४. विञ्ञत्तिविनिच्छयकथा
२१. विञ्ञत्तीति याचना। तत्रायं विनिच्छयो (पारा॰ अट्ठ॰ २.३४२) – मूलच्छेज्जाय पुरिसं याचितुं न वट्टति, ‘‘सहायत्थाय कम्मकरणत्थाय पुरिसं देथा’’ति याचितुं वट्टति, पुरिसेन कत्तब्बं हत्थकम्मसङ्खातं पुरिसत्तकरं याचितुं वट्टतियेव। हत्थकम्मञ्हि किञ्चि वत्थु न होति, तस्मा तं ठपेत्वा मिगलुद्दकमच्छबन्धनकादीनं सककम्मं अवसेसं सब्बं कप्पियम्। ‘‘किं, भन्ते, आगतात्थ केन कम्मेना’’ति पुच्छिते वा अपुच्छिते वा याचितुं वट्टति, विञ्ञत्तिपच्चया दोसो नत्थि। मिगलुद्दकादयो पन सककम्मं न याचितब्बा, ‘‘हत्थकम्मं देथा’’ति अनियमेत्वापि न याचितब्बा। एवं याचिता हि ते ‘‘साधु, भन्ते’’ति भिक्खू उय्योजेत्वा मिगेपि मारेत्वा आहरेय्युम्। नियमेत्वा पन ‘‘विहारे किञ्चि कत्तब्बं अत्थि, तत्थ हत्थकम्मं देथा’’ति याचितब्बा, फालनङ्गलादीनि उपकरणानि गहेत्वा कसितुं वा वपितुं वा लायितुं वा गच्छन्तं सककिच्चपसुतम्पि कस्सकं वा अञ्ञं वा किञ्चि हत्थकम्मं याचितुं वट्टतेव। यो पन विघासादो वा अञ्ञो वा कोचि निक्कम्मो निरत्थककथं कथेन्तो निद्दायन्तो वा विहरति, एवरूपं अयाचित्वापि ‘‘एहि रे इदं वा इदं वा करोही’’ति यदिच्छकं कारापेतुं वट्टति।
हत्थकम्मस्स पन सब्बकप्पियभावदीपनत्थं इमं नयं कथेन्ति। सचे हि भिक्खु पासादं कारेतुकामो होति, थम्भत्थाय पासाणकोट्टकानं घरं गन्त्वा वत्तब्बं ‘‘हत्थकम्मं लद्धुं वट्टति उपासका’’ति। ‘‘किं कातब्बं, भन्ते’’ति? ‘‘पासाणत्थम्भा उद्धरित्वा दातब्बा’’ति। सचे ते उद्धरित्वा वा देन्ति, उद्धरित्वा निक्खित्ते अत्तनो थम्भे वा देन्ति, वट्टति। अथापि वदन्ति ‘‘अम्हाकं, भन्ते, हत्थकम्मं कातुं खणो नत्थि, अञ्ञं उद्धरापेथ, तस्स मूलं दस्सामा’’ति, उद्धरापेत्वा ‘‘पासाणत्थम्भे उद्धटमनुस्सानं मूलं देथा’’ति वत्तुं वट्टति। एतेनेव उपायेन पासाददारूनं अत्थाय वड्ढकीनं सन्तिकं, इट्ठकत्थाय इट्ठकवड्ढकीनं, छदनत्थाय गेहच्छादकानं, चित्तकम्मत्थाय चित्तकारानन्ति येन येन अत्थो होति, तस्स तस्स अत्थाय तेसं तेसं सिप्पकारकानं सन्तिकं गन्त्वा हत्थकम्मं याचितुं वट्टति, हत्थकम्मयाचनवसेन च मूलच्छेज्जाय वा भत्तवेतनानुप्पदानेन वा लद्धम्पि सब्बं गहेतुं वट्टति। अरञ्ञतो आहरापेन्तेन च सब्बं अनज्झावुत्थकं आहरापेतब्बम्।
२२. न केवलञ्च पासादं कारेतुकामेन, मञ्चपीठपत्तपरिस्सावनधमकरणचीवरादीनि कारापेतुकामेनपि दारुलोहसुत्तादीनि लभित्वा ते ते सिप्पकारके उपसङ्कमित्वा वुत्तनयेनेव हत्थकम्मं याचितब्बम्। हत्थकम्मयाचनवसेन च मूलच्छेज्जाय वा भत्तवेतनानुप्पदानेन वा लद्धम्पि सब्बं गहेतब्बम्। सचे पन कातुं न इच्छन्ति, भत्तवेतनं पच्चासीसन्ति, अकप्पियकहापणादि न दातब्बं, भिक्खाचारवत्तेन तण्डुलादीनि परियेसित्वा दातुं वट्टति। हत्थकम्मवसेन पत्तं कारेत्वा तथेव पाचेत्वा नवपक्कस्स पत्तस्स पुञ्छनतेलत्थाय अन्तोगामं पविट्ठेन ‘‘भिक्खाय आगतो’’ति सल्लक्खेत्वा यागुया वा भत्ते वा आनीते हत्थेन पत्तो पिधातब्बो। सचे उपासिका ‘‘किं, भन्ते’’ति पुच्छति, ‘‘नवपक्को पत्तो, पुञ्छनतेलेन अत्थो’’ति वत्तब्बम्। सचे सा ‘‘देहि, भन्ते’’ति पत्तं गहेत्वा तेलेन पुञ्छित्वा यागुया वा भत्तस्स वा पूरेत्वा देति, विञ्ञत्ति नाम न होति, गहेतुं वट्टति।
२३. भिक्खू पगेव पिण्डाय चरित्वा आसनसालं गन्त्वा आसनं अपस्सन्ता तिट्ठन्ति। तत्र चे उपासका भिक्खू ठिते दिस्वा सयमेव आसनानि आहरापेन्ति, निसीदित्वा गच्छन्तेहि आपुच्छित्वा गन्तब्बं, अनापुच्छा गतानम्पि नट्ठं गीवा न होति, आपुच्छित्वा गमनं पन वत्तम्। सचे भिक्खूहि ‘‘आसनानि आहरथा’’ति वुत्तेहि आहटानि होन्ति, आपुच्छित्वाव गन्तब्बं, अनापुच्छा गतानं वत्तभेदो च नट्ठञ्च गीवा। अत्थरणकोजवकादीसुपि एसेव नयो।
मक्खिका बहुका होन्ति, ‘‘मक्खिकबीजनिं आहरथा’’ति वत्तब्बं, पुचिमन्दसाखादीनि आहरन्ति, कप्पियं कारापेत्वा पटिग्गहेतब्बानि। आसनसालायं उदकभाजनं रित्तं होति, ‘‘धमकरणं गण्हाही’’ति न वत्तब्बम्। धमकरणञ्हि रित्तभाजने पक्खिपन्तो भिन्देय्य, ‘‘नदिं वा तळाकं वा गन्त्वा उदकं आहरा’’ति पन वत्तुं वट्टति, ‘‘गेहतो आहरा’’ति नेव वत्तुं वट्टति, न आहटं परिभुञ्जितुम्। आसनसालाय वा अरञ्ञे वा भत्तकिच्चं करोन्तेहि तत्थ जातकं अनज्झावुत्थकं यं किञ्चि उत्तरिभङ्गारहं पत्तं वा फलं वा सचे किञ्चि कम्मं करोन्तं आहरापेति, हत्थकम्मवसेन आहरापेत्वा परिभुञ्जितुं वट्टति, अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्बम्। अयं ताव पुरिसत्तकरे नयो।
२४. गोणं पन अञ्ञातकअप्पवारितट्ठानतो आहरापेतुं न वट्टति, आहरापेन्तस्स दुक्कटम्। ञातकपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टति, तावकालिकनयेन सब्बत्थ वट्टति। एवं आहरापितञ्च गोणं रक्खित्वा जग्गित्वा सामिका पटिच्छापेतब्बा। सचस्स पादो वा सिङ्गं वा भिज्जति वा नस्सति वा, सामिका चे सम्पटिच्छन्ति, इच्चेतं कुसलम्। नो चे सम्पटिच्छन्ति, गीवा होति। सचे ‘‘तुम्हाकंयेव देमा’’ति वदन्ति, न सम्पटिच्छितब्बम्। ‘‘विहारस्स देमा’’ति वुत्ते पन ‘‘आरामिकानं आचिक्खथ जग्गनत्थाया’’ति वत्तब्बा।
२५. ‘‘सकटं देथा’’तिपि अञ्ञातकअप्पवारिते वत्तुं न वट्टति, विञ्ञत्ति एव होति, दुक्कटं आपज्जति। ञातकपवारितट्ठाने पन वट्टति, तावकालिकं वट्टति, कम्मं पन कत्वा पुन दातब्बम्। सचे नेमिआदीनि भिज्जन्ति, पाकतिकानि कत्वा दातब्बं, नट्ठे गीवा होति। ‘‘तुम्हाकमेव देमा’’ति वुत्ते दारुभण्डं नाम सम्पटिच्छितुं वट्टति। एस नयो वासिफरसुकुठारीकुदालनिखादनेसु वल्लिआदीसु च परपरिग्गहितेसु। गरुभण्डप्पहोनकेसुयेव वल्लिआदीसु विञ्ञत्ति होति, न ततो ओरम्।
२६. अनज्झावुत्थकं पन यं किञ्चि आहरापेतुं वट्टति। रक्खितगोपितट्ठानेयेव हि विञ्ञत्ति नाम वुच्चति। सा द्वीसु पच्चयेसु सब्बेन सब्बं न वट्टति। सेनासनपच्चये पन ‘‘आहर देही’’ति विञ्ञत्तिमत्तमेव न वट्टति, परिकथोभासनिमित्तकम्मानि वट्टन्ति। तत्थ उपोसथागारं वा भोजनसालं वा अञ्ञं वा किञ्चि सेनासनं इच्छतो ‘‘इमस्मिं वत ओकासे एवरूपं सेनासनं कातुं वट्टती’’ति वा ‘‘युत्त’’न्ति वा ‘‘अनुरूप’’न्ति वातिआदिना नयेन वचनं परिकथा नाम। उपासका तुम्हे कुहिं वसथाति। पासादे, भन्तेति। ‘‘किं भिक्खूनं पन उपासका पासादो न वट्टती’’ति एवमादिवचनं ओभासो नाम। मनुस्से दिस्वा रज्जुं पसारेति, खीले आकोटापेति, ‘‘किं इदं, भन्ते’’ति वुत्ते ‘‘इध आवासं करिस्सामा’’ति एवमादिकरणं पन निमित्तकम्मं नाम। गिलानपच्चये पन विञ्ञत्तिपि वट्टति, पगेव परिकथादीनि।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
विञ्ञत्तिविनिच्छयकथा समत्ता।