथा

२७. उपज्झायादिवत्तविनिच्छयकथा
१८३. वत्तन्ति एत्थ पन वत्तं नामेतं उपज्झायवत्तं आचरियवत्तं आगन्तुकवत्तं आवासिकवत्तं गमिकवत्तं भत्तग्गवत्तं पिण्डचारिकवत्तं आरञ्ञिकवत्तं सेनासनवत्तं जन्ताघरवत्तं वच्चकुटिवत्तन्ति बहुविधम्। तत्थ उपज्झायवत्तं ताव एवं वेदितब्बं – सद्धिविहारिकेन कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा उपज्झायस्स दन्तकट्ठं दातब्बं, मुखोदकं दातब्बम्। तत्थ दन्तकट्ठं देन्तेन महन्तं मज्झिमं खुद्दकन्ति तीणि दन्तकट्ठानि उपनेत्वा इतो यं तीणि दिवसानि गण्हाति, चतुत्थदिवसतो पट्ठाय तादिसमेव दातब्बम्। सचे अनियमं कत्वा यं वा तं वा गण्हाति, अथ यादिसं लभति, तादिसं दातब्बम्। मुखोदकं देन्तेनपि सीतञ्च उण्हञ्च उदकं उपनेत्वा ततो यं तीणि दिवसानि वळञ्जेति। चतुत्थदिवसतो पट्ठाय तादिसमेव मुखधोवनोदकं दातब्बम्। सचे दुविधम्पि वळञ्जेति, दुविधम्पि उपनेतब्बम्। उदकं मुखधोवनट्ठाने ठपेत्वा वच्चकुटितो पट्ठाय सम्मज्जितब्बम्। थेरे वच्चकुटिगते परिवेणं सम्मज्जितब्बं, एवं परिवेणं असुञ्ञं होति। थेरे वच्चकुटितो अनिक्खन्तेयेव आसनं पञ्ञपेतब्बम्। सरीरकिच्चं कत्वा आगन्त्वा तस्मिं निसिन्नस्स सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा, यागुं पिवितस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बम्। उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बम्। सचे सो देसो उक्लापो होति केनचि कचवरेन संकिण्णो, सो देसो सम्मज्जितब्बो। सचे पन अञ्ञो कचवरो नत्थि, उदकफुसितानेव होन्ति, हत्थेन पमज्जितब्बो।
सचे उपज्झायो गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सउदको दातब्बो। सचे उपज्झायो पच्छासमणं आकङ्खति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा उपज्झायस्स पच्छासमणेन होतब्बं, नातिदूरे गन्तब्बं, नाच्चासन्ने गन्तब्बम्। एत्थ पन सचे उपज्झायं निवत्तित्वा ओलोकेन्तं एकेन वा द्वीहि वा पदवीतिहारेहि सम्पापुणाति, एत्तावता नातिदूरे नाच्चासन्ने गतो होतीति वेदितब्बम्। सचे उपज्झायेन भिक्खाचारे यागुया वा भत्ते वा लद्धे पत्तो उण्हो वा भारिको वा होति, अत्तनो पत्तं तस्स दत्वा सो पत्तो गहेतब्बो, न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा। इतो पट्ठाय पन यत्थ यत्थ न-कारेन पटिसेधो करीयति, सब्बत्थ दुक्कटापत्ति वेदितब्बा। उपज्झायो आपत्तिसामन्ता भणमानो निवारेतब्बो। निवारेन्तेन च ‘‘भन्ते, ईदिसं नाम वत्तुं वट्टति, आपत्ति न होती’’ति एवं पुच्छन्तेन विय वारेतब्बो, ‘‘वारेस्सामी’’ति पन कत्वा ‘‘महल्लक, मा एवं भणा’’ति न वत्तब्बो।
सचे आसन्ने गामो होति, विहारे वा गिलानो भिक्खु होति, गामतो पठमतरं आगन्तब्बम्। सचे दूरे गामो होति, उपज्झायेन सद्धिं आगच्छन्तोपि नत्थि, तेनेव सद्धिं गामतो निक्खमित्वा चीवरेन पत्तं वेठेत्वा अन्तरामग्गतो पठमतरं आगन्तब्बम्। एवं पठमतरं आगतेन आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बम्। सचे चीवरं सेदग्गहितं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं, चीवरं सङ्घरितब्बम्। चीवरं सङ्घरन्तेन च चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बम्। किंकारणा? मा मज्झे भङ्गो अहोसीति। समं कत्वा सङ्घरितस्स हि मज्झे भङ्गो होति, ततो निच्चं भिज्जमानं दुब्बलं होति, तं निवारणत्थमेतं वुत्तम्। तस्मा यथा अज्ज भङ्गट्ठानेयेव स्वे न भिज्जिस्सति, तथा दिवसे दिवसे चतुरङ्गुलं उस्सारेत्वा सङ्घरितब्बं, ओभोगे कायबन्धनं कातब्बम्।
सचे पिण्डपातो होति, उपज्झायो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो, उपज्झायो पानीयेन पुच्छितब्बो। पुच्छन्तेन च तिक्खत्तुं ‘‘पानीयं, भन्ते, आहरीयतू’’ति पानीयेन पुच्छितब्बो। सचे कालो अत्थि, उपज्झाये भुत्ते सयं भुञ्जितब्बम्। सचे उपकट्ठो कालो, पानीयं उपज्झायस्स सन्तिके ठपेत्वा सयम्पि भुञ्जितब्बम्। भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो, पत्तचीवरं निक्खिपितब्बम्। पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो, न च तट्टिकचम्मखण्डादीहि अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो। सचे पन काळवण्णकता वा सुधाबद्धा वा भूमि होति निरजमत्तिका, तथारूपाय भूमिया ठपेतुं वट्टति, धोतवालिकायपि ठपेतुं वट्टति, पंसुरजसक्खरादीसु न वट्टति। तत्र पन पण्णं वा आधारकं वा ठपेत्वा तत्र निक्खिपितब्बो। चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बम्। इदञ्च चीवरवंसादीनं हेट्ठा हत्थं पवेसेत्वा अभिमुखेन हत्थेन सणिकं निक्खिपनत्थं वुत्तम्। अन्ते पन गहेत्वा भोगेन चीवरवंसादीनं उपरि खिपन्तस्स भित्तियं भोगो पटिहञ्ञति, तस्मा तथा न कातब्बम्। उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बम्। सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो।
सचे उपज्झायो नहायितुकामो होति, नहानं पटियादेतब्बम्। सचे सीतेन अत्थो होति, सीतं पटियादेतब्बम्। सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बम्।
सचे उपज्झायो जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा। जन्ताघरपीठं आदाय उपज्झायस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्ते निद्धूमट्ठाने ठपेतब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा। सचे उस्सहति, जन्ताघरं पविसितब्बं, पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बम्। न थेरे भिक्खू अनुपखज्ज निसीदितब्बं, न नवा भिक्खू आसनेन पटिबाहितब्बा, जन्ताघरे उपज्झायस्स परिकम्मं कातब्बम्। जन्ताघरे परिकम्मं नाम अङ्गारमत्तिकाउण्होदकदानादिकं सब्बकिच्चम्। जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बम्।
उदकेपि उपज्झायस्स अङ्गपच्चङ्गघंसनादिकं परिकम्मं कातब्बं, नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा उपज्झायस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा , जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, उपज्झायो पानीयेन पुच्छितब्बो। जन्ताघरे हि उण्हसन्तापेन पिपासा होति। सचे उद्दिसापेतुकामो होति, उद्दिसितब्बो। सचे परिपुच्छितुकामो होति, परिपुच्छितब्बो।
यस्मिं विहारे उपज्झायो विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, केनचि गेलञ्ञेन अनभिभूतो होति, सोधेतब्बो। अगिलानेन हि सद्धिविहारिकेन सट्ठिवस्सेनपि सब्बं उपज्झायवत्तं कातब्बं, अनादरेन अकरोन्तस्स वत्तभेदे दुक्कटं, न-कारपटिसंयुत्तेसु पन पदेसु गिलानस्सपि पटिक्खित्तकिरियं करोन्तस्स दुक्कटमेव। विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं, निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं, भिसिबिम्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं, मञ्चो नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं नीहरित्वा एकमन्तं निक्खिपितब्बो, पीठं नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं नीहरित्वा एकमन्तं निक्खिपितब्बं, मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा, खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो, अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बम्। भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बम्। सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा। सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा। सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा। सचे अकता होति भूमि, उदकेन परिप्फोसित्वा परिप्फोसित्वा सम्मज्जितब्बा ‘‘मा विहारो रजेन उहञ्ञी’’ति, सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बम्।
भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अभिहरित्वा यथा पठमं पञ्ञत्तं अहोसि, तथेव पञ्ञपेतब्बम्। एतदत्थमेव हि ‘‘यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्ब’’न्ति वुत्तम्। सचे पन पठमं अजानन्तेन केनचि पञ्ञत्तं अहोसि, समन्ततो भित्तिं द्वङ्गुलमत्तेन वा तिवङ्गुलमत्तेन वा मोचेत्वा पञ्ञपेतब्बम्। इदञ्हेत्थ पञ्ञापनवत्तं – सचे कटसारको होति अतिमहन्तो च, छिन्दित्वा कोटिं निवत्तेत्वा बन्धित्वा पञ्ञपेतब्बो। सचे कोटिं निवत्तेत्वा बन्धितुं न जानाति, न छिन्दितब्बो। मञ्चपटिपादका ओतापेत्वा पमज्जित्वा यथाठाने ठपेतब्बा, मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो, पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, भिसिबिम्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो, अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बम्। पत्तचीवरं निक्खिपितब्बं, पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो, न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो। चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं, ओरतो भोगं कत्वा चीवरं निक्खिपितब्बम्।
सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा। सचे पच्छिमा, उत्तरा, दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा। सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा। सचे उण्हकालो होति, दिवा थकेतब्बा, रत्तिं विवरितब्बा।
सचे उक्लापं होति, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो, उपट्ठानसाला सम्मज्जितब्बा, अग्गिसाला सम्मज्जितब्बा, वच्चकुटि सम्मज्जितब्बा, पानीयं परिभोजनीयं उपट्ठपेतब्बं, आचमनकुम्भिया उदकं आसिञ्चितब्बम्।
सचे उपज्झायस्स अनभिरति उप्पन्ना होति, सद्धिविहारिकेन अञ्ञत्थ नेतब्बो, अञ्ञो वा भिक्खु वत्तब्बो ‘‘थेरं गहेत्वा अञ्ञत्थ गच्छा’’ति, धम्मकथा वास्स कातब्बा। सचे उपज्झायस्स कुक्कुच्चं उप्पन्नं होति, सद्धिविहारिकेन विनोदेतब्बं, अञ्ञेन वा विनोदापेतब्बं धम्मकथा वास्स कातब्बा। सचे उपज्झायस्स दिट्ठिगतं उप्पन्नं होति, सद्धिविहारिकेन विस्सज्जेतब्बं, अञ्ञो वा वत्तब्बो ‘‘थेरं दिट्ठिगतं विस्सज्जापेही’’ति, धम्मकथा वास्स कातब्बा। सचे उपज्झायो गरुधम्मं अज्झापन्नो होति परिवासारहो, सद्धिविहारिकेन उस्सुक्कं कातब्बं, परिवासदानत्थं सो सो भिक्खु उपसङ्कमित्वा याचितब्बो। सचे अत्तना पटिबलो होति, अत्तनाव दातब्बो। नो चे पटिबलो होति, अञ्ञेन दापेतब्बो। सचे उपज्झायो मूलायपटिकस्सनारहो होति मानत्तारहो अब्भानारहो वा, वुत्तनयेनेव उस्सुक्कं कातब्बम्। सचे सङ्घो उपज्झायस्स कम्मं कत्तुकामो होति तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्कं कातब्बं ‘‘केन नु खो उपायेन सङ्घो उपज्झायस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्या’’ति। सद्धिविहारिकेन हि ‘‘उपज्झायस्स उक्खेपनीयकम्मं कत्तुकामो सङ्घो’’ति ञत्वा एकमेकं भिक्खुं उपसङ्कमित्वा ‘‘मा, भन्ते, अम्हाकं उपज्झायस्स कम्मं करित्था’’ति याचितब्बा। सचे करोन्तियेव, ‘‘तज्जनीयं वा नियस्सं वा लहुककम्मं करोथा’’ति याचितब्बा। सचे करोन्तियेव, अथ उपज्झायो ‘‘सम्मा वत्तथ, भन्ते’’ति याचितब्बो। इति तं सम्मा वत्तापेत्वा ‘‘पटिप्पस्सम्भेथ, भन्ते, कम्म’’न्ति भिक्खू याचितब्बा।
सचे उपज्झायस्स चीवरं धोवितब्बं होति, सद्धिविहारिकेन धोवितब्बं, उस्सुक्कं वा कातब्बं ‘‘किन्ति नु खो उपज्झायस्स चीवरं धोवियेथा’’ति। सचे उपज्झायस्स चीवरं कातब्बं होति, रजनं वा पचितब्बं, चीवरं वा रजेतब्बं होति, सद्धिविहारिकेन सब्बं कातब्बं, उस्सक्कं वा कातब्बं ‘‘किन्ति नु खो उपज्झायस्स चीवरं रजियेथा’’ति। चीवरं रजन्तेन साधुकं संपरिवत्तेत्वा रजेतब्बं, न च अच्छिन्ने थेवे पक्कमितब्बम्।
न उपज्झायं अनापुच्छा एकच्चस्स पत्तो दातब्बो, न एकच्चस्स पत्तो पटिग्गहेतब्बो, न एकच्चस्स चीवरं दातब्बं, न एकच्चस्स चीवरं पटिग्गहेतब्बं, न एकच्चस्स परिक्खारो दातब्बो, न एकच्चस्स परिक्खारो पटिग्गहेतब्बो, न एकच्चस्स केसा छेदेतब्बा, न एकच्चेन केसा छेदापेतब्बा , न एकच्चस्स परिकम्मं कातब्बं, न एकच्चेन परिकम्मं कारापेतब्बं, न एकच्चस्स वेय्यावच्चो कातब्बो, न एकच्चेन वेय्यावच्चो कारापेतब्बो, न एकच्चस्स पच्छासमणेन होतब्बं, न एकच्चो पच्छासमणो आदातब्बो, न एकच्चस्स पिण्डपातो नीहरितब्बो, न एकच्चेन पिण्डपातो नीहरापेतब्बो, न उपज्झायं अनापुच्छा गामो पविसितब्बो, पिण्डाय वा अञ्ञेन वा करणीयेन पविसितुकामेन आपुच्छित्वाव पविसितब्बो। सचे उपज्झायो कालस्सेव वुट्ठाय दूरं भिक्खाचारं गन्तुकामो होति, ‘‘दहरा पिण्डाय पविसन्तू’’ति वत्वा गन्तब्बम्। अवत्वा गते परिवेणं गन्त्वा उपज्झायं अपस्सन्तेन गामं पविसितुं वट्टति। सचे गामं पविसन्तोपि पस्सति, दिट्ठट्ठानतो पट्ठाय आपुच्छितुंयेव वट्टति। न उपज्झायं अनापुच्छा वासत्थाय वा असुभदस्सनत्थाय वा सुसानं गन्तब्बं, न दिसा पक्कमितब्बा, पक्कमितुकामेन पन कम्मं आचिक्खित्वा यावततियं याचितब्बो। सचे अनुजानाति, साधु, नो चे अनुजानाति, तं निस्साय वसतो चस्स उद्देसो वा परिपुच्छा वा कम्मट्ठानं वा न सम्पज्जति, उपज्झायो बालो होति अब्यत्तो, केवलं अत्तनो सन्तिके वसापेतुकामताय एव गन्तुं न देति, एवरूपे निवारेन्तेपि गन्तुं वट्टति। सचे उपज्झायो गिलानो होति, यावजीवं उपट्ठापेतब्बो, वुट्ठानमस्स आगमेतब्बं, न कत्थचि गन्तब्बम्। सचे अञ्ञो भिक्खु उपट्ठाको अत्थि, भेसज्जं परियेसित्वा तस्स हत्थे दत्वा ‘‘भन्ते, अयं उपट्ठहिस्सती’’ति वत्वा गन्तब्बम्। इदं ताव उपज्झायवत्तम्।
१८४. इदमेव च अन्तेवासिकेन आचरियस्स कत्तब्बत्ता आचरियवत्तन्ति वुच्चति। नाममत्तमेव हेत्थ नानम्। तत्थ याव चीवररजनं, ताव वत्ते अकरियमाने उपज्झायस्स आचरियस्स च परिहानि होति, तस्मा तं अकरोन्तस्स निस्सयमुत्तकस्सपि अमुत्तकस्सपि आपत्तियेव, एकच्चस्स पत्तदानतो पट्ठाय अमुत्तनिस्सयस्सेव आपत्ति। उपज्झाये आचरिये वा वत्तं सादियन्ते सद्धिविहारिका अन्तेवासिका च बहुकापि होन्तु, सब्बेसं आपत्ति। सचे उपज्झायो आचरियो वा ‘‘मय्हं उपट्ठाको अत्थि, तुम्हे अत्तनो सज्झायमनसिकारादीसु योगं करोथा’’ति वदति, सद्धिविहारिकादीनं अनापत्ति। उपज्झायो वा आचरियो वा सचे सादियनं वा असादियनं वा न जानाति, बालो होति, सद्धिविहारिकादयो बहू, तेसु एको वत्तसम्पन्नो भिक्खु ‘‘उपज्झायस्स वा आचरियस्स वा किच्चं अहं करिस्सामि, तुम्हे अप्पोस्सुक्का विहरथा’’ति एवञ्चे अत्तनो भारं कत्वा इतरे विस्सज्जेति, तस्स भारकरणतो पट्ठाय तेसं अनापत्ति। एत्थ अन्तेवासिकेसु पन निस्सयन्तेवासिकेन याव आचरियं निस्साय वसति, ताव सब्बं आचरियवत्तं कातब्बम्। पब्बज्जउपसम्पदधम्मन्तेवासिकेहि पन निस्सयमुत्तकेहिपि आदितो पट्ठाय याव चीवररजनं, ताव वत्तं कातब्बम्। अनापुच्छित्वा पत्तदानादिम्हि पन एतेसं अनापत्ति।
एतेसु पब्बज्जन्तेवासिको च उपसम्पदन्तेवासिको च आचरियस्स यावजीवं भारा। निस्सयन्तेवासिको च धम्मन्तेवासिको च याव समीपे वसन्ति, ताव आचरियुपज्झायेहिपि अन्तेवासिकसद्धिविहारिका सङ्गहेतब्बा अनुग्गहेतब्बा उद्देसेन परिपुच्छाय ओवादेन अनुसासनिया। सचे अन्तेवासिकसद्धिविहारिकानं पत्तो वा चीवरं वा अञ्ञो वा कोचि परिक्खारो नत्थि, अत्तनो अतिरेकपत्तचीवरं अतिरेकपरिक्खारो वा अत्थि, दातब्बम्। नो चे, धम्मियेन नयेन परियेसनत्थाय उस्सुक्कं कातब्बम्। सचे अन्तेवासिकसद्धिविहारिका गिलाना होन्ति, उपज्झायवत्ते वुत्तनयेन दन्तकट्ठदानं आदिं कत्वा आचमनकुम्भिया उदकसिञ्चनपरियोसानं सब्बं वत्तं कातब्बमेव, अकरोन्तानं आपत्ति। तस्मा आचरियुपज्झायेहिपि अन्तेवासिकसद्धिविहारिकेसु सम्मा वत्तितब्बम्। आचरियुपज्झायादीसु हि यो यो न सम्मा वत्तति, तस्स तस्स आपत्ति। उपज्झायादिवत्तकथा।
१८५. इदानि आगन्तुकवत्तादीनि वेदितब्बानि। आगन्तुकेन भिक्खुना उपचारसीमासमीपं गन्त्वा उपाहना ओमुञ्चित्वा नीचं कत्वा पप्फोटेत्वा उपाहनदण्डकेन गहेत्वा छत्तं उपनामेत्वा सीसं विवरित्वा सीसे चीवरं खन्धे करित्वा साधुकं अतरमानेन आरामो पविसितब्बो, आरामं पविसन्तेन सल्लक्खेतब्बं ‘‘कत्थ आवासिका भिक्खू सन्निपतन्ती’’ति। यत्थ आवासिका भिक्खू सन्निपतन्ति उपट्ठानसालाय वा मण्डपे वा रुक्खमूले वा, तत्थ गन्त्वा एकमन्तं पत्तो निक्खिपितब्बो, एकमन्तं चीवरं निक्खिपितब्बं, पतिरूपं आसनं गहेत्वा निसीदितब्बं, पानीयं पुच्छितब्बं, परिभोजनीयं पुच्छितब्बं ‘‘कतमं पानीयं, कतमं परिभोजनीय’’न्ति। सचे पानीयेन अत्थो होति, पानीयं गहेत्वा पातब्बम्। सचे परिभोजनीयेन अत्थो होति, परिभोजनीयं गहेत्वा पादा धोवितब्बा। पादे धोवन्तेन एकेन हत्थेन उदकं आसिञ्चितब्बं, एकेन हत्थेन पादा धोवितब्बा, न तेनेव हत्थेन उदकं आसिञ्चितब्बं, न तेनेव हत्थेन पादा धोवितब्बा, उपाहनपुञ्छनचोळकं पुञ्छित्वा उपाहना पुञ्छितब्बा, उपाहना पुञ्छन्तेन पठमं सुक्खेन चोळकेन पुञ्छितब्बा, पच्छा अल्लेन, उपाहनपुञ्छनचोळकं धोवित्वा एकमन्तं पत्थरितब्बम्।
सचे आवासिको भिक्खु वुड्ढो होति, अभिवादेतब्बो। सचे नवको होति, अभिवादापेतब्बो। सेनासनं पुच्छितब्बं ‘‘कतमं मे सेनासनं पापुणाती’’ति, अज्झावुट्ठं वा अनज्झावुट्ठं वा पुच्छितब्बं, ‘‘गोचरगामो आसन्ने, उदाहु दूरे, कालस्सेव पिण्डाय चरितब्बं, उदाहु दिवा’’ति एवं भिक्खाचारो पुच्छितब्बो, अगोचरो पुच्छितब्बो, गोचरो पुच्छितब्बो। अगोचरो नाम मिच्छादिट्ठिकानं गामो परिच्छिन्नभिक्खो वा गामो, यत्थ एकस्स वा द्विन्नं वा भिक्खा दीयति, सेक्खसम्महानि कुलानि पुच्छितब्बानि, वच्चट्ठानं पुच्छितब्बं, पस्सावट्ठानं पुच्छितब्बं, ‘‘किं इमिस्सा पोक्खरणिया पानीयंयेव पिवन्ति, नहानादिपरिभोगम्पि करोन्ती’’ति एवं पानीयञ्चेव परिभोजनीयञ्च पुच्छितब्बं, कत्तरदण्डो पुच्छितब्बो, सङ्घस्स कतिकसण्ठानं पुच्छितब्बं, केसुचि ठानेसु वाळमिगा वा अमनुस्सा वा होन्ति, तस्मा ‘‘कं कालं पविसितब्बं, कं कालं निक्खमितब्ब’’न्ति पुच्छितब्बम्। सचे विहारो अनज्झावुट्ठो होति, कवाटं आकोटेत्वा मुहुत्तं आगमेत्वा घटिकं उग्घाटेत्वा कवाटं पणामेत्वा बहि ठितेन निल्लोकेतब्बो।
सचे सो विहारो उक्लापो होति, मञ्चे वा मञ्चो आरोपितो होति, पीठे वा पीठं आरोपितं होति, सेनासनं उपरि पुञ्जीकतं होति, सचे सक्कोति, सब्बो विहारो सोधेतब्बो, असक्कोन्तेन अत्तनो वसनोकासो जग्गितब्बो। सब्बं सोधेतुं सक्कोन्तेन पन उपज्झायवत्ते वुत्तनयेन भूमत्थरणमञ्चपीठादीनि बहि नीहरित्वा विहारं सोधेत्वा पुन अतिहरित्वा यथाठाने पञ्ञपेतब्बानि।
सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा। सचे पच्छिमा, उत्तरा, दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा। सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा। सचे उण्हकालो होति, दिवा थकेतब्बा, रत्तिं विवरितब्बा।
सचे उक्लापं होति, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो, उपट्ठानसाला सम्मज्जितब्बा , अग्गिसाला सम्मज्जितब्बा, वच्चकुटि सम्मज्जितब्बा, पानीयं परिभोजनीयं उपट्ठापेतब्बं, आचमनकुम्भिया उदकं आसिञ्चितब्बम्। इदं आगन्तुकवत्तम्।
१८६. आवासिकवत्ते आवासिकेन भिक्खुना आगन्तुकं भिक्खुं वुड्ढतरं दिस्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पानीयेन पुच्छितब्बो, पुच्छन्तेन पन सकिं आनीतं पानीयं सब्बं पिवति, ‘‘पुन आनेमी’’ति पुच्छितब्बोयेव। बीजनेनपि बीजितब्बो, बीजन्तेन सकिं पादपिट्ठियं बीजित्वा सकिं मज्झे, सकिं सीसे बीजितब्बो, ‘‘अलं होतू’’ति वुत्तेन मन्दतरं बीजितब्बं, पुन ‘‘अल’’न्ति वुत्तेन ततो मन्दतरं बीजितब्बं, ततियवारं वुत्तेन बीजनी ठपेतब्बा, पादापिस्स धोवितब्बा। सचे अत्तनो तेलं अत्थि, तेलेन मक्खेतब्बा। नो चे अत्थि, तस्स सन्तकेन मक्खेतब्बा। सचे उस्सहति, उपाहना पुञ्छितब्बा। उपाहना पुञ्छन्तेन पठमं सुक्खेन चोळेन पुञ्छितब्बा, पच्छा अल्लेन, उपाहनपुञ्छनचोळकं धोवित्वा एकमन्तं विस्सज्जेतब्बम्।
आगन्तुको भिक्खु अभिवादेतब्बो, सेनासनं पञ्ञपेतब्बं ‘‘एतं सेनासनं पापुणाती’’ति। अज्झावुट्ठं वा अनज्झावुट्ठं वा आचिक्खितब्बं, गोचरो आचिक्खितब्बो, अगोचरो आचिक्खितब्बो, सेक्खसम्मतानि कुलानि आचिक्खितब्बानि, वच्चट्ठानं आचिक्खितब्बं, पस्सावट्ठानं आचिक्खितब्बं, पानीयं आचिक्खितब्बं, परिभोजनीयं आचिक्खितब्बं, कत्तरदण्डो आचिक्खितब्बो, सङ्घस्स कतिकसण्ठानं आचिक्खितब्बं ‘‘इमं कालं पविसितब्बं, इमं कालं निक्खमितब्ब’’न्ति।
सचे आगन्तुको नवको होति, निसिन्नकेनेव आचिक्खितब्बं ‘‘अत्र पत्तं निक्खिपाहि, अत्र चीवरं निक्खिपाहि, इदं आसनं, निसीदाही’’ति। पानीयं आचिक्खितब्बं, परिभोजनीयं आचिक्खितब्बं, उपाहनपुञ्छनचोळकं आचिक्खितब्बं, आगन्तुको भिक्खु अभिवादापेतब्बो, सेनासनादीनिपि निसिन्नेनेव आचिक्खितब्बानि। वुड्ढतरे पन आगते आसनं पञ्ञपेतब्बन्ति एवमादि सब्बं चीवरकम्मं वा नवकम्मं वा ठपेत्वापि कातब्बम्। चेतियङ्गणं सम्मज्जन्तेन सम्मुञ्जनिं निक्खिपित्वा तस्स वत्तं कातुं आरभितब्बम्। पण्डितो हि आगन्तुको ‘‘सम्मज्जाहि ताव चेतियङ्गण’’न्ति वक्खति। गिलानस्स भेसज्जं करोन्तेन पन सचे नातिआतुरो गिलानो होति, भेसज्जं अकत्वा वत्तमेव कातब्बं, महागिलानस्स पन भेसज्जमेव कातब्बम्। पण्डितो हि आगन्तुको ‘‘करोहि ताव भेसज्ज’’न्ति वक्खति। इदं आवासिकवत्तम्।
१८७. गमिकवत्ते गमिकेन भिक्खुना मञ्चपीठादिदारुभण्डं मत्तिकाभण्डम्पि रजनभाजनादि सब्बं अग्गिसालायं वा अञ्ञस्मिं वा गुत्तट्ठाने पटिसामेत्वा द्वारवातपानं थकेत्वा सेनासनं आपुच्छित्वा पक्कमितब्बम्। सचे भिक्खु न होति, सामणेरो आपुच्छितब्बो। सचे सामणेरो न होति, आरामिको आपुच्छितब्बो। सचे न होति भिक्खु वा सामणेरो वा आरामिको वा, चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा पक्कमितब्बम्। सचे विहारो ओवस्सति, सचे उस्सहति, सब्बो छादेतब्बो, उस्सुक्कं वा कातब्बं ‘‘किन्ति नु खो विहारो छादियेथा’’ति, एवञ्चेतं लभेथ, इच्चेतं कुसलम्। नो चे लभेथ, यो देसो अनोवस्सको होति, तत्थ चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा पक्कमितब्बम्। सचे विहारो ओवस्सति, सचे उस्सहति, सेनासनं गामं अतिहरितब्बं, उस्सुक्कं वा कातब्बं ‘‘किन्ति नु खो सेनासनं गामं अतिहरियेथा’’ति, एवञ्चेतं लभेथ, इच्चेतं कुसलम्। नो चे लभेथ, अज्झोकासे चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा तिणेन वा पण्णेन वा पटिच्छादेत्वा पक्कमितब्बं ‘‘अप्पेव नाम अङ्गानिपि सेसेय्यु’’न्ति। इदं गमिकवत्तम्।
१८८. भत्तग्गवत्ते सचे आरामे कालो आरोचितो होति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो।
न ओक्कम्म थेरानं भिक्खूनं पुरतो गन्तब्बम्। सुप्पटिच्छन्नेन, सुसंवुतेन, ओक्खित्तचक्खुना, अप्पसद्देन अन्तरघरे गन्तब्बं, न उक्खित्तकाय, न उज्जग्घिकाय अन्तरघरे गन्तब्बं, न कायप्पचालकं, न बाहुप्पचालकं, न सीसप्पचालकं अन्तरघरे गन्तब्बं, न खम्भकतेन, न ओगुण्ठितेन, न उक्कुटिकाय अन्तरघरे गन्तब्बम्।
सुप्पटिच्छन्नेन , सुसंवुतेन, ओक्खित्तचक्खुना, अप्पसद्देन अन्तरघरे निसीदितब्बं, न उक्खित्तकाय, न उज्जग्घिकाय अन्तरघरे निसीदितब्बं, न कायप्पचालकं, न बाहुप्पचालकं, न सीसप्पचालकं अन्तरघरे निसीदितब्बं, न खम्भकतेन, न ओगुण्ठितेन, न पल्लत्थिकाय अन्तरघरे निसीदितब्बं, न थेरे भिक्खू अनुपखज्ज निसीदितब्बम्। सचे महाथेरस्स निसिन्नासनेन समकं आसनं होति, बहूसु आसनेसु सति एकं द्वे आसनानि ठपेत्वा निसीदितब्बम्। भिक्खू गणेत्वा पञ्ञत्तासनेसु अनिसीदित्वा महाथेरेन ‘‘निसीदा’’ति वुत्तेन निसीदितब्बम्। नो चे महाथेरो वदति, ‘‘इदं, भन्ते, आसनं उच्च’’न्ति वत्तब्बम्। ‘‘निसीदा’’ति वुत्तेन निसीदितब्बम्। सचे पन एवं आपुच्छितेपि न वदति, निसीदन्तस्स अनापत्ति, महाथेरस्सेव आपत्ति। नवको हि एवरूपे आसने अनापुच्छा निसीदन्तो आपज्जति, थेरो आपुच्छिते अननुजानन्तो। न नवा भिक्खू आसनेन पटिबाहितब्बा, न सङ्घाटिकं ओत्थरित्वा अन्तरघरे निसीदितब्बम्।
पत्तधोवनोदके दीयमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा उदकं पटिग्गहेतब्बं, दक्खिणोदकं पन पुरतो आधारके पत्तं ठपेत्वा गहेतब्बं, नीचं कत्वा उदकसद्दं अकरोन्तेन अपटिघंसन्तेन पत्तो धोवितब्बो। सचे उदकपटिग्गाहको होति, नीचं कत्वा उदकपटिग्गाहके उदकं आसिञ्चितब्बं ‘‘मा उदकपटिग्गाहको उदकेन ओसिञ्चि , मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्ची’’ति। सचे उदकपटिग्गाहको न होति, नीचं कत्वा छमाय उदकं आसिञ्चितब्बं ‘‘मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्ची’’ति।
ओदने दीयमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा ओदनो पटिग्गहेतब्बो। यथा सूपस्स ओकासो होति, एवं मत्ताय ओदनो गण्हितब्बो। सचे होति सप्पि वा तेलं वा उत्तरिभङ्गं वा, थेरेन वत्तब्बो ‘‘सब्बेसं समकं सम्पादेही’’ति। इदञ्च न केवलं सप्पिआदीसु, ओदनेपि वत्तब्बम्। सप्पिआदीसु पन यं अप्पं होति एकस्स वा द्विन्नं वा अनुरूपं, तं सब्बेसं समकं सम्पादेहीति वुत्ते मनुस्सानं विहेसा होति, तस्मा तादिसं सकिं वा द्विक्खत्तुं वा गहेत्वा सेसं न गहेतब्बम्। सक्कच्चं पिण्डपातो पटिग्गहेतब्बो, पत्तसञ्ञिना पिण्डपातो पटिग्गहेतब्बो, समसूपको समतित्थिको पिण्डपातो पटिग्गहेतब्बो, न ताव थेरेन भुञ्जितब्बं, याव न सब्बेसं ओदनो सम्पत्तो होति। इदञ्च यं परिच्छिन्नभिक्खुकं भत्तग्गं, यत्थ मनुस्सा सब्बेसं पापेत्वा वन्दितुकामा होन्ति, तं सन्धाय वुत्तम्। यं पन महाभत्तग्गं होति, यत्थ एकस्मिं पदेसे भुञ्जन्ति, एकस्मिं पदेसे उदकं दीयति, तत्थ यथासुखं भुञ्जितब्बम्।
सक्कच्चं पिण्डपातो भुञ्जितब्बो, पत्तसञ्ञिना पिण्डपातो भुञ्जितब्बो, सपदानो पिण्डपातो भुञ्जितब्बो, समसूपको पिण्डपातो भुञ्जितब्बो, न थूपकतो ओमद्दित्वा पिण्डपातो भुञ्जितब्बो, न सूपं वा ब्यञ्जनं वा ओदनेन पटिच्छादेतब्बं भिय्योकम्यतं उपादाय, न सूपं वा ओदनं वा अगिलानेन अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जितब्बं, न उज्झानसञ्ञिना परेसं पत्तो ओलोकेतब्बो, नातिमहन्तो कबळो कातब्बो, परिमण्डलं आलोपो कातब्बो, न अनाहटे कबळे मुखद्वारं विवरितब्बं, न भुञ्जमानेन सब्बो हत्थो मुखे पक्खिपितब्बो, न सकबळेन मुखेन ब्याहरितब्बं, न पिण्डुक्खेपकं भुञ्जितब्बं, न कबळावच्छेकं, न अवगण्डकारकं, न हत्थनिद्धुनकं, न सित्थावकारकं, न जिव्हानिच्छारकं, न चपुचपुकारकं, न सुरुसुरुकारकं, न हत्थनिल्लेहकं, न पत्तनिल्लेहकं, न ओट्ठनिल्लेहकं भुञ्जितब्बम्।
न सामिसेन हत्थेन पानीयथालको पटिग्गहेतब्बो, न ताव थेरेन हत्थधोवनउदकं पटिग्गहेतब्बं, याव न सब्बे भुत्ताविनो होन्ति। सचे मनुस्सा ‘‘धोवथ, भन्ते, पत्तञ्च हत्थे चा’’ति वदन्ति, भिक्खू वा ‘‘तुम्हे उदकं गण्हथा’’ति वदन्ति, वट्टति। उदके दीयमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा उदकं पटिग्गहेतब्बं, नीचं कत्वा उदकसद्दं अकरोन्तेन अपटिघंसन्तेन पत्तो धोवितब्बो। सचे उदकपटिग्गाहको होति, नीचं कत्वा उदकपटिग्गाहके उदकं आसिञ्चितब्बं ‘‘मा उदकपटिग्गाहको उदकेन ओसिञ्चि, मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्ची’’ति। सचे उदकपटिग्गाहको न होति, नीचं कत्वा छमाय उदकं आसिञ्चितब्बं ‘‘मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्ची’’ति, न ससित्थकं पत्तधोवनं अन्तरघरे छड्डेतब्बम्।
भत्तग्गतो उट्ठाय निवत्तन्तेसु नवकेहि भिक्खूहि पठमतरं निवत्तितब्बं, पच्छा थेरेहि। सम्बाधेसु हि घरेसु महाथेरानं निक्खमनोकासो न होति, तस्मा एवं वुत्तम्। एवं निवत्तन्तेहि पन नवकेहि गेहद्वारे ठत्वा थेरेसु निक्खमन्तेसु पटिपाटिया गन्तब्बम्। सचे पन महाथेरा धुरे निसिन्ना होन्ति, नवका अन्तोगेहे, थेरासनतो पट्ठाय पटिपाटिया एव निक्खमितब्बं , कायेन कायं असङ्घट्टेन्तेन यथा अन्तरेन मनुस्सा गन्तुं सक्कोन्ति, एवं विरळाय पाळिया गन्तब्बम्।
‘‘अनुजानामि, भिक्खवे, थेरेन भिक्खुना भत्तग्गे अनुमोदितु’’न्ति (चूळव॰ ३६२) वचनतो सङ्घत्थेरेन भत्तग्गे अनुमोदितब्बम्। तं एकमेव ओहाय सेसेहि न गन्तब्बम्।
‘‘अनुजानामि, भिक्खवे, भत्तग्गे चतूहि पञ्चहि थेरानुथेरेहि भिक्खूहि आगमेतु’’न्ति (चूळव॰ ३६२) वचनतो सङ्घत्थेरेन अनुमोदनत्थाय निसिन्ने हेट्ठा पटिपाटिया चतूहि निसीदितब्बं, अनुथेरे निसिन्ने महाथेरेन च हेट्ठा च तीहि निसीदितब्बं, पञ्चमे निसिन्ने उपरि चतूहि निसीदितब्बं, सङ्घत्थेरेन हेट्ठा दहरभिक्खुस्मिं अज्झिट्ठेपि सङ्घत्थेरतो पट्ठाय चतूहि निसीदितब्बमेव। सचे पन अनुमोदको भिक्खु ‘‘गच्छथ, भन्ते, आगमेतब्बकिच्चं नत्थी’’ति वदति, गन्तुं वट्टति। महाथेरेन ‘‘गच्छाम, आवुसो’’ति वुत्ते ‘‘गच्छथा’’ति वदति, एवम्पि वट्टति, ‘‘बहिगामे आगमिस्सामा’’ति आभोगं कत्वापि बहिगामं गन्त्वा अत्तनो निस्सितके ‘‘तुम्हे तस्स आगमनं आगमेथा’’ति वत्वापि गन्तुं वट्टतियेव। सचे पन मनुस्सा अत्तनो रुचितेन एकेन अनुमोदनं कारेन्ति, नेव तस्स अनुमोदतो आपत्ति, न महाथेरस्स भारो होति। उपनिसिन्नकथायमेव हि मनुस्सेसु कथापेन्तेसु थेरो आपुच्छितब्बो। महाथेरेन च अनुमोदनाय अज्झिट्ठोव आगमेतब्बोति इदमेत्थ लक्खणम्। ‘‘अनुजानामि, भिक्खवे, सति करणीये आनन्तरिकं भिक्खुं आपुच्छित्वा गन्तु’’न्ति (चूळव॰ ३६२) वचनतो पन वच्चादिपीळितेन अनन्तरं भिक्खुं आपुच्छित्वा गन्तब्बन्ति। इदं भत्तग्गवत्तम्।
१८९. पिण्डचारिकवत्ते पन पिण्डचारिकेन भिक्खुना ‘‘इदानि गामं पविसिस्सामी’’ति तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो। सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बन्तिआदि सब्बं भत्तग्गवत्ते वुत्तनयेनेव इधापि वेदितब्बम्।
निवेसनं पविसन्तेन सल्लक्खेतब्बं ‘‘इमिना पविसिस्सामि, इमिना निक्खमिस्सामी’’ति, नातिसहसा पविसितब्बं, नातिदूरे नाच्चासन्ने ठातब्बं, नातिचिरं ठातब्बं, नातिलहुकं निवत्तितब्बं, ठितेन सल्लक्खेतब्बं ‘‘भिक्खं दातुकामा वा अदातुकामा वा’’ति । सचे कम्मं वा निक्खिपति, आसना वा वुट्ठाति, कटच्छुं वा परामसति, भाजनं वा परामसति, ठपेति वा, ‘‘दातुकामस्सा’’ति ठातब्बम्। भिक्खाय दीयमानाय वामेन हत्थेन सङ्घाटिं उच्चारेत्वा दक्खिणेन हत्थेन पत्तं पणामेत्वा उभोहि हत्थेहि पत्तं पटिग्गहेत्वा भिक्खा पटिग्गहेतब्बा, इत्थी वा होतु पुरिसो वा, भिक्खादानसमये मुखं न ओलोकेतब्बं, सल्लक्खेतब्बं ‘‘सूपं दातुकामा वा अदातुकामा वा’’ति। सचे कटच्छुं वा परामसति, भाजनं वा परामसति, ठपेति वा, ‘‘दातुकामस्सा’’ति ठातब्बम्। भिक्खाय दिन्नाय सङ्घाटिया पत्तं पटिच्छादेत्वा साधुकं अतरमानेन निवत्तितब्बम्।
यो पठमं गामतो पिण्डाय पटिक्कमति, तेन आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, अवक्कारपाति धोवित्वा उपट्ठापेतब्बा, पानीयं परिभोजनीयं उपट्ठापेतब्बम्। यो पच्छा गामतो पिण्डाय पटिक्कमति, सचे होति भुत्तावसेसो, सचे आकङ्खति, भुञ्जितब्बम्। नो चे आकङ्खति, अप्पहरिते वा छड्डेतब्बं, अप्पाणके वा उदके ओपिलापेतब्बं, तेन आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं, अवक्कारपाति धोवित्वा पटिसामेतब्बा, पानीयं परिभोजनीयं पटिसामेतब्बं, भत्तग्गं सम्मज्जितब्बम्। यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं, तेन उपट्ठापेतब्बम्। सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेतब्बं, न च तप्पच्चया वाचा भिन्दितब्बाति। इदं पिण्डचारिकवत्तम्।
१९०. आरञ्ञिकवत्ते आरञ्ञिकेन भिक्खुना कालस्सेव उट्ठाय पत्तं थविकाय पक्खिपित्वा अंसे लग्गेत्वा चीवरं खन्धे करित्वा उपाहना आरोहित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा वसनट्ठानतो निक्खमितब्बम्। ‘‘इदानि गामं पविसिस्सामा’’ति उपाहना ओमुञ्चित्वा नीचं कत्वा पप्फोटेत्वा थविकाय पक्खिपित्वा अंसे लग्गेत्वा तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो। सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बन्तिआदि सब्बं गमनविधानं इधापि भत्तग्गवत्ते वुत्तनयेनेव वेदितब्बम्।
निवेसनं पविसन्तेन सल्लक्खेतब्बं ‘‘इमिना पविसिस्सामि, इमिना निक्खमिस्सामी’’तिआदि सब्बं भिक्खाचारविधानं पिण्डचारिकवत्ते वुत्तनयेनेव वेदितब्बम्। आरञ्ञिकेन भिक्खुना पानीयं परिभोजनीयं उपट्ठापेतब्बम्। सचे भाजनानि नप्पहोन्ति, पानीयमेव परिभोजनीयम्पि कत्वा उपट्ठापेतब्बम्। भाजनं अलभन्तेन वेळुनाळिकायपि उपट्ठापेतब्बम्। तम्पि अलभन्तस्स यथा समीपे उदकआवाटो होति, एवं कातब्बम्। अग्गि उपट्ठापेतब्बो, अरणिसहितं उपट्ठापेतब्बं, अरणिसहिते सति अग्गिं अकातुम्पि वट्टति। यथा च आरञ्ञिकस्स, एवं कन्तारप्पटिपन्नस्सपि अरणिसहितं इच्छितब्बम्। गणवासिनो पन तेन विनापि वट्टति। कत्तरदण्डो उपट्ठापेतब्बो, नक्खत्तपदानि उग्गहेतब्बानि सकलानि वा एकदेसानि वा, दिसाकुसलेन भवितब्बम्। इदं आरञ्ञिकवत्तम्।
१९१. सेनासनवत्ते यस्मिं विहारे विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो। विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं, निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं, भिसिबिम्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं, मञ्चो नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं नीहरित्वा एकमन्तं निक्खिपितब्बो, पीठं नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं नीहरित्वा एकमन्तं निक्खिपितब्बं, मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा, खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो, अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं, भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बम्। सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा। सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा। सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा। सचे अकता होति भूमि, उदकेन परिप्फोसित्वा परिप्फोसित्वा सम्मज्जितब्बा ‘‘मा विहारो रजेन उहञ्ञी’’ति, सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बम्।
न भिक्खुसामन्ता सेनासनं पप्फोटेतब्बं, न विहारसामन्ता सेनासनं पप्फोटेतब्बं, न पानीयसामन्ता सेनासनं पप्फोटेतब्बं, न परिभोजनीयसामन्ता सेनासनं पप्फोटेतब्बं, न पटिवाते अङ्गणे सेनासनं पप्फोटेतब्बं, अधोवाते सेनासनं पप्फोटेतब्बम्।
भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, मञ्चपटिपादका एकमन्तं ओतापेत्वा पमज्जित्वा अभिहरित्वा यथाठाने ठपेतब्बा, मञ्चो एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो, पीठं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अपटिघंसन्तेन असङ्घट्टेन्तेन कवाटपीठं अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं , भिसिबिम्बोहनं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, निसीदनपच्चत्थरणं ओतापेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं, खेळमल्लको एकमन्तं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो, अपस्सेनफलकं एकमन्तं ओतापेत्वा पमज्जित्वा यथाठाने ठपेतब्बम्। पत्तचीवरं निक्खिपितब्बं, पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो, न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो। चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं, ओरतो भोगं कत्वा चीवरं निक्खिपितब्बम्।
सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा। सचे पच्छिमा, उत्तरा, दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा। सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा। सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा।
सचे उक्लापं होति, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो, उपट्ठानसाला सम्मज्जितब्बा, अग्गिसाला सम्मज्जितब्बा, वच्चकुटि सम्मज्जितब्बा। सचे पानीयं न होति, पानीयं उपट्ठापेतब्बम्। सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बम्। सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बम्।
सचे वुड्ढेन सद्धिं एकविहारे विहरति, न वुड्ढं अनापुच्छा उद्देसो दातब्बो, न परिपुच्छा दातब्बा, न सज्झायो कातब्बो, न धम्मो भासितब्बो, न पदीपो कातब्बो, न पदीपो विज्झापेतब्बो, न वातपाना विवरितब्बा, न वातपाना थकेतब्बा। द्वारं नाम यस्मा महावळञ्जं, तस्मा तत्थ आपुच्छनकिच्चं नत्थि, सेसानि पन उद्देसदानादीनि आपुच्छित्वाव कातब्बानि, देवसिकम्पि आपुच्छितुं वट्टति। अथापि ‘‘भन्ते, आपुच्छितमेव होतू’’ति वुत्ते वुड्ढतरो ‘‘साधू’’ति सम्पटिच्छति, सयमेव वा ‘‘त्वं यथासुखं विहराही’’ति वदति, एवम्पि वट्टति। सभागस्स विस्सासेनपि वट्टतियेव। सचे वुड्ढेन सद्धिं एकचङ्कमे चङ्कमति, येन वुड्ढो, तेन परिवत्तेतब्बं, न च वुड्ढो सङ्घाटिकण्णेन घट्टेतब्बो। इदं सेनासनवत्तम्।
१९२. जन्ताघरवत्ते यो पठमं जन्ताघरं गच्छति, सचे छारिका उस्सन्ना होति, छारिका छड्डेतब्बा। सचे उक्लापं होति, जन्ताघरं सम्मज्जितब्बं, परिभण्डं सम्मज्जितब्बं, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो, जन्ताघरसाला सम्मज्जितब्बा, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, उदकदोणिया उदकं आसिञ्चितब्बम्। जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं, न थेरे भिक्खू अनुपखज्ज निसीदितब्बं, न नवा भिक्खू आसनेन पटिबाहितब्बा। सचे उस्सहति, जन्ताघरे थेरानं भिक्खूनं परिकम्मं कातब्बम्। जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बम्। सचे उस्सहति, उदकेपि थेरानं भिक्खूनं परिकम्मं कातब्बं, न थेरानं भिक्खूनं पुरतो नहायितब्बं, न उपरितो नहायितब्बं, नहातेन उत्तरन्तेन ओतरन्तानं मग्गो दातब्बो। यो पच्छा जन्ताघरा निक्खमति, सचे जन्ताघरं चिक्खल्लं होति, धोवितब्बं, मत्तिकादोणिं धोवित्वा जन्ताघरपीठं पटिसामेत्वा अग्गिं विज्झापेत्वा द्वारं थकेत्वा पक्कमितब्बम्। इदं जन्ताघरवत्तम्।
१९३. वच्चकुटिवत्ते यो वच्चकुटिं गच्छति, बहि ठितेन उक्कासितब्बं, अन्तो निसिन्नेनपि उक्कासितब्बं, चीवरवंसे वा चीवररज्जुया वा चीवरं निक्खिपित्वा साधुकं अतरमानेन वच्चकुटि पविसितब्बा, नातिसहसा पविसितब्बा, न उब्भजित्वा पविसितब्बा, वच्चपादुकाय ठितेन उब्भजितब्बं, न नित्थुनन्तेन वच्चो कातब्बो, न दन्तकट्ठं खादन्तेन वच्चो कातब्बो, न बहिद्धा वच्चदोणिकाय वच्चो कातब्बो, न बहिद्धा पस्सावदोणिकाय पस्सावो कातब्बो, न पस्सावदोणिकाय खेळो कातब्बो, फालितेन वा खरेन वा गण्ठिकेन वा कण्टकेन वा सुसिरेन वा पूतिना वा कट्ठेन न अवलेखितब्बं, अवलेखनकट्ठं पन अग्गहेत्वा पविट्ठस्स आपत्ति नत्थि, न अवलेखनकट्ठं वच्चकूपम्हि पातेतब्बं, वच्चपादुकाय ठितेन पटिच्छादेतब्बं, नातिसहसा निक्खमितब्बं, न उब्भजित्वा निक्खमितब्बं, आचमनपादुकाय ठितेन उब्भजितब्बं, न चपुचपुकारकं आचमेतब्बं, न आचमनसरावके उदकं सेसेतब्बम्। इदञ्च सब्बसाधारणट्ठानं सन्धाय वुत्तम्। तत्र हि अञ्ञे अञ्ञे आगच्छन्ति, तस्मा उदकं न सेसेतब्बम्। यं पन सङ्घिकेपि विहारे एकदेसे निबद्धगमनत्थाय कतं ठानं होति पुग्गलिकट्ठानं वा, तस्मिं वट्टति। विरेचनं पिवित्वा पुनप्पुनं पविसन्तस्सपि वट्टतियेव। आचमनपादुकाय ठितेन पटिच्छादेतब्बम्।
सचे वच्चकुटि उहता होति बहि वच्चमक्खिता, उदकं आहरित्वा धोवितब्बा। उदकं अत्थि, भाजनं नत्थि, असन्तं नाम होति। भाजनं अत्थि, उदकं नत्थि, एतम्पि असन्तम्। उभयस्मिं असति असन्तमेव, कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बम्। सचे अवलेखनपिटको पूरितो होति, अवलेखनकट्ठं छड्डेतब्बम्। सचे कचवरं अत्थि, वच्चकुटि सम्मज्जितब्बा, परिभण्डं सम्मज्जितब्बं, परिवेणं सम्मज्जितब्बं, कोट्ठको सम्मज्जितब्बो। सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बम्।
‘‘न, भिक्खवे, वच्चं कत्वा सति उदके नाचमेतब्बं, यो नाचमेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३७३) वचनतो उदके सति उदककिच्चं अकरोन्तस्स आपत्ति। सचे उदकं अत्थि, पटिच्छन्नट्ठानं पन नत्थि, भाजनेन नीहरित्वा आचमितब्बम्। भाजने असति पत्तेन नीहरितब्बं, पत्तेपि असति असन्तं नाम होति। ‘‘इदं अतिविवटं, पुरतो अञ्ञं उदकं भविस्सती’’ति गतस्स उदकं अलभन्तस्सेव भिक्खाचारवेला होति, कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बं, भुञ्जितुम्पि अनुमोदितुम्पि वट्टति। ‘‘न, भिक्खवे, वच्चकुटिया यथावुड्ढं वच्चो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, आगतपटिपाटिया वच्चं कातु’’न्ति (चुळव॰ ३७३) वचनतो वच्चकुटिं पविसन्तेन आगतपटिपाटिया पविसितब्बम्। वच्चकुटियं पस्सावट्ठाने नहानतित्थेति तीसुपि आगतपटिपाटियेव पमाणम्। इदं वच्चकुटिवत्तम्।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
उपज्झायादिवत्तविनिच्छयकथा समत्ता।