२४. सीमाविनिच्छयकथा

२४. सीमाविनिच्छयकथा
१५६. सीमाति एत्थ (कङ्खा॰ अट्ठ॰ निदानवण्णना) सीमा नामेसा बद्धसीमा अबद्धसीमाति दुविधा होति। तत्थ एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्ता निमित्तेन निमित्तं बन्धित्वा सम्मता सीमा बद्धसीमा नाम। अतिखुद्दका, अतिमहती, खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठितसम्मता, नदिया सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मताति इमेहि एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्तीति वचनतो एता विपत्तिसीमायो नाम।
तत्थ अतिखुद्दका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ति। अतिमहती नाम या केसग्गमत्तेनपि तियोजनं अतिक्कमित्वा सम्मता। खण्डनिमित्ता नाम अघटितनिमित्ता वुच्चति। पुरत्थिमाय दिसाय निमित्तं कित्तेत्वा अनुक्कमेन दक्खिणाय दिसाय पच्छिमाय उत्तराय दिसाय कित्तेत्वा पुन पुरत्थिमाय दिसाय पुब्बकित्तितं पटिकित्तेत्वा ठपेतुं वट्टति, एवं अखण्डनिमित्ता होति। सचे पन अनुक्कमेन आहरित्वा उत्तराय दिसाय निमित्तं कित्तेत्वा तत्थेव ठपेति, खण्डनिमित्ता होति। अपरापि खण्डनिमित्ता नाम या अनिमित्तुपगं तचसाररुक्खं वा खाणुकं वा पंसुपुञ्जं वा वालुकपुञ्जं वा अञ्ञतरं अन्तरा एकनिमित्तं कत्वा सम्मता। छायानिमित्ता नाम पब्बतछायादीनं यं किञ्चि छायं निमित्तं कत्वा सम्मता। अनिमित्ता नाम सब्बेन सब्बं निमित्तानि अकित्तेत्वा सम्मता। बहिसीमे ठितसम्मता नाम निमित्तानि कित्तेत्वा निमित्तानं बहि ठितेन सम्मता। नदिया, समुद्दे, जातस्सरे सम्मता नाम एतेसु नदिआदीसु सम्मता। सा हि एवं सम्मतापि ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव॰ १४७) वचनतो असम्मताव होति। सीमाय सीमं सम्भिन्दन्तेन सम्मता (महाव॰ अट्ठ॰ १४८) नाम अत्तनो सीमाय परेसं सीमं सम्भिन्दन्तेन सम्मता। सचे हि पोराणकस्स विहारस्स पुरत्थिमाय दिसाय अम्बो चेव जम्बु चाति द्वे रुक्खा अञ्ञमञ्ञं संसट्ठविटपा होन्ति, तेसु अम्बस्स पच्छिमदिसाभागे जम्बु, विहारसीमा च जम्बुं अन्तोकत्वा अम्बं कित्तेत्वा बद्धा होति। अथ पच्छा तस्स विहारस्स पुरत्थिमाय दिसाय विहारे कते सीमं बन्धन्ता भिक्खू तं अम्बं अन्तोकत्वा जम्बुं कित्तेत्वा बन्धन्ति , सीमाय सीमं सम्भिन्ना होति। तस्मा सचे पठमतरं कतस्स विहारस्स सीमा असम्मता होति, सीमाय उपचारो ठपेतब्बो। सचे सम्मता होति, पच्छिमकोटिया हत्थमत्ता सीमन्तरिका ठपेतब्बा। कुरुन्दियं ‘‘विदत्थिमत्तम्पि’’, महापच्चरियं ‘‘चतुरङ्गुलमत्तम्पि वट्टती’’ति वुत्तम्। एकरुक्खोपि च द्विन्नं सीमानं निमित्तं होति। सो पन वड्ढन्तो सीमसङ्करं करोति, तस्मा न कातब्बो। सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं अज्झोत्थरन्तेन सम्मता। सचे हि परेसं बद्धसीमं सकलं वा तस्सा पदेसं वा अन्तोकत्वा अत्तनो सीमं सम्मन्नन्ति, सीमाय सीमं अज्झोत्थरिता नाम होति। भिक्खुनीनं पन सीमं अज्झोत्थरित्वा अन्तोपि भिक्खूनं सीमं सम्मन्नितुं वट्टति। भिक्खुनीनम्पि भिक्खूनं सीमाय एसेव नयो। न हि ते अञ्ञमञ्ञस्स कम्मे गणपूरका होन्ति, न कम्मवाचं वग्गं करोन्ति। इति इमा एकादस विपत्तिसीमायो अतिक्कमित्वा सीमा सम्मन्नितब्बा।
१५७. तिविधसम्पत्तियुत्ता नाम निमित्तसम्पत्तिया परिससम्पत्तिया कम्मवाचासम्पत्तिया च युत्ता। तत्थ निमित्तसम्पत्तिया युत्ता नाम पब्बतनिमित्तं पासाणनिमित्तं वननिमित्तं रुक्खनिमित्तं मग्गनिमित्तं वम्मिकनिमित्तं नदीनिमित्तं उदकनिमित्तन्ति एवं वुत्तेसु अट्ठसु निमित्तेसु तस्मिं तस्मिं दिसाभागे यथालद्धानि निमित्तुपगानि निमित्तानि ‘‘पुरत्थिमाय दिसाय किं निमित्तम्। पब्बतो, भन्ते। एसो पब्बतो निमित्त’’न्तिआदिना नयेन सम्मा कित्तेत्वा सम्मता।
तत्रायं विनिच्छयो (महाव॰ अट्ठ॰ १३८) – विनयधरेन पुच्छितब्बं ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति? ‘‘पब्बतो, भन्ते’’ति। इदं पन उपसम्पन्नो वा आचिक्खतु अनुपसम्पन्नो वा, वट्टतियेव। पुन विनयधरेन ‘‘एसो पब्बतो निमित्त’’न्ति एवं निमित्तं कित्तेतब्बं, ‘‘एतं पब्बतं निमित्तं करोम, करिस्साम, निमित्तं कतो, निमित्तं होतु, होति, भविस्सती’’ति एवं पन कित्तेतुं न वट्टति। पासाणादीसुपि एसेव नयो। पुरत्थिमाय दिसाय, पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाय, दक्खिणाय अनुदिसाय, पच्छिमाय दिसाय, पच्छिमाय अनुदिसाय, उत्तराय दिसाय, उत्तराय अनुदिसाय किं निमित्तं? उदकं, भन्ते। एतं उदकं निमित्तन्ति कित्तेतब्बम्। एत्थ पन अट्ठपेत्वा पुन ‘‘पुरत्थिमाय दिसाय किं निमित्तं? पब्बतो, भन्ते। एसो पब्बतो निमित्त’’न्ति एवं पठमं कित्तितनिमित्तं कित्तेत्वाव ठपेतब्बम्। एवञ्हि निमित्तेन निमित्तं घटितं होति, निमित्तानि सकिं कित्तितानिपि कित्तितानेव होन्ति। अन्धकट्ठकथायं पन ‘‘तिक्खत्तुं सीममण्डलं बन्धन्तेन निमित्तं कित्तेतब्ब’’न्ति वुत्तम्।
१५८. इदानि निमित्तुपगानि पब्बतादीनि वेदितब्बानि – तिविधो पब्बतो सुद्धपंसुपब्बतो सुद्धपासाणपब्बतो उभयमिस्सकोति। सो तिविधोपि वट्टति, वालिकरासि पन न वट्टति। इतरोपि हत्थिप्पमाणतो ओमकतरो न वट्टति, हत्थिप्पमाणतो पट्ठाय सिनेरुप्पमाणोपि वट्टति। सचे चतूसु दिसासु चत्तारो तीसु वा तयो पब्बता होन्ति , चतूहि वा तीहि वा पब्बतनिमित्तेहि सम्मन्नितुम्पि वट्टति, द्वीहि पन निमित्तेहि एकेन वा सम्मन्नितुं न वट्टति। इतो परेसु पासाणनिमित्तादीसुपि एसेव नयो। तस्मा पब्बतनिमित्तं करोन्तेन पुच्छितब्बं ‘‘एकाबद्धो, न एकाबद्धो’’ति। सचे एकाबद्धो होति, न कातब्बो। तञ्हि चतूसु वा अट्ठसु वा दिसासु कित्तेन्तेनपि एकमेव निमित्तं कित्तितं होति, तस्मा यो एवं चक्कसण्ठानेन विहारम्पि परिक्खिपित्वा ठितो पब्बतो, तं एकदिसाय कित्तेत्वा अञ्ञासु दिसासु तं बहिद्धा कत्वा अन्तो अञ्ञानि निमित्तानि कित्तेतब्बानि। सचे पब्बतस्स ततियभागं वा उपड्ढं वा अन्तोसीमाय कत्तुकामा होन्ति, पब्बतं अकित्तेत्वा यत्तकं पदेसं अन्तो कत्तुकामा, तस्स परतो तस्मिंयेव पब्बते जातरुक्खवम्मिकादीसु अञ्ञतरं निमित्तं कित्तेतब्बम्। सचे एकयोजनद्वियोजनप्पमाणं सब्बं पब्बतं अन्तो कत्तुकामा होन्ति, पब्बतस्स परतो भूमियं जातरुक्खवम्मिकादीनि निमित्तानि कित्तेतब्बानि।
पासाणनिमित्ते अयगुळोपि पासाणसङ्ख्यमेव गच्छति, तस्मा यो कोचि पासाणो वट्टति। पमाणतो पन हत्थिप्पमाणो पब्बतसङ्ख्यं गतो, तस्मा सो न वट्टति, महागोणमहामहिंसप्पमाणो पन वट्टति। हेट्ठिमपरिच्छेदेन द्वत्तिंसपलगुळपिण्डप्पमाणो वट्टति, ततो खुद्दकतरो इट्ठका वा महन्तीपि न वट्टति, अनिमित्तुपगपासाणानं रासिपि न वट्टति, पगेव पंसुवालुकरासि। भूमिसमो खलमण्डलसदिसो पिट्ठिपासाणो वा भूमितो खाणुको विय उट्ठितपासाणो वा होति, सोपि पमाणुपगो चे, वट्टति। पिट्ठिपासाणो अतिमहन्तोपि पासाणसङ्ख्यमेव गच्छति, तस्मा सचे महतो पिट्ठिपासाणस्स एकप्पदेसं अन्तोसीमाय कत्तुकामा होन्ति, तं अकित्तेत्वा तस्सुपरि अञ्ञो पासाणो कित्तेतब्बो। सचे पिट्ठिपासाणुपरि विहारं करोन्ति, विहारमज्झेन वा पिट्ठिपासाणो विनिविज्झित्वा गच्छति, एवरूपो पिट्ठिपासाणो न वट्टति। सचे हि तं कित्तेन्ति, निमित्तस्स उपरि विहारो होति, निमित्तञ्च नाम बहिसीमाय होति, विहारोपि बहिसीमायं आपज्जति। विहारं परिक्खिपित्वा ठितपिट्ठिपासाणो एकत्थ कित्तेत्वा अञ्ञत्थ न कित्तेतब्बो।
वननिमित्ते तिणवनं वा तचसारतालनाळिकेरादिरुक्खवनं वा न वट्टति, अन्तोसारानं पन साकसालादीनं अन्तोसारमिस्सकानं वा रुक्खानं वनं वट्टति, तञ्च खो हेट्ठिमपरिच्छेदेन चतुपञ्चरुक्खमत्तम्पि, ततो ओरं न वट्टति, परं योजनसतिकम्पि वट्टति। सचे पन वनमज्झे विहारं करोन्ति, वनं न कित्तेतब्बम्। एकदेसं अन्तोसीमाय कातुकामेहिपि वनं अकित्तेत्वा तत्थ रुक्खपासाणादयो कित्तेतब्बा। विहारं परिक्खिपित्वा ठितवनं एकत्थ कित्तेत्वा अञ्ञत्थ न कित्तेतब्बम्।
रुक्खनिमित्ते तचसारो तालनाळिकेरादिरुक्खो न वट्टति, अन्तोसारो जीवमानको अन्तमसो उब्बेधतो अट्ठङ्गुलो परिणाहतो सूचिदण्डकप्पमाणोपि वट्टति। ततो ओरं न वट्टति, परं द्वादसयोजनो सुप्पतिट्ठितनिग्रोधोपि वट्टति। वंसनळकसरावादीसु बीजं रोपेत्वा वड्ढापितो पमाणुपगोपि न वट्टति, ततो अपनेत्वा पन तं खणम्पि भूमियं रोपेत्वा कोट्ठकं कत्वा उदकं आसिञ्चित्वा कित्तेतुं वट्टति। नवमूलसाखानिग्गमनं अकारणं, खन्धं छिन्दित्वा रोपिते पन एतं युज्जति। कित्तेन्तेन च ‘‘रुक्खो’’तिपि वत्तुं वट्टति ‘‘साकरुक्खो’’तिपि ‘‘सालरुक्खो’’तिपि। एकाबद्धं पन सुप्पतिट्ठितनिग्रोधसदिसं एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति।
मग्गनिमित्ते अरञ्ञखेत्तनदीतळाकमग्गादयो न वट्टन्ति, जङ्घमग्गो वा सकटमग्गो वा वट्टति। यो निब्बिज्झित्वा द्वे तीणि गामन्तरानि गच्छति, यो पन जङ्घमग्गसकटमग्गतो ओक्कमित्वा पुन सकटमग्गमेव ओतरति, ये वा जङ्घमग्गसकटमग्गा अवळञ्जा, ते न वट्टन्ति, जङ्घसत्थसकटसत्थेहि वळञ्जियमानायेव वट्टन्ति। सचे द्वे मग्गा निक्खमित्वा पच्छा सकटधुरमिव एकीभवन्ति, द्वेधा भिन्नट्ठाने वा सम्बन्धट्ठाने वा सकिं कित्तेत्वा पुन न कित्तेतब्बा। एकाबद्धनिमित्तञ्हेतं होति। सचे विहारं परिक्खिपित्वा चत्तारो मग्गा चतूसु दिसासु गच्छन्ति, मज्झे एकं कित्तेत्वा अपरं कित्तेतुं न वट्टति। एकाबद्धनिमित्तञ्हेतम्। कोणं निब्बिज्झित्वा गतं पन परभागे कित्तेतुं वट्टति। विहारमज्झेन निब्बिज्झित्वा गतमग्गो पन न कित्तेतब्बो, कित्तिते निमित्तस्स उपरि विहारो होति। सचे सकटमग्गस्स अन्तिमचक्कमग्गं निमित्तं करोन्ति, मग्गो बहिसीमाय होति, सचे बाहिरचक्कमग्गं निमित्तं करोन्ति, बाहिरचक्कमग्गो बहिसीमाय होति , सेसं अन्तोसीमं भजति। मग्गं कित्तेन्तेन ‘‘मग्गो पन्थो पथो पज्जो’’तिआदीसु दससु येन केनचि नामेन च कित्तेतुं वट्टति, परिखासण्ठानेन विहारं परिक्खिपित्वा गतमग्गो एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति।
वम्मिकनिमित्ते हेट्ठिमपरिच्छेदेन तं दिवसं जातो अट्ठङ्गुलुब्बेधो गोविसाणप्पमाणोपि वम्मिको वट्टति, ततो ओरं न वट्टति। परं हिमवन्तपब्बतसदिसोपि वट्टति, विहारं परिक्खिपित्वा ठितं पन एकाबद्धं एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति।
नदीनिमित्ते यस्सा धम्मिकानं राजूनं काले अन्वड्ढमासं अनुदसाहं अनुपञ्चाहन्ति एवं देवे वस्सन्ते वलाहकेसु विगतमत्तेसु सोतं पच्छिज्जति, अयं नदीसङ्ख्यं न गच्छति। यस्सा पन ईदिसे सुवुट्ठिकाले वस्सानस्स चातुमासे सोतं न पच्छिज्जति, यत्थ तित्थेन वा अतित्थेन वा सिक्खाकरणीये आगतलक्खणेन तिमण्डलं पटिच्छादेत्वा अन्तरवासकं अनुक्खिपित्वा उत्तरन्तिया भिक्खुनिया एकङ्गुलद्वङ्गुलमत्तम्पि अन्तरवासको तेमियति, अयं नदी सीमं बन्धन्तानं निमित्तं होति। भिक्खुनिया नदीपारगमनेपि उपोसथादिसङ्घकम्मकरणेपि नदीपारसीमासम्मन्ननेपि अयमेव नदी। या पन मग्गो विय सकटधुरसण्ठानेन वा परिखासण्ठानेन वा विहारं परिक्खिपित्वा गता, तं एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति। विहारस्स चतूसु दिसासु अञ्ञमञ्ञं विनिब्बिज्झित्वा गते नदीचतुक्केपि एसेव नयो। असम्मिस्सा नदियो पन चतस्सोपि कित्तेतुं वट्टति। सचे वतिं करोन्तो विय रुक्खपादे निखणित्वा वल्लिपलालादीहि नदीसोतं रुन्धन्ति, उदकं अज्झोत्थरित्वा आवरणं पवत्ततियेव, निमित्तं कातुं वट्टति। यथा पन उदकं न पवत्तति, एवं सेतुम्हि कते अपवत्तमाना नदीनिमित्तं कातुं न वट्टति, पवत्तनट्ठाने नदीनिमित्तं, अप्पवत्तनट्ठाने उदकनिमित्तं कातुं वट्टति। या पन दुब्बुट्ठिकाले वा गिम्हे वा निरुदकभावेन न पवत्तति, सा वट्टति। महानदितो उदकमातिकं नीहरन्ति, सा कुन्नदीसदिसा हुत्वा तीणि सस्सानि सम्पादेन्ती निच्चं पवत्तति, किञ्चापि पवत्तति, निमित्तं कातुं न वट्टति। या पन मूले महानदितो नीहतापि कालन्तरेन तेनेव नीहतमग्गेन नदिं भिन्दित्वा सयं गच्छति, गच्छन्ती परतो सुसुमारादिसमाकिण्णा नावादीहि सञ्चरितब्बा नदी होति, तं निमित्तं कातुं वट्टति।
उदकनिमित्ते निरुदकट्ठाने नावाय वा चाटिआदीसु वा उदकं पूरेत्वा उदकनिमित्तं कित्तेतुं न वट्टति, भूमिगतमेव वट्टति। तञ्च खो अप्पवत्तनउदकं आवाटपोक्खरणीतळआकजातस्सरलोणिसमुद्दादीसु ठितं, अट्ठितं पन ओघनदीउदकवाहकमातिकादीसु उदकं न वट्टति । अन्धकट्ठकथायं पन ‘‘गम्भीरेसु आवाटादीसु उक्खेपिमं उदकं निमित्तं न कातब्ब’’न्ति वुत्तं, तं दुवुत्तं, अत्तनोमतिमत्तमेव। ठितं पन अन्तमसो सूकरखतायपि गामदारकानं कीळनवापियम्पि तं खणञ्ञेव पथवियं आवाटं कत्वा कुटेहि आहरित्वा पूरितउदकम्पि सचे याव कम्मवाचापरियोसाना तिट्ठति, अप्पं वा होतु बहुं वा, वट्टति। तस्मिं पन ठाने निमित्तसञ्ञाकरणत्थं पासाणवालिकापंसुआदिरासि वा पासाणत्थम्भो वा दारुत्थम्भो वा कातब्बो। तं कातुं कारेतुञ्च भिक्खुस्स वट्टति, लाभसीमायं पन न वट्टति। समानसंवासकसीमा कस्सचि पीळनं न करोति, केवलं भिक्खूनं विनयकम्ममेव साधेति, तस्मा एत्थ वट्टति।
इमेहि च अट्ठहि निमित्तेहि असम्मिस्सेहिपि अञ्ञमञ्ञं सम्मिस्सेहिपि सीमा सम्मन्नितुं वट्टतियेव। सा एवं सम्मन्नित्वा बज्झमाना एकेन द्वीहि वा निमित्तेहि अबद्धा होति, तीणि पन आदिं कत्वा वुत्तप्पकारानं निमित्तानं सतेनपि बद्धा होति। सा तीहि सिङ्घाटकसण्ठाना होति, चतूहि चतुरस्सा वा सिङ्घाटकअड्ढचन्दमुदिङ्गादिसण्ठाना वा, ततो अधिकेहि नानासण्ठाना। एवं वुत्तनयेन निमित्तानि कित्तेत्वा सम्मता ‘‘निमित्तसम्पत्तियुत्ता’’ति वेदितब्बा।
१५९. परिससम्पत्तियुत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा यावतिका तस्मिं गामखेत्ते बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वा ठिता भिक्खू, ते सब्बे हत्थपासे वा कत्वा छन्दं वा आहरित्वा सम्मता।
१६०. कम्मवाचासम्पत्तियुत्ता नाम –
‘‘सुणातु मे, भन्ते, सङ्घो, यावता समन्ता निमित्ता कित्तिता, यदि सङ्घस्स पत्तकल्लं, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नेय्य समानसंवासं एकूपोसथं, एसा ञत्ति।
‘‘सुणातु मे, भन्ते, सङ्घो, यावता समन्ता निमित्ता कित्तिता, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नति समानसंवासं एकूपोसथं, यस्सायस्मतो खमति एतेहि निमित्तेहि सीमाय सम्मुति समानसंवासाय एकूपोसथाय, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।
‘‘सम्मता सीमा सङ्घेन एतेहि निमित्तेहि समानसंवासा एकूपोसथा, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव॰ १३९) –
एवं वुत्ताय परिसुद्धाय ञत्तिदुतियकम्मवाचाय सम्मता। कम्मवाचापरियोसाने निमित्तानं अन्तो सीमा होति, निमित्तानि सीमतो बहि होन्ति।
१६१. एवं बद्धाय च सीमाय तिचीवरेन विप्पवाससुखत्थं दळ्हीकम्मत्थञ्च अविप्पवाससम्मुति कातब्बा। सा पन एवं कत्तब्बा –
‘‘सुणातु मे, भन्ते, सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा, यदि सङ्घस्स पत्तकल्लं, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नेय्य ठपेत्वा गामञ्च गामूपचारञ्च, एसा ञत्ति।
‘‘सुणातु मे, भन्ते, सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नति ठपेत्वा गामञ्च गामूपचारञ्च, यस्सायस्मतो खमति एतिस्सा सीमाय तिचीवरेन अविप्पवासाय सम्मुति ठपेत्वा गामञ्च गामूपचारञ्च, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।
‘‘सम्मता सा सीमा सङ्घेन तिचीवरेन अविप्पवासा ठपेत्वा गामञ्च गामूपचारञ्च, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव॰ १४३)।
एत्थ (महाव॰ अट्ठ॰ १४४) च निगमनगरानम्पि गामेनेव सङ्गहो वेदितब्बो। गामूपचारोति परिक्खित्तस्स परिक्खेपो, अपरिक्खित्तस्स परिक्खेपोकासो। इमेसु पन गामगामूपचारेसु अधिट्ठिततेचीवरिको भिक्खु परिहारं न लभति। अयञ्हि अविप्पवाससीमा ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति वुत्तत्ता गामञ्च गामूपचारञ्च न ओत्थरति, समानसंवासकसीमाव ओत्थरति। समानसंवासकसीमा चेत्थ अत्तनो धम्मताय गच्छति, अविप्पवाससीमा पन यत्थ समानसंवासकसीमा, तत्थेव गच्छति। न हि तस्सा विसुं निमित्तकित्तनं अत्थि, तत्थ सचे अविप्पवासाय सम्मुतिकाले गामो अत्थि, तं सा न ओत्थरति । सचे पन सम्मताय सीमाय पच्छा गामो निविसति, सोपि सीमसङ्ख्यंयेव गच्छति। यथा च पच्छा निविट्ठो, एवं पठमं निविट्ठस्स पच्छा वड्ढितप्पदेसोपि सीमसङ्ख्यमेव गच्छति। सचे सीमासम्मुतिकाले गेहानि कतानि, ‘‘पविसिस्सामा’’ति आलयोपि अत्थि, मनुस्सा पन अप्पविट्ठा, पोराणकगामं वा सचे गेहमेव छड्डेत्वा अञ्ञत्थ गता, अगामोयेव एस, सीमा ओत्थरति। सचे पन एकम्पि कुलं पविट्ठं वा अगतं वा अत्थि, गामोयेव, सीमा न ओत्थरति। अयमेत्थ सङ्खेपो।
१६२. अयं पन वित्थारो (महाव॰ अट्ठ॰ १३८) सीमं बन्धितुकामेन हि सामन्तविहारेसु भिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा बद्धसीमविहारानं सीमाय सीमन्तरिकं, अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये सचे एकस्मिं गामखेत्ते सीमं बन्धितुकामा, ये तत्थ बद्धसीमविहारा, तेसु भिक्खूनं ‘‘मयं अज्ज सीमं बन्धिस्साम, तुम्हे सकसीमाय परिच्छेदतो मा निक्खमित्था’’ति पेसेतब्बम्। ये अबद्धसीमविहारा, तेसु भिक्खू एकज्झं सन्निपातेतब्बा, छन्दारहानं छन्दो आहरापेतब्बो। ‘‘सचे अञ्ञानिपि गामखेत्तानि अन्तोकातुकामा, तेसु गामेसु ये भिक्खू वसन्ति, तेहिपि आगन्तब्बं, अनागच्छन्तानं छन्दो आहरितब्बो’’ति महासुमत्थेरो आह। महापदुमत्थेरो पन ‘‘नानागामखेत्तानि नाम पाटियेक्कं बद्धसीमसदिसानि, न ततो छन्दपारिसुद्धि आगच्छति, अन्तोनिमित्तगतेहि पन भिक्खूहि आगन्तब्ब’’न्ति वत्वा पुन आह ‘‘समानसंवासकसीमासम्मन्ननकाले आगमनम्पि अनागमनम्पि वट्टति, अविप्पवाससीमासम्मन्ननकाले पन अन्तोनिमित्तगतेहि आगन्तब्बं, अनागच्छन्तानं छन्दो आहरितब्बो’’ति।
एवं सन्निपतितेसु भिक्खूसु छन्दारहानं छन्दे आहटे तेसु तेसु मग्गेसु नदीतित्थगामद्वारादीसु च आगन्तुकभिक्खूनं सीघं सीघं हत्थपासनयनत्थञ्चेव बहिसीमकरणत्थञ्च आरामिके चेव समणुद्देसे च ठपेत्वा भेरिसञ्ञं वा सङ्खसञ्ञं वा कत्वा निमित्तकित्तनानन्तरं वुत्ताय ‘‘सुणातु मे भन्ते सङ्घो’’तिआदिकाय कम्मवाचाय सीमा बन्धितब्बा। कम्मवाचापरियोसानेयेव निमित्तानि बहिकत्वा हेट्ठा पथवीसन्धारकं उदकपरियन्तं कत्वा सीमा गता होति।
१६३. इमं पन समानसंवासकसीमं सम्मन्नन्तेहि पब्बज्जूपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं पठमं खण्डसीमा बन्धितब्बा। तं पन बन्धन्तेहि वत्तं जानितब्बम्। सचे हि बोधिचेतियभत्तसालादीनि सब्बवत्थूनि पतिट्ठापेत्वा कतविहारे बन्धन्ति, विहारमज्झे बहूनं समोसरणट्ठाने अबन्धित्वा विहारपच्चन्ते विवित्तोकासे बन्धितब्बा। अकतविहारे बन्धन्तेहि बोधिचेतियादीनं सब्बवत्थूनं ठानं सल्लक्खेत्वा यथा पतिट्ठितेसु वत्थूसु विहारपच्चन्ते विवित्तोकासे होति, एवं बन्धितब्बा। सा हेट्ठिमपरिच्छेदेन सचे एकवीसति भिक्खू गण्हाति, वट्टति, ततो ओरं न वट्टति, परं भिक्खुसहस्सं गण्हन्तीपि वट्टति। तं बन्धन्तेहि सीममाळकस्स समन्ता निमित्तुपगा पासाणा ठपेतब्बा, न खण्डसीमाय ठितेहि महासीमा बन्धितब्बा, न महासीमाय ठितेहि खण्डसीमा, खण्डसीमायमेव पन ठत्वा खण्डसीमा बन्धितब्बा।
तत्रायं बन्धनविधि – समन्ता ‘‘एसो पासाणो निमित्त’’न्ति एवं निमित्तानि कित्तेत्वा कम्मवाचाय सीमा सम्मन्नितब्बा। अथ तस्सा एव दळ्हीकम्मत्थं अविप्पवासकम्मवाचा कातब्बा। एवञ्हि ‘‘सीमं समूहनिस्सामा’’ति आगता समूहनितुं न सक्खिस्सन्ति। सीमं सम्मन्नित्वा बहि सीमन्तरिकपासाणा ठपेतब्बा। सीमन्तरिका पच्छिमकोटिया एकरतनप्पमाणा वट्टति। ‘‘विदत्थिप्पमाणापि वट्टती’’ति कुरुन्दियं, ‘‘चतुरङ्गुलप्पमाणापि वट्टती’’ति महापच्चरियं वुत्तम्। सचे पन विहारो महा होति, द्वेपि तिस्सोपि ततुत्तरिम्पि खण्डसीमायो बन्धितब्बा।
एवं खण्डसीमं सम्मन्नित्वा महासीमसम्मुतिकाले खण्डसीमतो निक्खमित्वा महासीमायं ठत्वा समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा, ततो अवसेसनिमित्तानि कित्तेत्वा हत्थपासं अविजहन्तेहि कम्मवाचाय समानसंवासकसीमं सम्मन्नित्वा तस्सा दळ्हीकम्मत्थं अविप्पवासकम्मवाचापि कातब्बा। एवञ्हि ‘‘सीमं समूहनिस्सामा’’ति आगता समूहनितुं न सक्खिस्सन्ति। सचे पन खण्डसीमाय निमित्तानि कित्तेत्वा ततो सीमन्तरिकाय निमित्तानि कित्तेत्वा महासीमाय निमित्तानि कित्तेन्ति, एवं तीसु ठानेसु निमित्तानि कित्तेत्वा यं सीमं इच्छन्ति, तं पठमं बन्धितुं वट्टति। एवं सन्तेपि यथावुत्तनयेन खण्डसीमतोव पट्ठाय बन्धितब्बा। एवं बद्धासु पन सीमासु खण्डसीमाय ठिता भिक्खू महासीमाय कम्मं करोन्तानं न कोपेन्ति, महासीमाय वा ठिता खण्डसीमाय करोन्तानं, सीमन्तरिकाय पन ठिता उभिन्नम्पि न कोपेन्ति। गामखेत्ते ठत्वा कम्मं करोन्तानं पन सीमन्तरिकाय ठिता कोपेन्ति। सीमन्तरिका हि गामखेत्तं भजति।
सीमा च नामेसा न केवला पथवीतलेयेव बद्धा बद्धा नाम होति, अथ खो पिट्ठिपासाणेपि कुटिगेहेपि लेणेपि पासादेपि पब्बतमत्थकेपि बद्धा बद्धायेव होति। तत्थ पिट्ठिपासाणे बन्धन्तेहि पासाणपिट्ठियं राजिं वा कोट्टेत्वा उदुक्खलं वा खणित्वा निमित्तं न कातब्बं, निमित्तुपगपासाणे ठपेत्वा निमित्तानि कित्तेतब्बानि। कम्मवाचापरियोसाने सीमा पथवीसन्धारकं उदकपरियन्तं कत्वा ओतरति। निमित्तपासाणा यथाठाने न तिट्ठन्ति, तस्मा समन्ततो राजि वा उपट्ठापेतब्बा, चतूसु वा कोणेसु पासाणा विज्झितब्बा, ‘‘अयं सीमापरिच्छेदो’’ति वत्वा अक्खरानि वा छिन्दितब्बानि। केचि उसूयका ‘‘सीमं झापेस्सामा’’ति अग्गिं देन्ति, पासाणाव झायन्ति, न सीमा।
कुटिगेहेपि भित्तिं अकित्तेत्वा एकवीसतिया भिक्खूनं ओकासट्ठानं अन्तोकरित्वा पासाणनिमित्तानि ठपेत्वा सीमा सम्मन्नितब्बा, अन्तोकुट्टमेव सीमा होति। सचे अन्तोकुट्टे एकवीसतिया भिक्खूनं ओकासो नत्थि, पमुखे निमित्तपासाणे ठपेत्वा सम्मन्नितब्बा। सचे एवम्पि नप्पहोति, बहि निब्बोदकपतनट्ठानेपि निमित्तानि ठपेत्वा सम्मन्नितब्बा। एवं सम्मताय पन सब्बं कुटिगेहं सीमट्ठमेव होति।
चतुभित्तियलेणेपि बन्धन्तेहि कुट्टं अकित्तेत्वा पासाणाव कित्तेतब्बा, अन्तो ओकासे असति पमुखेपि निमित्तानि ठपेतब्बानि, एवं लेणस्स अन्तो च बहि च सीमा होति।
उपरिपासादेपि भित्तिं अकित्तेत्वा अन्तोपासाणे ठपेत्वा सीमा सम्मन्नितब्बा। सचे नप्पहोति, पमुखेपि पासाणे ठपेत्वा सम्मन्नितब्बा। एवं सम्मता उपरिपासादेयेव होति, हेट्ठा न ओतरति। सचे पन बहूसु थम्भेसु तुलानं उपरि कतपासादस्स हेट्ठिमतले कुट्टो यथा निमित्तानं अन्तो होति, एवं उट्ठहित्वा तुलारुक्खेहि एकसम्बन्धो ठितो, हेट्ठापि ओतरति, एकथम्भपासादस्स पन उपरितले बद्धा सीमा। सचे थम्भमत्थके एकवीसतिया भिक्खूनं ओकासो होति, हेट्ठा ओतरति। सचे पासादभित्तितो निग्गतेसु निय्यूहकादीसु पासाणे ठपेत्वा सीमं बन्धन्ति, पासादभित्ति अन्तोसीमाय होति। हेट्ठा पनस्सा ओतरणानोतरणं वुत्तनयेनेव वेदितब्बम्।
हेट्ठापासादे कित्तेन्तेहिपि भित्ति च रुक्खत्थम्भा च न कित्तेतब्बा, भित्तिलग्गे पन पासाणत्थम्भे कित्तेतुं वट्टति। एवं कित्तिता सीमा हेट्ठापासादस्स परियन्तथम्भानं अन्तोयेव होति। सचे पन हेट्ठापासादस्स कुट्टो उपरिमतलेन सम्बद्धो होति, उपरिपासादम्पि अभिरुहति। सचे पासादस्स बहि निब्बोदकपतनट्ठाने निमित्तानि करोन्ति, सब्बो पासादो सीमट्ठो होति।
पब्बतमत्थके तलं होति एकवीसतिया भिक्खूनं ओकासारहं, तत्थ पिट्ठिपासाणे विय सीमं बन्धन्ति, हेट्ठापब्बतेपि तेनेव परिच्छेदेन सीमा ओतरति। तालमूलकपब्बतेपि उपरि सीमा बद्धा हेट्ठा ओतरतेव। यो पन वितानसण्ठानो होति, उपरि एकवीसतिया भिक्खूनं ओकासो अत्थि, हेट्ठा नत्थि, तस्सुपरि बद्धा सीमा हेट्ठा न ओतरति। एवं मुदिङ्गसण्ठानो वा होतु पणवसण्ठानो वा, यस्स हेट्ठा वा मज्झे वा सीमप्पमाणं नत्थि, तस्स उपरि बद्धा सीमा हेट्ठा न ओतरति। यस्स पन द्वे कूटानि आसन्ने ठितानि, एकस्सपि उपरि सीमप्पमाणं नप्पहोति, तस्स कूटन्तरं चिनित्वा वा पूरेत्वा वा एकाबद्धं कत्वा उपरि सीमा सम्मन्नितब्बा। एको सप्पफणसदिसो पब्बतो, तस्स उपरि सीमप्पमाणस्स अत्थिताय सीमं बन्धन्ति, तस्स चे हेट्ठा आकासपब्भारं होति, सीमा न ओतरति। सचे पनस्स वेमज्झे सीमप्पमाणो सुसिरपासाणो होति, ओतरति, सो च पासाणो सीमट्ठोयेव होति। अथापिस्स हेट्ठालेणस्स कुट्टो अग्गकोटिं आहच्च तिट्ठति , ओतरति, हेट्ठा च उपरि च सीमायेव होति। सचे पन हेट्ठा उपरिमस्स सीमापरिच्छेदस्स पारतो अन्तोलेणं होति, बहि सीमा न ओतरति। अथापि उपरिमस्स सीमापरिच्छेदस्स ओरतो बहि लेणं होति, अन्तो सीमा न ओतरति। अथापि उपरि सीमापरिच्छेदो खुद्दको, हेट्ठा लेणं महन्तं सीमापरिच्छेदमतिक्कमित्वा ठितं, सीमा उपरियेव होति, हेट्ठा न ओतरति। यदि पन लेणं खुद्दकं सब्बपच्छिमसीमापरिमाणं, उपरि सीमा महती नं अज्झोत्थरित्वा ठिता, सीमा ओतरति। अथ लेणं अतिखुद्दकं सीमप्पमाणं न होति, सीमा उपरियेव होति, हेट्ठा न ओतरति। सचे ततो उपड्ढं भिज्जित्वा पतति, सीमप्पमाणं चेपि होति, बहि पतितं असीमा। अपतितं पन यदि सीमप्पमाणं, सीमा होतियेव।
खण्डसीमा च नीचवत्थुका होति, तं पूरेत्वा उच्चवत्थुकं करोन्ति, सीमायेव। सीमाय गेहं करोन्ति, सीमट्ठकमेव होति। सीमाय पोक्खरणिं खणन्ति, सीमायेव। ओघो सीमामण्डलं ओत्थरित्वा गच्छति, सीमामाळके अट्टं बन्धित्वा कम्मं कातुं वट्टति। सीमाय हेट्ठा उमङ्गनदी होति, इद्धिमा भिक्खु तत्थ निसीदति। सचे सा नदी पठमं गता, सीमा पच्छा बद्धा, कम्मं न कोपेति। अथ पठमं सीमा बद्धा, पच्छा नदी गता, कम्मं कोपेति, हेट्ठापथवीतले ठितो पन कोपेतियेव।
सीमामाळके वटरुक्खो होति, तस्स साखा वा ततो निग्गतपारोहो वा महासीमाय पथवीतलं वा तत्थजातरुक्खादीनि वा आहच्च तिट्ठति, महासीमं वा सोधेत्वा कम्मं कातब्बं, ते वा साखापारोहा छिन्दित्वा बहिट्ठका कातब्बा। अनाहच्च ठितसाखादीसु आरुळ्हभिक्खू हत्थपासं आनेतब्बा। एवं महासीमाय जातरुक्खस्स साखा वा पारोहो वा वुत्तनयेनेव सीमामाळके पतिट्ठाति, वुत्तनयेनेव सीमं सोधेत्वा वा कम्मं कातब्बं, ते वा साखापारोहा छिन्दित्वा बहिट्ठका कातब्बा। सचे माळके कम्मे करियमाने कोचि भिक्खु माळकस्स अन्तो पविसित्वा वेहासं ठितसाखाय निसीदति, पादा वास्स भूमिगता होन्ति, निवासनपारुपनं वा भूमिं फुसति, कम्मं कातुं न वट्टति। पादे पन निवासनपारुपनञ्च उक्खिपापेत्वा कातुं कम्मं वट्टति, इदञ्च लक्खणं पुरिमनयेपि वेदितब्बम्। अयं पन विसेसो – तत्र उक्खिपापेत्वा कातुं न वट्टति, हत्थपासमेव आनेतब्बो। सचे अन्तोसीमतो पब्बतो अब्भुग्गच्छति, तत्रट्ठो भिक्खु हत्थपासं आनेतब्बो। इद्धिया अन्तोपब्बतं पविट्ठेपि एसेव नयो। बज्झमाना एव हि सीमा पमाणरहितं पदेसं न ओतरति, बद्धाय सीमाय जातं यं किञ्चि यत्थ कत्थचि एकसम्बन्धेन गतं सीमासङ्ख्यमेव गच्छतीति।
तियोजनपरमं पन सीमं सम्मन्नन्तेन मज्झे ठत्वा यथा चतूसुपि दिसासु दियड्ढदियड्ढयोजनं होति, एवं सम्मन्नितब्बा। सचे पन मज्झे ठत्वा एकेकदिसतो तियोजनं करोन्ति, छयोजनं होतीति न वट्टति। चतुरस्सं वा तिकोणं वा सम्मन्नन्तेन यथा कोणतो कोणं तियोजनं होति, एवं सम्मन्नितब्बा। सचे हि येन केनचि परियन्तेन केसग्गमत्तम्पि तियोजनं अतिक्कामेति, आपत्तिञ्च आपज्जति, सीमा च असीमा होति।
१६४. ‘‘न, भिक्खवे, नदीपारसीमा सम्मन्नितब्बा, यो सम्मन्नेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १४०) वचनतो नदीपारसीमा न सम्मन्नितब्बा। यत्र पन धुवनावा वा धुवसेतु वा अभिमुखतित्थेयेव अत्थि, एवरूपं नदीपारसीमं सम्मन्नितुं वट्टति। ‘‘अनुजानामि, भिक्खवे, यत्थस्स धुवनावा वा धुवसेतु वा, एवरूपं नदीपारसीमं सम्मन्नितु’’न्ति हि वुत्तम्। सचे धुवनावा वा धुवसेतु वा अभिमुखतित्थे नत्थि, ईसकं उद्धं अभिरुहित्वा अधो वा ओरोहित्वा अत्थि, एवम्पि वट्टति। करविकतिस्सत्थेरो पन ‘‘गावुतमत्तब्भन्तरेपि वट्टती’’ति आह।
इमञ्च पन नदीपारसीमं सम्मन्नन्तेन एकस्मिञ्च तीरे ठत्वा उपरिसोते नदीतीरे निमित्तं कित्तेत्वा ततो पट्ठाय अत्तानं परिक्खिपन्तेन यत्तकं परिच्छेदं इच्छति, तस्स परियोसाने अधोसोतेपि नदीतीरे निमित्तं कित्तेत्वा परतीरे सम्मुखट्ठाने नदीतीरे निमित्तं कित्तेतब्बम्। ततो पट्ठाय यत्तकं परिच्छेदं इच्छति, तस्स वसेन याव उपरिसोते पठमं कित्तितनिमित्तस्स सम्मुखा नदीतीरे निमित्तं, ताव कित्तेत्वा पच्चाहरित्वा पठमकित्तितनिमित्तेन सद्धिं घटेतब्बम्। अथ सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा कम्मवाचाय सीमा सम्मन्नितब्बा। नदिया ठिता अनागतापि कम्मं न कोपेन्ति, सम्मुतिपरियोसाने ठपेत्वा नदिं निमित्तानं अन्तो परतीरे च ओरिमतीरे च एकसीमा होति, नदी पन बद्धसीमासङ्ख्यं न गच्छति। विसुं नदीसीमा एव हि सा।
सचे अन्तोनदियं दीपको होति, तं अन्तोसीमाय कातुकामेन पुरिमनयेनेव अत्तना ठिततीरे निमित्तानि कित्तेत्वा दीपकस्स ओरिमन्ते च पारिमन्ते च निमित्तं कित्तेतब्बम्। अथ परतीरे नदिया ओरिमतीरे निमित्तस्स सम्मुखट्ठाने निमित्तं कित्तेत्वा ततो पट्ठाय पुरिमनयेनेव याव उपरिसोते पठमं कित्तितनिमित्तस्स सम्मुखा निमित्तं, ताव कित्तेतब्बम्। अथ दीपकस्स पारिमन्ते च ओरिमन्ते च निमित्तं कित्तेत्वा पच्चाहरित्वा पठमं कित्तितनिमित्तेन सद्धिं घटेतब्बम्। अथ द्वीसु तीरेसु दीपकेसु च भिक्खू सब्बे हत्थपासगते कत्वा कम्मवाचाय सीमा सम्मन्नितब्बा, नदियं ठिता अनागच्छन्तापि कम्मं न कोपेन्ति, सम्मुतिपरियोसाने ठपेत्वा नदिं निमित्तानं अन्तो तीरद्वयञ्च दीपको च एकसीमा होति, नदी पन नदीसीमायेव।
सचे पन दीपको विहारसीमापरिच्छेदतो उद्धं वा अधो वा अधिकतरो होति, अथ विहारसीमापरिच्छेदनिमित्तस्स उजुकमेव सम्मुखीभूते दीपकस्स ओरिमन्ते निमित्तं कित्तेत्वा ततो पट्ठाय दीपकसिखरं परिक्खिपन्तेन पुन दीपकस्स ओरिमन्ते निमित्तसम्मुखे पारिमन्ते निमित्तं कित्तेतब्बम्। ततो परं पुरिमनयेनेव परतीरे सम्मुखनिमित्तमादिं कत्वा परतीरे निमित्तानि च दीपकस्स पारिमन्तओरिमन्ते निमित्तानि च कित्तेत्वा पठमकित्तितनिमित्तेन सद्धिं घटना कातब्बा। एवं कित्तेत्वा सम्मता सीमा पब्बतसण्ठाना होति। सचे पन दीपको विहारसीमापरिच्छेदतो उद्धम्पि अधोपि अधिकतरो होति, पुरिमनयेनेव दीपकस्स उभोपि सिखरानि परिक्खिपित्वा निमित्तानि कित्तेन्तेन निमित्तघटना कातब्बा। एवं कित्तेत्वा सम्मता सीमा मुदिङ्गसण्ठाना होति। सचे दीपको विहारसीमापरिच्छेदस्स अन्तो खुद्दको होति, सब्बपठमेन नयेन दीपके निमित्तानि कित्तेतब्बानि। एवं कित्तेत्वा सम्मता सीमा पणवसण्ठाना होति। एवं ताव सीमाबन्धनं वेदितब्बम्।
१६५. एवं बद्धा पन सीमा कदा असीमा होतीति? यदा सङ्घो सीमं समूहनति, तदा असीमा होति। कथं पनेसा समूहनितब्बाति? ‘‘सीमं , भिक्खवे, सम्मन्नन्तेन पठमं समानसंवाससीमा सम्मन्नितब्बा, पच्छा तिचीवरेन अविप्पवासो सम्मन्नितब्बो। सीमं, भिक्खवे, समूहनन्तेन पठमं तिचीवरेन अविप्पवासो समूहन्तब्बो, पच्छा समानसंवाससीमा समूहन्तब्बा’’ति वचनतो पठमं अविप्पवासो समूहनितब्बो, पच्छा सीमा समूहनितब्बाति। कथं? ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो, यो सो सङ्घेन तिचीवरेन अविप्पवासो सम्मतो, यदि सङ्घस्स पत्तकल्लं, सङ्घो तं तिचीवरेन अविप्पवासं समूहनेय्य, एसा ञत्ति।
‘‘सुणातु मे, भन्ते, सङ्घो, यो सो सङ्घेन तिचीवरेन अविप्पवासो सम्मतो, सङ्घो तं तिचीरेन अविप्पवासं समूहनति। यस्सायस्मतो खमति एतस्स तिचीवरेन अविप्पवासस्स समुग्घातो, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।
‘‘समूहतो सो सङ्घेन तिचीवरेन अविप्पवासो, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव॰ १४५) –
एवं ताव अविप्पवासो समूहनितब्बो।
‘‘सुणातु मे, भन्ते, सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा, यदि सङ्घस्स पत्तकल्लं, सङ्घो तं सीमं समूहनेय्य समानसंवासं एकूपोसथं, एसा ञत्ति।
‘‘सुणातु मे, भन्ते, सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा, सङ्घो तं सीमं समूहनति समानसंवासं एकूपोसथम्। यस्सायस्मतो खमति एतिस्सा सीमाय समानसंवासाय एकूपोसथाय समुग्घातो, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।
‘‘समूहता सा सीमा सङ्घेन समानसंवासा एकूपोसथा, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव॰ १४६) –
एवं सीमा समूहनितब्बा।
समूहनन्तेन पन भिक्खुना वत्तं जानितब्बम्। तत्रिदं वत्तं (महाव॰ अट्ठ॰ १४४) – खण्डसीमाय ठत्वा अविप्पवाससीमा न समूहन्तब्बा, तथा अविप्पवाससीमाय ठत्वा खण्डसीमापि। खण्डसीमाय पन ठितेन खण्डसीमाव समूहनितब्बा, तथा इतराय ठितेन इतरा। सीमं नाम द्वीहि कारणेहि समूहनन्ति पकतिया खुद्दकं पुन आवासवड्ढनत्थाय महतिं वा कातुं, पकतिया महतिं पुन अञ्ञेसं विहारोकासदानत्थाय खुद्दकं वा कातुम्। तत्थ सचे खण्डसीमञ्च अविप्पवाससीमञ्च जानन्ति, समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति। खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति। खण्डसीमं अजानन्ता अविप्पवासंयेव जानन्ता चेतियङ्गणबोधियङ्गणउपओसथागारादीसु निरासङ्कट्ठानेसु ठत्वा अप्पेव नाम समूहनितुं सक्खिस्सन्ति, पटिबन्धितुं पन न सक्खिस्सन्तेव। सचे बन्धेय्युं, सीमासम्भेदं कत्वा विहारं अविहारं करेय्युं, तस्मा न समूहनितब्बा। ये पन उभोपि न जानन्ति, ते नेव समूहनितुं, न बन्धितुं सक्खिस्सन्ति। अयञ्हि सीमा नाम कम्मवाचाय वा असीमा होति सासनन्तरधानेन वा, न च सक्का सीमं अजानन्तेहि कम्मवाचा कातुं, तस्मा न समूहनितब्बा, साधुकं पन ञत्वायेव समूहनितब्बा चेव बन्धितब्बा चाति। अयं ताव बद्धसीमाय विनिच्छयो।
१६६. अबद्धसीमा पन गामसीमा सत्तब्भन्तरसीमा उदकुक्खेपसीमाति तिविधा। तत्थ यावता एकं गामखेत्तं, अयं गामसीमा नाम, गामग्गहणेन चेत्थ (महाव॰ अट्ठ॰ १४७) नगरम्पि निगमम्पि गहितमेव होति। तत्थ यत्तके पदेसे तस्स तस्स गामस्स गामभोजका बलिं लभन्ति, सो पदेसो अप्पो वा होतु महन्तो वा, गामसीमात्वेव सङ्ख्यं गच्छति। नगरनिगमसीमासुपि एसेव नयो। यम्पि एकस्मिंयेव गामखेत्ते एकं पदेसं ‘‘अयं विसुंगामो होतू’’ति परिच्छिन्दित्वा राजा कस्सचि देति, सोपि विसुंगामसीमा होतियेव, तस्मा सा च इतरा च पकतिगामनगरनिगमसीमा बद्धसीमासदिसायेव होन्ति, केवलं पन तिचीवरविप्पवासपरिहारं न लभन्ति।
अगामके पन अरञ्ञे समन्ता सत्तब्भन्तरा सत्तब्भन्तरसीमा नाम। तत्थ अगामकं नाम अरञ्ञं विञ्झाटवीआदीसु वा समुद्दमज्झे वा मच्छबन्धानं अगमनपथे दीपकेसु लब्भति। समन्ता सत्तब्भन्तराति मज्झे ठितानं सब्बदिसासु सत्तब्भन्तरा विनिब्बेधेन चुद्दस होन्ति। तत्थ एकं अब्भन्तरं अट्ठवीसतिहत्थप्पमाणं होति। अयञ्च सीमा परिसवसेन वड्ढति , तस्मा समन्ता परिसपरियन्ततो पट्ठाय अब्भन्तरपरिच्छेदो कातब्बो। सचे पन द्वे सङ्घा विसुं उपोसथं करोन्ति, द्विन्नं सत्तब्भन्तरानं अन्तरे अञ्ञमेकं अब्भन्तरं उपचारत्थाय ठपेतब्बम्।
१६७. या पनेसा ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव॰ १४७) एवं नदीआदीनं बद्धसीमभावं पटिक्खिपित्वा पुन ‘‘नदिया वा, भिक्खवे, समुद्दे वा जातस्सरे वा यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपा, अयं तत्थ समानसंवासा एकूपोसथा’’ति (महाव॰ १४७) वुत्ता, अयं उदकुक्खेपसीमा नाम। तत्थ नदी नदीनिमित्ते वुत्तलक्खणाव, समुद्दोपि पाकटोयेव। यो पन येन केनचि खणित्वा अकतो सयंजातो सोब्भो समन्ततो आगतेन उदकेन पूरितो तिट्ठति, यत्थ नदियं वुत्तप्पकारे वस्सकाले उदकं सन्तिट्ठति, अयं जातस्सरो नाम। योपि नदिं वा समुद्दं वा भिन्दित्वा निक्खन्तउदकेन खतो सोब्भो एतं लक्खणं पापुणाति, अयम्पि जातस्सरोयेव। एतेसु नदीआदीसु यं ठानं थाममज्झिमस्स पुरिसस्स समन्ततो उदकुक्खेपेन परिच्छिन्नं, अयं उदकुक्खेपसीमा नाम।
कथं पन उदकुक्खेपो कातब्बोति? यथा अक्खधुत्ता दारुगुळं खिपन्ति, एवं उदकं वा वालुकं वा हत्थेन गहेत्वा थाममज्झिमेन पुरिसेन सब्बथामेन खिपितब्बम्। यत्थ एवं खित्तं उदकं वा वालुका वा पतति, अयमेको उदकुक्खेपो, तस्स अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेति। याव परिसा वड्ढति, ताव सीमापि वड्ढति, परिसपरियन्ततो उदकुक्खेपोयेव पमाणं, अयं पन एतेसं नदीआदीनं अन्तोयेव लब्भति, न बहि। तस्मा नदिया वा जातस्सरे वा यत्तकं पदेसं पकतिवस्सकाले चतूसु मासेसु उदकं ओत्थरति, समुद्दे यस्मिं पदेसे पकतिवीचियो ओसरित्वा सण्ठहन्ति, ततो पट्ठाय कप्पियभूमि, तत्थ ठत्वा उपोसथादिकम्मं कातुं वट्टति, दुब्बुट्ठिकाले वा गिम्हे वा नदीजातस्सरेसु सुक्खेसुपि सा एव कप्पियभूमि। सचे पन सुक्खे जातस्सरे वापिं वा खणन्ति, वप्पं वा करोन्ति, तं ठानं गामखेत्तं होति। या पनेसा ‘‘कप्पियभूमी’’ति वुत्ता, ततो बहि उदकुक्खेपसीमा न गच्छति, अन्तो गच्छति, तस्मा तेसं अन्तो परिसपरियन्ततो पट्ठाय समन्ता उदकुक्खेपपरिच्छेदो कातब्बो, अयमेत्थ सङ्खेपो।
अयं पन वित्थारो – सचे नदी नातिदीघा होति, पभवतो पट्ठाय याव मुखद्वारा सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमाय कम्मं नत्थि, सकलापि नदी एतेसंयेव भिक्खूनं पहोति । यं पन महासुमत्थेरेन वुत्तं ‘‘योजनं पवत्तमानायेव नदी, तत्रापि उपरि अड्ढयोजनं पहाय हेट्ठा अड्ढयोजने कम्मं कातुं वट्टती’’ति, तं महापदुमत्थेरेनेव पटिक्खित्तम्। भगवता हि ‘‘तिमण्डलं पटिच्छादेत्वा यत्थ कत्थचि उत्तरन्तिया भिक्खुनिया अन्तरवासको तेमियती’’ति (पाचि॰ ६९२) इदं नदिया पमाणं वुत्तं, न योजनं वा अड्ढयोजनं वा, तस्मा या इमस्स सुत्तस्स वसेन पुब्बे वुत्तलक्खणा नदी, तस्सा पभवतो पट्ठाय सङ्घकम्मं कातुं वट्टति। सचे पनेत्थ बहू भिक्खू विसुं विसुं कम्मं करोन्ति, सब्बेहि अत्तनो च अञ्ञेसञ्च उदकुक्खेपपरिच्छेदस्स अन्तरा अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो, ततो अधिकं वट्टतियेव, ऊनं पन न वट्टतीति वुत्तम्। जातस्सरसमुद्देपि एसेव नयो।
नदिया पन ‘‘कम्मं करिस्सामा’’ति गतेहि सचे नदी परिपुण्णा होति समतित्तिका, उदकसाटिकं निवासेत्वा अन्तोनदियंयेव कम्मं कातब्बम्। सचे न सक्कोन्ति, नावायपि ठत्वा कातब्बम्। गच्छन्तिया पन नावाय कातुं न वट्टति। कस्मा? उदकुक्खेपमत्तमेव हि सीमा। तं नावा सीघमेव अतिक्कमति, एवं सति अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अनुसावना होति, तस्मा नावं अरित्तेन वा ठपेत्वा पासाणे वा लम्बेत्वा अन्तोनदियं जातरुक्खे वा बन्धित्वा कम्मं कातब्बम्। अन्तोनदियं बद्धअट्टकेपि अन्तोनदियं जातरुक्खेपि ठितेहि कातुं वट्टति। सचे पन रुक्खस्स साखा वा ततो निक्खन्तपारोहो वा बहिनदीतीरे विहारसीमाय वा गामसीमाय वा पतिट्ठितो, सीमं वा सोधेत्वा साखं वा छिन्दित्वा कम्मं कातब्बम्। बहिनदीतीरे जातरुक्खस्स अन्तोनदियं पविट्ठसाखाय वा पारोहे वा नावं बन्धित्वा कम्मं कातुं न वट्टति, करोन्तेहि सीमा वा सोधेतब्बा, छिन्दित्वा वास्स बहिपतिट्ठितभावो नासेतब्बो। नदीतीरे पन खाणुकं कोट्टेत्वा तत्थ बद्धनावाय न वट्टतियेव। नदियं सेतुं करोन्ति, सचे अन्तोनदियंयेव सेतु च सेतुपादा च होन्ति, सेतुम्हि ठितेहि कम्मं कातुं वट्टति। सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता, कम्मं कातुं न वट्टति, सीमं सोधेत्वा कातब्बम्। अथ सेतुपादा अन्तो, सेतु पन उभिन्नम्पि तीरानं उपरिआकासे ठितो, वट्टति।
अन्तोनदियं पासाणो वा दीपको वा होति, तत्थ यत्तकं पदेसं पुब्बे वुत्तप्पकारे पकतिवस्सकाले वस्सानस्स चतूसु मासेसु उदकं ओत्थरति, सो नदीसङ्ख्यमेव गच्छति। अतिवुट्ठिकाले ओघेन ओत्थतोकासो न गहेतब्बो। सो हि गामसीमासङ्ख्यमेव गच्छति। नदितो मातिकं नीहरन्ता नदियं आवरणं करोन्ति, तं चे ओत्थरित्वा वा विनिब्बिज्झित्वा वा उदकं गच्छति, सब्बत्थ पवत्तनट्ठाने कम्मं कातुं वट्टति। सचे पन आवरणेन वा कोट्टकबन्धनेन वा सोतं पच्छिन्दति, उदकं नप्पवत्तति, अप्पवत्तनट्ठाने कातुं न वट्टति, आवरणमत्तकेपि कातुं न वट्टति। सचे कोचि आवरणप्पदेसो पुब्बे वुत्तपासाणदीपकप्पदेसो विय उदकेन अज्झोत्थरीयति, तत्थ वट्टति। सो हि नदीसङ्ख्यमेव गच्छति। नदिं विनासेत्वा तळाकं करोन्ति, हेट्ठा पाळिबद्धा उदकं आगन्त्वा तळाकं पूरेत्वा तिट्ठति, एत्थ कम्मं कातुं न वट्टति, उपरि पवत्तनट्ठाने हेट्ठा च छड्डितोदकं नदिं ओतरित्वा सन्दनट्ठानतो पट्ठाय वट्टति। देवे अवस्सन्ते हेमन्तगिम्हेसु वा सुक्खनदियापि वट्टति, नदितो नीहटमातिकाय न वट्टति। सचे सा कालन्तरेन भिज्जित्वा नदी होति, वट्टति। काचि नदी उप्पतित्वा गामनिगमसीमं ओत्थरित्वा पवत्तति, नदीयेव होति, कम्मं कातुं वट्टति। सचे पन विहारसीमं ओत्थरति, विहारसीमात्वेव सङ्ख्यं गच्छति।
समुद्देपि कम्मं करोन्तेहि यं पदेसं उद्धं वड्ढनउदकं वा पकतिवीचि वा वेगेन आगन्त्वा ओत्थरति, तत्थ कातुं न वट्टति। यस्मिं पन पदेसे पकतिवीचियो ओसरित्वा सण्ठहन्ति, सो उदकन्ततो पट्ठाय अन्तो समुद्दो नाम, तत्थ ठितेहि कम्मं कातब्बम्। सचे ऊमिवेगो बाधति, नावाय वा अट्टके वा ठत्वा कातब्बम्। तेसु विनिच्छयो नदियं वुत्तनयेनेव वेदितब्बो। समुद्दे पिट्ठिपासाणो होति, तं कदाचि ऊमियो आगन्त्वा ओत्थरन्ति, कदाचि न ओत्थरन्ति, तत्थ कम्मं कातुं न वट्टति। सो हि गामसीमासङ्ख्यमेव गच्छति। सचे पन वीचीसु आगतासुपि अनागतासुपि पकतिउदकेनेव ओत्थरीयति, वट्टति। दीपको वा पब्बतो वा होति, सो चे दूरे होति मच्छबन्धानं अगमनपथे, अरञ्ञसीमासङ्ख्यमेव गच्छति। तेसं गमनपरियन्तस्स ओरतो पन गामसीमासङ्ख्यं गच्छति, तत्थ गामसीमं असोधेत्वा कम्मं कातुं न वट्टति। समुद्दो गामसीमं वा निगमसीमं वा ओत्थरित्वा तिट्ठति, समुद्दोव होति, तत्थ कम्मं कातुं वट्टति। सचे पन विहारसीमं ओत्थरति, विहारसीमात्वेव सङ्ख्यं गच्छति।
जातस्सरे कम्मं करोन्तेहि यत्थ पुब्बे वुत्तप्पकारे वस्सकाले वस्से पच्छिन्नमत्ते पिवितुं वा हत्थपादे वा धोवितुं उदकं न होति, सुक्खति, अयं न जातस्सरो, गामखेत्तसङ्ख्यमेव गच्छति, तत्थ कम्मं न कातब्बम्। यत्थ पन वुत्तप्पकारे वस्सकाले उदकं सन्तिट्ठति, अयमेव जातस्सरो। तस्स यत्तके पदेसे वस्सानं चातुमासे उदकं तिट्ठति, तत्थ कम्मं कातुं वट्टति। सचे गम्भीरं उदकं, अट्टकं बन्धित्वा तत्थ ठितेहिपि जातस्सरस्स अन्तोजातरुक्खम्हि बद्धअट्टकेपि कातुं वट्टति। पिट्ठिपासाणदीपकेसु पनेत्थ नदियं वुत्तसदिसोव विनिच्छयो। समवस्सदेवकाले पहोनकजातस्सरो पन चेपि दुब्बुट्ठिककाले वा गिम्हहेमन्तेसु वा सुक्खति, निरुदको होति, तत्थ सङ्घकम्मं कातुं वट्टति। यं अन्धकट्ठकथायं वुत्तं ‘‘सब्बो जातस्सरो सुक्खो अनोदको गामखेत्तंयेव भजती’’ति, तं न गहेतब्बम्। सचे पनेत्थ उदकत्थाय आवाटं वा पोक्खरणीआदीनि वा खणन्ति, तं ठानं अजातस्सरो होति, गामसीमासङ्ख्यं गच्छति। लाबुतिपुसकादिवप्पे कतेपि एसेव नयो। सचे पन नं पूरेत्वा थलं वा करोन्ति, एकस्मिं दिसाभागे पाळिं बन्धित्वा सब्बमेव नं महातळाकं वा करोन्ति, सब्बोपि अजातस्सरो होति, गामसीमासङ्ख्यं गच्छति। लोणीपि जातस्सरसङ्ख्यमेव गच्छति। वस्सिके चत्तारो मासे उदकट्ठानोकासे कम्मं कातुं वट्टतीति। अयं अबद्धसीमाय विनिच्छयो।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
सीमाविनिच्छयकथा समत्ता।