७. अनामासविनिच्छयकथा
४०. अनामासन्ति न परामसितब्बम्। तत्रायं विनिच्छयो (पारा॰ अट्ठ॰ २.२८१) – यस्मा माता वा होतु धीता वा भगिनी वा, इत्थी नाम सब्बापि ब्रह्मचरियस्स पारिबन्थिकाव अनामासा च, तस्मा ‘‘अयं मे माता, अयं मे धीता, अयं मे भगिनी’’ति गेहस्सितपेमेन आमसतोपि दुक्कटमेव वुत्तम्। इमं पन भगवतो आणं अनुस्सरन्तेन सचेपि नदीसोतेन वुय्हमानं मातरं पस्सति, नेव हत्थेन परामसितब्बा, पण्डितेन पन भिक्खुना नावा वा फलकं वा कदलिक्खन्धो वा दारुक्खन्धो वा उपसंहरितब्बो। तस्मिं असति कासावम्पि उपसंहरित्वा पुरतो ठपेतब्बं, ‘‘एत्थ गण्हाही’’ति पन न वत्तब्बा। गहिते ‘‘परिक्खारं कड्ढामी’’ति कड्ढन्तेन गन्तब्बम्। सचे पन भायति, पुरतो पुरतो गन्त्वा ‘‘मा भायी’’ति समस्सासेतब्बा। सचे भायमाना पुत्तस्स सहसा खन्धे वा अभिरुहति, हत्थे वा गण्हाति, न ‘‘अपेहि महल्लिके’’ति निद्धुनितब्बा, थलं पापेतब्बा। कद्दमे लग्गायपि कूपे पतितायपि एसेव नयो। तत्रापि हि योत्तं वा वत्थं वा पक्खिपित्वा हत्थेन गहितभावं ञत्वा उद्धरितब्बा, न त्वेव आमसितब्बा।
न केवलञ्च मातुगामस्स सरीरमेव अनामासं, निवासनपारुपनम्पि आभरणभण्डम्पि अन्तमसो तिणण्डुपकं वा तालपण्णमुद्दिकं वा उपादाय अनामासमेव। तञ्च खो निवासनपावुरणं पिळन्धनत्थाय ठपितमेव। सचे पन निवासनं वा पारुपनं वा परिवत्तेत्वा चीवरत्थाय पादमूले ठपेति, वट्टति। आभरणभण्डेसु पन सीसपसाधनदन्तसूचिआदिकप्पियभण्डं ‘‘इमं, भन्ते, तुम्हाकं देम, गण्हथा’’ति दीयमानं सिपाटिकासूचिआदिउपकरणत्थाय गहेतब्बम्। सुवण्णरजतमुत्तादिमयं पन अनामासमेव, दीयमानम्पि न गहेतब्बम्। न केवलञ्च एतासं सरीरूपगमेव अनामासं, इत्थिसण्ठानेन कतं कट्ठरूपम्पि दन्तरूपम्पि अयरूपम्पि लोहरूपम्पि तिपुरूपम्पि पोत्थकरूपम्पि सब्बरतनरूपम्पि अन्तमसो पिट्ठमयरूपम्पि अनामासमेव। परिभोगत्थाय पन ‘‘इदं तुम्हाकं होतू’’ति लभित्वा ठपेत्वा सब्बरतनमयं अवसेसं भिन्दित्वा उपकरणारहं उपकरणे, परिभोगारहं परिभोगे उपनेतुं वट्टति।
४१. यथा च इत्थिरूपकं, एवं सत्तविधं धञ्ञम्पि अनामासमेव। तस्मा खेत्तमज्झेन गच्छन्तेन तत्थजातकम्पि धञ्ञफलं न आमसन्तेन गन्तब्बम्। सचे घरद्वारे वा अन्तरामग्गे वा धञ्ञं पसारितं होति, पस्सेन च मग्गो अत्थि, न मद्दन्तेन गन्तब्बम्। गमनमग्गे असति मग्गं अधिट्ठाय गन्तब्बम्। अन्तरघरे धञ्ञस्स उपरि आसनं पञ्ञपेत्वा देन्ति, निसीदितुं वट्टति। केचि आसनसालाय धञ्ञं आकिरन्ति, सचे सक्का होति हरापेतुं, हरापेतब्बम्। नो चे, एकमन्तं धञ्ञं अमद्दन्तेन पीठकं पञ्ञपेत्वा निसीदितब्बम्। सचे ओकासो न होति, मनुस्सा धञ्ञमज्झेयेव पञ्ञपेत्वा देन्ति, निसीदितब्बम्। तत्थजातकानि मुग्गमासादीनि अपरण्णानिपि तालपनसादीनि वा फलानि कीळन्तेन न आमसितब्बानि। मनुस्सेहि रासिकतेसुपि एसेव नयो। अरञ्ञे पन रुक्खतो पतितानि फलानि ‘‘अनुपसम्पन्नानं दस्सामी’’ति गण्हितुं वट्टति।
४२. मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्को मसारगल्लन्ति इमेसु दससु रतनेसु मुत्ता अधोता अविद्धा यथाजाताव आमसितुं वट्टति, सेसा अनामासाति वदन्ति, तं न गहेतब्बम्। महापच्चरियं पन ‘‘मुत्ता धोतापि अधोतापि अनामासा, भण्डमूलत्थाय च सम्पटिच्छितुं न वट्टति, कुट्ठरोगस्स भेसज्जत्थाय पन वट्टती’’ति वुत्तं, तं युत्तम्। अन्तमसो जातिफलिकं उपादाय सब्बोपि नीलपीतादिवण्णभेदो मणि धोतविद्धवट्टितो अनामासो, यथाजातो पन आकरमुत्तो पत्तादिभण्डमूलत्थं सम्पटिच्छितुं वट्टतीति वुत्तं, तम्पि महापच्चरियं पटिक्खित्तम्। पचित्वा कतो काचमणियेवेको वट्टतीति वुत्तम्। वेळुरियेपि मणिसदिसोव विनिच्छयो।
सङ्खो धमनसङ्खो च धोतविद्धो च रतनमिस्सो अनामासो, पानीयसङ्खो धोतोपि अधोतोपि आमासोव। सेसञ्च अञ्जनादिभेसज्जत्थायपि भण्डमूलत्थायपि सम्पटिच्छितुं वट्टति। सिला धोतविद्धा रतनसंयुत्ता मुग्गवण्णाव अनामासा, सेसा सत्थकनिघंसनादिअत्थाय गण्हितुं वट्टति। एत्थ च रतनसंयुत्ताति सुवण्णेन सद्धिं योजेत्वा पचित्वा कताति वदन्ति। पवाळं धोतविद्धं अनामासं, सेसं आमासञ्च भण्डमूलत्थञ्च सम्पटिच्छितुं वट्टतीति वदन्ति, तं न गहेतब्बम्। महापच्चरियं पन ‘‘धोतम्पि अधोतम्पि सब्बं अनामासञ्च न च सम्पटिच्छितुं वट्टती’’ति वुत्तं, तं युत्तम्।
रजतञ्च जातरूपञ्च कतभण्डम्पि अकतभण्डम्पि सब्बेन सब्बं बीजतो पट्ठाय अनामासञ्च असम्पटिच्छनीयञ्च। उत्तरराजपुत्तो किर सुवण्णचेतियं कारापेत्वा महापदुमत्थेरस्स पेसेसि। थेरो ‘‘न कप्पती’’ति पटिक्खिपि। चेतियघरे सुवण्णपदुमसुवण्णबुब्बुळकादीनि होन्ति, एतानिपि अनामासानि। चेतियघरगोपका पन रूपियछड्डकट्ठाने ठिता , तस्मा तेसं केळापयितुं वट्टतीति वुत्तम्। कुरुन्धियं पन तम्पि पटिक्खित्तं, सुवण्णचेतिये कचवरमेव हरितुं वट्टतीति एत्तकमेव अनुञ्ञातम्। आरकूटलोहम्पि जातरूपगतिकमेव अनामासन्ति सब्बट्ठकथासु वुत्तम्। सेनासनपरिभोगे पन सब्बोपि कप्पियो, तस्मा जातरूपरजतमया सब्बेपि सेनासनपरिक्खारा आमासा, भिक्खूनं धम्मविनयवण्णनट्ठाने रतनमण्डपे करोन्ति फलिकत्थम्भे रतनदामपटिमण्डिते, तत्थ सब्बूपकरणानि भिक्खूनं पटिजग्गितुं वट्टन्ति। लोहितङ्कमसारगल्ला धोतविद्धा अनामासा, इतरे आमासा, भण्डमूलत्थाय च सम्पटिच्छितुं वट्टतीति वुत्तम्। महापच्चरियं पन ‘‘धोतापि अधोतापि सब्बसो अनामासा, न च सम्पटिच्छितुं वट्टन्ती’’ति पटिक्खित्तम्।
४३. सब्बं आवुधभण्डं अनामासं, भण्डमूलत्थाय दीयमानम्पि न सम्पटिच्छितब्बम्। सत्थवणिज्जा नाम न वट्टति। सुद्धधनुदण्डोपि धनुजियापि पतोदोपि तोमरोपि अङ्कुसोपि अन्तमसो वासिफरसुआदीनिपि आवुधसङ्खेपेन कतानि अनामासानि। सचे केनचि विहारे सत्ति वा तोमरो वा ठपितो होति, विहारं जग्गन्तेन ‘‘हरन्तू’’ति सामिकानं पेसेतब्बम्। सचे न हरन्ति, तं अचालेन्तेन विहारो पटिजग्गितब्बो। युद्धभूमियं पन पतितं असिं वा सत्तिं वा तोमरं वा दिस्वा पासाणेन वा केनचि वा असिं भिन्दित्वा सत्थकत्थाय गहेतुं वट्टति। इतरानिपि वियोजेत्वा किञ्चि सत्थकत्थाय, किञ्चि कत्तरदण्डादिअत्थाय गहेतुं वट्टति। ‘‘इदं गण्हथा’’ति दीयमानं पन विनासेत्वा ‘‘कप्पियभण्डं करिस्सामी’’ति सब्बम्पि सम्पटिच्छितुं वट्टति।
मच्छजालपक्खिजालादीनिपि फलकजालिकादीनिपि सरपरित्ताणानिपि सब्बानि अनामासानि, परिभोगत्थाय लब्भमानेसु पन जालं ताव ‘‘आसनस्स वा चेतियस्स वा उपरि बन्धिस्सामि, छत्तं वा वेठेस्सामी’’ति गहेतुं वट्टति। सरपरित्ताणं सब्बम्पि भण्डमूलत्थाय सम्पटिच्छितुं वट्टति। परूपरोधनिवारणञ्हि एतं, न उपरोधकरन्ति। फलकं ‘‘दन्तकट्ठभाजनं करिस्सामी’’ति गहेतुं वट्टति।
चम्मविनद्धानि वीणाभेरिआदीनि अनामासानि। कुरुन्दियं पन ‘‘भेरिसङ्घाटोपि वीणासङ्घाटोपि तुच्छपोक्खरम्पि मुखवट्टियं आरोपितचम्मम्पि वीणादण्डकोपि सब्बं अनामास’’न्ति वुत्तम्। ओनहितुं वा ओनहापेतुं वा वादेतुं वा वादापेतुं वा न लब्भतियेव। चेतियङ्गणे पूजं कत्वा मनुस्सेहि छड्डितं दिस्वापि अचालेत्वाव अन्तरन्तरे सम्मज्जितब्बं, कचवरछड्डनकाले पन कचवरनियामेनेव हरित्वा एकमन्तं निक्खिपितुं वट्टतीति महापच्चरियं वुत्तम्। भण्डमूलत्थाय सम्पटिच्छितुम्पि वट्टति, परिभोगत्थाय लब्भमानेसु पन वीणादोणिकञ्च भेरिपोक्खरञ्च दन्तकट्ठभाजनं करिस्साम, चम्मं सत्थककोसकन्ति एवं तस्स तस्स परिक्खारस्स उपकरणत्थाय गहेत्वा तथा तथा कातुं वट्टति।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
अनामासविनिच्छयकथा समत्ता।