१८. कालिकविनिच्छयकथा

१८. कालिकविनिच्छयकथा
८९. कालिकानिपि चत्तारीति एत्थ (पाचि॰ अट्ठ॰ २५५-२५६) यावकालिकं यामकालिकं सत्ताहकालिकं यावजीविकन्ति इमानि चत्तारि कालिकानि वेदितब्बानि। तत्थ पुरेभत्तं पटिग्गहेत्वा परिभुञ्जितब्बं यं किञ्चि खादनीयभोजनीयं याव मज्झन्हिकसङ्खतो कालो, ताव परिभुञ्जितब्बतो यावकालिकम्। सद्धिं अनुलोमपानेहि अट्ठविधं पानं याव रत्तिया पच्छिमयामसङ्खातो यामो, ताव परिभुञ्जितब्बतो यामो कालो अस्साति यामकालिकम्। सप्पिआदि पञ्चविधं भेसज्जं पटिग्गहेत्वा सत्ताहं निधेतब्बतो सत्ताहो कालो अस्साति सत्ताहकालिकम्। ठपेत्वा उदकं अवसेसं सब्बम्पि पटिग्गहितं यावजीवं परिहरित्वा सति पच्चये परिभुञ्जितब्बतो यावजीविकन्ति वुच्चति।
९०. तत्थ यावकालिकेसु भोजनीयं नाम ओदनो कुम्मासो सत्तु मच्छो मंसन्ति। पञ्च भोजनानि यामकालिकं सत्ताहकालिकं यावजीविकञ्च ठपेत्वा अवसेसं खादनीयं नाम। एत्थ (पाचि॰ अट्ठ॰ २४८-९) पन यं ताव सक्खलिमोदकादि पुब्बण्णापरण्णमयं खादनीयं, तत्थ वत्तब्बमेव नत्थि। यम्पि वनमूलादिप्पभेदं आमिसगतिकं होति। सेय्यथिदं – मूलखादनीयं कन्दखादनीयं मुळालखादनीयं मत्थकखादनीयं खन्धखादनीयं तचखादनीयं पत्तखादनीयं पुप्फखादनीयं फलखादनीयं अट्ठिखादनीयं पिट्ठखादनीयं निय्यासखादनीयन्ति, इदम्पि खादनीयसङ्ख्यमेव गच्छति।
तत्थ पन आमिसगतिकसल्लक्खणत्थं इदं मुखमत्तनिदस्सनं – मूलखादनीये ताव मूलकमूलं खारकमूलं चच्चुमूलं तम्बकमूलं तण्डुलेय्यकमूलं वत्थुलेय्यकमूलं वजकलिमूलं जज्झरिमूलन्ति एवमादीनि सूपेय्यपण्णमूलानि आमिसगतिकानि। एत्थ च वजकलिमूले जरट्ठं छिन्दित्वा छड्डेन्ति, तं यावजीविकं होति। अञ्ञम्पि एवरूपं एतेनेव नयेन वेदितब्बम्। मूलकखारकजज्झरिमूलानं पन जरट्ठानिपि आमिसगतिकानेवाति वुत्तम्। यानि पन पाळियं –
‘‘अनुजानामि, भिक्खवे, मूलानि भेसज्जानि हलिद्दिं सिङ्गिवेरं वचं वचत्तं अतिविसं कटुकरोहिणिं उसीरं भद्दमुत्तकं, यानि वा पनञ्ञानिपि अत्थि मूलानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ती’’ति (महाव॰ २६३) –
वुत्तानि, तानि यावजीविकानि। तेसं चूळपञ्चमूलं महापञ्चमूलन्तिआदिना नयेन गणियमानानं गणनाय अन्तो नत्थि, खादनीयत्थञ्च भोजनीयत्थञ्च अफरणभावोयेव पनेतेसं लक्खणम्। तस्मा यं किञ्चि मूलं तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थं भोजनीयत्थञ्च फरति, तं यावकालिकं, इतरं यावजीविकन्ति वेदितब्बम्। सुबहुं वत्वापि हि इमस्मिंयेव लक्खणे ठातब्बम्। नामसञ्ञासु पन वुच्चमानासु तं तं नामं अजानन्तानं सम्मोहोयेव होति, तस्मा नामसञ्ञाय आदरं अकत्वा लक्खणमेव दस्सितम्। यथा च मूले, एवं कन्दादीसुपि लक्खणं दस्सयिस्साम, तस्सेव वसेन विनिच्छयो वेदितब्बो। यञ्च तं पाळियं हलिद्दादि अट्ठविधं वुत्तं, तस्स खन्धतचपुप्फफलादि सब्बं यावजीविकन्ति वुत्तम्।
कन्दखादनीये दुविधो कन्दो दीघो च भिसकिंसुककन्दादि, वट्टो च उप्पलकसेरुककन्दादि, यं गण्ठीतिपि वदन्ति। तत्थ सब्बेसं कन्दानं जिण्णजरट्ठट्ठानञ्च छल्लि च सुखुममूलानि च यावजीविकानि, तरुणो पन सुखखादनीयो सालकल्याणिपोतककन्दो किंसुकपोतककन्दो अम्बाटककन्दो केतककन्दो मालुवकन्दो भिससङ्खातो पदुमपुण्डरीककन्दो पिण्डालुमसालुआदयो च खीरवल्लिकन्दो आलुवकन्दो सिग्गुकन्दो तालकन्दो नीलुप्पलरत्तुप्पलकुमुदसोगन्धिकानं कन्दा कदलिकन्दो वेळुकन्दो कसेरुककन्दोति एवमादयो तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थञ्च भोजनीयत्थञ्च फरणककन्दा यावकालिका। खीरवल्लिकन्दो अधोतो यावजीविको, धोतो यावकालिको। खीरकाकोलिजीविकउसभकलसुणादिकन्दा पन यावजीविका। ते पाळियं ‘‘यानि वा पनञ्ञानिपि अत्थि मूलानि भेसज्जानी’’ति एवं (महाव॰ २६३) मूलभेसज्जसङ्गहेनेव सङ्गहिता।
मुळालखादनीये पदुममुळालं पुण्डरीकमुळालं मूलसदिसंयेव। एरकमुळालं कन्दुलमुळालन्ति एवमादि तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थं भोजनीयत्थञ्च फरणकमुळालं यावकालिकं, हलिद्दिसिङ्गिवेरमकचिचतुरस्सवल्लिकेतकतालहिन्तालकुन्तालनाळिकेरपूगरुक्खादिमुळालं पन यावजीविकम्। तं सब्बम्पि पाळियं ‘‘यानि वा पनञ्ञानिपि अत्थि मूलानि भेसज्जानी’’ति एवं मूलभेसज्जसङ्गहेनेव सङ्गहितम्।
मत्थकखादनीये तालहिन्तालकुन्तालकेतकनाळिकेरपूगरुक्खखज्जूरिवेत्तएरककदलीनं कळीरसङ्खाता मत्थका, वेणुकळीरो नळकळीरो उच्छुकळीरो मूलककळीरो सासपकळीरो सतावरिकळीरो सत्तन्नं धञ्ञानं कळीराति एवमादि तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थं भोजनीयत्थञ्च फरणको रुक्खवल्लिआदीनं मत्थको यावकालिको, हलिद्दिसिङ्गिवेरवचमकचिलसुणानं कळीरा, तालहिन्तालकुन्तालनाळिकेरकळीरानञ्च छिन्दित्वा पातितो जरट्ठबुन्दो यावजीविको।
खन्धखादनीये अन्तोपथवीगतो सालकल्याणीखन्धो उच्छुखन्धो नीलुप्पलरत्तुप्पलकुमुदसोगन्धिकानं दण्डकखन्धाति एवमादि तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थं भोजनीयत्थञ्च फरणको खन्धो यावकालिको, उप्पलजातीनं पण्णदण्डको पदुमजातीनं सब्बोपि दण्डको करविन्ददण्डादयो च अवसेससब्बखन्धा यावजीविका।
तचखादनीये उच्छुतचोव एको यावकालिको, सोपि सरसो, सेसो सब्बो यावजीविको। तेसं पन मत्थकखन्धतचानं तिण्णम्पि पाळियं कसावभेसज्जेन सङ्गहो वेदितब्बो। वुत्तञ्हेतं –
‘‘अनुजानामि, भिक्खवे, कसावानि भेसज्जानि निम्बकसावं कुटजकसावं पटोलकसावं फग्गवकसावं नत्तमालकसावं, यानि वा पनञ्ञानिपि अत्थि कसावानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ती’’ति (महाव॰ २६३)।
एत्थ हि एतेसम्पि सङ्गहो सिज्झति। वुत्तकसावानि च सब्बकप्पियानीति वेदितब्बानि।
पत्तखादनीये मूलकं खारको चच्चु तम्बको तण्डुलेय्यको पपुन्नागो वत्थुलेय्यको वजकलि जज्झरि सेल्लु सिग्गु कासमद्दको उम्माचीनमुग्गो मासो राजमासो ठपेत्वा महानिप्फावं अवसेसनिप्फावो अग्गिमन्थो सुनिसन्नको सेतवरणो नाळिका भूमियं जातलोणीति एतेसं पत्तानि, अञ्ञानि च एवरूपानि तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थञ्च भोजनीयत्थञ्च फरणकानि पत्तानि एकंसेन यावकालिकानि , या पनञ्ञा महानखपिट्ठिमत्तपण्णा लोणिरुक्खे च गच्छे च आरोहति, तस्सा पत्तं यावजीविकम्। ब्रह्मिपत्तञ्च यावकालिकन्ति दीपवासिनो वदन्ति। अम्बपल्लवं यावकालिकं, असोकपल्लवं पन यावजीविकम्। यानि चञ्ञानि पाळियं –
‘‘अनुजानामि, भिक्खवे, पण्णानि भेसज्जानि निम्बपण्णं कुटजपण्णं पटोलपण्णं सुलसिपण्णं कप्पासपण्णं, यानि वा पनञ्ञानिपि अत्थि पण्णानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ती’’ति (महाव॰ २६३) –
वुत्तानि, तानि यावजीविकानि। न केवलञ्च पण्णानि, तेसं पुप्फफलानिपि। यावजीविकपण्णानं पन फग्गवपण्णं अज्जुकपण्णं फणिज्जकपण्णं तम्बूलपण्णं पदुमिनिपण्णन्ति एवं गणनवसेन अन्तो नत्थि।
पुप्फखादनीये मूलकपुप्फं खारकपुप्फं चच्चुपुप्फं तम्बकपुप्फं वजकलिपुप्फं जज्झरिपुप्फं चूळनिप्फावपुप्फं महानिप्फावपुप्फं कसेरुकपुप्फं नाळिकेरतालकेतकानं तरुणपुप्फानि सेतवरणपुप्फं सिग्गुपुप्फं उप्पलपदुमजातिकानं पुप्फानं कण्णिकामत्तं अगन्धिपुप्फं करीरपुप्फं जीवन्ती पुप्फन्ति एवमादि तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थं भोजनीयत्थञ्च फरणपुप्फं यावकालिकं, असोकबकुलकुय्यकपुन्नागचम्पकजातिकरवीरकणिकारकुन्दनवमालिकमल्लिकादीनं पन पुप्फं यावजीविकं, तस्स गणनाय अन्तो नत्थि। पाळियं पनस्स कसावभेसज्जेन सङ्गहो वेदितब्बो।
फलखादनीये पनसलबुजतालनाळिकेरअम्बजम्बुअम्बाटकतिन्तिणिकमातुलुङ्गकपित्थलाबुकुम्भण्डपुस्सफलतिम्बरूसकतिपुसवातिङ्गणचोचमोचमधुकादीनं फलानि, यानि लोके तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थं भोजनीयत्थञ्च फरन्ति, सब्बानि तानि यावकालिकानि, नामगणनवसेन तेसं न सक्का परियन्तं दस्सेतुम्। यानि पन पाळियं –
‘‘अनुजानामि, भिक्खवे, फलानि भेसज्जानि बिलङ्गं पिप्पलिं मरीचं हरीतकं विभीतकं आमलकं गोट्ठफलं, यानि वा पनञ्ञानिपि अत्थि फलानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ती’’ति (महाव॰ २६३) –
वुत्तानि , तानि यावजीविकानि। तेसम्पि अपरिपक्कानि अच्छिवबिम्बवरणकेतककास्मरीआदीनं फलानि जातिफलं कटुकफलं एळा तक्कोलन्ति एवं नामवसेन न सक्का परियन्तं दस्सेतुम्।
अट्ठिखादनीये लबुजट्ठि पनसट्ठि अम्बाटकट्ठि सालट्ठि खज्जूरीकेतकतिम्बरूसकानं तरुणफलट्ठि तिन्तिणिकट्ठि बिम्बफलट्ठि उप्पलपदुमजातीनं पोक्खरट्ठीति एवमादीनि तेसु तेसु जनपदेसु मनुस्सानं पकतिआहारवसेन खादनीयत्थं भोजनीयत्थञ्च फरणकानि अट्ठीनि यावकालिकानि, मधुकट्ठि पुन्नागट्ठि हरीतकादीनं अट्ठीनि सिद्धत्थकट्ठि राजिकट्ठीति एवमादीनि अट्ठीनि यावजीविकानि। तेसं पाळियं फलभेसज्जेनेव सङ्गहो वेदितब्बो।
पिट्ठखादनीये सत्तन्नं ताव धञ्ञानं धञ्ञानुलोमानं अपरण्णानञ्च पिट्ठं पनसपिट्ठं लबुजपिट्ठं अम्बाटकपिट्ठं सालपिट्ठं धोतकतालपिट्ठं खीरवल्लिपिट्ठञ्चाति एवमादीनि तेसु तेसु जनपदेसु पकतिआहारवसेन मनुस्सानं खादनीयत्थं भोजनीयत्थञ्च फरणकानि पिट्ठानि यावकालिकानि, अधोतकं तालपिट्ठं खीरवल्लिपिट्ठं अस्सगन्धादिपिट्ठानि च यावजीविकानि। तेसं पाळियं कसावेहि मूलफलेहि च सङ्गहो वेदितब्बो।
निय्यासखादनीये – एको उच्छुनिय्यासोव सत्ताहकालिको, सेसा –
‘‘अनुजानामि, भिक्खवे, जतूनि भेसज्जानि हिङ्गुं हिङ्गुजतुं हिङ्गुसिपाटिकं तकं तकपत्तिं तकपण्णिं सज्जुलसं, यानि वा पनञ्ञानिपि अत्थि जतूनि भेसज्जानी’’ति (महाव॰ २६३) –
एवं पाळियं वुत्ता निय्यासा यावजीविका। तत्थ येवापनकवसेन सङ्गहितानं अम्बनिय्यासो कणिकारनिय्यासोति एवं नामवसेन न सक्का परियन्तं दस्सेतुम्। एवं इमेसु मूलखादनीयादीसु यं किञ्चि यावकालिकं, सब्बम्पि इमस्मिं अत्थे अवसेसं खादनीयं नामाति सङ्गहितम्।
९१. यामकालिकेसु पन अट्ठ पानानि नाम अम्बपानं जम्बुपानं चोचपानं मोचपानं मधुकपानं मुद्दिकपानं सालूकपानं फारुसकपानन्ति इमानि अट्ठ पानानि। तत्थ (महाव॰ अट्ठ॰ ३००) अम्बपानन्ति आमेहि वा पक्केहि वा अम्बेहि कतपानम्। तत्थ आमेहि करोन्तेन अम्बतरुणानि भिन्दित्वा उदके पक्खिपित्वा आतपे आदिच्चपाकेन पचित्वा परिस्सावेत्वा तदहुपटिग्गहितकेहि मधुसक्कारकप्पूरादीहि योजेत्वा कातब्बं, एवं कतं पुरेभत्तमेव कप्पति। अनुपसम्पन्नेहि कतं लभित्वा पन पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसपरिभोगेनपि वट्टति, पच्छाभत्तं निरामिसपरिभोगेन याव अरुणुग्गमना वट्टति। एस नयो सब्बपानेसु। जम्बुपानन्ति जम्बुफलेहि कतपानम्। चोचपानन्ति अट्ठिककदलिफलेहि कतपानम्। मोचपानन्ति अनट्ठिकेहि कदलिफलेहि कतपानम्। मधुकपानन्ति मधुकानं जातिरसेन कतपानम्। तं पन उदकसम्भिन्नं वट्टति, सुद्धं न वट्टति। मुद्दिकपानन्ति मुद्दिका उदके मद्दित्वा अम्बपानं विय कतपानम्। सालूकपानन्ति रत्तुप्पलनीलुप्पलादीनं सालूके मद्दित्वा कतपानम्। फारुसकपानन्ति फारुसकफलेहि अम्बपानं विय कतपानम्। इमानि अट्ठ पानानि सीतानिपि आदिच्चपाकानिपि वट्टन्ति, अग्गिपाकानि न वट्टन्ति।
अवसेसानि वेत्ततिन्तिणिकमातुलुङ्गकपित्थकोसम्बकरमन्दादिखुद्दकफलपानानि अट्ठपानगअकानेव। तानि किञ्चापि पाळियं न वुत्तानि, अथ खो कप्पियं अनुलोमेन्ति, तस्मा कप्पन्ति। ‘‘अनुजानामि, भिक्खवे, सब्बं फलरसं ठपेत्वा धञ्ञफलरस’’न्ति (महाव॰ अट्ठ॰ ३००) वुत्तत्ता ठपेत्वा सानुलोमधञ्ञफलरसं अञ्ञं फलपानं नाम अकप्पियं नत्थि, सब्बं यामकालिकमेव। तत्थ सानुलोमधञ्ञफलरसो नाम सत्तन्नञ्चेव धञ्ञानं तालनाळिकेरपनसलबुजअलाबुकुम्भण्डपुस्सफलतिपुसएळालुकाति नवन्नञ्च महाफलानं सब्बेसञ्च पुब्बण्णापरण्णानं अनुलोमधञ्ञानं रसो यावकालिको, तस्मा पच्छाभत्तं न वट्टति। ‘‘अनुजानामि, भिक्खवे, सब्बं पत्तरसं ठपेत्वा डाकरस’’न्ति (महाव॰ ३००) वुत्तत्ता पक्कडाकरसं ठपेत्वा यावकालिकपत्तानम्पि सीतोदकेन मद्दित्वा कतरसो वा आदिच्चपाको वा वट्टति। ‘‘अनुजानामि, भिक्खवे, सब्बं पुप्फरसं ठपेत्वा मधुकपुप्फरस’’न्ति वुत्तत्ता मधुकपुप्फरसं ठपेत्वा सब्बोपि पुप्फरसो वट्टति।
९२. सत्ताहकालिकं नाम सप्पि नवनीतं तेलं मधु फाणितन्ति इमानि पञ्च भेसज्जानि। तत्थ सप्पि नाम गोसप्पि वा अजिकासप्पि वा महिंससप्पि वा येसं मंसं कप्पति, तेसं सप्पि। नवनीतं नाम तेसंयेव नवनीतम्। तेलं नाम तिलतेलं सासपतेलं मधुकतेलं एरण्डतेलं वसातेलम्। मधु नाम मक्खिकामधु। फाणितं नाम उच्छुम्हा निब्बत्तं (पचि॰ २६०)। यावजीविकं पन हेट्ठा यावकालिके मूलखादनीयादीसु वुत्तनयेनेव वेदितब्बम्।
९३. तत्थ (पाचि॰ अट्ठ॰ २५६) अरुणोदये पटिग्गहितं यावकालिकं सतक्खत्तुम्पि निदहित्वा याव कालो नातिक्कमति, ताव परिभुञ्जितुं वट्टति, यामकालिकं एकं अहोरत्तं, सत्ताहकालिकं सत्तरत्तं, इतरं सति पच्चये यावजीवम्पि परिभुञ्जितुं वट्टति। पटिग्गहेत्वा एकरत्तं वीतिनामितं पन यं किञ्चि यावकालिकं वा यामकालिकं वा अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे ताव दुक्कटं, अज्झोहरतो पन एकमेकस्मिं अज्झोहारे सन्निधिपच्चया पाचित्तियम्। सचेपि पत्तो दुद्धोतो होति, यं अङ्गुलिया घंसन्तस्स लेखा पञ्ञायति, गण्ठिकपत्तस्स वा गण्ठिकन्तरे स्नेहो पविट्ठो होति, सो उण्हे ओतापेन्तस्स पग्घरति, उण्हयागुया वा गहिताय सन्दिस्सति, तादिसे पत्तेपि पुनदिवसे भुञ्जन्तस्स पाचित्तियं, तस्मा पत्तं धोवित्वा पुन तत्थ अच्छोदकं वा आसिञ्चित्वा अङ्गुलिया वा घंसित्वा निस्नेहभावो जानितब्बो। सचे हि उदके वा स्नेहभावो, पत्ते वा अङ्गुलिलेखा पञ्ञायति, दुद्धोतो होति, तेलवण्णपत्ते पन अङ्गुलिलेखा पञ्ञायति, सा अब्बोहारिका। यम्पि भिक्खू निरपेक्खा सामणेरानं परिच्चजन्ति, तञ्चे सामणेरा निदहित्वा देन्ति, सब्बं वट्टति। सयं पटिग्गहेत्वा अपरिच्चत्तमेव हि दुतियदिवसे न वट्टति। ततो हि एकसित्थम्पि अज्झोहरतो पाचित्तियमेव। अकप्पियमंसेसु मनुस्समंसे थुल्लच्चयेन सद्धिं पाचित्तियं, अवसेसेसु दुक्कटेन सद्धिम्।
यामकालिकं सति पच्चये अज्झोहरतो पाचित्तियं, आहारत्थाय अज्झोहरतो दुक्कटेन सद्धिं पाचित्तियम्। सचे पवारितो हुत्वा अनतिरित्तकतं अज्झोहरति, पकतिआमिसे द्वे पाचित्तियानि, मनुस्समंसे थुल्लच्चयेन सद्धिं द्वे, सेसअकप्पियमंसे दुक्कटेन सद्धिम्। यामकालिकं सति पच्चये सामिसेन मुखेन अज्झोहरतो द्वे, निरामिसेन एकमेव। आहारत्थाय अज्झोहरतो विकप्पद्वयेपि दुक्कटं वड्ढति। सचे विकाले अज्झोहरति, पकतिभोजने सन्निधिपच्चया च विकालभोजनपच्चया च द्वे पाचित्तियानि, अकप्पियमंसे थुल्लच्चयं दुक्कटञ्च वड्ढति। यामकालिके विकालपच्चया अनापत्ति। अनतिरित्तपच्चया पन विकाले सब्बविकप्पेसु अनापत्ति।
सत्ताहकालिकं पन यावजीविकञ्च आहारत्थाय पटिग्गण्हतो पटिग्गण्हनपच्चया ताव दुक्कटं, अज्झोहरतो पन सचे निरामिसं होति, अज्झोहारे दुक्कटम्। अथ आमिससंसट्ठं पटिग्गहेत्वा ठपितं होति, यथावत्थुकं पाचित्तियमेव।
९४. सत्ताहकालिकेसु पन सप्पिआदीसु अयं विनिच्छयो (पारा॰ अट्ठ॰ २.६२२) – सप्पि ताव पुरेभत्तं पटिग्गहितं तदहुपुरेभत्तं सामिसम्पि निरामिसम्पि परिभुञ्जितुं वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसं परिभुञ्जितब्बम्। सत्ताहातिक्कमे सचे एकभाजने ठपितं, एकं निस्सग्गियम्। सचे बहूसु, वत्थुगणनाय निस्सग्गियानि। पच्छाभत्तं पटिग्गहितं निरामिसमेव वट्टति, पुरेभत्तं वा पच्छाभत्तं वा उग्गहितकं कत्वा निक्खित्तं अज्झोहरितुं न वट्टति, अब्भञ्जनादीसु उपनेतब्बम्। सत्ताहातिक्कमेपि अनापत्ति अनज्झोहरणीयतं आपन्नत्ता। सचे अनुपसम्पन्नो पुरेभत्तं पटिग्गहितनवनीतेन सप्पिं कत्वा देति, पुरेभत्तं सामिसम्पि वट्टति, सचे सयं करोति, सत्ताहम्पि निरामिसमेव वट्टति। पच्छाभत्तं पटिग्गहितनवनीतेन येन केनचि कतसप्पि सत्ताहम्पि निरामिसमेव वट्टति, उग्गहितकेन कते पुब्बे वुत्तसुद्धसप्पिनयेनेव विनिच्छयो वेदितब्बो। पुरेभत्तं पटिग्गहितखीरेन वा दधिना वा कतसप्पि अनुपसम्पन्नेन कतं सामिसम्पि तदहुपुरेभत्तं वट्टति, सयंकतं निरामिसमेव वट्टति।
९५. नवनीतं तापेन्तस्स हि सामंपाको न होति, सामंपक्केन पन तेन सद्धिं आमिसं न वट्टति, पच्छाभत्ततो पट्ठाय च न वट्टतियेव। सत्ताहातिक्कमेपि अनापत्ति सवत्थुकस्स पटिग्गहितत्ता। पच्छाभत्तं पटिग्गहितकेहि कतं पन अब्भञ्जनादीसु उपनेतब्बम्। पुरेभत्तम्पि च उग्गहितकेहि कतं, उभयेसम्पि सत्ताहातिक्कमे अनापत्ति। एस नयो अकप्पियमंससप्पिम्हि। अयं पन विसेसो – यत्थ पाळियं आगतसप्पिना निस्सग्गियं, तत्थ इमिना दुक्कटम्। अन्धकट्ठकथायं कारणपतिरूपकं वत्वा मनुस्ससप्पि च नवनीतञ्च पटिक्खित्तं, तं दुप्पटिक्खित्तं सब्बअट्ठकथासु अनुञ्ञातत्ता। परतो चस्स विनिच्छयोपि आगच्छिस्सति। पाळियं आगतनवनीतम्पि पुरेभत्तं पटिग्गहितं तदहुपुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव। सत्ताहातिक्कमे नानाभाजनेसु ठपिते भाजनगणनाय, एकभाजनेपि अमिस्सेत्वा पिण्डपिण्डवसेन ठपिते पिण्डगणनाय निस्सग्गियानि। पच्छाभत्तं पटिग्गहितं सप्पिनयेन वेदितब्बम्। एत्थ पन दधिगुळिकायोपि तक्कबिन्दूनिपि होन्ति, तस्मा धोतं वट्टतीति उपड्ढत्थेरा आहंसु। महासिवत्थेरो पन ‘‘भगवता अनुञ्ञातकालतो पट्ठाय तक्कतो उद्धटमत्तमेव खादिंसू’’ति आह। तस्मा नवनीतं परिभुञ्जन्तेन धोवित्वा दधितक्कमक्खिकाकिपिल्लिकादीनि अपनेत्वा परिभुञ्जितब्बम्। पचित्वा सप्पिं कत्वा परिभुञ्जितुकामेन अधोतम्पि परिभुञ्जितुं वट्टति। यं तत्थ दधिगतं वा तक्कगतं वा, तं खयं गमिस्सति। एत्तावता हि सवत्थुकपटिग्गहितं नाम न होतीति अयमेत्थ अधिप्पायो। आमिसेन सद्धिं पक्कत्ता पन तस्मिम्पि कुक्कुच्चायन्ति कुक्कुच्चका। इदानि उग्गहेत्वा ठपितनवनीते च पुरेभत्तं खीरदधीनि पटिग्गहेत्वा कतनवनीते च पच्छाभत्तं तानि पटिग्गहेत्वा कतनवनीते च उग्गहितकेहि कतनवनीते च अकप्पियमंसनवनीते च सब्बो आपत्तानापत्तिपरिभोगापरिभोगनयो सप्पिम्हि वुत्तक्कमेनेव गहेतब्बो। तेलभिक्खाय पविट्ठानं पन भिक्खूनं तत्थेव सप्पिम्पि नवनीतम्पि पक्कतेलम्पि अपक्कतेलम्पि आकिरन्ति। तत्थ तक्कदधिबिन्दूनिपि भत्तसित्थानिपि तण्डुलकणापि मक्खिकादयोपि होन्ति, आदिच्चपाकं कत्वा परिस्सावेत्वा गहितं सत्ताहकालिकं होति। पटिग्गहेत्वा च ठपितभेसज्जेहि सद्धिं पचित्वा नत्थुपानम्पि कातुं वट्टति। सचे वद्दलिसमये लज्जी सामणेरो यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं अग्गिम्हि विलीयापेत्वा परिस्सावेत्वा पुन पचित्वा देति, पुरिमनयेनेव सत्ताहं वट्टति।
९६. तेलेसु तिलतेलं ताव पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव वट्टति। सत्ताहातिक्कमे तस्स भाजनगणनाय निस्सग्गियभावो वेदितब्बो। पच्छाभत्तं पटिग्गहितं सत्ताहं निरामिसमेव वट्टति, उग्गहितकं कत्वा निक्खित्तं अज्झोहरितुं न वट्टति, सीसमक्खनादीसु उपनेतब्बं, सत्ताहातिक्कमेपि अनापत्ति। पुरेभत्तं तिले पटिग्गहेत्वा कततेलं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय अनज्झोहरणीयं होति, सीसमक्खनादीसु उपनेतब्बं, सत्ताहातिक्कमेपि अनापत्ति। पच्छाभत्तं तिले पटिग्गहेत्वा कततेलं अनज्झोहरणीयमेव सवत्थुकपटिग्गहितत्ता। सत्ताहातिक्कमेपि अनापत्ति, सीसमक्खनादीसु उपनेतब्बम्। पुरेभत्तं वा पच्छाभत्तं वा उग्गहितकतिलेहि कततेलेपि एसेव नयो। पुरेभत्तं पटिग्गहिततिले भज्जित्वा वा तिलपिट्ठं वा सेदेत्वा उण्होदकेन वा तेमेत्वा कततेलं सचे अनुपसम्पन्नेन कतं, पुरेभत्तं सामिसम्पि वट्टति, अत्तना कतं निब्बट्टितत्ता पुरेभत्तं निरामिसं वट्टति, सामंपक्कत्ता सामिसं न वट्टति। सवत्थुकपटिग्गहितत्ता पन पच्छाभत्ततो पट्ठाय उभयम्पि अनज्झोहरणीयं, सीसमक्खनादीसु उपनेतब्बं, सत्ताहातिक्कमेपि अनापत्ति। यदि पन अप्पं उण्होदकं होति अब्भुक्किरणमत्तं, अब्बोहारिकं होति सामंपाकगणनं न गच्छति। सासपतेलादीसुपि अवत्थुकपटिग्गहितेसु अवत्थुकतिलतेले वुत्तसदिसोव विनिच्छयो।
सचे पन पुरेभत्तं पटिग्गहितानं सासपादीनं चुण्णेहि आदिच्चपाकेन सक्का तेलं कातुं, तं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव वट्टति, सत्ताहातिक्कमे निस्सग्गियम्। यस्मा पन सासपमधुकचुण्णानि सेदेत्वा एरण्डकट्ठीनि च भज्जित्वा एव तेलं करोन्ति, तस्मा एतेसं तेलं अनुपसम्पन्नेहि कतं पुरेभत्तं सामिसम्पि वट्टति, वत्थूनं यावजीविकत्ता पन सवत्थुकपटिग्गहणे दोसो नत्थि। अत्तना कतं सत्ताहं निरामिसपरिभोगेनेव परिभुञ्जितब्बम्। उग्गहितकेहि कतं अनज्झोहरणीयं, बाहिरपरिभोगे वट्टति, सत्ताहातिक्कमेपि अनापत्ति। तेलकरणत्थाय सासपमधुकएरण्डकट्ठीनि पटिग्गहेत्वा कततेलं सत्ताहकालिकं, दुतियदिवसे कतं छाहं वट्टति, ततियदिवसे कतं पञ्चाहं वट्टति, चतुत्थ, पञ्चम, छट्ठ, सत्तमदिवसे कतं तदहेव वट्टति। सचे याव अरुणस्स उग्गमना तिट्ठति, निस्सग्गियं, अट्ठमदिवसे कतं अनज्झोहरणीयं, अनिस्सग्गियत्ता पन बाहिरपरिभोगे वट्टति। सचेपि न करोति, तेलत्थाय गहितसासपादीनं सत्ताहातिक्कमे दुक्कटमेव। पाळियं पन अनागतानि अञ्ञानिपि नाळिकेरनिम्बकोसम्बकरमन्दादीनं तेलानि अत्थि, तानि पटिग्गहेत्वा सत्ताहं अतिक्कामयतो दुक्कटं होति। अयमेतेसु विसेसो – सेसं यावकालिकवत्थुं यावजीविकवत्थुञ्च सल्लक्खेत्वा सामंपाकसवत्थुकपुरेभत्तपच्छाभत्तपटिग्गहितउग्गहितवत्थुविधानं सब्बं वुत्तनयेनेव वेदितब्बम्।
वसातेलं नाम ‘‘अनुजानामि, भिक्खवे, पञ्च वसानि अच्छवसं मच्छवसं सुसुकावसं सूकरवसं गद्रभवस’’न्ति (महाव॰ २६२) एवं अनुञ्ञातवसानं तेलम्। एत्थ च ‘‘अच्छवस’’न्ति वचनेन ठपेत्वा मनुस्सवसं सब्बेसं अकप्पियमंसानं वसा अनुञ्ञाता। मच्छग्गहणेन च सुसुकापि गहिता होन्ति, वाळमच्छत्ता पन विसुं वुत्तम्। मच्छादिग्गहणेन चेत्थ सब्बेसम्पि कप्पियमंसानं वसा अनुञ्ञाता। मंसेसु हि दस मनुस्सहत्थिअस्ससुनखअहिसीहब्यग्घदीपिअच्छतरच्छानं मंसानि अकप्पियानि, वसासु एका मनुस्सवसा। खीरादीसु अकप्पियं नाम नत्थि। अनुपसम्पन्नेहि कतं निब्बट्टितं वसातेलं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव वट्टति। यं पन तत्थ सुखुमरजसदिसं मंसं वा न्हारु वा अट्ठि वा लोहितं वा होति, तं अब्बोहारिकम्। सचे पन वसं पटिग्गहेत्वा सयं करोति, पुरेभत्तं पटिग्गहेत्वा पचित्वा परिस्सावेत्वा सत्ताहं निरामिसपरिभोगेन परिभुञ्जितब्बम्। निरामिसपरिभोगञ्हि सन्धाय इदं वुत्तं ‘‘काले पटिग्गहितं काले निप्पक्कं काले संसट्ठं तेलपरिभोगेन परिभुञ्जितु’’न्ति (महाव॰ २६२)। तत्रापि अब्बोहारिकं अब्बोहारिकमेव, पच्छाभत्तं पन पटिग्गहेतुं वा कातुं वा न वट्टतियेव। वुत्तञ्हेतं –
‘‘विकाले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानम्। काले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानम्। काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स । काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं काले संसट्ठं, तं चे परिभुञ्जेय्य, अनापत्ती’’ति (महाव॰ २६२)।
उपतिस्सत्थेरं पन अन्तेवासिका पुच्छिंसु ‘‘भन्ते, सप्पिनवनीतवसानि एकतो पचित्वा निब्बट्टितानि वट्टन्ति, न वट्टन्ती’’ति? ‘‘न वट्टन्ति, आवुसो’’ति। थेरो किरेत्थ पक्कतेलकसटे विय कुक्कुच्चायति। ततो नं उत्तरि पुच्छिंसु ‘‘भन्ते, नवनीते दधिगुळिका वा तक्कबिन्दु वा होति, एतं वट्टती’’ति? ‘‘एतम्पि, आवुसो, न वट्टती’’ति। ततो नं आहंसु ‘‘भन्ते, एकतो पचित्वा एकतो संसट्ठानि तेजवन्तानि होन्ति, रोगं निग्गण्हन्ती’’ति। ‘‘साधावुसो’’ति थेरो सम्पटिच्छि। महासुमत्थेरो पनाह ‘‘कप्पियमंसवसाव सामिसपरिभोगे वट्टति, इतरा निरामिसपरिभोगे वट्टती’’ति। महापदुमत्थेरो पन ‘‘इदं कि’’न्ति पटिक्खिपित्वा ‘‘ननु वाताबाधिका भिक्खू पञ्चमूलकसावयागुयं अच्छसूकरतेलादीनि पक्खिपित्वा यागुं पिवन्ति, सा तेजुस्सदत्ता रोगं निग्गण्हाती’’ति वत्वा ‘‘वट्टती’’ति आह।
९७. मधु नाम मधुकरीहि मधुमक्खिकाहि खुद्दकमक्खिकाहि भमरमक्खिकाहि च कतं मधु। तं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसपरिभोगम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसपरिभोगमेव वट्टति, सत्ताहातिक्कमे निस्सग्गियम्। सचे सिलेससदिसं महामधुं खण्डं कत्वा ठपितं, इतरं वा नानाभाजनेसु, वत्थुगणनाय निस्सग्गियानि। सचे एकमेव खण्डं, एकभाजने वा इतरं, एकमेव निस्सग्गियम्। उग्गहितकं वुत्तनयेनेव वेदितब्बं, अरुमक्खनादीसु उपनेतब्बम्। मधुपटलं वा मधुसित्थकं वा सचे मधुना अमक्खितं परिसुद्धं, यावजीविकं, मधुमक्खितं पन मधुगतिकमेव। चीरिका नाम सपक्खा दीघमक्खिका तुम्बळनामिका च अट्ठिपक्खिका काळमहाभमरा होन्ति, तेसं आसयेसु निय्याससदिसं मधु होति, तं यावजीविकम्।
९८. फाणितं नाम उच्छुरसं उपादाय अपक्का वा अवत्थुकपक्का वा सब्बापि अवत्थुका उच्छुविकति। तं फाणितं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव वट्टति, सत्ताहातिक्कमे वत्थुगणनाय निस्सग्गियम्। बहू पिण्डा चुण्णे कत्वा एकभाजने पक्खित्ता होन्ति घनसन्निवेसा, एकमेव निस्सग्गियम्। उग्गहितकं वुत्तनयेनेव वेदितब्बं, घरधूपनादीसु उपनेतब्बम्। पुरेभत्तं पटिग्गहितेन अपरिस्सावितउच्छुरसेन कतफाणितं सचे अनुपसम्पन्नेन कतं, सामिसम्पि वट्टति, सयंकतं निरामिसमेव वट्टति, पच्छाभत्ततो पट्ठाय पन सवत्थुकपटिग्गहितत्ता अनज्झोहरणीयं, सत्ताहातिक्कमेपि अनापत्ति। पच्छाभत्तं अपरिस्सावितपटिग्गहितेन कतम्पि अनज्झोहरणीयमेव, सत्ताहातिक्कमेपि अनापत्ति। एस नयो उच्छुं पटिग्गहेत्वा कतफाणितेपि। पुरेभत्तं पन परिस्सावितपटिग्गहितेन कतं सचे अनुपसम्पन्नेन कतं, पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव। सयंकतं पुरेभत्तम्पि निरामिसमेव, पच्छाभत्तं परिस्सावितपटिग्गहितेन कतं पन निरामिसमेव सत्ताहं वट्टति। उग्गहितकतं वुत्तनयमेव। ‘‘झामउच्छुफाणितं वा कोट्टितउच्छुफाणितं वा पुरेभत्तमेव वट्टती’’ति महाअट्ठकथायं वुत्तम्। महापच्चरियं पन ‘‘एतं सवत्थुकपक्कं वट्टति, नो वट्टती’’ति पुच्छं कत्वा ‘‘उच्छुफाणितं पच्छाभत्तं नो वट्टनकं नाम नत्थी’’ति वुत्तं, तं युत्तम्। सीतोदकेन कतं मधुकपुप्फफाणितं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव वट्टति, सत्ताहातिक्कमे वत्थुगणनाय दुक्कटं, खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकम्। खण्डसक्खरं पन खीरजल्लिकं अपनेत्वा सोधेन्ति, तस्मा वट्टति।
९९. मधुकपुप्फं पन पुरेभत्तम्पि अल्लं वट्टति। भज्जितम्पि वट्टति, भज्जित्वा तिलादीहि मिस्सं वा अमिस्सं वा कत्वा कोट्टितं वट्टति। यदि पन तं गहेत्वा मेरयत्थाय योजेन्ति, योजितं बीजतो पट्ठाय न वट्टति। कदलीखज्जूरीअम्बलबुजपनसचिञ्चादीनं सब्बेसं यावकालिकफलानं फाणितं यावकालिकमेव। मरिचपक्केहि फाणितं करोन्ति, तं यावजीविकम्। एवं यथावुत्तानि सत्ताहकालिकानि सप्पिआदीनि पञ्च ‘‘अनुजानामि, भिक्खवे, पञ्च भेसज्जानी’’ति (महाव॰ २६०) भेसज्जनामेन अनुञ्ञातत्ता भेसज्जकिच्चं करोन्तु वा मा वा, आहारत्थं फरितुं समत्थानिपि पटिग्गहेत्वा तदहुपुरेभत्तं यथासुखं, पच्छाभत्ततो पट्ठाय सति पच्चये वुत्तनयेन सत्ताहं परिभुञ्जितब्बानि, सत्ताहातिक्कमे पन भेसज्जसिक्खापदेन निस्सग्गियं पाचित्तियम्। सचेपि सासपमत्तं होति, सकिं वा अङ्गुलिया गहेत्वा जिव्हाय सायनमत्तं, निस्सज्जितब्बमेव पाचित्तियञ्च देसेतब्बम्। निस्सट्ठं पटिलभित्वा न अज्झोहरितब्बं, न कायिकेन परिभोगेन परिभुञ्जितब्बं , कायो वा काये अरु वा न मक्खेतब्बम्। तेहि मक्खितानि कासावकत्तरयट्ठिउपाहनपादकठलिकमञ्चपीठादीनिपि अपरिभोगानि। ‘‘द्वारवातपानकवाटेसुपि हत्थेन गहणट्ठानं न मक्खेतब्ब’’न्ति महापच्चरियं वुत्तम्। ‘‘कसावे पन पक्खिपित्वा द्वारवातपानकवाटानि मक्खेतब्बानी’’ति महाअट्ठकथायं वुत्तम्। पदीपे वा काळवण्णे वा उपनेतुं वट्टति। अञ्ञेन पन भिक्खुना कायिकेन परिभोगेन परिभुञ्जितब्बं, न अज्झोहरितब्बम्। ‘‘अनापत्ति अन्तोसत्ताहं अधिट्ठेती’’ति (पारा॰ ६२५) वचनतो पन सत्ताहब्भन्तरे सप्पिञ्च तेलञ्च वसञ्च मुद्धनि तेलं वा अब्भञ्जनं वा मधुं अरुमक्खनं फाणितं घरधूपनं अधिट्ठेति अनापत्ति, नेव निस्सग्गियं होति। सचे अधिट्ठिततेलं अनधिट्ठिततेलभाजने आकिरितुकामो होति, भाजने चे सुखुमं छिद्दं, पविट्ठं पविट्ठं तेलं पुराणतेलेन अज्झोत्थरीयति, पुन अधिट्ठातब्बम्। अथ महामुखं होति, सहसाव बहु तेलं पविसित्वा पुराणतेलं अज्झोत्थरति, पुन अधिट्ठानकिच्चं नत्थि। अधिट्ठितगतिकमेव हि तं होति। एतेन नयेन अधिट्ठिततेलभाजने अनधिट्ठिततेलआकिरणम्पि वेदितब्बम्।
सचे पन सत्ताहातिक्कन्तं अनुपसम्पन्नस्स परिच्चजित्वा देति, पुन तेन अत्तनो सन्तकं कत्वा दिन्नं परिभुञ्जितुं वट्टति। सचे हि सो अभिसङ्खरित्वा वा अनभिसङ्खरित्वा वा तस्स भिक्खुनो नत्थुकम्मत्थं ददेय्य, गहेत्वा नत्थुकम्मं कातब्बम्। सचे बालो होति, दातुं न जानाति, अञ्ञेन भिक्खुना वत्तब्बो ‘‘अत्थि ते सामणेर तेल’’न्ति? ‘‘आम, भन्ते, अत्थी’’ति। आहर थेरस्स भेसज्जं करिस्सामाति। एवम्पि वट्टति। सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टति। सचे येन पटिग्गहितं, सो इतरं भणति ‘‘आवुसो, इमं तेलं सत्ताहमत्तं परिभुञ्जितुं वट्टती’’ति, सो च परिभोगं न करोति, कस्स आपत्ति? न कस्सचि। कस्मा? येन पटिग्गहितं, तेन विस्सज्जितत्ता, इतरस्स अप्पटिग्गहितत्ता।
१००. इमेसु (महाव॰ अट्ठ॰ ३०५) पन चतूसु कालिकेसु यावकालिकं यामकालिकन्ति इदमेव द्वयं अन्तोवुत्थकञ्चेव सन्निधिकारकञ्च होति, सत्ताहकालिकञ्च यावजीविकञ्च अकप्पियकुटियं निक्खिपितुम्पि वट्टति, सन्निधिम्पि न जनेति। यावकालिकं पन अत्तना सद्धिं सम्भिन्नरसानि तीणिपि यामकालिकादीनि अत्तनो सभावं उपनेति। यामकालिकं द्वेपि सत्ताहकालिकादीनि अत्तनो सभावं उपनेति, सत्ताहकालिकम्पि अत्तना सद्धिं संसट्ठं यावजीविकं अत्तनो सभावञ्ञेव उपनेति, तस्मा यावकालिकेन तदहुपटिग्गहितेन सद्धिं संसट्ठं सम्भिन्नरसं सेसकालिकत्तयं तदहुपुरेभत्तमेव वट्टति। यामकालिकेन संसट्ठं पन इतरद्वयं तदहुपटिग्गहितं याव अरुणुग्गमना वट्टति। सत्ताहकालिकेन पन तदहुपटिग्गहितेन सद्धिं संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पति। द्वीहपटिग्गहितेन छाहम्। तीहपटिग्गहितेन पञ्चाहं…पे॰… सत्ताहपटिग्गहितेन तदहेव कप्पतीति वेदितब्बम्। कालयामसत्ताहातिक्कमेसु चेत्थ विकालभोजनसन्निधिभेसज्जसिक्खापदानं वसेन आपत्तियो वेदितब्बा।
सचे पन एकतो पटिग्गहितानिपि चत्तारि कालिकानि सम्भिन्नरसानि न होन्ति, तस्स तस्सेव कालस्स वसेन परिभुञ्जितुं वट्टन्ति। सचे हि छल्लिम्पि अनपनेत्वा सकलेनेव नाळिकेरफलेन सद्धिं अम्बपानादिपानकं पटिग्गहितं होति, नाळिकेरं अपनेत्वा तं विकालेपि कप्पति। उपरि सप्पिपिण्डं ठपेत्वा सीतलपायासं देन्ति, यं पायासेन असंसट्ठं सप्पि, तं अपनेत्वा सत्ताहं परिभुञ्जितुं वट्टति। थद्धमधुफाणितादीसुपि एसेव नयो। तक्कोलजातिफलादीहि अलङ्करित्वा पिण्डपातं देन्ति, तानि उद्धरित्वा धोवित्वा यावजीवं परिभुञ्जितब्बानि। यागुयं पक्खिपित्वा दिन्नसिङ्गिवेरादीसुपि तेलादीसु पक्खिपित्वा दिन्नलट्ठिमधुकादीसुपि एसेव नयो। एवं यं यं असम्भिन्नरसं होति, तं तं एकतो पटिग्गहितम्पि यथा सुद्धं होति, तथा धोवित्वा तच्छेत्वा वा तस्स तस्स कालस्स वसेन परिभुञ्जितुं वट्टति। सचे सम्भिन्नरसं होति संसट्ठं, न वट्टति।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
कालिकविनिच्छयकथा समत्ता।