२२. पब्बज्जाविनिच्छयकथा
१२३. पब्बज्जाति एत्थ पन पब्बज्जापेक्खं कुलपुत्तं पब्बाजेन्तेन ये पाळियं ‘‘न भिक्खवे पञ्चहि आबाधेहि फुट्ठो पब्बाजेतब्बो’’तिआदिना (महाव॰ ८९) पटिक्खित्ता पुग्गला, ते वज्जेत्वा पब्बज्जादोसविरहितो पुग्गलो पब्बाजेतब्बो। तत्रायं विनिच्छयो (महाव॰ अट्ठ॰ ८८) – कुट्ठं गण्डो किलासो सोसो अपमारोति इमेहि पञ्चहि आबाधेहि फुट्ठो न पब्बाजेतब्बो, पब्बाजेन्तो पन दुक्कटं आपज्जति ‘‘यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति वुत्तत्ता। तत्थ कुट्ठन्ति रत्तकुट्ठं वा होतु काळकुट्ठं वा, यं किञ्चि किटिभदद्दउकच्छुआदिप्पभेदम्पि सब्बं कुट्ठमेवाति वुत्तम्। तञ्चे नखपिट्ठिप्पमाणम्पि वड्ढनकपक्खे ठितं होति, न पब्बाजेतब्बो। सचे पन निवासनपावुरणेहि पकतिपटिच्छन्नट्ठाने नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं होति, वट्टति। ‘‘मुखे पन हत्थपादपिट्ठीसु वा सचेपि अवड्ढनकपक्खे ठितं, नखपिट्ठितो च खुद्दकतरम्पि न वट्टतियेवा’’ति कुरुन्दियं वुत्तम्। तिकिच्छापेत्वा पब्बाजेन्तेनपि पकतिवण्णे जातेयेव पब्बाजेतब्बो, गोधापिट्ठिसदिसचुण्णओकिरणसरीरम्पि पब्बाजेतुं न वट्टति।
गण्डोति मेदगण्डो वा होतु अञ्ञो वा, यो कोचि कोलट्ठिमत्तकोपि चे वड्ढनकपक्खे ठितो गण्डो होति, न पब्बाजेतब्बो। पटिच्छन्नट्ठाने पन कोलट्ठिमत्ते अवड्ढनकपक्खे ठिते वट्टति, मुखादिके अप्पटिच्छन्नट्ठाने अवड्ढनकपक्खे ठितेपि न वट्टति। तिकिच्छापेत्वा पब्बाजेन्तेनपि सरीरं सच्छविं कारापेत्वा पब्बाजेतब्बो। उण्णिगण्डा नाम होन्ति गोथनका विय अङ्गुलिका विय च तत्थ तत्थ लम्बन्ति, एतेपि गण्डायेव, तेसु सति पब्बाजेतुं न वट्टति। दहरकाले खीरपीळका योब्बन्नकाले च मुखे खरपीळका नाम होन्ति, महल्लककाले नस्सन्ति, न ता गण्डसङ्ख्यं गच्छन्ति, तासु सति पब्बाजेतुं वट्टति। अञ्ञा पन सरीरे खरपीळका नाम, अपरा पदुमकण्णिका नाम होन्ति, अञ्ञा सासपबीजका नाम सासपमत्तायेव सकलसरीरं फरन्ति, सब्बा कुट्ठजातिकाव, तासु सति न पब्बाजेतब्बो।
किलासोति न भिज्जनकं न पग्घरणकं पदुमपुण्डरीकपत्तवण्णं कुट्ठम्। येन गुन्नं विय सबलं सरीरं होति, तस्मिं कुट्ठे वुत्तनयेनेव विनिच्छयो वेदितब्बो। सोसोति सोसब्याधि। तस्मिं सति न पब्बाजेतब्बो। अपमारोति पित्तुम्मादो वा यक्खुम्मादो वा। तत्थ पुब्बवेरिकेन अमनुस्सेन गहितो दुत्तिकिच्छो होति, अप्पमत्तकेपि पन अपमारे सति न पब्बाजेतब्बो।
१२४. ‘‘न, भिक्खवे, राजभटो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ९०) वचनतो राजभटोपि न पब्बाजेतब्बो। एत्थ च अमच्चो वा होतु महामत्तो वा सेवको वा किञ्चि ठानन्तरं पत्तो वा अप्पत्तो वा, यो कोचि रञ्ञो भत्तवेतनभटो, सब्बो राजभटोति सङ्ख्यं गच्छति, सो न पब्बाजेतब्बो। तस्स पन पुत्तनत्तभातुका ये राजतो भत्तवेतनं न गण्हन्ति, ते पब्बाजेतुं वट्टति। यो पन राजतो लद्धं निबद्धभोगं वा माससंवच्छरपरिब्बयं वा रञ्ञोयेव निय्यादेति, पुत्तभातुके वा तं ठानं सम्पटिच्छापेत्वा राजानं ‘‘न दानाहं देवस्स भटो’’ति आपुच्छति, येन वा यंकारणा वेतनं गहितं, तं कम्मं कतं होति, यो वा ‘‘पब्बजस्सू’’ति रञ्ञा अनुञ्ञातो होति, तम्पि पब्बाजेतुं वट्टति।
१२५. चोरोपि धजबन्धो न पब्बाजेतब्बो ‘‘न, भिक्खवे, धजबन्धो चोरो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ९१) वुत्तत्ता। तत्थ धजं बन्धित्वा विय विचरतीति धजबन्धो, मूलदेवादयो विय लोके पाकटोति वुत्तं होति। तस्मा यो गामघातं वा पन्थदुहनं वा नगरे सन्धिच्छेदादिकम्मं वा करोन्तो विचरति, पञ्ञायति च ‘‘असुको नाम इदं इदं करोती’’ति, सो न पब्बाजेतब्बो। यो पन राजपुत्तो रज्जं पत्थेन्तो गामघातादीनि करोति, सो पब्बाजेतब्बो। राजानो हि तस्मिं पब्बजिते तुस्सन्ति, सचे पन न तुस्सन्ति, न पब्बाजेतब्बो। पुब्बे महाजने पाकटो चोरो पच्छा चोरकम्मं पहाय पञ्च सीलानि समादियति, तञ्चे मनुस्सा एवं जानन्ति, पब्बाजेतब्बो। ये पन अम्बलबुजादिचोरका सन्धिच्छेदादिचोरा एव वा अदिस्समाना थेय्यं करोन्ति, पच्छापि ‘‘इमिना नाम इदं कत’’न्ति न पञ्ञायन्ति, तेपि पब्बाजेतुं वट्टति।
१२६. कारभेदको पन चोरो न पब्बाजेतब्बो ‘‘न, भिक्खवे, कारभेदको चोरो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ९२) वुत्तत्ता। तत्थ कारो वुच्चति बन्धनागारम्। इध पन अन्दुबन्धनं वा होतु सङ्खलिकबन्धनं वा रज्जुबन्धनं वा गामबन्धनं वा निगमबन्धनं वा नगरबन्धनं वा पुरिसगुत्ति वा जनपदबन्धनं वा दीपबन्धनं वा, यो एतेसु यं किञ्चि बन्धनं भिन्दित्वा वा छिन्दित्वा वा मुञ्चित्वा वा विवरित्वा वा अपस्समानानं वा पलायति, सो कारभेदकोति सङ्ख्यं गच्छति। तस्मा ईदिसो कारभेदको चोरो दीपबन्धनं भिन्दित्वा दीपन्तरं गतोपि न पब्बाजेतब्बो। यो पन न चोरो, केवलं हत्थकम्मं अकरोन्तो ‘‘एवं नो अपलायन्तो करिस्सती’’ति राजयुत्तादीहि बद्धो, सो कारं भिन्दित्वा पलातोपि पब्बाजेतब्बो। यो पन गामनिगमपट्टनादीनि केणिया गहेत्वा तं असम्पादेन्तो बन्धनागारं पवेसितो होति, सोपि पलायित्वा आगतो न पब्बाजेतब्बो। योपि कसिकम्मादीहि धनं सम्पादेत्वा जीवन्तो ‘‘निधानं इमिना लद्ध’’न्ति पेसुञ्ञं उपसंहरित्वा केनचि बन्धापितो होति, तं तत्थेव पब्बाजेतुं न वट्टति, पलायित्वा गतं पन गतट्ठाने पब्बाजेतुं वट्टति।
१२७. ‘‘न, भिक्खवे, लिखितको चोरो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ९३) वचनतो पन लिखितको चोरो न पब्बाजेतब्बो। तत्थ लिखितको नाम यो कोचि चोरिकं वा अञ्ञं वा गरुं राजापराधं कत्वा पलातो, राजा च नं पण्णे वा पोत्थके वा ‘‘इत्थन्नामो यत्थ दिस्सति, तत्थ गहेत्वा मारेतब्बो’’ति वा ‘‘हत्थपादादीनि अस्स छिन्दितब्बानी’’ति वा ‘‘एत्तकं नाम दण्डं आहरापेतब्बो’’ति वा लिखापेति, अयं लिखितको नाम, सो न पब्बाजेतब्बो।
१२८. कसाहतो कतदण्डकम्मोपि न पब्बाजेतब्बो ‘‘न, भिक्खवे, कसाहतो कतदण्डकम्मो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ९४) वचनतो। एत्थ पन यो वचनपेसनादीनि अकरोन्तो हञ्ञति, न सो कतदण्डकम्मो। यो पन केणिया वा अञ्ञथा वा किञ्चि गहेत्वा खादित्वा पुन दातुं असक्कोन्तो ‘‘अयमेव ते दण्डो होतू’’ति कसाहि हञ्ञति, अयमेव कसाहतो कतदण्डकम्मो। सो च कसाहि वा हतो होतु अड्ढदण्डकादीनं वा अञ्ञतरेन, याव अल्लवणो होति, न ताव पब्बाजेतब्बो, वणे पन पाकतिके कत्वा पब्बाजेतब्बो। सचे पन जाणूहि वा कप्परेहि वा नाळिकेरपासाणादीहि वा घातेत्वा मुत्तो होति, सरीरे चस्स गण्ठियो पञ्ञायन्ति, न पब्बाजेतब्बो, फासुकं कत्वा एव गण्ठीसु सन्निसिन्नासु पब्बाजेतब्बो।
१२९. लक्खणाहतो पन कतदण्डकम्मो न पब्बाजेतब्बो ‘‘न, भिक्खवे, लक्खणहतो कतदण्डकम्मो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ९५) वचनतो। एत्थपि कतदण्डकम्मभावो पुरिमनयेनेव वेदितब्बो। यस्स पन नलाटे वा ऊरुआदीसु वा तत्तेन लोहेन लक्खणं आहतं होति, सो सचे भुजिस्सो, याव अल्लवणो होति , ताव न पब्बाजेतब्बो। सचेपिस्स वणा रुळ्हा होन्ति छविया समपरिच्छेदा, लक्खणं न पञ्ञायति, तिमण्डलं निवत्थस्स उत्तरासङ्गे कते पटिच्छन्नोकासे चे होति, पब्बाजेतुं वट्टति, अप्पटिच्छन्नोकासे चे, न वट्टति।
१३०. ‘‘न, भिक्खवे, इणायिको पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ९६) वचनतो इणायिकोपि न पब्बाजेतब्बो। तत्थ इणायिको नाम यस्स पितिपितामहेहि वा इणं गहितं होति , सयं वा इणं गहितं होति, यं वा आठपेत्वा मातापितूहि किञ्चि गहितं होति, सो तं इणं परेसं धारेतीति इणायिको। यं पन अञ्ञे ञातका आठपेत्वा किञ्चि गण्हन्ति, सो न इणायिको। न हि ते तं आठपेतुं इस्सरा, तस्मा तं पब्बाजेतुं वट्टति, इतरं न वट्टति। सचे पनस्स ञातिसालोहिता ‘‘मयं दस्साम, पब्बाजेथ न’’न्ति इणं अत्तनो भारं करोन्ति, अञ्ञो वा कोचि तस्स आचारसम्पत्तिं दिस्वा ‘‘पब्बाजेथ नं, अहं इणं दस्सामी’’ति वदति, पब्बाजेतुं वट्टति। तेसु असति भिक्खुना तथारूपस्स उपट्ठाकस्सपि आरोचेतब्बं ‘‘सहेतुको सत्तो इणपलिबोधेन न पब्बजती’’ति। सचे सो पटिपज्जति, पब्बाजेतब्बो। सचेपि अत्तनो कप्पियभण्डं अत्थि, ‘‘एतं दस्सामी’’ति पब्बाजेतब्बो। सचे पन नेव ञातकादयो पटिपज्जन्ति, न अत्तनो धनं अत्थि, ‘‘पब्बाजेत्वा भिक्खाय चरित्वा मोचेस्सामी’’ति पब्बाजेतुं न वट्टति। सचे पब्बाजेति, दुक्कटम्। पलातोपि आनेत्वा दातब्बो। नो चे देति, सब्बं इणं गीवा होति। अजानित्वा पब्बाजयतो अनापत्ति, पस्सन्तेन पन आनेत्वा इणसामिकानं दस्सेतब्बो, अपस्सन्तस्स गीवा न होति।
सचे इणायिको अञ्ञं देसं गन्त्वा पुच्छियमानोपि ‘‘नाहं कस्सचि किञ्चि धारेमी’’ति वत्वा पब्बजति, इणसामिको च तं परियेसन्तो तत्थ गच्छति, दहरो तं दिस्वा पलायति, सो थेरं उपसङ्कमित्वा ‘‘अयं, भन्ते, केन पब्बाजितो, मम एत्तकं नाम धनं गहेत्वा पलातो’’ति वदति, थेरेन वत्तब्बं ‘‘मया, उपासक, ‘अणणो अह’न्ति वदन्तो पब्बाजितो, किं दानि करोमि, पस्स मे पत्तचीवर’’न्ति। अयं तत्थ सामीचि। पलाते पन गीवा न होति। सचे पन नं थेरस्स सम्मुखाव दिस्वा ‘‘अयं मम इणायिको’’ति वदति, ‘‘तव इणायिकं त्वमेव जानाही’’ति वत्तब्बो, एवम्पि गीवा न होति। सचेपि सो ‘‘पब्बजितो अयं दानि कुहिं गमिस्सती’’ति वदति, थेरेन ‘‘त्वंयेव जानाही’’ति वत्तब्बो। एवम्पिस्स पलाते गीवा न होति। सचे पन थेरो ‘‘कुहिं दानि अयं गमिस्सति, इधेव अच्छतू’’ति वदति, सो चे पलायति, गीवा होति। सचे सो सहेतुको सत्तो होति वत्तसम्पन्नो , थेरेन ‘‘ईदिसो अय’’न्ति वत्तब्बम्। इणसामिको चे ‘‘साधू’’ति विस्सज्जेति, इच्चेतं कुसलं, ‘‘उपड्ढुपड्ढं देथा’’ति वदति, दातब्बम्। अपरेन समयेन अतिआराधको होति, ‘‘सब्बं देथा’’ति वुत्तेपि दातब्बमेव। सचे पन उद्देसपरिपुच्छादीसु कुसलो होति बहूपकारो भिक्खूनं, भिक्खाचारवत्तेन परियेसित्वापि इणं दातब्बमेव।
१३१. दासोपि न पब्बाजेतब्बो ‘‘न, भिक्खवे, दासो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ९७) वचनतो। तत्थ चत्तारो दासा अन्तोजातो धनक्कीतो करमरानीतो सामं दासब्यं उपगतोति। तत्थ अन्तोजातो नाम जातिया दासो घरदासिया पुत्तो। धनक्कीतो नाम मातापितूनं सन्तिका पुत्तो वा सामिकानं सन्तिका दासो वा धनं दत्वा दासचारित्तं आरोपेत्वा कीतो। एते द्वेपि न पब्बाजेतब्बा। पब्बाजेन्तेन तत्थ तत्थ चारित्तवसेन अदासे कत्वा पब्बाजेतब्बा। करमरानीतो नाम तिरोरट्ठं विलोपं वा कत्वा उपलापेत्वा वा तिरोरट्ठतो भुजिस्समानुसकानि आहरन्ति, अन्तोरट्ठेयेव वा कतापराधं किञ्चि गामं राजा ‘‘विलुम्पथा’’ति च आणापेति, ततो मानुसकानिपि आहरन्ति, तत्थ सब्बे पुरिसा दासा, इत्थियो दासियो। एवरूपो करमरानीतो दासो येहि आनीतो, तेसं सन्तिके वसन्तो वा बन्धनागारे बद्धो वा पुरिसेहि रक्खियमानो वा न पब्बाजेतब्बो, पलायित्वा पन गतो गतट्ठाने पब्बाजेतब्बो। रञ्ञा तुट्ठेन ‘‘करमरानीतके मुञ्चथा’’ति वत्वा वा सब्बसाधारणेन वा नयेन बन्धनमोक्खे कते पब्बाजेतब्बोव।
सामं दासब्यं उपगतो नाम जीवितहेतु वा आरक्खहेतु वा ‘‘अहं ते दासो’’ति सयमेव दासभावं उपगतो राजूनं हत्थिअस्सगोमहिंसगोपकादयो विय। तादिसो दासो न पब्बाजेतब्बो। रञ्ञो वण्णदासीनं पुत्ता होन्ति अमच्चपुत्तसदिसा, तेपि न पब्बाजेतब्बा। भुजिस्सित्थियो असञ्ञता वण्णदासीहि सद्धिं विचरन्ति, तासं पुत्ते पब्बाजेतुं वट्टति। सचे सयमेव पण्णं आरोपेन्ति, न वट्टति। भटिपुत्तगणादीनं दासापि तेहि अदिन्ना न पब्बाजेतब्बा। विहारेसु राजूहि आरामिकदासा नाम दिन्ना होन्ति, तेपि पब्बाजेतुं न वट्टति, भुजिस्से कत्वा पन पब्बाजेतुं वट्टति। महापच्चरियं ‘‘अन्तोजातधनक्कीतके आनेत्वा भिक्खुसङ्घस्स ‘आरामिके देमा’ति देन्ति, तक्कं सीसे आसित्तकसदिसाव होन्ति, ते पब्बाजेतुं वट्टती’’ति वुत्तम्। कुरुन्दियं पन ‘‘आरामिकं देमाति कप्पियवोहारेन देन्ति, येन केनचि वोहारेन दिन्नो होतु, नेव पब्बाजेतब्बो’’ति वुत्तम्। दुग्गतमनुस्सा ‘‘सङ्घं निस्साय जीविस्सामा’’ति विहारे कप्पियकारका होन्ति, एते पब्बाजेतुं वट्टति। यस्स मातापितरो दासा , माता एव वा दासी, पिता अदासो, तं पब्बाजेतुं न वट्टति। यस्स पन माता अदासी, पिता दासो, तं पब्बाजेतुं वट्टति। भिक्खुस्स ञातका वा उपट्ठाका वा दासं देन्ति ‘‘इमं पब्बाजेथ, तुम्हाकं वेय्यावच्चं करिस्सती’’ति, अत्तनो वास्स दासो अत्थि, भुजिस्सो कतोव पब्बाजेतब्बो। सामिका दासं देन्ति ‘‘इमं पब्बाजेथ, सचे अभिरमिस्सति, अदासो। विब्भमिस्सति चे, अम्हाकं दासोव भविस्सती’’ति, अयं तावकालिको नाम, तं पब्बाजेतुं न वट्टतीति कुरुन्दियं वुत्तम्। निस्सामिकदासो होति, सोपि भुजिस्सो कतोव पब्बाजेतब्बो। अजानन्तो पब्बाजेत्वा उपसम्पादेत्वा वा पच्छा जानन्ति, भुजिस्सं कातुमेव वट्टति।
इमस्स च अत्थस्स पकासनत्थं इदं वत्थुं वदन्ति – एका किर कुलदासी एकेन सद्धिं अनुराधपुरा पलायित्वा रोहणे वसमाना पुत्तं पटिलभि, सो पब्बजित्वा उपसम्पन्नकाले लज्जी कुक्कुच्चको अहोसि। अथेकदिवसं मातरं पुच्छि ‘‘किं उपासिके तुम्हाकं भाता वा भगिनी वा नत्थि, न किञ्चि ञातकं पस्सामी’’ति। तात, अहं अनुराधपुरे कुलदासी, तव पितरा सद्धिं पलायित्वा इध वसामीति। सीलवा भिक्खु ‘‘असुद्धा किर मे पब्बज्जा’’ति संवेगं लभित्वा मातरं तस्स कुलस्स नामगोत्तं पुच्छित्वा अनुराधपुरं आगम्म तस्स कुलस्स घरद्वारे अट्ठासि, ‘‘अतिच्छथ, भन्ते’’ति वुत्तेपि नातिक्कमि। ते आगन्त्वा ‘‘किं, भन्ते’’ति पुच्छिंसु। ‘‘तुम्हाकं इत्थन्नामा दासी पलाता अत्थी’’ति? ‘‘अत्थि, भन्ते’’। अहं तस्सा पुत्तो, सचे मं तुम्हे अनुजानाथ, पब्बज्जं लभामि, तुम्हे मय्हं सामिकाति। ते हट्ठतुट्ठा हुत्वा ‘‘सुद्धा, भन्ते, तुम्हाकं पब्बज्जा’’ति तं भुजिस्सं कत्वा महाविहारे वसापेसुं चतूहि पच्चयेहि पटिजग्गन्ता। थेरो तं कुलं निस्साय वसमानोयेव अरहत्तं पापुणीति।
१३२. ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो। न पादच्छिन्नो, न हत्थपादच्छिन्नो, न कण्णच्छिन्नो, न कण्णनासच्छिन्नो, न अङ्गुलिच्छिन्नो, न अळच्छिन्नो, न कण्डरच्छिन्नो, न फणहत्थको, न खुज्जो, न वामनो न गलगण्डी, न लक्खणाहतो, न कसाहतो, न लिखितको, न सीपदी, न पापरोगी, न परिसदूसको, न काणो, न कुणी, न खञ्जो, न पक्खहतो, न छिन्निरियापथो, न जरादुब्बलो, न अन्धो, न मूगो, न बधिरो, न अन्धमूगो, न अन्धबधिरो, न मूगबधिरो, न अन्धमूगबधिरो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ११९) वचनतो पन हत्थच्छिन्नादयोपि न पब्बाजेतब्बा।
तत्थ हत्थच्छिन्नोति यस्स हत्थतले वा मणिबन्धे वा कप्परे वा यत्थ कत्थचि एको वा द्वे वा हत्था छिन्ना होन्ति। पादच्छिन्नोति यस्स अग्गपादे वा गोप्फकेसु वा जङ्घाय वा यत्थ कत्थचि एको वा द्वे वा पादा छिन्ना होन्ति। हत्थपादच्छिन्नोति यस्स वुत्तप्पकारेनेव चतूसु हत्थपादेसु द्वे वा तयो वा सब्बे वा हत्थपादा छिन्ना होन्ति। कण्णच्छिन्नोति यस्स कण्णमूले वा कण्णसक्खलिकाय वा एको वा द्वे वा कण्णा छिन्ना होन्ति। यस्स पन कण्णावट्टे छिज्जन्ति, सक्का च होति सङ्घाटेतुं, सो कण्णं सङ्घाटेत्वा पब्बाजेतब्बो। नासच्छिन्नोति यस्स अजपदके वा अग्गे वा एकपुटे वा यत्थ कत्थचि नासा छिन्ना होति। यस्स पन नासिका सक्का होति सन्धेतुं, सो तं फासुकं कत्वा पब्बाजेतब्बो। कण्णनासच्छिन्नो उभयवसेन वेदितब्बो। अङ्गुलिच्छिन्नोति यस्स नखसेसं अदस्सेत्वा एका वा बहू वा अङ्गुलियो छिन्ना होन्ति। यस्स पन सुत्ततन्तुमत्तम्पि नखसेसं पञ्ञायति, तं पब्बाजेतुं वट्टति। अळच्छिन्नोति यस्स चतूसु अङ्गुट्ठकेसु अङ्गुलियं वुत्तनयेनेव एको वा बहू वा अङ्गुट्ठका छिन्ना होन्ति। कण्डरच्छिन्नोति यस्स कण्डरनामका महान्हारू पुरतो वा पच्छतो वा छिन्ना होन्ति, येसु एकस्सपि छिन्नत्ता अग्गपादेन वा चङ्कमति, मूलेन वा चङ्कमति, न पादं पतिट्ठापेतुं सक्कोति।
फणहत्थकोति यस्स वग्गुलिपक्खका विय अङ्गुलियो सम्बद्धा होन्ति, एतं पब्बाजेतुकामेन अङ्गुलन्तरिकायो फालेत्वा सब्बं अन्तरचम्मं अपनेत्वा फासुकं कत्वा पब्बाजेतब्बो। यस्सपि छ अङ्गुलियो होन्ति, तं पब्बाजेतुकामेन अधिकं अङ्गुलिं छिन्दित्वा फासुकं कत्वा पब्बाजेतब्बो। खुज्जोति यो उरस्स वा पिट्ठिया वा पस्सस्स वा निक्खन्तत्ता खुज्जसरीरो। यस्स पन किञ्चि किञ्चि अङ्गपच्चङ्गं ईसकं वङ्कं, तं पब्बाजेतुं वट्टति। महापुरिसो एव हि ब्रह्मुजुगत्तो, अवसेसो सत्तो अखुज्जो नाम नत्थि। वामनोति जङ्घवामनो वा कटिवामनो वा उभयवामनो वा। जङ्घवामनस्स कटितो पट्ठाय हेट्ठिमकायो रस्सो होति, उपरिमकायो परिपुण्णो। कटिवामनस्स कटितो पट्ठाय उपरिमकायो रस्सो होति, हेट्ठिमकायो परिपुण्णो। उभयवामनस्स उभोपि काया रस्सा होन्ति, येसं रस्सत्ता भूतानं विय परिवटुमो महाकुच्छिघटसदिसो अत्तभावो होति, तं तिविधम्पि पब्बाजेतुं न वट्टति।
गलगण्डीति यस्स कुम्भण्डं विय गले गण्डो होति। देसनामत्तमेव चेतं, यस्मिं किस्मिञ्चि पन पदेसे गण्डे सति न पब्बाजेतब्बो। तत्थ विनिच्छयो ‘‘न, भिक्खवे, पञ्चहि आबाधेहि फुट्ठो पब्बाजेतब्बो’’ति (महाव॰ ८९) एत्थ वुत्तनयेनेव वेदितब्बो। लक्खणाहतकसाहतलिखितकेसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव। सीपदीति भारपादो वुच्चति। यस्स पादो थूलो होति सञ्जातपीळको खरो, सो न पब्बाजेतब्बो। यस्स पन न ताव खरभावं गण्हाति, सक्का होति उपनाहं बन्धित्वा उदकआवाटे पवेसेत्वा उदकवालिकाय पूरेत्वा यथा सिरा पञ्ञायन्ति, जङ्घा च तेलनाळिका विय होति, एवं मिलापेतुं, तस्स पादं ईदिसं कत्वा तं पब्बाजेतुं वट्टति। सचे पुन वड्ढति, उपसम्पादेन्तेनपि तथा कत्वाव उपसम्पादेतब्बो। पापरोगीति अरिसभगन्दरपित्तसेम्हकाससोसादीसु येन केनचि रोगेन निच्चातुरो अतेकिच्छरोगो जेगुच्छो अमनापो, अयं न पब्बाजेतब्बो।
१३३. परिसदूसकोति यो अत्तनो विरूपताय परिसं दूसेति, अतिदीघो वा होति अञ्ञेसं सीसप्पमाणनाभिप्पदेसो, अतिरस्सो वा उभयवामनभूतरूपं विय, अतिकाळो वा झापितक्खेत्ते खाणुको विय, अच्चोदातो वा दधितक्कादीहि पमज्जिततम्बलोहवण्णो, अतिकिसो वा मन्दमंसलोहितो अट्ठिसिराचम्मसरीरो विय, अतिथूलो वा भारियमंसो महोदरो महाभूतसदिसो, अभिमहन्तसीसो वा पच्छिं सीसे कत्वा ठितो विय, अतिखुद्दकसीसो वा सरीरस्स अननुरूपेन अतिखुद्दकेन सीसेन समन्नागतो, कूटकूटसीसो वा तालफलपिण्डिसदिसेन सीसेन समन्नागतो, सिखरसीसो वा उद्धं अनुपुब्बतनुकेन सीसेन समन्नागतो, नाळिसीसो वा महावेणुपब्बसदिसेन सीसेन समन्नागतो, कप्पसीसो वा पब्भारसीसो वा चतूसु पस्सेसु येन केनचि पस्सेन ओनतेन सीसेन समन्नागतो, वणसीसो वा पूतिसीसो वा कण्णिककेसो वा पाणकेहि खायितकेदारे सस्ससदिसेहि तहिं तहिं उट्ठितेहि केसेहि समन्नागतो, निल्लोमसीसो वा थूलथद्धकेसो वा तालहीरसदिसेहि केसेहि समन्नागतो, जातिपलितेहि पण्डरकेसो वा पकतितम्बकेसो वा आदित्तेहि विय केसेहि समन्नागतो, आवट्टसीसो वा गुन्नं सरीरे आवट्टसदिसेहि उद्धग्गेहि केसावट्टेहि समन्नागतो, सीसलोमेहि सद्धिं एकाबद्धभमुकलोमो वा जालबद्धेन विय नलाटेन समन्नागतो।
सम्बद्धभमुको वा निल्लोमभमुको वा मक्कटभमुको वा अतिमहन्तक्खि वा अतिखुद्दकक्खि वा महिंसचम्मे वासिकोणेन पहरित्वा कतछिद्दसदिसेहि अक्खीहि समन्नागतो, विसमक्खि वा एकेन महन्तेन, एकेन खुद्दकेन अक्खिना समन्नागतो, विसमचक्कलो वा एकेन उद्धं, एकेन अधोति एवं विसमजातेहि अक्खिचक्केहि समन्नागतो, केकरो वा गम्भीरक्खि वा यस्स गम्भीरे उदपाने उदकतारका विय अक्खितारका पञ्ञायन्ति, निक्खन्तक्खि वा यस्स कक्कटस्सेव अक्खितारका निक्खन्ता होन्ति, हत्थिकण्णो वा महन्ताहि कण्णसक्खलीहि समन्नागतो, मूसिककण्णो वा जतुककण्णो वा खुद्दकाहि कण्णसक्खलीहि समन्नागतो, छिद्दमत्तकण्णो वा यस्स विना कण्णसक्खलीहि कण्णच्छिद्दमत्तमेव होति, अविद्धकण्णो वा, योनकजातिको पन परिसदूसको न होति, सभावोयेव हि सो तस्स। कण्णभगन्दरिको वा निच्चपूतिना कण्णेन समन्नागतो, गण्डकण्णो वा सदा पग्घरितपुब्बेन कण्णेन समन्नागतो, टङ्कितकण्णो वा गोभत्तनाळिकाय अग्गसदिसेहि कण्णेहि समन्नागतो, अतिपिङ्गलक्खि वा, मधुपिङ्गलं पन पब्बाजेतुं वट्टति। निप्पखुमक्खि वा अस्सुपग्घरणक्खि वा पुप्फितक्खि वा अक्खिपाकेन समन्नागतक्खि वा।
अतिमहन्तनासिको वा अतिखुद्दकनासिको वा चिपिटनासिको वा मज्झे अप्पतिट्ठहित्वा एकपस्से ठितवङ्कनासिको वा दीघनासिको वा सुकतुण्डसदिसाय जिव्हाय लेहितुं सक्कुणेय्याय नासिकाय समन्नागतो, निच्चं पग्घरितसिङ्घाणिकनासो वा, महामुखो वा यस्स पटङ्गमण्डूकस्सेव मुखनिमित्तंयेव महन्तं होति, मुखं पन लाबुसदिसं अतिखुद्दकं, भिन्नमुखो वा वङ्कमुखो वा महाओट्ठो वा उक्खलिमुखवट्टिसदिसेहि ओट्ठेहि समन्नागतो, तनुकओट्ठो वा भेरिचम्मसदिसेहि दन्ते पिदहितुं असमत्थेहि ओट्ठेहि समन्नागतो, महाधरोट्ठो वा तनुकउत्तरोट्ठो वा तनुकअधरोट्ठो वा महाउत्तरोट्ठो वा ओट्ठछिन्नको वा एळमुखो वा उप्पक्कमुखो वा सङ्खतुण्डको वा बहि सेतेहि अन्तो अतिरत्तेहि ओट्ठेहि समन्नागतो, दुग्गन्धकुणपमुखो वा, महादन्तो वा अट्ठकदन्तसदिसेहि दन्तेहि समन्नागतो, असुरदन्तो वा हेट्ठा वा उपरि वा बहि निक्खन्तदन्तो, यस्स पन सक्का होति ओट्ठेहि पिदहितुं, कथेन्तस्सेव पञ्ञायति, नो अकथेन्तस्स, तं पब्बाजेतुं वट्टति। पूतिदन्तो वा निद्दन्तो वा अतिखुद्दकदन्तो वा यस्स पन दन्तन्तरे कलन्दकदन्तो विय सुखुमदन्तो होति, तं पब्बाजेतुं वट्टति।
महाहनुको वा गोहनुसदिसेन हनुना समन्नागतो, दीघहनुको वा चिपिटहनुको वा अन्तोपविट्ठेन विय अतिरस्सेन हनुकेन समन्नागतो, भिन्नहनुको वा वङ्कहनुको वा निम्मस्सुदाठिको वा भिक्खुनीसदिसमुखो, दीघगलो वा बकगलसदिसेन गलेन समन्नागतो, रस्सगलो वा अन्तोपविट्ठेन विय गलेन समन्नागतो, भिन्नगलो वा भट्ठअंसकूटो वा अहत्थो वा एकहत्थो वा अतिरस्सहत्थो वा अतिदीघहत्थो वा भिन्नउरो वा भिन्नपिट्ठि वा कच्छुगत्तो वा कण्डुगत्तो वा दद्दुगत्तो वा गोधागत्तो वा यस्स गोधाय विय गत्ततो चुण्णानि पतन्ति। सब्बञ्चेतं विरूपकरणं सन्धाय वित्थारितवसेन वुत्तं, विनिच्छयो पनेत्थ पञ्चाबाधेसु वुत्तनयेन वेदितब्बो।
भट्ठकटिको वा महाआनिसदो वा उद्धनकूटसदिसेहि आनिसदमंसेहि अच्चुग्गतेहि समन्नागतो, महाऊरुको वा वातण्डिको वा महाजाणुको वा सङ्घट्टनजाणुको वा दीघजङ्घो वा यट्ठिसदिसजङ्घो, विकटो वा सङ्घट्टो वा उब्बद्धपिण्डिको वा, सो दुविधो हेट्ठा ओरुळ्हाहि वा उपरि आरुळ्हाहि वा महतीहि जङ्घपिण्डिकाहि समन्नागतो, महाजङ्घो वा थूलजङ्घपिण्डिको वा महापादो वा महापण्हि वा पिट्ठिकपादो वा पादवेमज्झतो उट्ठितजङ्घो, वङ्कपादो वा, सो दुविधो अन्तो वा बहि वा परिवत्तपादो, गण्ठिकङ्गुलि वा सिङ्गिवेरफणसदिसाहि अङ्गुलीहि समन्नागतो, अन्धनखो वा काळवण्णेहि पूतिनखेहि समन्नागतो, सब्बोपि एस परिसदूसको। एवरूपो परिसदूसको न पब्बाजेतब्बो।
१३४. काणोति पसन्नन्धो वा होतु पुप्फादीहि वा उपहतपसादो, द्वीहि वा एकेन वा अक्खिना न पस्सति, सो न पब्बाजेतब्बो। महापच्चरियं पन एकक्खिकाणो ‘‘काणो’’ति वुत्तो, द्विअक्खिकाणो अन्धेन सङ्गहितो। महाअट्ठकथायं जच्चन्धो ‘‘अन्धो’’ति वुत्तो। तस्मा उभयम्पि परियायेन युज्जति। कुणीति हत्थकुणी वा पादकुणी वा अङ्गुलिकुणी वा, यस्स एतेसु हत्थादीसु यं किञ्चि वङ्कं पञ्ञायति। खञ्जोति नतजाणुको वा भिन्नजङ्घो वा मज्झे संकुटितपादत्ता कुण्ठपादको वा पिट्ठिपादमज्झेन चङ्कमन्तो, अग्गे संकुटितपादत्ता कुण्ठपादको वा पिट्ठिपादग्गेन चङ्कमन्तो, अग्गपादेनेव चङ्कमनखञ्जो वा पण्हिकाय चङ्कमनखञ्जो वा पादस्स बाहिरन्तेन चङ्कमनखञ्जो वा पादस्स अब्भन्तरेन चङ्कमनखञ्जो वा गोप्फकानं उपरि भग्गत्ता सकलेन पिट्ठिपादेन चङ्कमनखञ्जो वा। सब्बोपेस खञ्जोयेव, न पब्बाजेतब्बो।
पक्खहतोति यस्स एको हत्थो वा पादो वा अद्धसरीरं वा सुखं न वहति। छिन्निरियापथोति पीठसप्पी वुच्चति। जरादुब्बलोति जिण्णभावेन दुब्बलो अत्तनो चीवररजनादिकम्मम्पि कातुं असमत्थो। यो पन महल्लकोपि बलवा होति, अत्तानं पटिजग्गितुं सक्कोति, सो पब्बाजेतब्बो। अन्धोति जच्चन्धो वुच्चति। मूगोति यस्स वचीभेदो न पवत्तति, यस्सपि पवत्तति, सरणगमनं पन परिपुण्णं भासितुं न सक्कोति, तादिसं मम्मनम्पि पब्बाजेतुं न वट्टति। यो पन सरणगमनमत्तं परिपुण्णं भासितुं सक्कोति, तं पब्बाजेतुं वट्टति। बधिरोति यो सब्बेन सब्बं न सुणाति। यो पन महासद्दं सुणाति, तं पब्बाजेतुं वट्टति। अन्धमूगादयो उभयदोसवसेन वुत्ता। येसञ्च पब्बज्जा पटिक्खित्ता, उपसम्पदापि तेसं पटिक्खित्ताव। सचे पन ने सङ्घो उपसम्पादेति, सब्बेपि सूपसम्पन्ना, कारकसङ्घो पन आचरियुपज्झाया च आपत्तितो न मुच्चन्ति।
१३५. पण्डको उभतोब्यञ्जनको थेय्यसंवासको तित्थियपक्कन्तको तिरच्छानगतो मातुघातको पितुघातको अरहन्तघातको लोहितुप्पादको सङ्घभेदको भिक्खुनीदूसकोति इमे पन एकादस पुग्गला ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति (महाव॰ १०९) आदिवचनतो अभब्बा, नेव नेसं पब्बज्जा, न उपसम्पदा च रुहति, तस्मा न पब्बाजेतब्बा न उपसम्पादेतब्बा, जानित्वा पब्बाजेन्तो उपसम्पादेन्तो च दुक्कटं आपज्जति। अजानित्वापि पब्बाजिता उपसम्पादिता च जानित्वा लिङ्गनासनाय नासेतब्बा।
तत्थ पण्डकोति आसित्तपण्डको उसूयपण्डको ओपक्कमिकपण्डको पक्खपण्डको नपुंसकपण्डकोति पञ्च पण्डका। तेसु यस्स परेसं अङ्गजातं मुखेन गहेत्वा असुचिना आसित्तस्स परिळाहो वूपसम्मति, अयं आसित्तपण्डको। यस्स परेसं अज्झाचारं पस्सतो उसूयाय उप्पन्नाय परिळाहो वूपसम्मति, अयं उसूयपण्डको। यस्स उपक्कमेन बीजानि अपनीतानि, अयं ओपक्कमिकपण्डको। एकच्चो पन अकुसलविपाकानुभावेन काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मति, अयं पक्खपण्डको। यो पन पटिसन्धियंयेव अभावको उप्पन्नो, अयं न पुंसकपण्डको। तेसु आसित्तपण्डकस्स च उसूयपण्डकस्स च पब्बज्जा न वारिता, इतरेसं तिण्णं वारिता। ‘‘तेसुपि पक्खपण्डकस्स यस्मिं पक्खे पण्डको होति, तस्मिंयेवस्स पक्खे पब्बज्जा वारिता’’ति कुरुन्दियं वुत्तम्।
१३६. उभतोब्यञ्जनकोति (महाव॰ अट्ठ॰ ११६) इत्थिनिमित्तुप्पादनकम्मतो च पुरिसनिमित्तुप्पादनकम्मतो च उभतोब्यञ्जनमस्स अत्थीति उभतोब्यञ्जनको। सो दुविधो होति इत्थिउभतोब्यञ्जनको पुरिसउभतोब्यञ्जनकोति। तत्थ इत्थिउभतोब्यञ्जनकस्स इत्थिनिमित्तं पाकटं होति, पुरिसनिमित्तं पटिच्छन्नम्। पुरिसउभतोब्यञ्जनकस्स पुरिसनिमित्तं पाकटं, इत्थिनिमित्तं पटिच्छन्नम्। इत्थिउभतोब्यञ्जनकस्स इत्थीसु पुरिसत्तं करोन्तस्स इत्थिनिमित्तं पटिच्छन्नं होति, पुरिसनिमित्तं पाकटम्। पुरिसउभतोब्यञ्जनकस्स पुरिसानं इत्थिभावं उपगच्छन्तस्स पुरिसनिमित्तं पटिच्छन्नं होति, इत्थिनिमित्तं पाकटं होति। इत्थिउभतोब्यञ्जनको सयञ्च गब्भं गण्हाति, परञ्च गण्हापेति, पुरिसउभतोब्यञ्जनको पन सयं न गण्हाति, परं पन गण्हापेतीति इदमेतेसं नानाकरणम्। इमस्स पन दुविधस्सपि उभतोब्यञ्जनकस्स नेव पब्बज्जा अत्थि, न उपसम्पदा।
१३७. थेय्यसंवासकोति तयो थेय्यसंवासका लिङ्गत्थेनको संवासत्थेनको उभयत्थेनकोति । तत्थ यो सयं पब्बजित्वा विहारं गन्त्वा न भिक्खुवस्सानि गणेति, न यथावुड्ढं वन्दनं सादियति, न आसनेन पटिबाहति, न उपोसथपवारणादीसु सन्दिस्सति, अयं लिङ्गमत्तस्सेव थेनितत्ता लिङ्गत्थेनको नाम। यो पन भिक्खूहि पब्बाजितो सामणेरो समानो विदेसं गन्त्वा ‘‘अहं दसवस्सो वा वीसतिवस्सो वा’’ति मुसा वत्वा भिक्खुवस्सानि गणेति, यथावुड्ढं वन्दनं सादियति, आसनेन पटिबाहति, उपोसथपवआरणादीसु सन्दिस्सति, अयं संवासमत्तस्सेव थेनितत्ता संवासत्थेनको नाम। भिक्खुवस्सगणनादिको हि सब्बोपि किरियभेदो इमस्मिं अत्थे ‘‘संवासो’’ति वेदितब्बो। सिक्खं पच्चक्खाय ‘‘न मं कोचि जानाती’’ति पुन एवं पटिपज्जन्तेपि एसेव नयो। यो पन सयं पब्बजित्वा विहारं गन्त्वा भिक्खुवस्सानि गणेति, यथावुड्ढं वन्दनं सादियति, आसनेन पटिबाहति, उपोसथपवारणादीसु सन्दिस्सति, अयं लिङ्गस्स चेव संवासस्स च थेनितत्ता उभयत्थेनको नाम। अयं तिविधोपि थेय्यसंवासको अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो, पुन पब्बज्जं याचन्तोपि न पब्बाजेतब्बो।
१३८. एत्थ च असम्मोहत्थं इदं पकिण्णकं वेदितब्बं –
‘‘राजदुब्भिक्खकन्तार, रोगवेरिभयेन वा।
चीवराहरणत्थं वा, लिङ्गं आदियतीध यो॥
‘‘संवासं नाधिवासेति, याव सो सुद्धमानसो।
थेय्यसंवासको नाम, ताव एस न वुच्चती’’ति॥ (महाव॰ अट्ठ॰ ११०)।
तत्रायं वित्थारनयो – इधेकच्चस्स राजा कुद्धो होति, सो ‘‘एवं मे सोत्थि भविस्सती’’ति सयमेव लिङ्गं गहेत्वा पलायति। तं दिस्वा रञ्ञो आरोचेन्ति, राजा ‘‘सचे पब्बजितो, न तं लब्भा किञ्चि कातु’’न्ति तस्मिं कोधं पटिविनेति। सो ‘‘वूपसन्तं मे राजभय’’न्ति सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतो पब्बाजेतब्बो। अथापि ‘‘सासनं निस्साय मया जीवितं लद्धं, हन्द दानि अहं पब्बजामी’’ति उप्पन्नसंवेगो तेनेव लिङ्गेन आगन्त्वा आगन्तुकवत्तं न सादियति, भिक्खूहि पुट्ठो वा अपुट्ठो वा यथाभूतमत्तानं आविकत्वा पब्बज्जं याचति, लिङ्गं अपनेत्वा पब्बाजेतब्बो। सचे पन सो वत्तं सादियति, पब्बजितालयं दस्सेति, सब्बं पुब्बे वुत्तं वस्सगणनादिभेदं विधिं पटिपज्जति, अयं न पब्बाजेतब्बो।
इध पनेकच्चो दुब्भिक्खे जीवितुं असक्कोन्तो सयमेव लिङ्गं गहेत्वा सब्बपासण्डियभत्तानि भुञ्जन्तो दुब्भिक्खे वीतिवत्ते सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव।
अपरो महाकन्तारं नित्थरितुकामो होति, सत्थवाहो च पब्बजिते गहेत्वा गच्छति। सो ‘‘एवं मं सत्थवाहो गहेत्वा गमिस्सती’’ति सयमेव लिङ्गं गहेत्वा सत्थवाहेन सद्धिं कन्तारं नित्थरित्वा खेमन्तं पत्वा सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव।
अपरो रोगभये उप्पन्ने जीवितुं असक्कोन्तो सयमेव लिङ्गं गहेत्वा सब्बपासण्डियभत्तानि भुञ्जन्तो रोगभये वूपसन्ते सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव।
अपरस्स एको वेरिको कुद्धो होति, घातेतुकामो नं विचरति। सो ‘‘एवं मे सोत्थि भविस्सती’’ति सयमेव लिङ्गं गहेत्वा पलायति। वेरिको ‘‘कुहिं सो’’ति परियेसन्तो ‘‘पब्बजित्वा पलातो’’ति सुत्वा ‘‘सचे पब्बजितो, न तं लब्भा किञ्चि कातु’’न्ति तस्मिं कोधं पटिविनेति। सो ‘‘वूपसन्तं मे वेरिभय’’न्ति सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव।
अपरो ञातिकुलं गन्त्वा सिक्खं पच्चक्खाय गिही हुत्वा ‘‘इमानि चीवरानि इध नस्सिस्सन्ति, सचेपि इमानि गहेत्वा विहारं गमिस्सामि, अन्तरामग्गे मं ‘चोरो’ति गहेस्सन्ति, यंनूनाहं कायपरिहारियानि कत्वा गच्छेय्य’’न्ति चीवराहरणत्थं निवासेत्वा च पारुपित्वा च विहारं गच्छति। तं दूरतोव आगच्छन्तं दिस्वा सामणेरा च दहरा च अब्भुग्गच्छन्ति, वत्तं दस्सेन्ति। सो न सादियति, यथाभूतमत्तानं आविकरोति। सचे भिक्खू ‘‘न दानि मयं तं मुञ्चिस्सामा’’ति बलक्कारेन पब्बाजेतुकामा होन्ति, कासायानि अपनेत्वा पुन पब्बाजेतब्बो। सचे पन ‘‘नयिमे मं हीनायावत्तभावं जानन्ती’’ति तंयेव भिक्खुभावं पटिजानित्वा सब्बं पुब्बे वुत्तं वस्सगणनादिभेदं विधिं पटिपज्जति, अयं न पब्बाजेतब्बो।
अपरो महासामणेरो ञातिकुलं गन्त्वा उप्पब्बजित्वा कम्मन्तानुट्ठानेन उब्बाळ्हो पुन ‘‘दानि अहं सामणेरो भविस्सामि, थेरोपि मे उप्पब्बजितभावं न जानाती’’ति तदेव पत्तचीवरं आदाय विहारं गच्छति, तमत्थं भिक्खूनं न आरोचेति, सामणेरभावं पटिजानाति, अयं थेय्यसंवासकोयेव, पब्बज्जं न लभति। सचेपिस्स लिङ्गग्गहणकाले एवं होति ‘‘नाहं कस्सचि आरोचेस्सामी’’ति, विहारञ्च गतो आरोचेति, गहणेनेव थेय्यसंवासको। अथापिस्स गहणकाले ‘‘आचिक्खिस्सामी’’ति चित्तं उप्पन्नं होति, विहारञ्च गन्त्वा ‘‘कुहिं त्वं, आवुसो, गतो’’ति वुत्तो ‘‘न दानि मं इमे जानन्ती’’ति वञ्चेत्वा नाचिक्खति, ‘‘नाचिक्खिस्सामी’’ति सह धुरनिक्खेपेन अयम्पि थेय्यसंवासकोव। सचे पनस्स गहणकालेपि ‘‘आचिक्खिस्सामी’’ति होति, विहारं गन्त्वापि आचिक्खति, अयं पुन पब्बज्जं लभति।
अपरो दहरसामणेरो महन्तो वा पन अब्यत्तो। सो पुरिमनयेनेव उप्पब्बजित्वा घरे वच्छकगोरक्खणादीनि कम्मानि कातुं न इच्छति। तमेनं ञातका तानियेव कासायानि अच्छादेत्वा थालकं वा पत्तं वा हत्थे दत्वा ‘‘गच्छ, समणोव होही’’ति घरा नीहरन्ति। सो विहारं गच्छति, नेव नं भिक्खू जानन्ति ‘‘अयं उप्पब्बजित्वा पुन सयमेव पब्बजितो’’ति, नापि सयं जानाति ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति। सचे पन तं परिपुण्णवस्सं उपसम्पादेन्ति, सूपसम्पन्नो। सचे पन अनुपसम्पन्नकालेयेव विनयविनिच्छये वत्तमाने सुणाति ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति, तेन ‘‘मया एवं कत’’न्ति भिक्खूनं आचिक्खितब्बम्। एवं पुन पब्बज्जं लभति। सचे पन ‘‘दानि न मं कोचि जानाती’’ति नारोचेति, धुरं निक्खित्तमत्तेयेव थेय्यसंवासको।
भिक्खु सिक्खं पच्चक्खाय लिङ्गं अनपनेत्वा दुस्सीलकम्मं कत्वा वा अकत्वा वा पुन सब्बं पुब्बे वुत्तं वस्सगणनादिभेदं विधिं पटिपज्जति, थेय्यसंवासको होति। सिक्खं अप्पच्चक्खाय सलिङ्गे ठितो मेथुनं पटिसेवित्वा वस्सगणनादिभेदं विधिं आपज्जन्तो थेय्यसंवासको न होति, पब्बज्जामत्तं लभति। अन्धकट्ठकथायं पन ‘‘एसो थेय्यसंवासको’’ति वुत्तं, तं न गहेतब्बम्।
एको भिक्खु कासाये सउस्साहोव ओदातं निवासेत्वा मेथुनं पटिसेवित्वा पुन कासायानि निवासेत्वा वस्सगणनादिभेदं विधिं आपज्जति, अयम्पि थेय्यसंवासको न होति, पब्बज्जामत्तं लभति। सचे पन कासाये धुरं निक्खिपित्वा ओदातं निवासेत्वा मेथुनं पटिसेवित्वा पुन कासायानि निवासेत्वा वस्सगणनादिभेदं विधिं आपज्जति, थेय्यसंवासको होति। सामणेरो सलिङ्गे ठितो मेथुनादिअस्समणकरणधम्मं आपज्जित्वापिथेय्यसंवासको न होति। सचेपि कासाये सउस्साहोव कासायानि अपनेत्वा मेथुनं पटिसेवित्वा पुन कासायानि निवासेति, नेव थेय्यसंवासको होति। सचे पन कासाये धुरं निक्खिपित्वा नग्गो वा ओदातवत्थो वा मेथुनसेवनादीहि अस्समणो हुत्वा कासायं निवासेति, थेय्यसंवासको होति।
सचे गिहिभावं पत्थयमानो कासायं ओवट्टिकं कत्वा अञ्ञेन वा आकारेन गिहिनिवासनेन निवासेति ‘‘सोभति नु खो मे गिहिलिङ्गं, न सोभती’’ति वीमंसनत्थं, रक्खति ताव। ‘‘सोभती’’ति सम्पटिच्छित्वा पन पुन लिङ्गं सादियन्तो थेय्यसंवासको होति। ओदातं निवासेत्वा वीमंसनसम्पटिच्छनेसुपि एसेव नयो। सचे पन निवत्थकासावस्स उपरि ओदातं निवासेत्वा वीमंसति वा सम्पटिच्छति वा, रक्खतियेव। भिक्खुनियापि एसेव नयो। सापि गिहिभावं पत्थयमाना सचे कासायं गिहिनिवासनं निवासेति ‘‘सोभति नु खो मे गिहिलिङ्गं, न सोभती’’ति वीमंसनत्थं, रक्खतियेव। सचे ‘‘सोभती’’ति सम्पटिच्छति, न रक्खति। ओदातं निवासेत्वा वीमंसनसम्पटिच्छनेसुपि एसेव नयो। निवत्थकासायस्स पन उपरि ओदातं निवासेत्वा वीमंसतु वा सम्पटिच्छतु वा, रक्खतियेव।
सचे कोचि वुड्ढपब्बजितो वस्सानि अगणेत्वा पाळियम्पि अट्ठत्वा एकपस्सेन गन्त्वा महापेळादीसु कटच्छुना उक्खित्ते भत्तपिण्डे पत्तं उपनामेत्वा सेनो विय मंसपेसिं गहेत्वा गच्छति, थेय्यसंवासको न होति, भिक्खुवस्सानि पन गणेत्वा गण्हन्तो थेय्यसंवासको होति। सयं सामणेरोव सामणेरपटिपाटिया कूटवस्सानि गणेत्वा गण्हन्तो थेय्यसंवासको न होति। भिक्खु भिक्खुपटिपाटिया कूटवस्सानि गणेत्वा गण्हन्तो भण्डग्घेन कारेतब्बो।
१३९. तित्थियपक्कन्तकोति तित्थियेसु पक्कन्तो पविट्ठोति तित्थियपक्कन्तको, सोपि न पब्बाजेतब्बो। तत्रायं विनिच्छयो – उपसम्पन्नो भिक्खु ‘‘तित्थियो भविस्सामी’’ति सलिङ्गेनेव तेसं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटं, तेसं लिङ्गे आदिन्नमत्ते तित्थियपक्कन्तको होति। योपि सयमेव ‘‘तित्थियो भविस्स’’न्ति कुसचीरादीनि निवासेति, तित्थियपक्कन्तको होतियेव। यो पन नग्गो नहायन्तो अत्तानं ओलोकेत्वा ‘‘सोभति मे आजीवकभावो, आजीवको भविस्स’’न्ति कासायानि अनादाय नग्गो आजीवकानं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटम्। सचे पनस्स अन्तरामग्गे हिरोत्तप्पं उप्पज्जति, दुक्कटानि देसेत्वा मुच्चति। तेसं उपस्सयं गन्त्वापि तेहि वा ओवदितो अत्तना वा ‘‘इमेसं पब्बज्जा अतिदुक्खा’’ति दिस्वा निवत्तन्तोपि मुच्चतियेव। सचे पन ‘‘किं तुम्हाकं पब्बज्जाय उक्कट्ठ’’न्ति पुच्छित्वा ‘‘केसमस्सुलुञ्चनादीनी’’ति वुत्तो एककेसम्पि लुञ्चापेति, उक्कुटिकप्पधानादीनि वा वत्तानि आदियति, मोरपिञ्छादीनि वा निवासेति, तेसं लिङ्गं गण्हाति, ‘‘अयं पब्बज्जा सेट्ठा’’ति सेट्ठभावं वा उपगच्छति, न मुच्चति, तित्थियपक्कन्तको होति। सचे पन ‘‘सोभति नु खो मे तित्थियपब्बज्जा, ननु खो सोभती’’ति वीमंसनत्थं कुसचीरादीनि वा निवासेति, जटं वा बन्धति, खारिकाजं वा आदियति, याव न सम्पटिच्छति लद्धिं, ताव रक्खति, सम्पटिच्छितमत्ते तित्थियपक्कन्तको होति। अच्छिन्नचीवरो पन कुसचीरादीनि निवासेन्तो राजभयादीहि वा तित्थियलिङ्गं गण्हन्तो लद्धिया अभावेन नेव तित्थियपक्कन्तको होति। ‘‘अयञ्च तित्थियपक्कन्तको नाम उपसम्पन्नभिक्खुना कथितो, तस्मा सामणेरो सलिङ्गेन तित्थियायतनं गतोपि पुन पब्बज्जञ्च उपसम्पदञ्च लभती’’ति कुरुन्दियं वुत्तम्। पुरिमो पन थेय्यसंवासको अनुपसम्पन्नेन कथितो, तस्मा उपसम्पन्नो कूटवस्सं गणेन्तोपि अस्समणो न होति। लिङ्गे सउस्साहो पाराजिकं आपज्जित्वा भिक्खुवस्सादीनि गण्हन्तोपि थेय्यसंवासको न होति।
१४०. तिरच्छानगतोति नागो वा होतु सुपण्णमाणवकादीनं वा अञ्ञतरो अन्तमसो सक्कं देवराजानं उपादाय यो कोचि अमनुस्सजातियो, सब्बोव इमस्मिं अत्थे ‘‘तिरच्छानगतो’’ति वेदितब्बो। सो च नेव उपसम्पादेतब्बो न पब्बाजेतब्बो, उपसम्पन्नोपि नासेतब्बो।
१४१. मातुघातकादीसु पन येन मनुस्सित्थिभूता जनिका माता सयम्पि मनुस्सजातिकेनेव सभा सञ्चिच्च जीविता वोरोपिता, अयं आनन्तरियेन मातुघातककम्मेन मातुघातको। एतस्स पब्बज्जा च उपसम्पदा च पटिक्खित्ता। येन पन मनुस्सित्थिभूतापि अजनिका पोसावनिका माता वा चूळमाता वा जनिकापि वा न मनुस्सित्थिभूता माता घातिता, तस्स पब्बज्जा न वारिता, न च आनन्तरिको होति। येन सयं तिरच्छानभूतेन मनुस्सित्थिभूता माता घातिता, सोपि आनन्तरिको न होति, तिरच्छानगतत्ता पनस्स पब्बज्जा पटिक्खित्ता। पितुघातकेपि एसेव नयो। सचेपि हि वेसिया पुत्तो होति, ‘‘अयं मे पिता’’ति न जानाति, यस्स सम्भवेन निब्बत्तो, सो चे अनेन घातितो, पितुघातकोत्वेव सङ्ख्यं गच्छति, आनन्तरियञ्च फुसति।
अरहन्तघातकोपि मनुस्सअरहन्तवसेनेव वेदितब्बो। मनुस्सजातियञ्हि अन्तमसो अपब्बजितम्पि खीणासवं दारकं वा दारिकं वा सञ्चिच्च जीविता वोरोपेन्तो अरहन्तघातकोव होति, आनन्तरियञ्च फुसति, पब्बज्जा चस्स वारिता। अमनुस्सजातिकं पन अरहन्तं मनुस्सजातिकं वा अवसेसं अरियपुग्गलं घातेत्वा आनन्तरिको न होति, पब्बज्जापिस्स न वारिता, कम्मं पन बलवं होति। तिरच्छानो मनुस्सअरहन्तम्पि घातेत्वा आनन्तरिको न होति, कम्मं पन भारियन्ति अयमेत्थ विनिच्छयो।
यो पन देवदत्तो विय दुट्ठचित्तेन वधकचित्तेन तथागतस्स जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेति, अयं लोहितुप्पादको नाम। एतस्स पब्बज्जा च उपसम्पदा च वारिता। यो पन रोगवूपसमत्थं जीवको विय सत्थेन फालेत्वा पूतिमंसलोहितं हरित्वा फासुकं करोति, बहुं सो पुञ्ञं पसवतीति।
यो देवदत्तो विय सासनं उद्धम्मं उब्बिनयं कत्वा चतुन्नं कम्मानं अञ्ञतरवसेन सङ्घं भिन्दति, अयं सङ्घभेदको नाम। एतस्स पब्बज्जा च उपसम्पदा च वारिता।
यो पन पकतत्तं भिक्खुनिं तिण्णं मग्गानं अञ्ञतरस्मिं दूसेति, अयं भिक्खुनीदूसको नाम। एतस्स पब्बज्जा च उपसम्पदा च वारिता। यो पन कायसंसग्गेन सीलविनासं पापेति, तस्स पब्बज्जा च उपसम्पदा च न वारिता। बलक्कारेन ओदातवत्थवसनं कत्वा अनिच्छमानंयेव दूसेन्तोपि भिक्खुनीदूसकोयेव, बलक्कारेन पन ओदातवत्थवसनं कत्वा इच्छमानं दूसेन्तो भिक्खुनीदूसको न होति। कस्मा? यस्मा गिहिभावे सम्पटिच्छि तमत्तेयेव सा अभिक्खुनी होति। सकिंसीलविपन्नं पच्छा दूसेन्तो सिक्खमानसामणेरीसु च विप्पटिपज्जन्तो नेव भिक्खुनीदूसको होति, पब्बज्जम्पि उपसम्पदम्पि लभति। इति इमे एकादस अभब्बपुग्गला वेदितब्बा।
१४२. ऊनवीसतिवस्सस्स पन उपसम्पदायेव पटिक्खित्ता, न पब्बज्जा, तस्मा पटिसन्धिग्गहणतो पट्ठाय परिपुण्णवीसतिवस्सो उपसम्पादेतब्बो। गब्भवीसोपि हि परिपुण्णवीसतिवस्सोत्वेव सङ्ख्यं गच्छति। यथाह भगवा –
‘‘यं, भिक्खवे, मातुकुच्छिस्मिं पठमं चित्तं उप्पन्नं, पठमं विञ्ञाणं पातुभूतं, तदुपादाय सावस्स जाति। अनुजानामि, भिक्खवे, गब्भवीसं उपसम्पादेतु’’न्ति (महाव॰ १२४)।
तत्थ (पाचि॰ अट्ठ॰ ४०४) यो द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातो, सो ततो पट्ठाय याव एकूनवीसतिमे वस्से महापवारणा, तं अतिक्कमित्वा पाटिपदे उपसम्पादेतब्बो। एतेनुपायेन हायनवड्ढनं वेदितब्बम्। पोराणकत्थेरा पन एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ति। कस्मा? एकस्मिं वस्से छ चातुद्दसिकउपोसथा होन्ति, इति वीसतिया वस्सेसु चत्तारो मासा परिहायन्ति, राजानो ततिये ततिये गस्से वस्सं उक्कड्ढन्ति, इति अट्ठारसवस्सेसु छ मासा वड्ढन्ति, ततो उपोसथवसेन परिहीने चत्तारो मासे अपनेत्वा द्वे मासा अवसेसा होन्ति, ते द्वे मासे गहेत्वा वीसति वस्सानि परिपुण्णानि होन्तीति निक्कङ्खा हुत्वा निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपदे उपसम्पादेन्ति।
एत्थ पन यो पवारेत्वा वीसतिवस्सो भविस्सति, तं सन्धाय ‘‘एकूनवीसतिवस्स’’न्ति वुत्तम्। तस्मा यो मातुकुच्छिस्मिं द्वादस मासे वसि, सो एकवीसतिवस्सो होति। यो सत्त मासे वसि, सो सत्तमासाधिकवीसतिवस्सो। छमासजातो पन न जीवति, ऊनवीसतिवस्सं पन ‘‘परिपुण्णवीसतिवस्सो’’ति सञ्ञाय उपसम्पादेन्तस्स अनापत्ति, पुग्गलो पन अनुपसम्पन्नोव होति। सचे पन सो दसवस्सच्चयेन अञ्ञं उपसम्पादेति, तञ्चे मुञ्चित्वा गणो पूरति, सूपसम्पन्नो। सोपि च याव न जानाति, तावस्स नेव सग्गन्तरायो न मोक्खन्तरायो, ञत्वा पन पुन उपसम्पज्जितब्बम्।
१४३. इति इमेहि पब्बज्जादोसेहि विरहितोपि ‘‘न, भिक्खवे, अननुञ्ञातो मातापितूहि पुत्तो पब्बाजेतब्बो’’ति (महाव॰ १०५) वचनतो मातापितूहि अननुञ्ञातो न पब्बाजेतब्बो। तत्थ (महाव॰ अट्ठ॰ १०५) मातापितूहीति जनके सन्धाय वुत्तम्। सचे द्वेपि अत्थि, द्वेपि आपुच्छितब्बा। सचे पिता मतो होति माता वा, यो जीवति, सो आपुच्छि तब्बो, पब्बजितापि आपुच्छितब्बाव। आपुच्छन्तेन सयं वा गन्त्वा आपुच्छितब्बं, अञ्ञो वा पेसेतब्बो। सो एव वा पेसेतब्बो ‘‘गच्छ मातापितरो आपुच्छित्वा एही’’ति। सचे ‘‘अनुञ्ञातोम्ही’’ति वदति, सद्दहन्तेन पब्बाजेतब्बो। पिता सयं पब्बजितो पुत्तम्पि पब्बाजेतुकामो होति, मातरं आपुच्छित्वा पब्बाजेतु। माता वा धीतरं पब्बाजेतुकामा पितरं आपुच्छित्वाव पब्बाजेतु। पिता पुत्तदारेन अनत्थिको पलायि, माता ‘‘इमं पब्बजेथा’’ति पुत्तं भिक्खूनं देति, ‘‘पितास्स कुहि’’न्ति वुत्ते ‘‘चित्तकेळिं कीळितुं पलातो’’ति वदति, तं पब्बाजेतुं वट्टति। माता केनचि पुरिसेन सद्धिं पलाता होति, पिता पन ‘‘पब्बाजेथा’’ति वदति, एत्थापि एसेव नयो। पिता विप्पवुत्थो होति, माता पुत्तं ‘‘पब्बाजेथा’’ति अनुजानाति, ‘‘पितास्स कुहि’’न्ति वुत्ते ‘‘किं तुम्हाकं पितरा, अहं जानिस्सामी’’ति वदति, पब्बाजेतुं वट्टतीति कुरुन्दियं वुत्तम्।
मातापितरो मता, दारको चूळमातादीनं सन्तिके संवद्धो, तस्मिं पब्बाजियमाने ञातका कलहं वा करोन्ति खिय्यन्ति वा, तस्मा विवादुपच्छेदनत्थं आपुच्छित्वा पब्बाजेतब्बो, अनापुच्छित्वा पब्बाजेन्तस्स पन आपत्ति नत्थि। दहरकाले गहेत्वा पोसका मातापितरो नाम होन्ति, तेसुपि एसेव नयो। पुत्तो अत्तानं निस्साय जीवति, न मातापितरो। सचेपि राजा होति, आपुच्छित्वाव पब्बाजेतब्बो। मातापितूहि अनुञ्ञातो पब्बजित्वा पुन विब्भमति, सचेपि सतक्खत्तुं पब्बजित्वा विब्भमति, आगतागतकाले पुनप्पुनं आपुच्छित्वाव पब्बाजेतब्बो। सचेपि एवं वदन्ति ‘‘अयं विब्भमित्वा गेहं आगतो, अम्हाकं कम्मं न करोति, पब्बजित्वा तुम्हाकं वत्तं न पूरेति, नत्थि इमस्स आपुच्छनकिच्चं , आगतागतं नं पब्बाजेय्याथा’’ति, एवं निस्सट्ठं पुन अनापुच्छापि पब्बाजेतुं वट्टति।
योपि दहरकालेयेव ‘‘अयं तुम्हाकं दिन्नो, यदा इच्छथ, तदा पब्बाजेय्याथा’’ति एवं दिन्नो होति, सोपि आगतागतो पुन अनापुच्छित्वाव पब्बाजेतब्बो। यं पन दहरकालेयेव ‘‘इमं, भन्ते, पब्बाजेय्याथा’’ति अनुजानित्वा पच्छा वुड्ढिप्पत्तकाले नानुजानन्ति, अयं न अनापुच्छा पब्बाजेतब्बो। एको मातापितूहि सद्धिं भण्डित्वा ‘‘पब्बाजेथ म’’न्ति आगच्छति, ‘‘आपुच्छित्वा एही’’ति च वुत्तो ‘‘नाहं गच्छामि, सचे मं न पब्बाजेथ, विहारं वा झापेमि, सत्थेन वा तुम्हे पहरामि, तुम्हाकं ञातकानं वा उपट्ठाकानं वा आरामच्छेदनादीहि अनत्थं उप्पादेमि, रुक्खा वा पतित्वा मरामि, चोरमज्झं वा पविसामि, देसन्तरं वा गच्छामी’’ति वदति, तं तस्सेव रक्खणत्थाय पब्बाजेतुं वट्टति। सचे पनस्स मातापितरो आगन्त्वा ‘‘कस्मा अम्हाकं पुत्तं पब्बाजयित्था’’ति वदन्ति, तेसं तमत्थं आरोचेत्वा ‘‘रक्खणत्थाय नं पब्बाजयिम्ह, पञ्ञायथ तुम्हे पुत्तेना’’ति वत्तब्बा। ‘‘रुक्खा पतिस्सामी’’ति अभिरुहित्वा पन हत्थपादे मुञ्चन्तं पब्बाजेतुं वट्टतियेव।
एको विदेसं गन्त्वा पब्बज्जं याचति, आपुच्छित्वा चे गतो, पब्बाजेतब्बो। नो चे, दहरभिक्खुं पेसेत्वा आपुच्छापेत्वा पब्बाजेतब्बो। अतिदूरञ्चे होति, पब्बाजेत्वापि भिक्खूहि सद्धिं पेसेत्वा दस्सेतुं वट्टति। कुरुन्दियं पन वुत्तं ‘‘सचे दूरं होति, मग्गो च महाकन्तारो, ‘गन्त्वा आपुच्छिस्सामी’ति पब्बाजेतुं वट्टती’’ति। सचे पन मातापितूनं बहू पुत्ता होन्ति, एवञ्च वदन्ति ‘‘भन्ते, एतेसं दारकानं यं इच्छथ, तं पब्बाजेय्याथा’’ति, दारके वीमंसित्वा यं इच्छति, सो पब्बाजेतब्बो। सचेपि सकलेन कुलेन वा गामेन वा अनुञ्ञातो होति ‘‘भन्ते, इमस्मिं कुले वा गामे वा यं इच्छथ, तं पब्बाजेय्याथा’’ति, यं इच्छति, सो पब्बाजेतब्बोति।
१४४. एवं (महाव॰ अट्ठ॰ ३४) पब्बज्जादोसविरहितं मातापितूहि अनुञ्ञातं पब्बाजेन्तेनपि च सचे अच्छिन्नकेसो होति, एकसीमायञ्च अञ्ञेपि भिक्खू अत्थि, केसच्छेदनत्थाय भण्डुकम्मं आपुच्छितब्बम्। तत्रायं आपुच्छनविधि (महाव॰ अट्ठ॰ ९८) – सीमापरियापन्ने भिक्खू सन्निपातेत्वा पब्बज्जापेक्खं तत्थ नेत्वा ‘‘सङ्घं, भन्ते, इमस्स दारकस्स भण्डुकम्मं आपुच्छामी’’ति तिक्खत्तुं वा द्विक्खत्तुं वा सकिं वा वत्तब्बम्। एत्थ च ‘‘इमस्स दारकस्स भण्डुकम्मं आपुच्छामी’’तिपि ‘‘इमस्स समणकरणं आपुच्छामी’’तिपि ‘‘अयं समणो होतुकामो’’तिपि ‘‘अयं पब्बजितुकामो’’तिपि वत्तुं वट्टतियेव। सचे सभागट्ठानं होति, दस वा वीसति वा तिंसं वा भिक्खू वसन्तीति परिच्छेदो पञ्ञायति, तेसं ठितोकासं वा निसिन्नोकासं वा गन्त्वापि पुरिमनयेनेव आपुच्छितब्बम्। पब्बज्जापेक्खं विनाव दहरभिक्खू वा सामणेरे वा पेसेत्वापि ‘‘एको, भन्ते, पब्बज्जापेक्खो अत्थि, तस्स भण्डुकम्मं आपुच्छामा’’तिआदिना नयेन आपुच्छापेतुं वट्टति। सचे केचि भिक्खू सेनासनं वा गुम्बादीनि वा पविसित्वा निद्दायन्ति वा समणधम्मं वा करोन्ति, आपुच्छका च परियेसन्तापि अदिस्वा ‘‘सब्बे आपुच्छिता अम्हेही’’ति सञ्ञिनो होन्ति, पब्बज्जा नाम लहुककम्मं, तस्मा पब्बजितो सुपब्बजितो, पब्बाजेन्तस्सपि अनापत्ति।
सचे पन विहारो महा होति अनेकभिक्खुसहस्सावासो, सब्बे भिक्खू सन्निपातापेतुम्पि दुक्करं, पगेव पटिपाटिया आपुच्छितुं, खण्डसीमाय वा ठत्वा नदीसमुद्दादीनि वा गन्त्वा पब्बाजेतब्बो। यो पन नवमुण्डो वा होति विब्भन्तको वा निगण्ठादीसु अञ्ञतरो वा द्वङ्गुलकेसो वा ऊनद्वङ्गुलकेसो वा, तस्स केसच्छेदनकिच्चं नत्थि, तस्मा भण्डुकम्मं अनापुच्छित्वापि तादिसं पब्बाजेतुं वट्टति। द्वङ्गुलातिरित्तकेसो पन यो होति अन्तमसो एकसिखामत्तधरोपि, सो भण्डुकम्मं आपुच्छित्वाव पब्बाजेतब्बो।
१४५. एवं आपुच्छित्वा पब्बाजेन्तेन च परिपुण्णपत्तचीवरोव पब्बाजेतब्बो। सचे तस्स नत्थि, याचितकेनपि पत्तचीवरेन पब्बाजेतुं वट्टति, सभागट्ठाने विस्सासेन गहेत्वापि पब्बाजेतुं वट्टति। सचे (महाव॰ अट्ठ॰ ११८) पन अपक्कं पत्तं चीवरूपगानि च वत्थानि गहेत्वा आगतो होति, याव पत्तो पच्चति, चीवरानि च करीयन्ति, ताव विहारे वसन्तस्स अनामट्ठपिण्डपातं दातुं वट्टति, थालकेसु भुञ्जितुं वट्टति। पुरेभत्तं सामणेरभागसमको आमिसभागो दातुं वट्टति, सेनासनग्गाहो पन सलाकभत्तउद्देसभत्तनिमन्तनादीनि च न वट्टन्ति। पच्छाभत्तम्पि सामणेरभागसमो तेलतण्डुलमधुफाणितादिभेसज्जभागो वट्टति। सचे गिलानो होति, भेसज्जमस्स कातुं वट्टति, सामणेरस्स विय सब्बं पटिजग्गनकम्मम्। उपसम्पदापेक्खं पन याचितकेन पत्तचीवरेन उपसम्पादेतुं न वट्टति। ‘‘न, भिक्खवे, याचितकेन पत्तचीवरेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ११८) वुत्तम्। तस्मा सो परिपुण्णपत्तचीवरोयेव उपसम्पादेतब्बो। सचे तस्स नत्थि, आचरियुपज्झाया चस्स दातुकामा होन्ति, अञ्ञे वा भिक्खू निरपेक्खेहि निस्सज्जित्वा अधिट्ठानुपगं पत्तचीवरं दातब्बम्। याचितकेन पन पत्तेन वा चीवरेन वा उपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति।
१४६. परिपुण्णपत्तचीवरं (महाव॰ अट्ठ॰ ३४) पब्बाजेन्तेनपि सचे ओकासो होति, सयं पब्बाजेतब्बो। सचे उद्देसपरिपुच्छादीहि ब्यावटो होति, ओकासं न लभति, एको दहरभिक्खु वत्तब्बो ‘‘एतं पब्बाजेही’’ति। अवुत्तोपि चे दहरभिक्खु उपज्झायं उद्दिस्स पब्बाजेति, वट्टति। सचे दहरभिक्खु नत्थि, सामणेरोपि वत्तब्बो ‘‘एतं खण्डसीमं नेत्वा पब्बाजेत्वा कासायानि अच्छादेत्वा एही’’ति। सरणानि पन सयं दातब्बानि। एवं भिक्खुनाव पब्बाजितो होति। पुरिसञ्हि भिक्खुतो अञ्ञो पब्बाजेतुं न लभति, मातुगामं भिक्खुनीतो अञ्ञो, सामणेरो पन सामणेरी वा आणत्तिया कासायानि दातुं लभन्ति, केसोरोपनं येन केनचि कतं सुकतम्।
सचे पन भब्बरूपो होति सहेतुको ञातो यसस्सी कुलपुत्तो, ओकासं कत्वापि सयमेव पब्बाजेतब्बो, ‘‘मत्तिकामुट्ठिं गहेत्वा नहायित्वा आगच्छाही’’ति च न पन विस्सज्जेतब्बो । पब्बजितुकामानञ्हि पठमं बलवउस्साहो होति, पच्छा पन कासायानि च केसहरणसत्थकञ्च दिस्वा उत्रसन्ति, एत्तोयेव पलायन्ति, तस्मा सयमेव नहानतित्थं नेत्वा सचे नातिदहरो, ‘‘नहाही’’ति वत्तब्बो, केसा पनस्स सयमेव मत्तिकं गहेत्वा धोवितब्बा । दहरकुमारको पन सयं उदकं ओतरित्वा गोमयमत्तिकाहि घंसित्वा नहापेतब्बो। सचेपिस्स कच्छु वा पिळका वा होन्ति, यथा माता पुत्तं न जिगुच्छति, एवमेवं अजिगुच्छन्तेन साधुकं हत्थपादतो च सीसतो च पट्ठाय घंसित्वा घंसित्वा नहापेतब्बो। कस्मा? एत्तकेन हि उपकारेन कुलपुत्ता आचरियुपज्झायेसु च सासने च बलवसिनेहा तिब्बगारवा अनिवत्तिधम्मा होन्ति, उप्पन्नं अनभिरतिं विनोदेत्वा थेरभावं पापुणन्ति, कतञ्ञुकतवेदिनो होन्ति।
एवं नहापनकाले पन केसमस्सुं ओरोपनकाले वा ‘‘त्वं ञातो यसस्सी, इदानि मयं तं निस्साय पच्चयेहि न किलमिस्सामा’’ति न वत्तब्बो, अञ्ञापि अनिय्यानिककथा न वत्तब्बा, अथ ख्वस्स ‘‘आवुसो, सुट्ठु उपधारेहि, सतिं उपट्ठापेही’’ति वत्वा तचपञ्चककम्मट्ठानं आचिक्खितब्बम्। आचिक्खन्तेन च वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिक्कूलभावं निज्जीवनिस्सत्तभावं वा पाकटं करोन्तेन आचिक्खितब्बम्। सचे हि सो पुब्बे मद्दितसङ्खारो होति भावितभावनो कण्टकवेधापेक्खो विय परिपक्कगण्डो सूरियुग्गमनापेक्खं विय च परिणतपदुमं, अथस्स आरद्धमत्ते कम्मट्ठानं मनसिकारे इन्दासनि विय पब्बते किलेसपब्बते चुण्णयमानंयेव ञाणं पवत्तति, खुरग्गेयेव अरहत्तं पापुणाति। ये हि केचि खुरग्गे अरहत्तं पत्ता, सब्बे ते एवरूपं सवनं लभित्वा कल्याणमित्तेन आचरियेन दिन्ननयं निस्साय, नो अनिस्साय। तस्मास्स आदितोव एवरूपी कथा कथेतब्बाति।
केसेसु पन ओरोपितेसु हलिद्दिचुण्णेन वा गन्धचुण्णेन वा सीसञ्च सरीरञ्च उब्बट्टेत्वा गिहिगन्धं अपनेत्वा कासायानि तिक्खत्तुं वा द्विक्खत्तुं वा सकिं वा पटिग्गाहापेतब्बो। अथापिस्स हत्थे अदत्वा आचरियो वा उपज्झायो वा सयमेव अच्छादेति, वट्टति। सचे अञ्ञं दहरं वा सामणेरं वा उपासकं वा आणापेति ‘‘आवुसो, एतानि कासायानि गहेत्वा एतं अच्छादेही’’ति, तञ्ञेव वा आणापेति ‘‘एतानि गहेत्वा अच्छादेही’’ति, सब्बं तं वट्टति, सब्बं तेन भिक्खुनाव दिन्नं होति। यं पन निवासनं वा पारुपनं वा अनाणत्तिया निवासेति वा पारुपति वा, तं अपनेत्वा पुन दातब्बम्। भिक्खुना हि सहत्थेन वा आणत्तिया वा दिन्नमेव कासायं वट्टति, अदिन्नं न वट्टति। सचेपि तस्सेव सन्तकं होति, को पन वादो उपज्झायमूलके।
१४७. एवं पन दिन्नानि कासायानि अच्छादापेत्वा एकंसं उत्तरासङ्गं कारापेत्वा ये तत्थ सन्निपतिता भिक्खू, तेसं पादे वन्दापेत्वा अथ सरणगहणत्थं उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा ‘‘एवं वदेही’’ति वत्तब्बो, ‘‘यमहं वदामि, तं वदेही’’ति वत्तब्बो। अथस्स उपज्झायेन वा आचरियेन वा ‘‘बुद्धं सरणं गच्छामी’’तिआदिना नयेन सरणानि दातब्बानि यथावुत्तपटिपाटियाव, न उप्पटिपाटिया। सचे हि एकपदम्पि एकक्खरम्पि उप्पटिपाटिया देति, बुद्धं सरणंयेव वा तिक्खत्तुं दत्वा पुन इतरेसु एकेकं तिक्खत्तुं देति, अदिन्नानि होन्ति सरणानि।
इमञ्च पन सरणगमनुपसम्पदं पटिक्खिपित्वा अनुञ्ञातउपसम्पदा एकतोसुद्धिया वट्टति, सामणेरपब्बज्जा पन उभतोसुद्धियाव वट्टति, नो एकतोसुद्धिया। तस्मा उपसम्पदाय सचे आचरियो ञत्तिदोसञ्चेव कम्मवाचादोसञ्च वज्जेत्वा कम्मं करोति, सुकतं होति। पब्बज्जाय पन इमानि तीणि सरणानि बु-कार ध-कारादीनं ब्यञ्जनानं ठानकरणसम्पदं अहापेन्तेन आचरियेनपि अन्तेवासिकेनपि वत्तब्बानि। सचे आचरियो वत्तुं सक्कोति, अन्तेवासिको न सक्कोति, अन्तेवासिको वा सक्कोति, आचरियो न सक्कोति, उभोपि वा न सक्कोन्ति, न वट्टति। सचे पन उभोपि सक्कोन्ति, वट्टति। इमानि च पन ददमानेन ‘‘बुद्धं सरणं गच्छामी’’ति एवं एकसम्बन्धानि अनुनासिकन्तानि वा कत्वा दातब्बानि, ‘‘बुद्धम सरणम गच्छामी’’ति एवं विच्छिन्दित्वा मकारन्तानि वा कत्वा दातब्बानि। अन्धकट्ठकथायं ‘‘नामं सावेत्वा ‘अहं, भन्ते, बुद्धरक्खितो यावजीवं बुद्धं सरणं गच्छामी’’ति वुत्तं, तं एकट्ठकथायम्पि नत्थि, पाळियम्पि न वुत्तं, तेसं रुचिमत्तमेव, तस्मा न गहेतब्बम्। न हि तथा अवदन्तस्स सरणं कुप्पति। एत्तावता च सामणेरभूमियं पतिट्ठितो होति।
१४८. सचे पनेस गतिमा होति पण्डितजातिको, अथस्स तस्मिंयेव ठाने सिक्खापदानि उद्दिसितब्बानि। कथं? यथा भगवता उद्दिट्ठानि। वुत्तञ्हेतं –
‘‘अनुजानामि , भिक्खवे, सामणेरानं दस सिक्खापदानि, तेसु च सामणेरेहि सिक्खितुम्। पाणातिपाता वेरमणि, अदिन्नादाना वेरमणि, अब्रह्मचरिया वेरमणि, मुसावादा वेरमणि, सुरामेरयमज्जपमादट्ठाना वेरमणि, विकालभोजना वेरमणि, नच्चगीतवादित विसूकदस्सना वेरमणि, मालागन्ध विलेपन धारण मण्डन विभूसनट्ठाना वेरमणि, उच्चासयनमहासयना वेरमणि, जातरूपरजतपटिग्गहणा वेरमणी’’ति (महाव॰ १०६)।
अन्धकट्ठकथायं पन ‘‘अहं, भन्ते, इत्थन्नामो यावजीवं पाणातिपाता वेरमणिसिक्खापदं समादियामी’’ति एवं सरणदानं विय सिक्खापददानम्पि वुत्तं, तं नेव पाळियं, न अट्ठकथासु अत्थि, तस्मा यथापाळियाव उद्दिसितब्बानि। पब्बज्जा हि सरणगमनेहेव सिद्धा, सिक्खापदानि पन केवलं सिक्खापदपूरणत्थं जानितब्बानि, तस्मा पाळिया आगतनयेनेव उग्गहेतुं असक्कोन्तस्स याय कायचि भासाय अत्थवसेनपि आचिक्खितुं वट्टति। याव पन अत्तना सिक्खितब्बसिक्खापदानि न जानाति, सङ्घाटिपत्तचीवरधारणट्ठाननिसज्जादीसु पानभोजनादिविधिम्हि च न कुसलो होति, ताव भोजनसालं वा सलाकभाजनट्ठानं वा अञ्ञं वा तथारूपट्ठानं न पेसेतब्बो, सन्तिकावचरोयेव कातब्बो, बालदारको विय पटिपज्जितब्बो, सब्बमस्स कप्पियाकप्पियं आचिक्खितब्बं, निवासनपारुपनादीसु अभिसमाचारिकेसु विनेतब्बो। तेनपि –
‘‘अनुजानामि, भिक्खवे, दसहङ्गेहि समन्नागतं सामणेरं नासेतुम्। पाणातिपाती होति, अदिन्नादायी होति, अब्रह्मचारी होति, मुसावादी होति, मज्जपायी होति, बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति, मिच्छादिट्ठिको होति, भिक्खुनीदूसको होती’’ति (महाव॰ १०८) –
एवं वुत्तानि दस नासनङ्गानि आरका परिवज्जेत्वा आभिसमाचारिकं परिपूरेन्तेन दसविधे सीले साधुकं सिक्खितब्बम्।
१४९. यो पन (महाव॰ अट्ठ॰ १०८) पाणातिपातादीसु दससु नासनङ्गेसु एकम्पि कम्मं करोति, सो लिङ्गनासनाय नासेतब्बो। तीसु हि नासनासु लिङ्गनासनायेव इधाधिप्पेता। यथा च भिक्खूनं पाणातिपातादीसु ता ता आपत्तियो होन्ति, न तथा सामणेरानम्। सामणेरो हि कुन्थ किपिल्लिकम्पि मारेत्वा मङ्गुलण्डकम्पि भिन्दित्वा नासेतब्बतंयेव पापुणाति, तावदेवस्स सरणगमनानि च उपज्झायग्गहणञ्च सेनासनग्गाहो च पटिप्पस्सम्भन्ति, सङ्घलाभं न लभति, लिङ्गमत्तमेव एकं अवसिट्ठं होति। सो सचे आकिण्णदोसोव होति, आयतिं संवरे न तिट्ठति, निक्कड्ढितब्बो। अथ सहसा विरज्झित्वा ‘‘दुट्ठु मया कत’’न्ति पुन संवरे ठातुकामो होति, लिङ्गनासनकिच्चं नत्थि, यथानिवत्थपारुतस्सेव सरणानि दातब्बानि, उपज्झायो दातब्बो। सिक्खापदानि पन सरणगमनेनेव इज्झन्ति। सामणेरानञ्हि सरणगमनं भिक्खूनं उपसम्पदकम्मवाचासदिसं, तस्मा भिक्खूनं विय चतुपारिसुद्धिसीलं इमिनापि दस सीलानि समादिन्नानेव होन्ति, एवं सन्तेपि दळ्हीकरणत्थं आयतिं संवरे पतिट्ठापनत्थं पुन दातब्बानि। सचे पुरिमिकाय पुन सरणानि गहितानि, पच्छिमिकाय वस्सावासिकं लच्छति। सचे पच्छिमिकाय गहितानि, सङ्घेन अपलोकेत्वा लाभो दातब्बो। अदिन्नादाने तिणसलाकमत्तेनपि वत्थुना, अब्रह्मचरिये तीसु मग्गेसु यत्थ कत्थचि विप्पटिपत्तिया, मुसावादे हसाधिप्पायतायपि मुसा भणिते अस्समणो होति, नासेतब्बतं आपज्जति, मज्जपाने पन भिक्खुनो अजानित्वापि बीजतो पट्ठाय मज्जं पिवन्तस्स पाचित्तियम्। सामणेरो जानित्वा पिवन्तोव सीलभेदं आपज्जति, न अजानित्वा। यानि पनस्स इतरानि पञ्च सिक्खापदानि, एतेसु भिन्नेसु न नासेतब्बो, दण्डकम्मं कातब्बम्। सिक्खापदे पन पुन दिन्नेपि अदिन्नेपि वट्टति, दण्डकम्मेन पन पीळेत्वा आयतिं संवरे ठपनत्थाय दातब्बमेव।
अवण्णभासने पन ‘‘अरहं सम्मासम्बुद्धो’’तिआदीनं पटिपक्खवसेन बुद्धस्स वा ‘‘स्वाक्खातो’’तिआदीनं पटिपक्खवसेन धम्मस्स वा ‘‘सुप्पटिपन्नो’’तिआदीनं पटिपक्खवसेन सङ्घस्स वा अवण्णं भासन्तो रतनत्तयं निन्दन्तो गरहन्तो आचरियुपज्झायादीहि ‘‘मा एवं अवचा’’ति अवण्णभासने आदीनवं दस्सेत्वा निवारेतब्बो। ‘‘सचे यावततियं वुच्चमानो न ओरमति, कण्टकनासनाय नासेतब्बो’’ति कुरुन्दियं वुत्तम्। महाअट्ठकथायं पन ‘‘सचे एवं वुच्चमानो तं लद्धिं निस्सज्जति, दण्डकम्मं कारेत्वा अच्चयं देसापेतब्बो। सचे न निस्सज्जति, तथेव आदाय पग्गय्ह तिट्ठति, लिङ्गनासनाय नासेतब्बो’’ति वुत्तं, तं युत्तम्। अयमेव हि नासना इधाधिप्पेताति। मिच्छादिट्ठिकेपि एसेव नयो। सस्सतुच्छेदानञ्हि अञ्ञतरदिट्ठिको सचे आचरियादीहि ओवदियमानो निस्सज्जति, दण्डकम्मं कारेत्वा अच्चयं देसापेतब्बो, अपटिनिस्सज्जन्तोव नासेतब्बो। भिक्खुनीदूसको चेत्थ कामं अब्रह्मचारिग्गहणेन गहितोव, अब्रह्मचारिं पन आयतिं संवरे ठातुकामं सरणानि दत्वा उपसम्पादेतुं वट्टति। भिक्खुनीदूसको आयतिं संवरे ठातुकामोपि पब्बज्जम्पि न लभति, पगेव उपसम्पदन्ति एतमत्थं दस्सेतुं ‘‘भिक्खुनीदूसको’’ति इदं विसुं दसमं अङ्गं वुत्तन्ति वेदितब्बम्।
१५०. ‘‘अनुजानामि , भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स सामणेरस्स दण्डकम्मं कातुम्। भिक्खूनं अलाभाय परिसक्कति, भिक्खूनं अनत्थाय परिसक्कति, भिक्खूनं अवासाय परिसक्कति, भिक्खू अक्कोसति, परिभासति, भिक्खू भिक्खूहि भेदेती’’ति (महाव॰ १०७) ‘‘वचनतो पन इमानि पञ्च अङ्गानि, सिक्खापदेसु च पच्छिमानि विकालभोजनादीनि पञ्चाति दस दण्डकम्मवत्थूनि। किंपनेत्थ दण्डकम्मं कत्तब्ब’’न्ति? ‘‘अनुजानामि, भिक्खवे, यत्थ वा वसति, यत्थ वा पटिक्कमति, तत्थ आवरणं कातु’’न्ति (महाव॰ १०७) वचनतो यत्थ (महाव॰ अट्ठ॰ १०७) वसति वा पविसति वा, तत्थ आवरणं कातब्बं ‘‘मा इध पविसा’’ति। उभयेनपि अत्तनो परिवेणञ्च वस्सग्गेन पत्तसेनासनञ्च वुत्तम्। तस्मा न सब्बो सङ्घारामो आवरणं कातब्बो, करोन्तो च दुक्कटं आपज्जति ‘‘न, भिक्खवे, सब्बो सङ्घारामो आवरणं कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति वुत्तत्ता। न च मुखद्वारिको आहारो आवरणं कातब्बो, करोन्तो च दुक्कटं आपज्जति ‘‘न, भिक्खवे, मुखद्वारिको आहारो आवरणं कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति वुत्तत्ता। तस्मा ‘‘अज्ज मा खाद मा भुञ्जा’’ति वदतोपि ‘‘आहारम्पि निवारेस्सामी’’ति पत्तचीवरं अन्तो निक्खिपतोपि सब्बपयोगेसु दुक्कटम्। अनाचारस्स पन दुब्बचसामणेरस्स दण्डकम्मं कत्वा यागुं वा भत्तं वा पत्तचीवरं वा दस्सेत्वा ‘‘एत्तके नाम दण्डकम्मे आहटे इदं लच्छसी’’ति वत्तुं वट्टति। भगवता हि आवरणमेव दण्डकम्मं वुत्तम्। धम्मसङ्गाहकत्थेरेहि पन ‘‘अपराधानुरूपं उदकदारुवालिकादीनं आहरापनम्पि कातब्ब’’न्ति वुत्तं, तस्मा तम्पि कातब्बं, तञ्च खो ‘‘ओरमिस्सति विरमिस्सती’’ति अनुकम्पाय, न ‘‘नस्सिस्सति विब्भमिस्सती’’तिआदिनयप्पवत्तेन पापज्झासयेन। ‘‘दण्डकम्मं करोमी’’ति च उण्हपासाणे वा निपज्जापेतुं पासाणिट्ठकादीनि वा सीसे निक्खिपापेतुं उदकं वा पवेसेतुं न वट्टति।
उपज्झायं अनापुच्छापि दण्डकम्मं न कारेतब्बं ‘‘न, भिक्खवे, उपज्झायं अनापुच्छा आवरणं कातब्बं, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १०८) वचनतो। एत्थ पन ‘‘तुम्हाकं सामणेरस्स अयं नाम अपराधो, दण्डकम्ममस्स करोथा’’ति तिक्खत्तुं वुत्ते सचे सो उपज्झायो दण्डकम्मं न करोति, सयं कातुं वट्टति। सचेपि आदितो उपज्झायो वदति ‘‘मय्हं सामणेरानं दोसे सति तुम्हे दण्डकम्मं करोथा’’ति, कातुं वट्टतियेव। यथा च सामणेरानं, एवं सद्धिविहारिकन्तेवासिकानम्पि दण्डकम्मं कातुं वट्टति, अञ्ञेसं पन परिसा न अपलाळेतब्बा, अपलाळेन्तो दुक्कटं आपज्जति ‘‘न, भिक्खवे, अञ्ञस्स परिसा अपलाळेतब्बा, यो अपलाळेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १०८) वचनतो । तस्मा ‘‘तुम्हाकं पत्तं देम, चीवरं देमा’’ति अत्तनो उपट्ठानकरणत्थं सङ्गण्हित्वा सामणेरा वा होन्तु उपसम्पन्ना वा, अन्तमसो दुस्सीलभिक्खुस्सपि परस्स परिसभूते भिन्दित्वा गण्हितुं न वट्टति, आदीनवं पन वत्तुं वट्टति ‘‘तया नहायितुं आगतेन गूथमक्खनं विय कतं दुस्सीलं निस्साय विहरन्तेना’’ति। सचे सो सयमेव जानित्वा उपज्झं वा निस्सयं वा याचति, दातुं वट्टति।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
पब्बज्जाविनिच्छयकथा समत्ता।