०५. कुलसङ्गहविनिच्छयकथा

५. कुलसङ्गहविनिच्छयकथा
२७. कुलसङ्गहोति पुप्फफलादीहि कुलानं सङ्गहो कुलसङ्गहो। तत्रायं विनिच्छयो (पारा॰ अट्ठ॰ २.४३१) – कुलसङ्गहत्थाय मालावच्छादीनि रोपेतुं वा रोपापेतुं वा सिञ्चितुं वा सिञ्चापेतुं वा पुप्फानि ओचिनितुं वा ओचिनापेतुं वा गन्थितुं वा गन्थापेतुं वा न वट्टति। तत्थ अकप्पियवोहारो कप्पियवोहारो परियायो ओभासो निमित्तकम्मन्ति इमानि पञ्च जानितब्बानि।
२८. तत्थ अकप्पियवोहारो नाम अल्लहरितानं कोट्टनं कोट्टापनं, आवाटस्स खणनं खणापनं, मालावच्छस्स रोपनं रोपापनं, आळिया बन्धनं बन्धापनं, उदकस्स सेचनं सेचापनं, मातिकाय सम्मुखकरणं, कप्पियउदकसिञ्चनं, हत्थपादमुखधोवननहानोदकसिञ्चनम्। कप्पियवोहारो नाम ‘‘इमं रुक्खं जान, इमं आवाटं जान, इमं मालावच्छं जान, एत्थ उदकं जाना’’तिआदिवचनं सुक्खमातिकाय उजुकरणञ्च। परियायो नाम ‘‘पण्डितेन मालावच्छादयो रोपापेतब्बा, नचिरस्सेव उपकाराय संवत्तन्ती’’तिआदिवचनम्। ओभासो नाम कुदालखणित्तादीनि च मालावच्छे च गहेत्वा ठानम्। एवं ठितञ्हि सामणेरादयो दिस्वा ‘‘थेरो कारापेतुकामो’’ति गन्त्वा करोन्ति। निमित्तकम्मं नाम कुदालखणित्तिवासिफरसुउदकभाजनानि आहरित्वा समीपे ठपनम्।
२९. इमानि पञ्चपि कुलसङ्गहत्थाय रोपनरोपापनादीसु न वट्टन्ति। फलपरिभोगत्थाय कप्पियाकप्पियवोहारद्वयमेव न वट्टति, इतरत्तयं वट्टति। महापच्चरियं पन ‘‘कप्पियवोहारोपि वट्टति, यञ्च अत्तनो परिभोगत्थाय वट्टति, तं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा अत्थायपि वट्टती’’ति वुत्तम्। आरामत्थाय पन वनत्थाय छायत्थाय च अकप्पियवोहारमत्तमेव न वट्टति, सेसं वट्टति। न केवलञ्च सेसं, यं किञ्चि मातिकम्पि उजुं कातुं कप्पियउदकं सिञ्चितुं नहानकोट्ठकं कत्वा नहायितुं हत्थपादमुखधोवनउदकानि च तत्थ छड्डेतुम्पि वट्टति। महापच्चरियं पन कुरुन्दियञ्च ‘‘कप्पियपथवियं सयं रोपेतुम्पि वट्टती’’ति वुत्तम्। आरामादिअत्थाय पन रोपितस्स वा रोपापितस्स वा फलं परिभुञ्जितुम्पि वट्टति।
३०. अयं पन आदितो पट्ठाय वित्थारेन आपत्तिविनिच्छयो – कुलदूसनत्थाय अकप्पियपथवियं मालावच्छं रोपेन्तस्स पाचित्तियञ्चेव दुक्कटञ्च, तथा अकप्पियवोहारेन रोपापेन्तस्स। कप्पियपथवियं रोपनेपि रोपापनेपि दुक्कटमेव। उभयत्रापि सकिं आणत्तिया बहूनम्पि रोपने एकमेव सपाचित्तियदुक्कटं वा सुद्धदुक्कटं वा होति। परिभोगत्थाय कप्पियभूमियं वा अकप्पियभूमियं वा कप्पियवोहारेन रोपापने अनापत्ति। आरामादिअत्थायपि अकप्पियपथवियं रोपेन्तस्स वा अकप्पियवचनेन रोपापेन्तस्स वा पाचित्तियम्। अयं पन नयो महाअट्ठकथायं न सुट्ठु विभत्तो, महापच्चरियं पन विभत्तोति।
सिञ्चनसिञ्चापने पन अकप्पियउदकेन सब्बत्थ पाचित्तियं, कुलदूसनपरिभोगत्थाय दुक्कटम्पि। कप्पियेन तेसंयेव द्विन्नं अत्थाय दुक्कटं, परिभोगत्थाय चेत्थ कप्पियवोहारेन सिञ्चापने अनापत्ति। आपत्तिट्ठाने पन धारावच्छेदवसेन पयोगबहुलताय च आपत्तिबहुलता वेदितब्बा।
कुलसङ्गहत्थाय ओचिनने पुप्फगणनाय दुक्कटपाचित्तियानि, अञ्ञत्थ पाचित्तियानेव। बहूनि पन पुप्फानि एकपयोगेन ओचिनन्तो पयोगवसेन कारेतब्बो। ओचिनापने कुलदूसनत्थाय सकिं आणत्तो बहुम्पि ओचिनाति, एकमेव सपाचित्तियदुक्कटं, अञ्ञत्र पाचित्तियमेव।
३१. गन्थनगन्थापनेसु पन सब्बापि छ पुप्फविकतियो वेदितब्बा – गन्थिमं गोप्फिमं वेधिमं वेठिमं पूरिमं वायिमन्ति। तत्थ गन्थिमं नाम सदण्डकेसु वा उप्पलपदुमादीसु अञ्ञेसु वा दीघवण्टेसु पुप्फेसु दट्ठब्बम्। दण्डकेन वा दण्डकं, वण्टेन वा वण्टं गन्थेत्वा कतमेव हि गन्थिमम्। तं भिक्खुस्स वा भिक्खुनिया वा कातुम्पि अकप्पियवचनेन कारापेतुम्पि न वट्टति, ‘‘एवं जान, एवं कते सोभेय्य, यथा एतानि पुप्फानि न विकिरियन्ति, तथा करोही’’तिआदिना पन कप्पियवचनेन कारापेतुं वट्टति।
गोप्फिमं नाम सुत्तेन वा वाकादीहि वा वस्सिकपुप्फादीनं एकतोवण्टिकउभतोवण्टिकमालावसेन गोप्फनं, वाकं वा रज्जुं वा दिगुणं कत्वा तत्थ अवण्टकानि नीपपुप्फादीनि पवेसेत्वा पटिपाटिया बन्धन्ति, एतम्पि गोप्फिममेव। सब्बं पुरिमनयेनेव न वट्टति।
वेधिमं नाम सवण्टकानि वस्सिकपुप्फादीनि वण्टे, अवण्टकानि वकुलपुप्फादीनि अत्तनो छिद्देसु सूचितालहीरादीहि विनिविज्झित्वा आवुनन्ति, एतं वेधिमं नाम। तं पुरिमनयेनेव न वट्टति। केचि पन कदलिक्खन्धम्हि कण्टके वा तालहीरादीनि वा पवेसेत्वा तत्थ पुप्फानि विनिविज्झित्वा ठपेन्ति, केचि कण्टकसाखासु, केचि पुप्फछत्तपुप्फकूटागारकरणत्थं छत्ते च भित्तियञ्च पवेसेत्वा ठपितकण्टकेसु, केचि धम्मासनविताने बद्धकण्टकेसु, केचि कणिकारपुप्फादीनि सलाकाहि विज्झन्ति, छत्ताधिछत्तं विय करोन्ति, तं अतिओळारिकमेव। पुप्फविज्झनत्थं पन धम्मासनविताने कण्टकम्पि बन्धितुं कण्टकादीहि वा एकपुप्फम्पि विज्झितुं पुप्फेयेव वा पुप्फं पवेसेतुं न वट्टति। जालवितानवेदिकनागदन्तकपुप्फपटिच्छकतालपण्णगुळकादीनं पन छिद्देसु असोकपिण्डिया वा अन्तरेसु पुप्फानि पवेसेतुं न दोसो। न हेतं वेधिमं होति। धम्मरज्जुयम्पि एसेव नयो।
वेठिमं नाम पुप्फदामपुप्फहत्थकेसु दट्ठब्बम्। केचि हि मत्थकदामं करोन्ता हेट्ठा घटकाकारं दस्सेतुं पुप्फेहि वेठेन्ति, केचि अट्ठ अट्ठ वा दस दस वा उप्पलपुप्फादीनि सुत्तेन वा वाकेन वा दण्डकेसु बन्धित्वा उप्पलहत्थके वा पदुमहत्थके वा करोन्ति, तं सब्बं पुरिमनयेनेव न वट्टति। सामणेरेहि उप्पाटेत्वा थले ठपितउप्पलादीनि कासावेन भण्डिकम्पि बन्धितुं न वट्टति। तेसंयेव पन वाकेन वा दण्डकेन वा बन्धितुं अंसभण्डिकं वा कातुं वट्टति। अंसभण्डिकं नाम खन्धे ठपितकासावस्स उभो अन्ते आहरित्वा भण्डिकं कत्वा तस्मिं पसिब्बके विय पुप्फानि पक्खिपन्ति, अयं वुच्चति अंसभण्डिका, एतं कातुं वट्टति। दण्डकेहि पदुमिनिपण्णं विज्झित्वा उप्पलादीनि पण्णेन वेठेत्वा गण्हन्ति, तत्रापि पुप्फानं उपरि पदुमिनिपण्णमेव बन्धितुं वट्टति, हेट्ठा दण्डकं पन बन्धितुं न वट्टति।
पूरिमं नाम मालागुणे च पुप्फपटे च दट्ठब्बम्। यो हि मालागुणेन चेतियं वा बोधिं वा वेदिकं वा परिक्खिपन्तो पुन आनेत्वा पुरिमट्ठानं अतिक्कामेति, एत्तावता पूरिमं नाम होति, को पन वादो अनेकक्खत्तुं परिक्खिपन्तस्स। नागदन्तकन्तरेहि पवेसेत्वा हरन्तो ओलम्बकं कत्वा पुन नागदन्तकं परिक्खिपति, एतम्पि पूरिमं नाम। नागदन्तके पन पुप्फवलयं पवेसेतुं वट्टति। मालागुणेहि पुप्फपटं करोन्ति, तत्रापि एकमेव मालागुणं हरितुं वट्टति। पुन पच्चाहरतो पूरिममेव होति। तं सब्बं पुरिमनयेनेव न वट्टति। मालागुणेहि पन बहूहिपि कतं पुप्फदामं लभित्वा आसनमत्थकादीसु बन्धितुं वट्टति। अतिदीघं पन मालागुणं एकवारं हरित्वा परिक्खिपित्वा पुन इतरस्स भिक्खुनो दातुं वट्टति, तेनपि तथेव कातुं वट्टति।
वायिमं नाम पुप्फजालपुप्फपटपुप्फरूपेसु दट्ठब्बम्। चेतिये पुप्फजालं करोन्तस्स एकमेकम्हि जालछिद्दके दुक्कटम्। भित्तिछत्तबोधित्थम्भादीसुपि एसेव नयो। पुप्फपटं पन परेहि पूरितम्पि वायितुं न लब्भति। गोप्फिमपुप्फेहेव हत्थिअस्सादिरूपकानि करोन्ति, तानिपि वायिमट्ठाने तिट्ठन्ति। पुरिमनयेनेव सब्बं न वट्टति। अञ्ञेहि कतपरिच्छेदे पन पुप्फानि ठपेन्तेन हत्थिअस्सादिरूपकम्पि कातुं वट्टति। महापच्चरियं पन कळम्बकेन अड्ढचन्दकेन च सद्धिं अट्ठ पुप्फविकतियो वुत्ता।
३२. तत्थ कळम्बकोति अड्ढचन्दकन्तरे घटिकदामओलम्बको वुत्तो। अड्ढचन्दकोति अड्ढचन्दाकारेन मालागुणपरिक्खेपो। तदुभयम्पि पूरिमेयेव पविट्ठम्। कुरुन्दियं पन ‘‘द्वे तयो मालागुणे एकतो कत्वा पुप्फदामकरणम्पि वायिमंयेवा’’ति वुत्तम्। तम्पि इध पूरिमट्ठानेयेव पविट्ठम्। न केवलञ्च पुप्फदाममेव, पिट्ठमयदामम्पि गेण्डुकपुप्फदामम्पि कुरुन्दियं वुत्तम्। खरपत्तदामम्पि सिक्खापदस्स साधारणत्ता भिक्खूनम्पि भिक्खुनीनम्पि नेव कातुं, न कारापेतुं वट्टति, पूजानिमित्तं पन कप्पियवचनं सब्बत्थ वत्तुं वट्टति। परियायओभासनिमित्तकम्मानि वट्टन्तियेव।
यो हरित्वा वा हरापेत्वा वा पक्कोसित्वा वा पक्कोसापेत्वा वा सयं वा उपगतानं यं किञ्चि अत्तनो सन्तकं पुप्फं कुलसङ्गहत्थाय देति, तस्स दुक्कटं, परसन्तकं देति, दुक्कटमेव। थेय्यचित्तेन देति, भण्डग्घेन कारेतब्बो। एस नयो सङ्घिकेपि। अयं पन विसेसो – सेनासनत्थाय नियमितं इस्सरवताय ददतो थुल्लच्चयन्ति।
३३. पुप्फं नाम कस्स दातुं वट्टति, कस्स न वट्टतीति? मातापितूनं ताव हरित्वापि हरापेत्वापि पक्कोसित्वापि पक्कोसापेत्वापि दातुं वट्टति , सेसञातकानं पक्कोसापेत्वाव। तञ्च खो वत्थुपूजनत्थाय, मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थाय वा कस्सचिपि दातुं न वट्टति। मातापितूनञ्च हरापेन्तेन ञातिसामणेरेहेव हरापेतब्बम्। इतरे पन यदि सयमेव इच्छन्ति, वट्टति। सम्मतेन पुप्फभाजकेन पुप्फभाजनकाले सम्पत्तानं सामणेरानं उपड्ढभागं दातुं वट्टति। कुरुन्दियं पन ‘‘सम्पत्तगिहीनं उपड्ढभागं’’, महापच्चरियं ‘‘चूळकं दातुं वट्टती’’ति वुत्तम्। असम्मतेन अपलोकेत्वा दातब्बम्। आचरियुपज्झायेसु सगारवा सामणेरा बहूनि पुप्फानि आहरित्वा रासिं कत्वा ठपेन्ति, थेरा पातोव सम्पत्तानं सद्धिविहारिकादीनं उपासकादीनं वा ‘‘त्वं इदं गण्ह, त्वं इदं गण्हा’’ति देन्ति, पुप्फदानं नाम न होति। ‘‘चेतियं पूजेस्सामा’’ति गहेत्वा गच्छन्तापि पूजं करोन्तापि तत्थ तत्थ सम्पत्तानं चेतियपूजनत्थाय देन्ति, एतम्पि पुप्फदानं नाम न होति। उपासके अक्कपुप्फादीहि पूजेन्ते दिस्वा ‘‘विहारे कणिकारपुप्फादीनि अत्थि, उपासका तानि गहेत्वा पूजेथा’’ति वत्तुम्पि वट्टति। भिक्खू पुप्फपूजं कत्वा दिवातरं गामं पविट्ठे ‘‘किं, भन्ते, अतिदिवा पविट्ठत्था’’ति पुच्छन्ति, ‘‘विहारे पुप्फानि बहूनि, पूजं अकरिम्हा’’ति वदन्ति। मनुस्सा ‘‘बहूनि किर विहारे पुप्फानी’’ति पुनदिवसे पहूतं खादनीयं भोजनीयं गहेत्वा विहारं गन्त्वा पुप्फपूजञ्च करोन्ति दानञ्च देन्ति, वट्टति।
३४. मनुस्सा ‘‘मयं, भन्ते, असुकदिवसं नाम पूजेस्सामा’’ति पुप्फवारं याचित्वा अनुञ्ञातदिवसे आगच्छन्ति, सामणेरेहि च पगेव पुप्फानि ओचिनित्वा ठपितानि होन्ति, ते रुक्खेसु पुप्फानि अपस्सन्ता ‘‘कुहिं, भन्ते, पुप्फानी’’ति वदन्ति, सामणेरेहि ओचिनित्वा ठपितानि, तुम्हे पन पूजेत्वा गच्छथ, सङ्घो अञ्ञं दिवसं पूजेस्सतीति। ते पूजेत्वा दानं दत्वा गच्छन्ति, वट्टति। महापच्चरियं पन कुरुन्दियञ्च ‘‘थेरा सामणेरेहि दापेतुं न लभन्ति, सचे सयमेव तानि पुप्फानि तेसं देन्ति, वट्टति। थेरेहि पन ‘सामणेरेहि ओचिनित्वा ठपितानी’ति एत्तकमेव वत्तब्ब’’न्ति वुत्तम्। सचे पन पुप्फवारं याचित्वा अनोचितेसु पुप्फेसु यागुभत्तादीनि आदाय आगन्त्वा सामणेरे ‘‘ओचिनित्वा देथा’’ति वदन्ति, ञाभिसामणेरानंयेव ओचिनित्वा दातुं वट्टति। अञ्ञातके उक्खिपित्वा रुक्खसाखाय ठपेन्ति, न ओरोहित्वा पलायितब्बं, ओचिनित्वा दातुं वट्टति । सचे पन कोचि धम्मकथिको ‘‘बहूनि उपासका विहारे पुप्फानि, यागुभत्तादीनि आदाय गन्त्वा पुप्फपूजं करोथा’’ति वदति, तस्सेव न कप्पतीति महापच्चरियञ्च कुरुन्दियञ्च वुत्तम्। महाअट्ठकथायं पन ‘‘एतं अकप्पियं न वट्टती’’ति अविसेसेन वुत्तम्।
३५. फलम्पि अत्तनो सन्तकं वुत्तनयेनेव मातापितूनञ्च सेसञातीनञ्च दातुं वट्टति। कुलसङ्गहत्थाय पन देन्तस्स वुत्तनयेनेव अत्तनो सन्तके परसन्तके सङ्घिके सेनासनत्थाय नियमिते च दुक्कटादीनि वेदितब्बानि। अत्तनो सन्तकंयेव गिलानमनुस्सानं वा सम्पत्तइस्सरानं वा खीणपरिब्बयानं वा दातुं वट्टति, फलदानं न होति। फलभाजकेनपि सम्मतेन सङ्घस्स फलभाजनकाले सम्पत्तमनुस्सानं उपड्ढभागं दातुं वट्टति, असम्मतेन अपलोकेत्वा दातब्बम्। सङ्घारामेपि फलपरिच्छेदेन वा रुक्खपरिच्छेदेन वा कतिका कातब्बा ‘‘ततो गिलानमनुस्सानं वा अञ्ञेसं वा फलं याचन्तानं यथापरिच्छेदेन चत्तारि पञ्च फलानि दातब्बानि, रुक्खा वा दस्सेतब्बा ‘इतो गहेतुं लब्भती’’’ति। ‘‘इध फलानि सुन्दरानि, इतो गण्हथा’’ति एवं पन न वत्तब्बम्। अत्तनो सन्तकं सिरीसचुण्णं वा अञ्ञं वा यं किञ्चि कसावं कुलसङ्गहत्थाय देति, दुक्कटम्। परसन्तकादीसुपि वुत्तनयेनेव विनिच्छयो वेदितब्बो। अयं पन विसेसो – सङ्घस्स रक्खितगोपितापि रुक्खछल्लि गरुभण्डमेवाति। मत्तिकदन्तकट्ठवेळुपण्णेसुपि गरुभण्डूपगं ञत्वा चुण्णे वुत्तनयेनेव विनिच्छयो वेदितब्बो।
३६. जङ्घपेसनियन्ति गिहीनं दूतेय्यं सासनहरणकम्मं वुच्चति, तं न कातब्बम्। गिहीनञ्हि सासनं गहेत्वा गच्छन्तस्स पदे पदे दुक्कटम्। तं कम्मं निस्साय लद्धभोजनं भुञ्जन्तस्सपि अज्झोहारे अज्झोहारे दुक्कटम्। पठमं सासनं अग्गहेत्वापि पच्छा ‘‘अयं दानि सो गामो, हन्द नं सासनं आरोचेमी’’ति मग्गा ओक्कमन्तस्सपि पदे पदे दुक्कटम्। सासनं आरोचेत्वा लद्धभोजनं भुञ्जतो पुरिमनयेनेव दुक्कटम्। सासनं अग्गहेत्वा आगतेन पन ‘‘भन्ते, तस्मिं गामे इत्थन्नामस्स का पवत्ती’’ति पुच्छियमानेन कथेतुं वट्टति, पुच्छितपञ्हे दोसो नत्थि। पञ्चन्नं पन सहधम्मिकानं मातापितूनं पण्डुपलासस्स अत्तनो वेय्यावच्चकरस्स सासनं हरितुं वट्टति, गिहीनञ्च कप्पियसासनं, तस्मा ‘‘मम वचनेन भगवतो पादे वन्दथा’’ति वा ‘‘चेतियं पटिमं बोधिं सङ्घत्थेरं वन्दथा’’ति वा ‘‘चेतिये गन्धपूजं करोथा’’ति वा ‘‘पुप्फपूजं करोथा’’ति वा ‘‘भिक्खू सन्निपातेथ, दानं दस्साम, धम्मं देसापयिस्सामा’’ति वा ईदिसेसु सासनेसु कुक्कुच्चं न कातब्बम्। कप्पियसासनानि हि एतानि, न गिहीनं गिहिकम्मपटिसंयुत्तानीति। इमेहि पन अट्ठहि कुलदूसककम्मेहि उप्पन्नपच्चया पञ्चन्नम्पि सहधम्मिकानं न कप्पन्ति। अभूतारोचनरूपियसंवोहारेहि उप्पन्नपच्चयसदिसाव होन्ति।
पब्बाजनीयकम्मकतो पन यस्मिं गामे वा निगमे वा कुलदूसककम्मं कतं, यस्मिञ्च विहारे वसति, नेव तस्मिं गामे वा निगमे वा चरितुं लभति, न विहारे वसितुम्। पटिप्पस्सद्धकम्मेनपि च तेन येसु कुलेसु पुब्बे कुलदूसककम्मं कतं, ततो उप्पन्नपच्चया न गहेतब्बा, आसवक्खयपत्तेनपि न गहेतब्बा, अकप्पियाव होन्ति। ‘‘कस्मा न गण्हथा’’ति पुच्छितेन ‘‘पुब्बे एवं कतत्ता’’ति वुत्ते सचे वदन्ति ‘‘न मयं तेन कारणेन देम, इदानि सीलवन्तताय देमा’’ति, गहेतब्बा। पकतिया दानट्ठानेयेव कुलदूसककम्मं कतं होति, ततो पकतिदानमेव गहेतुं वट्टति। यं वड्ढेत्वा देन्ति, तं न वट्टति। यस्मा च पुच्छितपञ्हे दोसो नत्थि, तस्मा अञ्ञम्पि भिक्खुं पुब्बण्हे वा सायन्हे वा अन्तरघरं पविट्ठं कोचि पुच्छेय्य ‘‘कस्मा, भन्ते, चरथा’’ति। येनत्थेन चरति, तं आचिक्खित्वा ‘‘लद्धं न लद्ध’’न्ति वुत्ते सचे न लद्धं, ‘‘न लद्ध’’न्ति वत्वा यं सो देति, तं गहेतुं वट्टति।
३७. ‘‘न च, भिक्खवे, पणिधाय अरञ्ञे वत्थब्बं, यो वसेय्य, आपत्ति दुक्कटस्स। न च, भिक्खवे, पणिधाय पिण्डाय चरितब्बं…पे॰… न च, भिक्खवे, पणिधाय चङ्कमितब्बं…पे॰… न च, भिक्खवे, पणिधाय ठातब्बं…पे॰… न च, भिक्खवे, पणिधाय निसीदितब्बं…पे॰… न च, भिक्खवे, पणिधाय सेय्या कप्पेतब्बा, यो कप्पेय्य, आपत्ति दुक्कटस्सा’’ति (पारा॰ २२३ आदयो) वुत्तत्ता ‘‘एवं (पारा॰ अट्ठ॰ २.२२३) अरञ्ञे वसन्तं मं जनो अरहत्ते वा सेक्खभूमियं वा सम्भावेस्सति, ततो लोकस्स सक्कतो भविस्सामि गरुकतो मानितो पूजितो’’ति एवं पत्थनं कत्वा अरञ्ञे न वसितब्बम्। एवं पणिधाय ‘‘अरञ्ञे वसिस्सामी’’ति गच्छन्तस्स पदवारे पदवारे दुक्कटं, तथा अरञ्ञे कुटिकरणचङ्कमननिसीदननिवासनपारुपनादीसु सब्बकिच्चेसु पयोगे पयोगे दुक्कटं, तस्मा एवं अरञ्ञे न वसितब्बम्। एवं वसन्तो हि सम्भावनं लभतु वा मा वा, दुक्कटं आपज्जति। यो पन समादिन्नधुतङ्गो ‘‘धुतङ्गं रक्खिस्सामी’’ति वा ‘‘गामन्ते मे वसतो चित्तं विक्खिपति, अरञ्ञं सप्पाय’’न्ति चिन्तेत्वा वा ‘‘अद्धा अरञ्ञे तिण्णं विवेकानं अञ्ञतरं पापुणिस्सामी’’ति वा ‘‘अरञ्ञं पविसित्वा अरहत्तं अपापुणित्वा न निक्खमिस्सामी’’ति वा ‘‘अरञ्ञवासो नाम भगवता पसत्थो, मयि च अरञ्ञे वसन्ते बहू सब्रह्मचारी गामन्तं हित्वा आरञ्ञका भविस्सन्ती’’ति वा एवं अनवज्जवासं वसितुकामो होति, तेनेव वसितब्बम्। पिण्डाय चरन्तस्सपि ‘‘अभिक्कन्तादीनि सण्ठपेत्वा पिण्डाय चरिस्सामी’’ति निवासनपारुपनकिच्चतो पभुति याव भोजनपरियोसानं, ताव पयोगे पयोगे दुक्कटं, सम्भावनं लभतु वा मा वा, दुक्कटमेव। खन्धकवत्तसेखियवत्तपरिपूरणत्थं पन सब्रह्मचारीनं दिट्ठानुगतिआपज्जनत्थं वा पासादिकेहि अभिक्कमपटिक्कमादीहि पिण्डाय पविसन्तो अनुपवज्जो विञ्ञूनम्। चङ्कमनादीसुपि एसेव नयो।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
कुलसङ्गहविनिच्छयकथा समत्ता।