०१. दिवासेय्यविनिच्छयकथा

१. दिवासेय्यविनिच्छयकथा
१. तत्थ दिवासेय्याति दिवानिपज्जनम्। तत्रायं विनिच्छयो – ‘‘अनुजानामि, भिक्खवे, दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति (पारा॰ ७७) वचनतो दिवा निपज्जन्तेन द्वारं संवरित्वा निपज्जितब्बम्। एत्थ च किञ्चापि पाळियं ‘‘अयं नाम आपत्ती’’ति न वुत्ता, विवरित्वा निपन्नदोसेन पन उप्पन्ने वत्थुस्मिं द्वारं संवरित्वा निपज्जितुं अनुञ्ञातत्ता असंवरित्वा निपज्जन्तस्स अट्ठकथायं दुक्कटं (पारा॰ अट्ठ॰ १.७७) वुत्तम्। भगवतो हि अधिप्पायं ञत्वा उपालित्थेरादीहि अट्ठकथा ठपिता। ‘‘अत्थापत्ति दिवा आपज्जति, नो रत्ति’’न्ति (परि॰ ३२३) इमिनापि चेतं सिद्धम्।
२. कीदिसं पन द्वारं संवरितब्बं, कीदिसं न संवरितब्बं? रुक्खपदरवेळुपदरकिलञ्जपण्णादीनं येन केनचि कवाटं कत्वा हेट्ठा उदुक्खले उपरि उत्तरपासके च पवेसेत्वा कतं परिवत्तकद्वारमेव संवरितब्बम्। अञ्ञं गोरूपानं वजेसु विय रुक्खसूचिकण्टकद्वारं, गामथकनकं चक्कलकयुत्तद्वारं, फलकेसु वा किटिकासु वा द्वे तीणि चक्कलकानि योजेत्वा कतं संसरणकिटिकद्वारं, आपणेसु विय कतं उग्घाटनकिटिकद्वारं, द्वीसु तीसु ठानेसु वेळुसलाका गोप्फेत्वा पण्णकुटीसु कतं सलाकहत्थकद्वारं, दुस्ससाणिद्वारन्ति एवरूपं द्वारं न संवरितब्बम्। पत्तहत्थस्स कवाटप्पणामने पन एकं दुस्ससाणिद्वारमेव अनापत्तिकरं, अवसेसानि पणामेन्तस्स आपत्ति। दिवा पटिसल्लीयन्तस्स पन परिवत्तकद्वारमेव आपत्तिकरं, सेसानि संवरित्वा वा असंवरित्वा वा निपज्जन्तस्स आपत्ति नत्थि, संवरित्वा पन निपज्जितब्बं, एतं वत्तम्।
३. परिवत्तकद्वारं कित्तकेन संवुतं होति? सूचिघटिकासु दिन्नासु संवुतमेव होति। अपिच खो सूचिमत्तेपि दिन्ने वट्टति, घटिकामत्तेपि दिन्ने वट्टति, द्वारबाहं फुसित्वा ठपितमत्तेपि वट्टति, ईसकं अफुसितेपि वट्टति, सब्बन्तिमेन विधिना यावता सीसं नप्पविसति, तावता अफुसितेपि वट्टति। सचे बहूनं वळञ्जनट्ठानं होति, भिक्खुं वा सामणेरं वा ‘‘द्वारं, आवुसो, जग्गाही’’ति वत्वापि निपज्जितुं वट्टति। अथ भिक्खू चीवरकम्मं वा अञ्ञं वा किञ्चि करोन्ता निसिन्ना होन्ति, ‘‘एते द्वारं जग्गिस्सन्ती’’ति आभोगं कत्वापि निपज्जितुं वट्टति। कुरुन्दट्ठकथायं पन ‘‘उपासकम्पि आपुच्छित्वा वा ‘एस जग्गिस्सती’ति आभोगं कत्वा वा निपज्जितुं वट्टति, केवलं भिक्खुनिं वा मातुगामं वा आपुच्छितुं न वट्टती’’ति वुत्तं, तं युत्तम्। एवं सब्बत्थपि यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोव पमाणन्ति गहेतब्बम्।
४. अथ द्वारस्स उदुक्खलं वा उत्तरपासको वा भिन्नो होति अट्ठपितो वा, संवरितुं न सक्कोति, नवकम्मत्थं वा पन इट्ठकपुञ्जो वा मत्तिकादीनं वा रासि अन्तोद्वारे कतो होति, अट्टं वा बन्धन्ति, यथा संवरितुं न सक्कोति। एवरूपे अन्तराये सति असंवरित्वापि निपज्जितुं वट्टति। यदि पन कवाटं नत्थि, लद्धकप्पमेव। उपरि सयन्तेन निस्सेणिं आरोपेत्वा निपज्जितब्बम्। सचे निस्सेणिमत्थके थकनकं होति, थकेत्वापि निपज्जितब्बम्। गब्भे निपज्जन्तेन गब्भद्वारं वा पमुखद्वारं वा यं किञ्चि संवरित्वा निपज्जितुं वट्टति। सचे एककुट्टके गेहे द्वीसु पस्सेसु द्वारानि कत्वा वळञ्जन्ति, द्वेपि द्वारानि जग्गितब्बानि, तिभूमकेपि पासादे द्वारं जग्गितब्बमेव। सचे भिक्खाचारा पटिक्कम्म लोहपासादसदिसं पासादं बहू भिक्खू दिवाविहारत्थं पविसन्ति, सङ्घत्थेरेन द्वारपालस्स ‘‘द्वारं जग्गाही’’ति वत्वा वा ‘‘द्वारजग्गनं नाम एतस्स भारो’’ति आभोगं कत्वा वा पविसित्वा निपज्जितब्बम्। याव सङ्घनवकेन एवमेव कातब्बम्। पुरे पविसन्तानं ‘‘द्वारजग्गनं नाम पच्छिमानं भारो’’ति एवं आभोगं कातुम्पि वट्टति। अनापुच्छा वा आभोगं अकत्वा वा अन्तोगब्भे वा असंवुतद्वारे बहि वा निपज्जन्तानं आपत्ति। गब्भे वा बहि वा निपज्जनकालेपि ‘‘द्वारजग्गनं नाम महाद्वारे द्वारपालस्स भारो’’ति आभोगं कत्वा निपज्जितुं वट्टतियेव। एवं लोहपासादादीसु आकासतले निपज्जन्तेनपि द्वारं संवरितब्बमेव।
अयञ्हेत्थ सङ्खेपो – इदं दिवापटिसल्लीयनं येन केनचि परिक्खित्ते सद्वारबन्धे ठाने कथितं, तस्मा अब्भोकासे वा रुक्खमूले वा मण्डपे वा यत्थ कत्थचि सद्वारबन्धे निपज्जन्तेन द्वारं संवरित्वाव निपज्जितब्बम्। सचे महापरिवेणं होति महाबोधियङ्गणलोहपासादङ्गणसदिसं बहूनं ओसरणट्ठानं, यत्थ द्वारं संवुतम्पि संवुतट्ठाने न तिट्ठति, द्वारं अलभन्ता पाकारं आरुहित्वापि विचरन्ति, तत्थ संवरणकिच्चं नत्थि। रत्तिं द्वारं विवरित्वा निपन्नो अरुणे उग्गते वुट्ठाति, अनापत्ति। सचे पन पबुज्झित्वा पुन सुपति, आपत्ति। यो पन ‘‘अरुणे उग्गते वुट्ठहिस्सामी’’ति परिच्छिन्दित्वाव द्वारं असंवरित्वा रत्तिं निपज्जति, यथापरिच्छेदमेव वुट्ठाति, तस्स आपत्तियेव। महापच्चरियं पन ‘‘एवं निपज्जन्तो अनादरियदुक्कटापि न मुच्चती’’ति वुत्तम्।
५. यो पन बहुदेव रत्तिं जग्गित्वा अद्धानं वा गन्त्वा दिवा किलन्तरूपो मञ्चे निसिन्नो पादे भूमितो अमोचेत्वाव निद्दावसेन निपज्जति, तस्स अनापत्ति। सचे ओक्कन्तनिद्दो अजानन्तोपि पादे मञ्चकं आरोपेति, आपत्तियेव। निसीदित्वा अपस्साय सुपन्तस्स अनापत्ति। योपि च ‘‘निद्दं विनोदेस्सामी’’ति चङ्कमन्तो पतित्वा सहसा वुट्ठाति, तस्सपि अनापत्ति। यो पन पतित्वा तत्थेव सयति, न वुट्ठाति, तस्स आपत्ति।
को मुच्चति, को न मुच्चतीति? महापच्चरियं ताव ‘‘एकभङ्गेन निपन्नको एव मुच्चति। पादे पन भूमितो मोचेत्वा निपन्नोपि यक्खगहितकोपि विसञ्ञीभूतोपि न मुच्चती’’ति वुत्तम्। कुरुन्दट्ठकथायं पन ‘‘बन्धित्वा निपज्जापितोव मुच्चती’’ति वुत्तम्। महाअट्ठकथायं पन ‘‘यो चङ्कमन्तो मुच्छित्वा पतितो तत्थेव सुपति, तस्सपि अविसयताय आपत्ति न दिस्सति। आचरिया पन एवं न कथयन्ति, तस्मा आपत्तियेवाति महापदुमत्थेरेन वुत्तम्। द्वे पन जना आपत्तितो मुच्चन्तियेव, यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति।
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
दिवासेय्यविनिच्छयकथा समत्ता।