१४. पथवीखणनविनिच्छयकथा

१४. पथवीखणनविनिच्छयकथा
७२. पथवीति द्वे पथवी जाता च पथवी अजाता च पथवीति। तत्थ जाता नाम पथवी सुद्धपंसुका सुद्धमत्तिका अप्पपासाणा अप्पसक्खरा अप्पकठला अप्पमरुम्बा अप्पवालुका येभुय्येनपंसुका येभुय्येनमत्तिका, अदड्ढापि वुच्चति ‘‘जाता पथवी’’ति। योपि पंसुपुञ्जो वा मत्तिकापुञ्जो वा अतिरेकचातुमासं ओवट्ठो, सोपि वुच्चति ‘‘जाता पथवी’’ति। अजाता नाम पथवी सुद्धपासाणा सुद्धसक्खरा सुद्धकठला सुद्धमरुम्बा सुद्धवालुका अप्पपंसुका अप्पमत्तिका येभुय्येनपासाणा येभुय्येनसक्खरा येभुय्येनकठला येभुय्येनमरुम्बा येभुय्येनवालुका, दड्ढापि वुच्चति ‘‘अजाता पथवी’’ति। योपि पंसुपुञ्जो वा मत्तिकापुञ्जो वा ओमकचातुमासं ओवट्ठो, सोपि वुच्चति ‘‘अजाता पथवी’’ति (पाचि॰ ८४-८६)।
तत्थ जातपथविं खणन्तस्स खणापेन्तस्स वा पाचित्तियम्। तत्रायं विनिच्छयो (पाचि॰ अट्ठ॰ ८६) – सचे सयं खणति, पहारे पहारे पाचित्तियम्। सचे अञ्ञं आणापेति, सकिं आणत्तो सचेपि सकलदिवसं खणति, आणापकस्स एकमेव पाचित्तियम्। सचे पन कुसीतो होति, पुनप्पुनं आणापेतब्बो, तं आणापेत्वा खणापेन्तस्स वाचाय वाचाय पाचित्तियम्। सचे ‘‘पोक्खरणिं खणाही’’ति वदति, वट्टति। खतायेव हि पोक्खरणी नाम होति। तस्मा अयं कप्पियवोहारो। एस नयो ‘‘वापिं तळाकं आवाटं खणा’’तिआदीसुपि। ‘‘इमं ओकासं खण, इमस्मिं ओकासे पोक्खरणिं खणा’’ति वत्तुं पन न वट्टति। ‘‘कन्दं खण, मूलं खणा’’ति अनियमेत्वा वत्तुं वट्टति, ‘‘इमं वल्लिं खण, इमस्मिं ओकासे कन्दं वा मूलं वा खणा’’ति वत्तुं न वट्टति।
७३. पोक्खरणिं सोधेन्तेहि यो कुटेहि उस्सिञ्चितुं सक्का होति तनुककद्दमो, तं अपनेतुं वट्टति, बहलो न वट्टति। आतपेन सुक्खकद्दमो फलति, तत्र यो हेट्ठा पथविया असम्बन्धो, तमेव अपनेतुं वट्टति। उदकेन गतट्ठाने उदकपप्पटको नाम होति, वातपहारेन चलति, तं अपनेतुं वट्टति। पोक्खरणीआदीनं तटं भिज्जित्वा उदकसामन्ता पतति। सचे ओमकचातुमासं ओवट्ठं, छिन्दितुं भिन्दितुं वा वट्टति, चातुमासतो उद्धं न वट्टति। सचे पन उदकेयेव पतति, देवेन अतिरेकचातुमासं ओवट्ठेपि उदकेयेव उदकस्स पतितत्ता वट्टति।
पासाणपिट्ठियं सोण्डिं खणन्ति, सचे तत्थ पठममेव सुखुमरजं पतति, तं देवेन ओवट्ठं होति, चातुमासच्चयेन अकप्पियपथवीसङ्ख्यं गच्छति। उदके परियादिन्ने सोण्डिं सोधेन्तेहि विकोपेतुं न वट्टति। सचे पठममेव उदकेन पूरति, पच्छा रजं पतति, तं विकोपेतुं वट्टति। तत्थ हि देवे वस्सन्तेपि उदकेयेव उदकं पतति। पिट्ठिपासाणे सुखुमरजं होति, देवे फुसायन्ते अल्लीयति, तम्पि चातुमासच्चयेन विकोपेतुं न वट्टति। अकतपब्भारे वम्मिको उट्ठितो होति, यथासुखं विकोपेतुं वट्टति। सचे अब्भोकासे उट्ठहति, ओमकचातुमासं ओवट्ठोयेव वट्टति। रुक्खादीसु आरुळ्हउपचिकमत्तिकायम्पि एसेव नयो। गण्डुप्पादगूथमूसिकुक्करगोकण्टकादीसुपि एसेव नयो। गोकण्टको नाम गावीनं खुरच्छिन्नकद्दमो वुच्चति। सचे पन हेट्ठिमतलेन भूमिसम्बन्धो होति, एकदिवसम्पि न वट्टति। कसितट्ठाने नङ्गलच्छिन्नमत्तिकापिण्डं गण्हन्तस्स एसेव नयो।
पुराणसेनासनं होति अच्छदनं वा विनट्ठच्छदनं वा अतिरेकचातुमासं ओवट्ठं जातपथवीसङ्ख्यमेव गच्छति, ततो अवसेसं छदनिट्ठकं वा गोपानसीआदिकं उपकरणं वा ‘‘इट्ठकं गण्हामि, गोपानसिं भित्तिपादं पदरत्थरणं पासादत्थम्भं गण्हामी’’ति सञ्ञाय गण्हितुं वट्टति, तेन सद्धिं मत्तिका पतति, अनापत्ति, भित्तिमत्तिकं गण्हन्तस्स पन आपत्ति। सचे या या अतिन्ता, तं तं गण्हाति, अनापत्ति। अन्तोगेहे मत्तिकापुञ्जो होति, तस्मिं एकदिवसं ओवट्ठे गेहं छादेन्ति। सचे सब्बो तिन्तो, चातुमासच्चयेन जातपथवीयेव। अथस्स उपरिभागोयेव तिन्तो, अन्तो अतिन्तो, यत्तकं तिन्तं, तं कप्पियकारकेहि कप्पियवोहारेन अपनामेत्वा सेसं यथासुखं वळञ्जेतुं वट्टति उदकेन तेमितत्ता। एकाबद्धायेव हि जातपथवी होति, न इतराति। अब्भोकासे मत्तिकापाकारो होति, अतिरेकचातुमासं ओवट्ठो जातपथवीसङ्ख्यं गच्छति, तत्थ लग्गपंसुं पन अल्लहत्थेन छुपित्वा गहेतुं वट्टति। सचे इट्ठकपाकारो होति, येभुय्येनकठलट्ठाने तिट्ठति, यथासुखं विकोपेतुं वट्टति। अब्भोकासे ठितमण्डपत्थम्भं इतो चितो च सञ्चालेत्वा पथविं विकोपेन्तेन गहेतुं न वट्टति, उजुकमेव उद्धरितुं वट्टति। अञ्ञम्पि सुक्खरुक्खं सुक्खखाणुकं वा गण्हन्तस्स एसेव नयो।
७४. नवकम्मत्थं थम्भं वा पासाणं वा रुक्खं वा दण्डकेहि उच्चालेत्वा पवट्टेन्ता गच्छन्ति , तत्थ जातपथवी भिज्जति, सचे सुद्धचित्ता पवट्टेन्ति, अनापत्ति। अथ पन तेन अपदेसेन पथविं भिन्दितुकामायेव होन्ति, आपत्ति। साखादीनि कड्ढन्तानम्पि पथवियं दारूनि फालेन्तानम्पि एसेव नयो। पथवियं अट्ठिसूचिकण्टकादीसुपि यं किञ्चि आकोटेतुं वा पवेसेतुं वा न वट्टति, ‘‘पस्सावधाराय वेगेन पथविं भिन्दिस्सामी’’ति एवं पस्सावम्पि कातुं न वट्टति। करोन्तस्स भिज्जति, आपत्ति, ‘‘विसमभूमिं समं करिस्सामी’’ति सम्मज्जनिया घंसितुम्पि न वट्टति। वत्तसीसेनेव हि सम्मज्जितब्बम्। केचि कत्तरयट्ठिया भूमिं कोट्टेन्ति, पादङ्गुट्ठकेन विलिखन्ति, ‘‘चङ्कमितट्ठानं दस्सेस्सामा’’ति पुनप्पुनं भूमिं भिन्दन्ता चङ्कमन्ति, सब्बं न वट्टति, वीरियसम्पग्गहत्थं पन समणधम्मं करोन्तेन सुद्धचित्तेन चङ्कमितुं वट्टति। ‘‘हत्थं खोविस्सामा’’ति पथवियं घंसन्ति, न वट्टति, अघंसन्तेन पन अल्लहत्थं पथवियं ठपेत्वा रजं गहेतुं वट्टति।
केचि कण्डुकच्छुआदीहि आबाधिका छिन्नतटादीसु अङ्गपच्चङ्गानि घंसन्ति, न वट्टति। जातपथविं दहति वा दहापेति वा, पाचित्तियं, अन्तमसो पत्तम्पि पचन्तो यत्तकेसु ठानेसु अग्गिं देति वा दापेति वा, तत्तकानि पाचित्तियानि, तस्मा पत्तं पचन्तेनपि पुब्बे पक्कट्ठानेयेव पचितब्बो। अदड्ढाय पथविया अग्गिं ठपेतुं न वट्टति, पत्तपचनकपालस्स पन उपरि अग्गिं ठपेतुं वट्टति। दारूनं उपरि ठपेति, सो अग्गि तानि दहन्तो गन्त्वा पथविं दहति, न वट्टति। इट्ठककपालादीसुपि एसेव नयो। तत्रापि हि इट्ठकादीनंयेव उपरि ठपेतुं वट्टति। कस्मा? तेसं अनुपादानत्ता। न हि तानि अग्गिस्स उपादानसङ्ख्यं गच्छन्ति, सुक्खखाणुसुक्खरुक्खादीसुपि अग्गिं दातुं न वट्टति। सचे पन ‘‘पथविं अप्पत्तमेव निब्बापेत्वा गमिस्सामी’’ति देति, वट्टति। पच्छा निब्बापेतुं न सक्कोति, अविसयत्ता अनापत्ति। तिणुक्कं गहेत्वा गच्छन्तो हत्थे डय्हमाने भूमियं पातेति, अनापत्ति। पतितट्ठानेयेव उपादानं दत्वा अग्गिं कातुं वट्टति। दड्ढपथविया च यत्तकं ठानं उसुमाय अनुगतं, सब्बं विकोपेतुं वट्टति।
यो पन अजाननको भिक्खु अरणिसहितेन अग्गिं निब्बत्तेत्वा हत्थेन उक्खिपित्वा ‘‘किं करोमी’’ति वदति, ‘‘जालेही’’ति वत्तब्बो। ‘‘हत्थो डय्हती’’ति वदति, ‘‘यथा न डय्हति, तथा करोही’’ति वत्तब्बो। ‘‘भूमियं पातेही’’ति पन न वत्तब्बो। सचे हत्थे डय्हमाने पातेति, ‘‘पथविं दहिस्सामी’’ति अपातितत्ता अनापत्ति, पतितट्ठाने पन अग्गिं कातुं वट्टति। ‘‘इमस्स थम्भस्स आवाटं जान, महामत्तिकं जान, थुसमत्तिकं जान, महामत्तिकं देहि, थुसमत्तिकं देहि, मत्तिकं आहर, पंसुं आहर, मत्तिकाय अत्थो, पंसुना अत्थो , इमस्स थम्भस्स आवाटं कप्पियं करोहि, इमं मत्तिकं कप्पियं करोहि, इमं पंसुं कप्पियं करोही’’ति एवं कप्पियवोहारेन यं किञ्चि कारापेतुं वट्टति। अञ्ञविहितो केनचि सद्धिं किञ्चि कथेन्तो पादङ्गुट्ठकेन कत्तरयट्ठिया वा पथविं विलिखन्तो तिट्ठति, एवं असतिया विलिखन्तस्स भिन्दन्तस्स वा अनापत्ति।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
पथवीखणनविनिच्छयकथा समत्ता।