८. अधिट्ठानविकप्पनविनिच्छयकथा
४४. अधिट्ठानविकप्पनेसु पन – अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं, वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं ततो परं विकप्पेतुं, निसीदनं अधिट्ठातुं न विकप्पेतुं, पच्चत्थरणं अधिट्ठातुं न विकप्पेतुं, कण्डुप्पटिच्छादिं याव आबाधा अधिट्ठातुं ततो परं विकप्पेतुं, मुखपुञ्छनचोळं अधिट्ठातुं न विकप्पेतुं, परिक्खारचोळं अधिट्ठातुं न विकप्पेतु’’न्ति (महाव॰ ३५८) वचनतो तिचीवरादिनियामेनेव अधिट्ठहित्वा परिभुञ्जितुकआमेन ‘‘इमं सङ्घाटिं अधिट्ठामी’’तिआदिना नामं वत्वा अधिट्ठातब्बम्। विकप्पेन्तेन पन नामं अग्गहेत्वाव ‘‘इमं चीवरं तुय्हं विकप्पेमी’’ति वत्वा विकप्पेतब्बम्। तत्थ (पारा॰ अट्ठ॰ २.४६९) तिचीवरं अधिट्ठहन्तेन रजित्वा कप्पबिन्दुं दत्वा पमाणयुत्तमेव अधिट्ठातब्बम्। अस्स पमाणं उक्कट्ठपरिच्छेदेन सुगतचीवरतो ऊनकं वट्टति, लामकपरिच्छेदेन सङ्घाटिया उत्तरासङ्गस्स च दीघतो मुट्ठिपञ्चकं, तिरियं मुट्ठित्तिकं पमाणं वट्टति। अन्तरवासको दीघसो मुट्ठिपञ्चको, तिरियं द्विहत्थोपि वट्टति। पारुपनेनपि हि सक्का नाभिं पटिच्छादेतुन्ति। वुत्तप्पमाणतो पन अतिरेकञ्च ऊनकञ्च ‘‘परिक्खारचोळक’’न्ति अधिट्ठातब्बम्।
तत्थ यस्मा ‘‘द्वे चीवरस्स अधिट्ठाना कायेन वा अधिट्ठेति, वाचाय वा अधिट्ठेती’’ति (परि॰ ३२२) वुत्तं, तस्मा पुराणसङ्घाटिं ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति पच्चुद्धरित्वा नवं सङ्घाटिं हत्थेन गहेत्वा ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारं करोन्तेन कायेन अधिट्ठातब्बा। इदं कायेन अधिट्ठानं, तं येन केनचि सरीरावयवेन अफुसन्तस्स न वट्टति। वाचाय अधिट्ठाने पन वचीभेदं कत्वा वाचाय अधिट्ठातब्बा। तत्र दुविधं अधिट्ठानं – सचे हत्थपासे होति, ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति वाचा भिन्दितब्बा। अथ अन्तोगब्भे वा उपरिपासादे वा सामन्तविहारे वा होति, ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं सङ्घाटिं अधिट्ठामी’’ति वाचा भिन्दितब्बा। एस नयो उत्तरासङ्गे अन्तरवासके च। नाममत्तमेव हि विसेसो, तस्मा सब्बानि सङ्घाटिं उत्तरासङ्गं अन्तरवासकन्ति एवं अत्तनो नामेनेव अधिट्ठातब्बानि। सचे अधिट्ठहित्वा ठपितवत्थेहि सङ्घाटिआदीनि करोति, निट्ठिते रजने च कप्पे च ‘‘इमं पच्चुद्धरामी’’ति पच्चुद्धरित्वा पुन अधिट्ठातब्बानि। अधिट्ठितेन पन सद्धिं महन्ततरमेव दुतियपट्टं वा खण्डं वा सिब्बन्तेन पुन अधिट्ठातब्बम्। समे वा खुद्दके वा अधिट्ठानकिच्चं नत्थि।
तिचीवरं पन परिक्खारचोळं अधिट्ठातुं वट्टति, न वट्टतीति? महापदुमत्थेरो किराह ‘‘तिचीवरं तिचीवरमेव अधिट्ठातब्बं, सचे परिक्खारचोळाधिट्ठानं लभेय्य, उदोसितसिक्खापदे परिहारो निरत्थको भवेय्या’’ति। एवं वुत्ते किर अवसेसा भिक्खू आहंसु ‘‘परिक्खारचोळम्पि भगवताव ‘अधिट्ठातब्ब’न्ति वुत्तं, तस्मा वट्टती’’ति। महापच्चरियम्पि वुत्तं ‘‘परिक्खारचोळं नाम पाटेक्कं निधानमुखमेतम्। तिचीवरं ‘परिक्खारचोळ’न्ति अधिट्ठहित्वा परिभुञ्जितुं वट्टति, उदोसितसिक्खापदे (पारा॰ ४७१ आदयो) पन तिचीवरं अधिट्ठहित्वा परिहरन्तस्स परिहारो वुत्तो’’ति। उभतोविभङ्गभाणको पुण्णवालिकवासी महातिस्सत्थेरोपि किराह ‘‘मयं पुब्बे महाथेरानं अस्सुम्हा ‘अरञ्ञवासिनो भिक्खू रुक्खसुसिरादीसु चीवरं ठपेत्वा पधानं पदहनत्थाय गच्छन्ति, सामन्तविहारे धम्मस्सवनत्थाय गतानञ्च तेसं सूरिये उट्ठिते सामणेरा वा दहरभिक्खू वा पत्तचीवरं गहेत्वा गच्छन्ति, तस्मा सुखपरिभोगत्थं तिचीवरं परिक्खारचोळं अधिट्ठातुं वट्टती’’’ति। महापच्चरियम्पि वुत्तं ‘‘पुब्बे आरञ्ञिका भिक्खू अबद्धसीमाय दुप्परिहारन्ति तिचीवरं परिक्खारचोळमेव अधिट्ठहित्वा परिभुञ्जिंसू’’ति।
४५. वस्सिकसाटिका अनतिरित्तप्पमाणा नामं गहेत्वा वुत्तनयेनेव चत्तारो वस्सिके मासे अधिट्ठातब्बा, ततो परं पच्चुद्धरित्वा विकप्पेतब्बा। वण्णभेदमत्तरत्तापि चेसा वट्टति, द्वे पन न वट्टन्ति। निसीदनं वुत्तनयेन अधिट्ठातब्बमेव, तञ्च खो पमाणयुत्तं एकमेव, द्वे न वट्टन्ति। पच्चत्थरणम्पि अधिट्ठातब्बमेव, तं पन महन्तम्पि वट्टति, एकम्पि वट्टति, बहूनिपि वट्टन्ति, नीलम्पि पीतकम्पि सदसम्पि पुप्फदसम्पीति सब्बप्पकारं वट्टति। कण्डुप्पटिच्छादि याव आबाधो अत्थि, ताव पमाणिका अधिट्ठातब्बा। आबाधे वूपसन्ते पच्चुद्धरित्वा विकप्पेतब्बा, एकाव वट्टति। मुखपुञ्छनचोळं अधिट्ठातब्बमेव, याव एकं धोवीयति, ताव अञ्ञं परिभोगत्थाय इच्छितब्बन्ति द्वेपि वट्टन्ति। अपरे पन थेरा ‘‘निधानमुखमेतं, बहूनिपि वट्टन्ती’’ति वदन्ति। परिक्खारचोळे गणना नत्थि, यत्तकं इच्छति, तत्तकं अधिट्ठातब्बमेव। थविकापि परिस्सावनम्पि विकप्पनूपगपच्छिमचीवरप्पमाणं ‘‘परिक्खारचोळ’’न्ति अधिट्ठातब्बमेव। तस्स पमाणं दीघतो द्वे विदत्थियो तिरियं विदत्थि, तं पन दीघतो वड्ढकीहत्थप्पमाणं, वित्थारतो ततो उपड्ढप्पमाणं होति। तत्रायं पाळि ‘‘अनुजानामि, भिक्खवे, आयामेन अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवरं विकप्पेतु’’न्ति (महाव॰ ३५८)। बहूनिपि एकतो कत्वा ‘‘इमानि चीवरानि परिक्खारचोळानि अधिट्ठामी’’ति अधिट्ठातुम्पि वट्टतियेव। भेसज्जनवकम्ममातापितुआदीनं अत्थाय ठपेन्तेन अनधिट्ठितेपि नत्थि आपत्ति। मञ्चभिसि पीठभिसि बिम्बोहनं पावारो कोजवोति एतेसु पन सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणे च अधिट्ठानकिच्चं नत्थियेव।
सचे पन (पारा॰ अट्ठ॰ २.६३६-३८) ञातकपवारितट्ठानतो सुत्तं लभित्वा ञातकपवारितेनेव तन्तवायेन अञ्ञेन वा मूलं दत्वा चीवरं वायापेति, वायापनपच्चया अनापत्ति। दसाहातिक्कमनपच्चया पन आपत्तिं रक्खन्तेन विकप्पनुपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बम्। दसाहातिक्कमेन निट्ठापियमानञ्हि निस्सग्गियं भवेय्याति। ञातकादीहि तन्तं आरोपापेत्वा ‘‘तुम्हाकं, भन्ते, इदं चीवरं गण्हेय्याथा’’ति निय्यातितेपि एसेव नयो।
सचे तन्तवायो एवं पयोजितो वा सयं दातुकामो वा हुत्वा ‘‘अहं, भन्ते, तुम्हाकं चीवरं असुकदिवसे नाम वायित्वा ठपेस्सामी’’ति वदति, भिक्खु च तेन परिच्छिन्नदिवसतो पट्ठाय दसाहं अतिक्कामेति, निस्सग्गियं पाचित्तियम्। सचे पन तन्तवायो ‘‘अहं तुम्हाकं चीवरं वायित्वा सासनं पेसेस्सामी’’ति वत्वा तथेव करोति, तेन पेसितभिक्खु पन तस्स भिक्खुनो न आरोचेति, अञ्ञो दिस्वा वा सुत्वा वा ‘‘तुम्हाकं, भन्ते, चीवरं निट्ठित’’न्ति आरोचेति, एतस्स आरोचनं न पमाणम्। यदा पन तेन पेसितोयेव आरोचेति, तस्स वचनं सुतदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियम्।
सचे तन्तवायो ‘‘अहं तुम्हाकं चीवरं वायित्वा कस्सचि हत्थे पहिणिस्सामी’’ति वत्वा तथेव करोति, चीवरं गहेत्वा गतभिक्खु पन अत्तनो परिवेणे ठपेत्वा तस्स न आरोचेति, अञ्ञो कोचि भणति ‘‘अपि, भन्ते, अधुना आभतं चीवरं सुन्दर’’न्ति। कुहिं, आवुसो, चीवरन्ति। इत्थन्नामस्स हत्थे पेसितन्ति। एतस्सपि वचनं न पमाणम्। यदा पन सो भिक्खु चीवरं देति, लद्धदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियम्। सचे पन वायापनमूलं अदिन्नं होति, याव काकणिकमत्तम्पि अवसिट्ठं, ताव रक्खति।
४६. अधिट्ठितचीवरं (पारा॰ अट्ठ॰ २.४६९) पन परिभुञ्जतो कथं अधिट्ठानं विजहतीति ? अञ्ञस्स दानेन अच्छिन्दित्वा गहणेन विस्सासग्गाहेन हीनायावत्तनेन सिक्खापच्चक्खानेन कालकिरियाय लिङ्गपरिवत्तनेन पच्चुद्धरणेन छिद्दभावेनाति इमेहि नवहि कारणेहि विजहति। तत्थ पुरिमेहि अट्ठहि सब्बचीवरानि अधिट्ठानं विजहन्ति, छिद्दभावेन पन तिचीवरस्सेव सब्बट्ठकथासु अधिट्ठानविजहनं वुत्तं, तञ्च नखपिट्ठिप्पमाणेन छिद्देन। तत्थ नखपिट्ठिप्पमाणं कनिट्ठङ्गुलिनखवसेन वेदितब्बं, छिद्दञ्च विनिविद्धछिद्दमेव। छिद्दस्स हि अब्भन्तरे एकतन्तु चेपि अच्छिन्नो होति, रक्खति। तत्थ सङ्घाटिया च उत्तरासङ्गस्स च दीघन्ततो विदत्थिप्पमाणस्स, तिरियन्ततो अट्ठङ्गुलप्पमाणस्स पदेसस्स ओरतो छिद्दं अधिट्ठानं भिन्दति, अन्तरवासकस्स पन दीघन्ततो विदत्थिप्पमाणस्सेव, तिरियन्ततो चतुरङ्गुलप्पमाणस्स पदेसस्स ओरतो छिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दति, तस्मा जाते छिद्दे तिचीवरं अतिरेकचीवरट्ठाने तिट्ठति, सूचिकम्मं कत्वा पुन अधिट्ठातब्बम्। यो पन दुब्बलट्ठाने पठमं अग्गळं दत्वा पच्छा दुब्बलट्ठानं छिन्दित्वा अपनेति, अधिट्ठानं न भिज्जति। मण्डलपरिवत्तनेपि एसेव नयो। दुपट्टस्स एकस्मिं पटले छिद्दे वा जाते गळिते वा अधिट्ठानं न भिज्जति, खुद्दकं चीवरं महन्तं करोति, महन्तं वा खुद्दकं करोति, अधिट्ठानं न भिज्जति। उभो कोटियो मज्झे करोन्तो सचे पठमं छिन्दित्वा पच्छा घटेति, अधिट्ठानं भिज्जति। अथ घटेत्वा छिन्दति, न भिज्जति। रजकेहि धोवापेत्वा सेतं कारापेन्तस्सपि अधिट्ठानं अधिट्ठानमेवाति। अयं ताव अधिट्ठाने विनिच्छयो।
४७. विकप्पने पन द्वे विकप्पना सम्मुखाविकप्पना परम्मुखाविकप्पना च। कथं सम्मुखाविकप्पना होति? चीवरानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं चीवर’’न्ति वा ‘‘इमानि चीवरानी’’ति वा ‘‘एतं चीवर’’न्ति वा ‘‘एतानि चीवरानी’’ति वा वत्वा ‘‘तुय्हं विकप्पेमी’’ति वत्तब्बं, अयमेका सम्मुखाविकप्पना। एत्तावता निधेतुं वट्टति, परिभुञ्जितुं पन विस्सज्जेतुं वा अधिट्ठातुं वा न वट्टति। ‘‘मय्हं सन्तकं, मय्हं सन्तकानि परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति एवं पन वुत्ते पच्चुद्धारो नाम होति, ततो पभुति परिभोगादयोपि वट्टन्ति।
अपरो नयो – तथेव चीवरानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा तस्सेव भिक्खुनो सन्तिके ‘‘इमं चीवर’’न्ति वा ‘‘इमानि चीवरानी’’ति वा ‘‘एतं चीवर’’न्ति वा ‘‘एतानि चीवरानी’’ति वा वत्वा पञ्चसु सहधम्मिकेसु अञ्ञतरस्स अत्तना अभिरुचितस्स यस्स कस्सचि नामं गहेत्वा ‘‘तिस्सस्स भिक्खुनो विकप्पेमी’’ति वा ‘‘तिस्साय भिक्खुनिया, तिस्साय सिक्खमानाय, तिस्सस्स सामणेरस्स, तिस्साय सामणेरिया विकप्पेमी’’ति वा वत्तब्बं, अयं अपरापि सम्मुखाविकप्पना। एत्तावता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति। तेन पन भिक्खुना ‘‘तिस्सस्स भिक्खुनो सन्तकं…पे॰… तिस्साय सामणेरिया सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति, ततो पभुति परिभोगादयोपि वट्टन्ति।
कथं परम्मुखाविकप्पना होति? चीवरानं तथेव एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं चीवर’’न्ति वा ‘‘इमानि चीवरानी’’ति वा ‘‘एतं चीवर’’न्ति वा ‘‘एतानि चीवरानी’’ति वा वत्वा ‘‘तुय्हं विकप्पनत्थाय दम्मी’’ति वत्तब्बम्। तेन वत्तब्बो ‘‘को ते मित्तो वा सन्दिट्ठो वा’’ति। ततो इतरेन पुरिमनयेनेव ‘‘तिस्सो भिक्खू’’ति वा…पे॰… ‘‘तिस्सा सामणेरी’’ति वा वत्तब्बम्। पुन तेन भिक्खुना ‘‘अहं तिस्सस्स भिक्खुनो दम्मी’’ति वा…पे॰… ‘‘तिस्साय सामणेरिया दम्मी’’ति वा वत्तब्बं, अयं परम्मुखाविकप्पना। एत्तावता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति। तेन पन भिक्खुना दुतियसम्मुखाविकप्पनायं वुत्तनयेनेव ‘‘इत्थन्नामस्स सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति, ततो पभुति परिभोगादयोपि वट्टन्ति।
द्विन्नं विकप्पनानं किं नानाकरणं? सम्मुखाविकप्पनायं सयं विकप्पेत्वा परेन पच्चुद्धरापेति, परम्मुखाविकप्पनायं परेनेव विकप्पापेत्वा परेनेव पच्चुद्धरापेति, इदमेत्थ नानाकरणम्। सचे पन यस्स विकप्पेति, सो पञ्ञत्तिकोविदो न होति, न जानाति पच्चुद्धरितुं, तं चीवरं गहेत्वा अञ्ञस्स ब्यत्तस्स सन्तिकं गन्त्वा पुन विकप्पेत्वा परेन पच्चुद्धरापेतब्बम्। विकप्पितविकप्पना नामेसा वट्टति। एवं ताव चीवरे अधिट्ठानविकप्पनानयो वेदितब्बो।
४८. पत्ते पन अयं नयो – पत्तं अधिट्ठहन्तेन उक्कट्ठमज्झिमोमकानं अञ्ञतरो पमाणयुत्तोव अधिट्ठातब्बो। तस्स पमाणं ‘‘अड्ढाळ्हकोदनं गण्हाती’’तिआदिना (पारा॰ ६०२) नयेन पाळियं वुत्तम्। तत्रायं विनिच्छयो (पारा॰ अट्ठ॰ २.६०२ आदयो) – अनुपहतपुराणसालितण्डुलानं सुकोट्टितपरिसुद्धानं द्वे मगधनाळियो गहेत्वा तेहि तण्डुलेहि अनुत्तण्डुलमकिलिन्नमपिण्डितं सुविसदं कुन्दमकुळरासिसदिसं अवस्सावितोदनं पचित्वा निरवसेसं पत्ते पक्खिपित्वा तस्स ओदनस्स चतुत्थभागप्पमाणो नातिघनो नातितनुको हत्थहारियो सब्बसम्भारसङ्खतो मुग्गसूपो पक्खिपितब्बो, ततो आलोपस्स आलोपस्स अनुरूपं यावचरिमालोपप्पहोनकं मच्छमंसादिब्यञ्जनं पक्खिपितब्बं, सप्पितेलतक्करसकञ्जिकादीनि पन गणनूपगानि न होन्ति। तानि हि ओदनगतिकानि होन्ति, नेव हापेतुं, न वड्ढेतुं सक्कोन्ति। एवमेतं सब्बम्पि पक्खित्तं सचे पत्तस्स मुखवट्टिया हेट्ठिमराजिसमं तिट्ठति, सुत्तेन वा हीरेन वा छिन्दन्तस्स सुत्तस्स वा हीरस्स वा हेट्ठिमन्तं फुसति, अयं उक्कट्ठो नाम पत्तो। सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं उक्कट्ठोमको नाम पत्तो। सचे तं राजिं न सम्पापुणाति अन्तोगधमेव होति, अयं उक्कट्ठुक्कट्ठो नाम पत्तो।
उक्कट्ठतो उपड्ढप्पमाणो मज्झिमो नाम पत्तो। मज्झिमतो उपड्ढप्पमाणो ओमको। तस्मा सचे मगधनाळिया नाळिकोदनादिसब्बम्पि पक्खित्तं वुत्तनयेनेव हेट्ठिमराजिसमं तिट्ठति, अयं मज्झिमो नाम पत्तो। सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं मज्झिमोमको नाम पत्तो। सचे तं राजिं न सम्पापुणाति अन्तोगधमेव होति, अयं मज्झिमुक्कट्ठो नाम पत्तो। सचे मगधनाळिया उपड्ढनाळिकोदनादिसब्बम्पि पक्खित्तं हेट्ठिमराजिसमं तिट्ठति, अयं ओमको नाम पत्तो। सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं ओमकोमको नाम पत्तो। सचे तं राजिं न सम्पापुणाति अन्तोगधमेव होति, अयं ओमकुक्कट्ठो नाम पत्तो। एवमेते नव पत्ता। तेसु द्वे अपत्ता उक्कट्ठुक्कट्ठो च ओमकोमको चाति। तस्मा एते भाजनपरिभोगेन परिभुञ्जितब्बा, न अधिट्ठानूपगा न विकप्पनूपगा। इतरे पन सत्त अधिट्ठहित्वा वा विकप्पेत्वा वा परिभुञ्जितब्बा।
पमाणयुत्तानम्पि एतेसं अधिट्ठानविकप्पनूपगत्तं एवं वेदितब्बं – अयोपत्तो पञ्चहि पाकेहि, मत्तिकापत्तो द्वीहि पाकेहि पक्को अधिट्ठानूपगो। उभोपि यं मूलं दातब्बं, तस्मिं दिन्नेयेव। सचे एकोपि पाको ऊनो होति, काकणिकमत्तम्पि वा मूलं अदिन्नं, न अधिट्ठानूपगो। सचे पत्तसामिको वदति ‘‘यदा तुम्हाकं मूलं भविस्सति, तदा दस्सथ अधिट्ठहित्वा परिभुञ्जथा’’ति, नेव अधिट्ठानूपगो होति, पाकस्स हि ऊनत्ता पत्तसङ्ख्यं न गच्छति, मूलस्स सकलस्स वा एकदेसस्स वा अदिन्नत्ता सकभावं न उपेति, अञ्ञस्सेव सन्तको होति, तस्मा पाके च मूले च सुनिट्ठितेयेव अधिट्ठानूपगो होति। यो अधिट्ठानूपगो, स्वेव विकप्पनूपगो। सो हत्थं आगतोपि अनागतोपि अधिट्ठातब्बो विकप्पेतब्बो वा। यदि हि पत्तकारको मूलं लभित्वा सयं वा दातुकामो हुत्वा ‘‘अहं भन्ते तुम्हाकं पत्तं कत्वा असुकदिवसे नाम पचित्वा ठपेस्सामी’’ति वदति, भिक्खु च तेन परिच्छिन्नदिवसतो पट्ठाय दसाहं अतिक्कामेति, निस्सग्गियं पाचित्तियम्। सचे पन पत्तकारको ‘‘अहं तुम्हाकं पत्तं कत्वा पचित्वा सासनं पेसेस्सामी’’ति वत्वा तथेव करोति, तेन पेसितभिक्खु पन तस्स भिक्खुनो न आरोचेति, अञ्ञो दिस्वा वा सुत्वा वा ‘‘तुम्हाकं, भन्ते, पत्तो निट्ठितो’’ति आरोचेति, एतस्स आरोचनं न पमाणम्। यदा पन तेन पेसितोयेव आरोचेति, तस्स वचनं सुतदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियम्। सचे पन पत्तकारको ‘‘अहं तुम्हाकं पत्तं कत्वा पचित्वा कस्सचि हत्थे पहिणिस्सामी’’ति वत्वा तथेव करोति, पत्तं गहेत्वा आगतभिक्खु पन अत्तनो परिवेणे ठपेत्वा तस्स न आरोचेति, अञ्ञो कोचि भणति ‘‘अपि, भन्ते, अधुना आभतो पत्तो सुन्दरो’’ति। ‘‘कुहिं, आवुसो, पत्तो’’ति? ‘‘इत्थन्नामस्स हत्थे पेसितो’’ति। एतस्सपि वचनं न पमाणम्। यदा पन सो भिक्खु पत्तं देति, लद्धदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं, तस्मा दसाहं अनतिक्कामेत्वाव अधिट्ठातब्बो विकप्पेतब्बो वा।
तत्थ द्वे पत्तस्स अधिट्ठाना कायेन वा अधिट्ठाति, वाचाय वा अधिट्ठाति। तेसं वसेन अधिट्ठहन्तेन ‘‘इमं पत्तं पच्चुद्धरामी’’ति वा ‘‘एतं पत्तं पच्चुद्धरामी’’ति वा वत्वा एवं सम्मुखे वा परम्मुखे वा ठितं पुराणपत्तं पच्चुद्धरित्वा अञ्ञस्स वा दत्वा नवं पत्तं यत्थ कत्थचि ठितं हत्थेन परामसित्वा ‘‘इदं पत्तं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारं करोन्तेन कायेन वा अधिट्ठातब्बो। वचीभेदं कत्वा वाचाय वा अधिट्ठाभब्बो। तत्र दुविधं अधिट्ठानं – सचे हत्थपासे होति, ‘‘इमं पत्तं अधिट्ठामी’’ति वाचा भिन्दितब्बा, अथ अन्तोगब्भे वा उपरिपासादे वा सामन्तविहारे वा होति, ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं पत्तं अधिट्ठामी’’ति वाचा भिन्दितब्बा। अधिट्ठहन्तेन पन एककेन अधिट्ठातुम्पि वट्टति, अञ्ञस्स सन्तिके अधिट्ठातुम्पि वट्टति। अञ्ञस्स सन्तिके अयमानिसंसो – सचस्स ‘‘अधिट्ठितो नु खो मे, नो’’ति विमति उप्पज्जति, इतरो सारेत्वा विमतिं छिन्दिस्सतीति। सचे कोचि दस पत्ते लभित्वा सब्बे अत्तनाव परिभुञ्जितुकामो होति, न सब्बे अधिट्ठातब्बा, एकं पत्तं अधिट्ठाय पुनदिवसे तं पच्चुद्धरित्वा अञ्ञो अधिट्ठातब्बो। एतेनेव उपायेन वस्ससतम्पि परिहरितुं सक्का।
एवं अप्पमत्तस्स सिया अधिट्ठानविजहनन्ति? सिया। सचे हि सयं पत्तं अञ्ञस्स देति, विब्भमति वा, सिक्खं वा पच्चक्खाति, कालं वा करोति, लिङ्गं वास्स परिवत्तति, पच्चुद्धरति वा, पत्ते वा छिद्दं होति, अधिट्ठानं विजहति। वुत्तञ्चेतं –
‘‘दिन्नविब्भन्तपच्चक्खा , कालकिरियाकतेन च।
लिङ्गपच्चुद्धरा चेव, छिद्देन भवति सत्तम’’न्ति॥ (पारा॰ अट्ठ॰ २.६०८) –
चोरगहणविस्सासग्गाहेहिपि विजहतियेव। कित्तकेन छिद्देन अधिट्ठानं भिज्जति? येन कङ्गुसित्थं निक्खमति चेव पविसति च। इदञ्हि सत्तन्नं धञ्ञानं लामकधञ्ञसित्थम्। तस्मिं छिद्दे अयचुण्णेन वा आणिया वा पटिपाकतिके कते दसाहब्भन्तरे पुन अधिट्ठातब्बो। अयं तावेत्थ अधिट्ठाने विनिच्छयो।
४९. विकप्पने पन द्वे विकप्पना सम्मुखाविकप्पना चेव परम्मुखाविकप्पना च। कथं सम्मुखाविकप्पना होति? पत्तानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा ‘‘तुय्हं विकप्पेमी’’ति वत्तब्बं, अयमेका सम्मुखाविकप्पना। एत्तावता निधेतुं वट्टति, परिभुञ्जितुं पन विस्सज्जेतुं वा अधिट्ठातुं वा न वट्टति। ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति एवं पन वुत्ते पच्चुद्धारो नाम होति, ततो पभुति परिभोगादयोपि वट्टन्ति।
अपरो नयो – तथेव पत्तानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा तस्सेव भिक्खुनो सन्तिके ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा पञ्चसु सहधम्मिकेसु अञ्ञतरस्स अत्तना अभिरुचितस्स यस्स कस्सचि नामं गहेत्वा ‘‘तिस्सस्स भिक्खुनो विकप्पेमी’’ति वा ‘‘तिस्साय भिक्खुनिया, सिक्खमानाय, सामणेरस्स, तिस्साय सामणेरिया विकप्पेमी’’ति वा वत्तब्बं, अयं अपरापि सम्मुखाविकप्पना। एत्तावता निधेतुं वट्टति। परिभोगादीसु पन एकम्पि न वट्टति। तेन पन भिक्खुना तिस्सस्स भिक्खुनो सन्तकं…पे॰… तिस्साय सामणेरिया सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोहीति वुत्ते पच्चुद्धारो नाम होति, ततो पभुति परिभोगादयोपि वट्टन्ति।
कथं परम्मुखाविकप्पना होति? पत्तानं तथेव एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा ‘‘तुय्हं विकप्पनत्थाय दम्मी’’ति वत्तब्बम्। तेन वत्तब्बो ‘‘को ते मित्तो वा सन्दिट्ठो वा’’ति । ततो इतरेन पुरिमनयेन ‘‘तिस्सो भिक्खू’’ति वा…पे॰… ‘‘तिस्सा सामणेरी’’ति वा वत्तब्बम्। पुन तेन भिक्खुना ‘‘अहं तिस्सस्स भिक्खुनो दम्मी’’ति वा…पे॰… ‘‘तिस्साय सामणेरिया दम्मी’’ति वा वत्तब्बं, अयं परम्मुखाविकप्पना। एत्तावता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति। तेन पन भिक्खुना दुतियसम्मुखाविकप्पनायं वुत्तनयेनेव ‘‘इत्थन्नामस्स सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति, ततो पभुति परिभोगादयोपि वट्टन्ति। अयं विकप्पने नयो।
५०. एवं अधिट्ठहित्वा विकप्पेत्वा च परिभुञ्जन्तेन पत्ते भिन्ने किं कातब्बन्ति? यस्स पत्ते राजिमुखवट्टितो हेट्ठा द्वङ्गुलप्पमाणा न होति तेन न किञ्चि कातब्बम्। यस्स (पारा॰ अट्ठ॰ २.६१२-३) पन तादिसा एकापि राजि होति, तेन तस्सा राजिया हेट्ठिमपरियन्ते पत्तवेधकेन विज्झित्वा पचित्वा सुत्तरज्जुकमकचिरज्जुकादीहि वा तिपुसुत्तकेन वा बन्धित्वा तं बन्धनं आमिसस्स अलग्गनत्थं तिपुपट्टेन वा केनचि वा बद्धसिलेसेन पटिच्छादेतब्बम्। सो च पत्तो अधिट्ठहित्वा परिभुञ्जितब्बो। सुखुमं वा छिद्दं कत्वा बन्धितब्बो। सुद्धेहि पन मधुकसित्थकलाखासज्जुरसादीहि बन्धितुं न वट्टति, फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टति। मुखवट्टिसमीपे पन पत्तवेधकेन विज्झियमानो कपालस्स बहलत्ता भिज्जति, तस्मा हेट्ठा विज्झितब्बो। यस्स पन द्वे राजियो, एकायेव वा चतुरङ्गुला, तस्स द्वे बन्धनानि दातब्बानि। यस्स तिस्सो, एकायेव वा छळङ्गुला, तस्स तीणि। यस्स चतस्सो, एकायेव वा अट्ठङ्गुला, तस्स चत्तारि। यस्स पञ्च, एकायेव वा दसङ्गुला, सो बद्धोपि अबद्धोपि अपत्तोयेव, अञ्ञो विञ्ञापेतब्बो। एस ताव मत्तिकापत्ते विनिच्छयो।
अयोपत्ते पन सचेपि पञ्च वा अतिरेकानि वा छिद्दानि होन्ति, तानि च अयचुण्णेन वा आणिया वा लोहमण्डलकेन वा बद्धानि मट्ठानि होन्ति, स्वेव पत्तो परिभुञ्जितब्बो, अञ्ञो न विञ्ञापेतब्बो। अथ पन एकम्पि छिद्दं महन्तं होति, लोहमण्डलकेन बद्धम्पि मट्ठं न होति, पत्ते आमिसं लग्गति, अकप्पियो होति, अयं अपत्तो, अञ्ञो विञ्ञापेतब्बो। विञ्ञापेन्तेन च सङ्घवसेन पवारितट्ठाने पञ्चबन्धनेनेव पत्तेन अञ्ञं पत्तं विञ्ञापेतुं वट्टति, पुग्गलवसेन पन पवारितट्ठाने ऊनपञ्चबन्धनेनापि वट्टति। पत्तं लभित्वा परिभुञ्जन्तेन च यागुरन्धनरजनपचनादिना अपरिभोगेन न परिभुञ्जितब्बो, अन्तरामग्गे पन ब्याधिम्हि उप्पन्ने अञ्ञस्मिं भाजने असति मत्तिकाय लिम्पेत्वा यागुं वा पचितुं उदकं वा तापेतुं वट्टति। मञ्चपीठछत्तनागदन्तकादिके अदेसेपि न निक्खिपितब्बो। पत्तस्स हि निक्खिपनदेसो ‘‘अनुजानामि, भिक्खवे, पत्ताधारक’’न्तिआदिना (चूळव॰ २५४) नयेन खन्धके वुत्तोयेव।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
अधिट्ठानविकप्पनविनिच्छयकथा समत्ता।