९. चीवरविप्पवासविनिच्छयकथा
५१. चीवरेनविनावासोति तिचीवराधिट्ठानेन अधिट्ठितानं तिण्णं चीवरानं अञ्ञतरेन विप्पवासो। एवं अधिट्ठितेसु हि तीसु चीवरेसु एकेनपि विना वसितुं न वट्टति, वसन्तस्स सह अरुणुग्गमना चीवरं निस्सग्गियं होति, तस्मा अरुणुग्गमनसमये चीवरं अड्ढतेय्यरतनप्पमाणे हत्थपासे कत्वा वसितब्बम्। गामनिवेसनउदोसितअड्डमाळपासादहम्मियनावासत्थखेत्तधञ्ञकरणआरामविहाररुक्खमूलअज्झोकासेसु पन अयं विसेसो (पारा॰ अट्ठ॰ २.४७७-८) – सचे एकस्स रञ्ञो गामभोजकस्स वा सन्तको गामो होति, येन केनचि पाकारेन वा वतिया वा परिखाय वा परिक्खित्तो च, एवरूपे गामे चीवरं निक्खिपित्वा गामब्भन्तरे यत्थ कत्थचि यथारुचितट्ठाने अरुणं उट्ठापेतुं वट्टति। सचे पन अपरिक्खित्तो होति, एवरूपे गामे यस्मिं घरे चीवरं निक्खित्तं, तस्मिं वत्थब्बं, तस्स वा घरस्स हत्थपासे समन्ता अड्ढतेय्यरतनब्भन्तरे वसितब्बम्। तं पमाणं अतिक्कमित्वा सचेपि इद्धिमा भिक्खु आकासे अरुणं उट्ठापेति, चीवरं निस्सग्गियमेव होति।
सचे नानाराजूनं वा भोजकानं वा गामो होति वेसालीकुसिनारादिसदिसो परिक्खित्तो च, एवरूपे गामे यस्मिं घरे चीवरं निक्खित्तं, तत्थ वा वत्थब्बं, तत्थ सद्दसङ्घट्टनेन वा जनसम्बाधेन वा वसितुं असक्कोन्तेन सभाये वा वत्थब्बं नगरद्वारमूले वा। तत्रापि वसितुं असक्कोन्तेन यत्थ कत्थचि फासुकट्ठाने वसित्वा अन्तोअरुणे आगम्म तेसंयेव सभायनगरद्वारमूलानं हत्थपासे वसितब्बम्। घरस्स पन चीवरस्स वा हत्थपासे वत्तब्बमेव नत्थि।
सचे घरे अट्ठपेत्वा ‘‘सभाये ठपेस्सामी’’ति सभायं गच्छन्तो हत्थं पसारेत्वा ‘‘हन्दिमं चीवरं ठपेही’’ति एवं निक्खेपसुखे हत्थपासगते किस्मिञ्चि आपणे चीवरं निक्खिपति, तेन पुरिमनयेनेव सभाये वा वत्थब्बं, द्वारमूले वा तेसं हत्थपासे वा वसितब्बम्।
सचे नगरस्स बहूनिपि द्वारानि होन्ति बहूनि च सभायानि, सब्बत्थ वसितुं न वट्टति। यस्सा पन वीथिया चीवरं ठपितं, यं तस्सा सम्मुखट्ठाने सभायञ्च द्वारञ्च, तस्स सभायस्स च द्वारस्स च हत्थपासे वसितब्बम्। एवञ्हि सति सक्का चीवरस्स पवत्तिं जानितुम्। सभायं पन गच्छन्तेन यस्स आपणिकस्स हत्थे निक्खित्तं, सचे सो तं चीवरं अतिहरित्वा घरे निक्खिपति, वीथिहत्थपासो न रक्खति, घरस्स हत्थपासे वत्थब्बम्। सचे महन्तं घरं होति द्वे वीथियो फरित्वा ठितं, पुरतो वा पच्छतो वा हत्थपासेयेव अरुणं उट्ठापेतब्बम्। सभाये निक्खिपित्वा पन सभाये वा तस्स सम्मुखे नगरद्वारमूले वा तेसंयेव हत्थपासे वा अरुणं उट्ठापेतब्बम्। सचे पन गामो अपरिक्खित्तो होति, यस्मिं घरे चीवरं निक्खित्तं, तस्मिं घरे तस्स घरस्स वा हत्थपासे वत्थब्बम्।
सचे (पारा॰ ४८०) एककुलस्स सन्तकं निवेसनं होति परिक्खित्तञ्च नानागब्भं नानाओवरकं, अन्तोनिवेसने चीवरं निक्खिपित्वा अन्तोनिवेसने वत्थब्बम्। सचे अपरिक्खित्तं, यस्मिं गब्भे चीवरं निक्खित्तं होति, तस्मिं गब्भे वत्थब्बं गब्भस्स हत्थपासे वा। सचे नानाकुलस्स निवेसनं होति परिक्खित्तञ्च नानागब्भं नानाओवरकं, यस्मिं गब्भे चीवरं निक्खित्तं होति, तस्मिं गब्भे वत्थब्बं, सब्बेसं साधारणे घरद्वारमूले वा गब्भस्स वा घरद्वारमूलस्स वा हत्थपासे। सचे अपरिक्खित्तं होति, यस्मिं गब्भे चीवरं निक्खित्तं, तस्मिं गब्भे वत्थब्बं गब्भस्स वा हत्थपासे। उदोसितअड्डमाळपासादहम्मियेसुपि निवेसने वुत्तनयेनेव विनिच्छयो वेदितब्बो।
सचे एककुलस्स नावा होति, अन्तोनावायं चीवरं निक्खिपित्वा अन्तोनावायं वत्थब्बम्। सचे नानाकुलस्स नावा होति नानागब्भा नानाओवरका, यस्मिं ओवरके चीवरं निक्खित्तं होति, तस्मिं ओवरके वत्थब्बं ओवरकस्स हत्थपासे वा।
सचे एककुलस्स सत्थो होति, तस्मिं सत्थे चीवरं निक्खिपित्वा पुरतो वा पच्छतो वा सत्तब्भन्तरा न विजहितब्बा, पस्सतो अब्भन्तरं न विजहितब्बम्। एकं अब्भन्तरं अट्ठवीसतिहत्थं होति। सचे नानाकुलस्स सत्थो होति, सत्थे चीवरं निक्खिपित्वा चीवरस्स हत्थपासे वसितब्बम्। सचे सत्थो गच्छन्तो गामं वा नदिं वा परियादियित्वा तिट्ठति, अन्तोपविट्ठेन सद्धिं एकाबद्धो हुत्वा ओरञ्च पारञ्च फरित्वा ठितो होति, सत्थपरिहारो लब्भति। अथ गामे वा नदिया वा परियापन्नो होति, गामपरिहारो चेव नदीपरिहारो च लब्भति। सचे विहारसीमं अतिक्कमित्वा तिट्ठति, अन्तोसीमाय च चीवरं होति, विहारं गन्त्वा वसितब्बम्। सचे बहिसीमाय चीवरं होति, सत्थसमीपेयेव वसितब्बम्। सचे गच्छन्तो सत्थो सकटे वा भग्गे गोणे वा नट्ठे अन्तरा छिज्जति, यस्मिं कोट्ठासे चीवरं निक्खित्तं, तत्थ वसितब्बम्।
सचे एककुलस्स खेत्तं होति परिक्खित्तञ्च, अन्तोखेत्ते चीवरं निक्खिपित्वा अन्तोखेत्ते वत्थब्बम्। सचे अपरिक्खित्तं होति, चीवरस्स हत्थपासे वसितब्बम्। सचे नानाकुलस्स खेत्तं होति परिक्खित्तञ्च, अन्तोखेत्ते चीवरं निक्खिपित्वा द्वारमूले वत्थब्बं द्वारमूलस्स हत्थपासे वा। सचे अपरिक्खित्तं होति, चीवरस्स हत्थपासे वसितब्बम्।
सचे एककुलस्स धञ्ञकरणं होति परिक्खित्तञ्च, अन्तोधञ्ञकरणे चीवरं निक्खिपित्वा अन्तोधञ्ञकरणे वत्थब्बम्। सचे अपरिक्खित्तं होति, चीवरस्स हत्थपासे वसितब्बम्। सचे नानाकुलस्स धञ्ञकरणं होति परिक्खित्तञ्च, अन्तोधञ्ञकरणे चीवरं निक्खिपित्वा द्वारमूले वा वत्थब्बं द्वारमूलस्स वा हत्थपासे। सचे अपरिक्खित्तं होति, चीवरस्स हत्थपासे वसितब्बम्। पुप्फारामफलारामेसुपि खेत्ते वुत्तनयेनेव विनिच्छयो वेदितब्बो।
सचे एककुलस्स विहारो होति परिक्खित्तो च, अन्तोविहारे चीवरं निक्खिपित्वा अन्तोविहारे वत्थब्बम्। सचे अपरिक्खित्तो होति, यस्मिं विहारे चीवरं निक्खित्तं, तस्मिं वत्थब्बं तस्स विहारस्स वा हत्थपासे।
सचे एककुलस्स रुक्खमूलं होति, यं मज्झन्हिके काले समन्ता छाया फरति, अन्तोछायाय चीवरं निक्खिपित्वा अन्तोछायाय वत्थब्बम्। विरळसाखस्स पन रुक्खस्स आतपेन फुट्ठोकासे ठपितं निस्सग्गियमेव होति, तस्मा तादिसस्स रुक्खस्स साखच्छायाय वा खन्धच्छायाय वा ठपेतब्बम्। सचे साखाय वा विटपे वा ठपेति, उपरि अञ्ञसाखच्छायाय फुट्ठोकासेयेव ठपेतब्बम्। खुज्जरुक्खस्स छाया दूरं गच्छति, छायाय गतट्ठाने ठपेतुं वट्टतियेव। सचे नानाकुलस्स रुक्खमूलं होति, चीवरस्स हत्थपासे वसितब्बम्।
अज्झोकासे पन अगामके अरञ्ञे चीवरं ठपेत्वा तस्स समन्ता सत्तब्भन्तरे वसितब्बम्। अगामकं नाम अरञ्ञं विञ्झाटवीआदीसु वा समुद्दमज्झे वा मच्छबन्धानं अगमनपथे दीपकेसु लब्भति। तादिसे अरञ्ञे मज्झे ठितस्स समन्ता सत्तब्भन्तरपरिच्छेदो, विनिब्बेधेन चुद्दस होन्ति। मज्झे निसिन्नो पुरत्थिमाय वा पच्छिमाय वा दिसाय परियन्ते ठपितचीवरं रक्खति। सचे पन अरुणुग्गमनसमये केसग्गमत्तम्पि पुरत्थिमं दिसं गच्छति, पच्छिमाय दिसाय चीवरं निस्सग्गियं होति। एस नयो इतरस्मिम्। निस्सग्गियं पन चीवरं अनिस्सज्जित्वा परिभुञ्जन्तो दुक्कटं आपज्जति।
५२. सचे पधानिको भिक्खु सब्बरत्तिं पधानमनुयुञ्जित्वा पच्चूससमये ‘‘नहायिस्सामी’’ति तीणि चीवरानि तीरे ठपेत्वा नदिं ओतरति, नहायन्तस्सेव चस्स अरुणं उट्ठहति, किं कातब्बं? सो हि यदि उत्तरित्वा चीवरं निवासेति, निस्सग्गियं चीवरं, अनिस्सज्जित्वा परिभुञ्जनपच्चया दुक्कटं आपज्जति। अथ नग्गो गच्छति, एवम्पि दुक्कटं आपज्जतीति? नापज्जति। सो हि याव अञ्ञं भिक्खुं दिस्वा विनयकम्मं न करोति, ताव तेसं चीवरानं अपरिभोगारहत्ता नट्ठचीवरट्ठाने ठितो होति, नट्ठचीवरस्स च अकप्पियं नाम नत्थि, तस्मा एकं निवासेत्वा द्वे हत्थेन गहेत्वा विहारं गन्त्वा विनयकम्मं कातब्बम्। सचे दूरे विहारो होति, अन्तरामग्गे मनुस्सा सञ्चरन्ति, एकं निवासेत्वा एकं पारुपित्वा एकं अंसकूटे ठपेत्वा गन्तब्बम्। सचे विहारे सभागं भिक्खुं न पस्सति, भिक्खाचारं गता होन्ति, सङ्घाटिं बहिगामे ठपेत्वा सन्तरुत्तरेन आसनसालं गन्त्वा विनयकम्मं कातब्बम्। सचे बहिगामे चोरभयं होति, पारुपित्वा गन्तब्बम्। सचे आसनसाला सम्बाधा होति, जनाकिण्णा न सक्का एकमन्ते चीवरं अपनेत्वा विनयकम्मं कातुं, एकं भिक्खुं आदाय बहिगामं गन्त्वा विनयकम्मं कत्वा चीवरानि परिभुञ्जितब्बानि।
सचे थेरा भिक्खू दहरानं हत्थे पत्तचीवरं दत्वा मग्गं गच्छन्ता पच्छिमयामे सयितुकामा होन्ति, अत्तनो अत्तनो चीवरं हत्थपासे कत्वाव सयितब्बम्। सचे गच्छन्तानंयेव असम्पत्तेसु दहरेसु अरुणं उग्गच्छति, चीवरं निस्सग्गियं होति, निस्सयो पन न पटिप्पस्सम्भति। दहरानम्पि पुरतो गच्छन्तानं थेरेसु असम्पत्तेसु एसेव नयो। मग्गं विरज्झित्वा अरञ्ञे अञ्ञमञ्ञं अपस्सन्तेसुपि एसेव नयो। सचे पन दहरा ‘‘मयं, भन्ते, मुहुत्तं सयित्वा असुकस्मिं नाम ओकासे तुम्हे सम्पापुणिस्सामा’’ति वत्वा याव अरुणुग्गमना सयन्ति, चीवरञ्च निस्सग्गियं होति, निस्सयो च पटिप्पस्सम्भति। दहरे उय्योजेत्वा थेरेसु सयन्तेसुपि एसेव नयो। द्वेधापथं दिस्वा थेरा ‘‘अयं मग्गो’’ , दहरा ‘‘अयं मग्गो’’ति वत्वा अञ्ञमञ्ञस्स वचनं अग्गहेत्वा गता, सह अरुणस्स उग्गमना चीवरानि च निस्सग्गियानि होन्ति, निस्सयो च पटिप्पस्सम्भति। सचे दहरा मग्गतो ओक्कम्म ‘‘अन्तोअरुणेयेव निवत्तिस्सामा’’ति भेसज्जत्थाय गामं पविसित्वा आगच्छन्ति, असम्पत्तानंयेव च नेसं अरुणो उग्गच्छति, चीवरानि निस्सग्गियानि होन्ति, निस्सयो पन न पटिप्पस्सम्भति। सचे पन धेनुभयेन वा सुनखभयेन वा मुहुत्तं ठत्वा ‘‘गमिस्सामा’’ति ठत्वा वा निसीदित्वा वा गच्छन्ति, अन्तरा अरुणे उग्गते चीवरानि च निस्सग्गियानि होन्ति, निस्सयो च पटिप्पस्सम्भति।
सचे ‘‘अन्तोअरुणेयेव आगमिस्सामा’’ति अन्तोसीमायं गामं पविट्ठानं अन्तरा अरुणो उग्गच्छति, नेव चीवरानि निस्सग्गियानि होन्ति, न निस्सयो पटिप्पस्सम्भति। सचे पन ‘‘विभायतु तावा’’ति निसीदन्ति, अरुणे उग्गते न चीवरानि निस्सग्गियानि होन्ति, निस्सयो पन पटिप्पस्सम्भति। सचे येपि ‘‘अन्तोअरुणेयेव आगमिस्सामा’’ति सामन्तविहारं धम्मस्सवनत्थाय सउस्साहा गच्छन्ति, अन्तरामग्गेयेव च नेसं अरुणो उग्गच्छति, चीवरानि निस्सग्गियानि होन्ति, निस्सयो पन न पटिप्पस्सम्भति। सचे धम्मगारवेन ‘‘यावपरियोसानं सुत्वाव गमिस्सामा’’ति निसीदन्ति, सह अरुणस्स उग्गमना चीवरानिपि निस्सग्गियानि होन्ति, निस्सयो च पटिप्पस्सम्भति। थेरेन दहरं चीवरधोवनत्थाय गामकं पेसेन्तेन अत्तनो चीवरं पच्चुद्धरित्वाव दातब्बं, दहरस्सपि चीवरं पच्चुद्धरापेत्वाव ठपेतब्बम्। सचे असतिया गच्छति, अत्तनो चीवरं पच्चुद्धरित्वा दहरस्स चीवरं विस्सासेन गहेत्वा ठपेतब्बम्। सचे थेरो न सरति, दहरोव सरति, दहरेन अत्तनो चीवरं पच्चुद्धरित्वा थेरस्स चीवरं विस्सासेन गहेत्वा गन्त्वा वत्तब्बं ‘‘भन्ते, तुम्हाकं चीवरं अधिट्ठहित्वा परिभुञ्जथा’’ति। अत्तनोपि चीवरं अधिट्ठातब्बम्। एवं एकस्स सतियापि आपत्तिमोक्खो होति।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
चीवरविप्पवासविनिच्छयकथा समत्ता।