०० गन्थारम्भकथा

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयपिटके
विनयसङ्गह-अट्ठकथा
गन्थारम्भकथा
वत्थुत्तयं नमस्सित्वा, सरणं सब्बपाणिनम्।
विनये पाटवत्थाय, योगावचरभिक्खुनं॥
विप्पकिण्णमनेकत्थ, पाळिमुत्तविनिच्छयम्।
समाहरित्वा एकत्थ, दस्सयिस्समनाकुलं॥
तत्रायं मातिका –
‘‘दिवासेय्या परिक्खारो, भेसज्जकरणम्पि च।
परित्तं पटिसन्थारो, विञ्ञत्ति कुलसङ्गहो॥
‘‘मच्छमंसं अनामासं, अधिट्ठानविकप्पनम्।
चीवरेनविनावासो, भण्डस्स पटिसामनं॥
‘‘कयविक्कयसमापत्ति, रूपियादिपटिग्गहो।
दानविस्सासग्गाहेहि, लाभस्स परिणामनं॥
‘‘पथवी भूतगामो च, दुविधं सहसेय्यकम्।
विहारे सङ्घिके सेय्यं, सन्थरित्वान पक्कमो॥
‘‘कालिकानिपि चत्तारि, कप्पिया चतुभूमियो।
खादनीयादिपटिग्गाहो, पटिक्खेपपवारणा॥
‘‘पब्बज्जा निस्सयो सीमा, उपोसथपवारणम्।
वस्सूपनायिका वत्तं, चतुपच्चयभाजनं॥
‘‘कथिनं गरुभण्डानि, चोदनादिविनिच्छयो।
गरुकापत्तिवुट्ठानं, कम्माकम्मं पकिण्णक’’न्ति॥