०६. मच्छमंसविनिच्छयकथा

६. मच्छमंसविनिच्छयकथा
३८. मच्छमंसेसु पन मच्छग्गहणेन सब्बम्पि जलजं वुत्तम्। तत्थ अकप्पियं नाम नत्थि। मंसेसु पन मनुस्सहत्थिअस्ससुनखअहिसीहब्यग्घदीपिअच्छतरच्छानं वसेन दस मंसानि अकप्पियानि। तत्थ मनुस्समंसे थुल्लच्चयं, सेसेसु दुक्कटम्। इति इमेसं मनुस्सादीनं दसन्नं मंसम्पि अट्ठिपि लोहितम्पि चम्मम्पि लोमम्पि सब्बं न वट्टति। वसासु पन एका मनुस्सवसाव न वट्टति। खीरादीसु अकप्पियं नाम नत्थि। इमेसु पन अकप्पियमंसेसु अट्ठिआदीसु वा यं किञ्चि ञत्वा वा अञत्वा वा खादन्तस्स आपत्तियेव। यदा जानाति, तदा देसेतब्बा। ‘‘अपुच्छित्वाव खादिस्सामी’’ति गण्हतो पटिग्गहणेपि दुक्कटं, ‘‘पुच्छित्वा खादिस्सामी’’ति गण्हतो अनापत्ति। उद्दिस्सकतं पन जानित्वा खादन्तस्सेव आपत्ति, पच्छा जानन्तो आपत्तिया न कारेतब्बो (महाव॰ अट्ठ॰ २८१)।
तत्थ (पारा॰ अट्ठ॰ २.४१०) उद्दिस्सकतं नाम भिक्खूनं अत्थाय वधित्वा सम्पादितं मच्छमंसम्। उभयम्पि हि उद्दिस्सकतं न वट्टति। तम्पि अदिट्ठं असुतं अपरिसङ्कितं वट्टति। तिकोटिपरिसुद्धञ्हि मच्छमंसं भगवता अनुञ्ञातं अदिट्ठं असुतं अपरिसङ्कितम्। तत्थ अदिट्ठं नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गय्हमानं अदिट्ठम्। असुतं नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गहितन्ति असुतम्। अपरिसङ्कितं पन दिट्ठपरिसङ्कितं सुतपरिसङ्कितं तदुभयविनिमुत्तपरिसङ्कितञ्च ञत्वा तब्बिपक्खतो जानितब्बम्। कथं? इध भिक्खू पस्सन्ति मनुस्से जालवागुरादिहत्थे गामतो वा निक्खमन्ते अरञ्ञे वा विचरन्ते। दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति। ते तेन दिट्ठेन परिसङ्कन्ति ‘‘भिक्खूनं नु खो अत्थाय कत’’न्ति, इदं दिट्ठपरिसङ्कितं, एतं गहेतुं न वट्टति। यं एवं अपरिसङ्कितं, तं वट्टति। सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं वा अत्थाय कत’’न्ति वदन्ति, कप्पति।
न हेव खो भिक्खू पस्सन्ति, अपिच खो सुणन्ति ‘‘मनुस्सा किर जालवागुरादिहत्था गामतो वा निक्खमन्ति, अरञ्ञे वा विचरन्ती’’ति। दुतियदिवसे च तेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति। ते तेन सुतेन परिसङ्कन्ति ‘‘भिक्खूनं नु खो अत्थाय कत’’न्ति, इदं सुतपरिसङ्कितं नाम, एतं गहेतुं न वट्टति। यं एवं अपरिसङ्कितं, तं वट्टति। सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं वा अत्थाय कत’’न्ति वदन्ति, कप्पति।
न हेव खो पन भिक्खू पस्सन्ति न सुणन्ति, अपिच खो तेसं तं गामं पिण्डाय पविट्ठानं पत्तं गहेत्वा समच्छमंसं पिण्डपातं अभिसङ्खरित्वा अभिहरन्ति। ते परिसङ्कन्ति ‘‘भिक्खूनं नु खो अत्थाय कत’’न्ति, इदं तदुभयविनिमुत्तपरिसङ्कितं नाम, एतम्पि गहेतुं न वट्टति। यं एवं अपरिसङ्कितं, तं वट्टति। सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं वा अत्थाय कतं, पवत्तमंसं वा कप्पियमेव लभित्वा भिक्खूनं अत्थाय सम्पादित’’न्ति वदन्ति, कप्पति। मतानं पेतकिच्चत्थाय मङ्गलादीनं वा अत्थाय कतेपि एसेव नयो। यं यञ्हि भिक्खूनंयेव अत्थाय अकतं, यत्थ च निब्बेमतिको होति, तं सब्बं कप्पति।
३९. सचे पन एकस्मिं विहारे भिक्खूनं उद्दिस्सकतं होति, ते च अत्तनो अत्थाय कतभावं न जानन्ति, अञ्ञे जानन्ति। ये जानन्ति, तेसं न वट्टति, इतरेसं पन वट्टति। अञ्ञे न जानन्ति, तेयेव जानन्ति, तेसंयेव न वट्टति, अञ्ञेसं वट्टति। तेपि ‘‘अम्हाकं अत्थाय कत’’न्ति जानन्ति, अञ्ञेपि ‘‘एतेसं अत्थाय कत’’न्ति जानन्ति, सब्बेसम्पि न वट्टति। सब्बे न जानन्ति, सब्बेसम्पि वट्टति। पञ्चसु हि सहधम्मिकेसु यस्स वा तस्स वा अत्थाय उद्दिस्सकतं सब्बेसं न कप्पति।
सचे पन कोचि एकं भिक्खुं उद्दिस्स पाणं वधित्वा तस्स पत्तं पूरेत्वा देति, सो च अत्तनो अत्थाय कतभावं जानंयेव गहेत्वा अञ्ञस्स भिक्खुनो देति, सो तं तस्स सद्धाय परिभुञ्जति, कस्स आपत्तीति? द्विन्नम्पि अनापत्ति। यञ्हि उद्दिस्स कतं, तस्स अभुत्तताय अनापत्ति, इतरस्स अजाननताय। कप्पियमंसस्स हि पटिग्गहणे आपत्ति नत्थि, उद्दिस्सकतञ्च अजानित्वा भुत्तस्स पच्छा ञत्वा आपत्तिदेसनाकिच्चं नाम नत्थि। अकप्पियमंसं पन अजानित्वा भुत्तेन पच्छा ञत्वापि आपत्ति देसेतब्बा। उद्दिस्सकतञ्हि ञत्वा भुञ्जतोव आपत्ति, अकप्पियमंसं अजानित्वा भुञ्जन्तस्सपि आपत्तियेव, तस्मा आपत्तिभीरुकेन रूपं सल्लक्खेन्तेनपि पुच्छित्वाव मंसं पटिग्गहेतब्बम्। परिभोगकाले ‘‘पुच्छित्वा परिभुञ्जिस्सामी’’ति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्बम्। कस्मा? दुविञ्ञेय्यत्ता। अच्छमंसम्पि हि सूकरमंससदिसं होति, दीपिमंसादीनि च मिगमंसादिसदिसानि, तस्मा पुच्छित्वा गहणमेव वत्तन्ति वदन्ति।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
मच्छमंसविनिच्छयकथा समत्ता।