२. परिक्खारविनिच्छयकथा
६. परिक्खारोति समणपरिक्खारो। तत्रायं कप्पियाकप्पियपरिक्खारविनिच्छयो (पारा॰ अट्ठ॰ १.८५) – केचि तालपण्णच्छत्तं अन्तो वा बहि वा पञ्चवण्णेन सुत्तेन सिब्बित्वा वण्णमट्ठं करोन्ति, तं न वट्टति। एकवण्णेन पन नीलेन वा पीतकेन वा येन केनचि सुत्तेन अन्तो वा बहि वा सिब्बितुं , छत्तदण्डग्गाहकं सलाकपञ्जरं वा विनन्धितुं वट्टति, तञ्च खो थिरकरणत्थं वट्टति, न वण्णमट्ठत्थाय। छत्तपण्णेसु मकरदन्तकं वा अड्ढचन्दकं वा छिन्दितुं न वट्टति। छत्तदण्डे गेहत्थम्भेसु विय घटको वा वाळरूपकं वा न वट्टति। सचेपि सब्बत्थ आरग्गेन लेखा दिन्ना होति, सापि न वट्टति। घटकं वा वाळरूपकं वा भिन्दित्वा धारेतब्बं, लेखापि घंसित्वा वा अपनेतब्बा, सुत्तकेन वा दण्डो वेठेतब्बो। दण्डबुन्दे पन अहिच्छत्तकसण्ठानं वट्टति। वातप्पहारेन अचलनत्थं छत्तमण्डलिकं रज्जुकेहि गाहेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वा लेखं ठपेन्ति, सा वट्टति।
७. चीवरमण्डनत्थाय नानासुत्तकेहि सतपदिसदिसं सिब्बन्ता आगन्तुकपट्टं ठपेन्ति, अञ्ञम्पि यं किञ्चि सूचिकम्मविकारं करोन्ति, पट्टमुखे वा परियन्ते वा वेणिं वा सङ्खलिकं वा मुग्गरं वा एवमादि सब्बं न वट्टति, पकतिसूचिकम्ममेव वट्टति। गण्ठिकपट्टकञ्च पासकपट्टकञ्च अट्ठकोणम्पि सोळसकोणम्पि करोन्ति, तत्थ अग्घियगयमुग्गरादीनि दस्सेन्ति, कक्कटक्खीनि उक्किरन्ति, सब्बं न वट्टति, चतुकोणमेव वट्टति, कोणसुत्तपीळका च चीवरे रत्ते दुविञ्ञेय्यरूपा वट्टन्ति। कञ्जिकपिट्ठखलिअअलकादीसु चीवरं पक्खिपितुं न वट्टति, चीवरकम्मकाले पन हत्थमलसूचिमलादीनं धोवनत्थं किलिट्ठकाले च धोवनत्थं वट्टति, गन्धं वा लाखं वा तेलं वा रजने पक्खिपितुं न वट्टति।
रजनेसु च हलिद्दिं ठपेत्वा सब्बं मूलरजनं वट्टति, मञ्जिट्ठिञ्च तुङ्गहारञ्च ठपेत्वा सब्बं खन्धरजनं वट्टति। तुङ्गहारो नाम एको सकण्टकरुक्खो, तस्स हरितालवण्णं खन्धरजनं होति। लोद्दञ्च कण्डुलञ्च ठपेत्वा सब्बं तचरजनं वट्टति। अल्लिपत्तञ्च नीलिपत्तञ्च ठपेत्वा सब्बं पत्तरजनं वट्टति। गिहिपरिभुत्तकं पन अल्लिपत्तेन एकवारं रजितुं वट्टति। किंसुकपुप्फञ्च कुसुम्भपुप्फञ्च ठपेत्वा सब्बं पुप्फरजनं वट्टति। फलरजने पन न किञ्चि न वट्टति (महाव॰ अट्ठ॰ ३४४)।
८. चीवरं रजित्वा सङ्खेन वा मणिना वा येन केनचि न घट्टेतब्बं, भूमियं जाणुकानि निहन्त्वा हत्थेहि गहेत्वा दोणियम्पि न घंसितब्बम्। दोणियं वा फलके वा ठपेत्वा अन्ते गाहापेत्वा हत्थेन पहरितुं पन वट्टति, तम्पि मुट्ठिना न कातब्बम्। पोराणकत्थेरा पन दोणियम्पि न ठपेसुम्। एको चीवरं गहेत्वा तिट्ठति, अपरो हत्थे कत्वा हत्थेन पहरति। चीवरस्स कण्णसुत्तकं न वट्टति, रजितकाले छिन्दितब्बम्। यं पन ‘‘अनुजानामि, भिक्खवे, कण्णसुत्तक’’न्ति (महाव॰ ३४४) एवं अनुञ्ञातं, तं अनुवाते पासकं कत्वा बन्धितब्बं रजनकाले लग्गनत्थाय। गण्ठिकेपि सोभाकरणत्थं लेखा वा पीळका वा न वट्टति, नासेत्वा परिभुञ्जितब्बम्।
९. पत्ते वा थालके वा आरग्गेन लेखं करोन्ति अन्तो वा बहि वा, न वट्टति। पत्तं भमं आरोपेत्वा मज्जित्वा पचन्ति ‘‘मणिवण्णं करिस्सामा’’ति, न वट्टति, तेलवण्णो पन वट्टति। पत्तमण्डले भित्तिकम्मं न वट्टति, मकरदन्तकं पन वट्टति।
धमकरणछत्तकस्स उपरि वा हेट्ठा वा धमकरणकुच्छियं वा लेखा न वट्टति, छत्तमुखवट्टियं पनस्स लेखा वट्टति।
१०. कायबन्धनस्स सोभनत्थं तहिं तहिं दिगुणं सुत्तं कोट्टेन्ति, कक्कटक्खीनि उट्ठापेन्ति, न वट्टति, उभोसु पन अन्तेसु दसामुखस्स थिरभावाय दिगुणं कोट्टेतुं वट्टति। दसामुखे पन घटकं वा मकरमुखं वा देड्डुभसीसं वा यं किञ्चि विकाररूपं कातुं न वट्टति, तत्थ तत्थ अच्छीनि दस्सेत्वा मालाकम्मादीनि वा कत्वा कोट्टितकायबन्धनम्पि न वट्टति, उजुकमेव पन मच्छकण्टकं वा खज्जूरिपत्तकं वा मट्ठकपट्टिकं वा कत्वा कोट्टेतुं वट्टति। कायबन्धनस्स दसा एका वट्टति, द्वे तीणि चत्तारिपि वट्टन्ति, ततो परं न वट्टन्ति। रज्जुककायबन्धनं एकमेव वट्टति, पामङ्गसण्ठानं पन एकम्पि न वट्टति, दसा पन पामङ्गसण्ठानापि वट्टति, बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टति।
कायबन्धनविधे अट्ठमङ्गलादिकं यं किञ्चि विकाररूपं न वट्टति, परिच्छेदलेखामत्तं वट्टति। विधकस्स उभोसु अन्तेसु थिरकरणत्थाय घटकं करोन्ति, अयम्पि वट्टति।
११. अञ्जनियं इत्थिपुरिसचतुप्पदसकुणरूपं वा मालाकम्मलताकम्ममकरदन्तकगोमुत्तकअड्ढचन्दकादिभेदं वा विकाररूपं न वट्टति, घंसित्वा वा भिन्दित्वा वा यथा वा न पञ्ञायति, तथा सुत्तकेन वेठेत्वा वळञ्जेतब्बा। उजुकमेव पन चतुरंसा वा अट्ठंसा वा सोळसंसा वा अञ्जनी वट्टति। हेट्ठतोपिस्सा द्वे वा तिस्सो वा वट्टलेखायो वट्टन्ति, गीवायम्पिस्सा पिधानकबन्धनत्थं एका वट्टलेखा वट्टति।
अञ्जनीसलाकायपि वण्णमट्ठकम्मं न वट्टति, अञ्जनीथविकायपि यं किञ्चि नानावण्णेन सुत्तेन वण्णमट्ठकम्मं न वट्टति। एसेव नयो कुञ्चिककोसकेपि। कुञ्चिकाय वण्णमट्ठकम्मं न वट्टति, तथा सिपाटिकाय। एकवण्णसुत्तेन पन येन केनचि यं किञ्चि सिब्बितुं वट्टति।
१२. आरकण्टकेपि वट्टमणिकं वा अञ्ञं वा वण्णमट्ठं न वट्टति, गीवायं पन परिच्छेदलेखा वट्टति। पिप्फलिकेपि मणिकं वा पीळकं वा यं किञ्चि उट्ठापेतुं न वट्टति, दण्डके पन परिच्छेदलेखा वट्टति। नखच्छेदनं वलितकंयेव करोन्ति, तस्मा तं वट्टति। उत्तरारणियं वापि अरणिधनुके वा उपरिपेल्लनदण्डके वा मालाकम्मादि यं किञ्चि वण्णमट्ठं न वट्टति। पेल्लनदण्डकस्स पन वेमज्झे मण्डलं होति, तत्थ परिच्छेदलेखामत्तं वट्टति। सूचिसण्डासं करोन्ति, येन सूचिं डंसापेत्वा घंसन्ति, तत्थ मकरमुखादिकं यं किञ्चि वण्णमट्ठं न वट्टति, सूचिडंसनत्थं पन मुखमत्तं होति, तं वट्टति।
दन्तकट्ठच्छेदनवासियम्पि यं किञ्चि वण्णमट्ठं न वट्टति, उजुकमेव कप्पियलोहेन उभोसु वा पस्सेसु चतुरंसं वा अट्ठंसं वा बन्धितुं वट्टति। कत्तरदण्डेपि यं किञ्चि वण्णमट्ठं न वट्टति, हेट्ठा एका वा द्वे वा वट्टलेखा उपरि अहिच्छत्तकमकुळमत्तञ्च वट्टति।
१३. तेलभाजनेसु विसाणे वा नाळियं वा अलाबुके वा आमण्डसारके वा ठपेत्वा इत्थिरूपं पुरिसरूपञ्च अवसेसं सब्बम्पि वण्णमट्ठकम्मं वट्टति। मञ्चपीठे भिसिबिम्बोहने भूमत्थरणे पादपुञ्छने चङ्कमनभिसिया सम्मुञ्जनियं कचवरछड्डनके रजनदोणिकाय पानीयउळुङ्के पानीयघटे पादकथलिकाय फलकपीठके वलयाधारके दण्डाधारके पत्तपिधाने तालवण्टे बीजनेति एतेसु सब्बं मालाकम्मादि वण्णमट्ठकम्मं वट्टति।
१४. सेनासने पन द्वारकवाटवातपानकवाटादीसु सब्बरतनमयम्पि वण्णमट्ठकम्मं वट्टति। सेनासने किञ्चि पटिसेधेतब्बं नत्थि अञ्ञत्र विरुद्धसेनासना । विरुद्धसेनासनं नाम अञ्ञेसं सीमाय राजवल्लभेहि कतसेनासनं वुच्चति। तस्मा ये तादिसं सेनासनं करोन्ति, ते वत्तब्बा ‘‘मा अम्हाकं सीमाय सेनासनं करोथा’’ति। अनादियित्वा करोन्तियेव, पुनपि वत्तब्बा ‘‘मा एवं अकत्थ, मा अम्हाकं उपोसथपवारणानं अन्तरायमकत्थ, मा सामग्गिं भिन्दित्थ, तुम्हाकं सेनासनं कतम्पि कतट्ठाने न ठस्सती’’ति। सचे बलक्कारेन करोन्तियेव, यदा तेसं लज्जिपरिसा उस्सन्ना होति, सक्का च होति लद्धुं धम्मिको विनिच्छयो, तदा तेसं पेसेतब्बं ‘‘तुम्हाकं आवासं हरथा’’ति। सचे यावततियं पेसिते हरन्ति, साधु। नो चे हरन्ति, ठपेत्वा बोधिञ्च चेतियञ्च अवसेससेनासनानि भिन्दितब्बानि, नो च खो अपरिभोगं करोन्तेहि, पटिपाटिया पन छदनगोपानसीइट्ठकादीनि अपनेत्वा तेसं पेसेतब्बं ‘‘तुम्हाकं दब्बसम्भारे हरथा’’ति। सचे हरन्ति, साधु। नो चे हरन्ति, अथ तेसु दब्बसम्भारेसु हिमवस्सवातातपादीहि पूतिभूतेसु वा चोरेहि वा हटेसु अग्गिना वा दड्ढेसु सीमसामिका भिक्खू अनुपवज्जा, न लब्भा चोदेतुं ‘‘तुम्हेहि अम्हाकं दब्बसम्भारा नासिता’’ति वा ‘‘तुम्हाकं गीवा’’ति वा। यं पन सीमसामिकेहि भिक्खूहि कतं, तं सुकतमेव होति। योपि भिक्खु बहुस्सुतो विनयञ्ञू अञ्ञं भिक्खुं अकप्पियपरिक्खारं गहेत्वा विचरन्तं दिस्वा छिन्दापेय्य वा भिन्दापेय्य वा, अनुपवज्जो, सो नेव चोदेतब्बो न सारेतब्बो, न तं लब्भा वत्तुं ‘‘अयं नाम मम परिक्खारो तया नासितो, तं मे देही’’ति।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
परिक्खारविनिच्छयकथा समत्ता।