१५ पाचित्तियकण्डो

पाचित्तियकण्डो
१. लसुणवग्गो

१. लसुणसिक्खापदवण्णना

पाचित्तियेसु लसुणवग्गस्स ताव पठमे लसुणन्ति मगधरट्ठे जातं आमकं भण्डिकलसुणमेव, न एकद्वितिमिञ्जकम्। तञ्हि ‘‘खादिस्सामी’’ति पटिग्गण्हन्तिया दुक्कटं, अज्झोहारे अज्झोहारे पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ लसुणं हरापनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अलसुणे द्विकदुक्कटम्। तस्मिं पन अलसुणसञ्ञाय, पलण्डुके, भञ्जनके, हरितके, चापलसुणे, सूपसम्पाके, मंससम्पाके, तेलसम्पाके, साळवे, उत्तरिभङ्गे, उम्मत्तिकादीनञ्च अनापत्ति। आमकलसुणञ्चेव, अज्झोहरणञ्चाति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
लसुणसिक्खापदवण्णना निट्ठिता।

२. सम्बाधलोमसिक्खापदवण्णना

दुतिये सम्बाधेति पटिच्छन्नोकासे, उपकच्छकेसु च मुत्तकरणे चाति अत्थो। संहरापेय्याति एत्थ खुरसण्डासकत्तरिआदीसु येन केनचि संहरापेन्तिया पयोगगणनाय पाचित्तियं, न लोमगणनाय।
सावत्थियं छब्बग्गिया भिक्खुनियो आरब्भ सम्बाधे लोमं संहरापनवत्थुस्मिं पञ्ञत्तं, अत्तनो अत्थाय अञ्ञं आणापेन्तिया साणत्तिकं, आपत्तिभेदोनत्थि। आबाधपच्चया, उम्मत्तिकादीनञ्च अनापत्ति। आबाधाभावो, सम्बाधे लोमसंहरणन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि भिक्खुनिया सद्धिं एकद्धानमग्गगमनसिक्खापदसदिसानीति।
सम्बाधलोमसिक्खापदवण्णना निट्ठिता।

३. तलघातकसिक्खापदवण्णना

ततिये तलघातकेति अन्तमसो उप्पलकेसरेनापि मुत्तकरणस्स तलघातने मुत्तकरणम्हि पहारदाने पाचित्तियन्ति अत्थो।
सावत्थियं द्वे भिक्खुनियो आरब्भ तलघातकरणवत्थुस्मिं पञ्ञत्तं, पुरिमनयेनेव साणत्तिकं, आपत्तिभेदो नत्थि। इतो परं पन यत्थ नत्थि, तत्थ अवत्वाव गमिस्साम। आबाधपच्चया गण्डं वा वणं वा पहरन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। आबाधाभावो, मुत्तकरणे पहारदानं, फस्ससादियनन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि पठमपाराजिकसदिसानीति।
तलघातकसिक्खापदवण्णना निट्ठिता।

४. जतुमट्ठकसिक्खापदवण्णना

चतुत्थे जतुमट्ठकेति जतुना कते मट्ठदण्डके। वत्थुवसेनेतं वुत्तं, कामरागेन पन उप्पलकेसरम्पि पवेसेन्तिया आपत्ति।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ जतुमट्ठकसादियनवत्थुस्मिं पञ्ञत्तं, सेसं ततियसदिसमेवाति।
जतुमट्ठकसिक्खापदवण्णना निट्ठिता।

५. उदकसुद्धिकसिक्खापदवण्णना

पञ्चमे उदकसुद्धिकन्ति मुत्तकरणस्स धोवनम्। आदियमानायाति करोन्तिया। द्वङ्गुलपब्बपरमं आदातब्बन्ति द्वीसु अङ्गुलीसु एकेकं कत्वा द्वङ्गुलपब्बपरमं आदातब्बम्। तं अतिक्कामेन्तियाति सचे धोवनकाले रागवसेन वित्थारतो ततियाय अङ्गुलिया अग्गपब्बं, गम्भीरतो एकिस्साव अङ्गुलिया ततियपब्बं पवेसेति पाचित्तियम्।
सक्केसु अञ्ञतरं भिक्खुनिं आरब्भ अतिगम्भीरं उदकसुद्धिकं आदियनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, ऊनकद्वङ्गुलपब्बे द्विकदुक्कटम्। तस्मिं पन ऊनकसञ्ञाय, द्वङ्गुलपब्बपरमं आदियन्तिया, आबाधपच्चया अतिरेकम्पि, उम्मत्तिकादीनञ्च अनापत्ति, सेसं ततियसदिसमेवाति।
उदकसुद्धिकसिक्खापदवण्णना निट्ठिता।

६. उपतिट्ठनसिक्खापदवण्णना

छट्ठे भुञ्जन्तस्साति पञ्चन्नं भोजनानं अञ्ञतरं भुञ्जतो। पानीयेनाति सुद्धेन वा उदकेन, तक्कादीसु वा अञ्ञतरेन। विधूपनेनाति याय कायचि बीजनिया। उपतिट्ठेय्याति या एतेसु द्वीसु अञ्ञतरं गहेत्वा हत्थपासे तिट्ठति, तस्सा पाचित्तियम्।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ भुञ्जन्तस्स एवं तिट्ठनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, हत्थपासं विजहित्वा खादनीयं खादन्तस्स उपतिट्ठन्तिया दुक्कटं, अनुपसम्पन्ने तिकदुक्कटम्। ‘‘इमं पिवथ, इमिना बीजथा’’ति एवं देन्तिया वा, दापेन्तिया वा, अनुपसम्पन्नं वा उपतिट्ठापनत्थं आणापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। भुञ्जन्तस्स भिक्खुनो हत्थपासे ठानं, पानीयस्स वा विधूपनस्स वा गहणन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
उपतिट्ठनसिक्खापदवण्णना निट्ठिता।

७. आमकधञ्ञसिक्खापदवण्णना

सत्तमे विञ्ञत्वाति अन्तमसो मातरम्पि याचित्वा। भुञ्जेय्याति अज्झोहरेय्य। एत्थ च विञ्ञत्ति चेव भोजनञ्च पमाणं, तस्मा सयं विञ्ञत्वा अञ्ञाय भज्जनादीनि कारापेत्वा वा , अञ्ञाय विञ्ञापेत्वा सयं भज्जनादीनि कत्वा वा पटिग्गहणतो पट्ठाय याव दन्तेहि संखादनं, ताव पुब्बप्पयोगेसु दुक्कटानि, अज्झोहारे अज्झोहारे पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ आमकधञ्ञं विञ्ञापनवत्थुस्मिं पञ्ञत्तं, सयं वा अञ्ञाय वा अविञ्ञत्तिया लद्धं भज्जनादीनि कत्वा वा कारेत्वा वा भुञ्जन्तिया दुक्कटं, अञ्ञाय विञ्ञत्तिया लद्धं पन सयं भज्जनादीनि कत्वापि कारेत्वापि भुञ्जन्तिया दुक्कटमेव। आबाधे सति सेदकम्मादीनं अत्थाय विञ्ञापेन्तिया, अविञ्ञत्तिया लब्भमानं नवकम्मत्थाय सम्पटिच्छन्तिया, ञातकप्पवारितट्ठाने मुग्गमासादिअपरण्णं विञ्ञापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। सत्तन्नं धञ्ञानं अञ्ञतरस्स विञ्ञापनं वा विञ्ञापापनं वा, पटिलाभो, भज्जनादीनि कत्वा वा कारेत्वा वा अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अद्धानमग्गसिक्खापदसदिसानीति।
आमकधञ्ञसिक्खापदवण्णना निट्ठिता।

८. पठमउच्चारछड्डनसिक्खापदवण्णना

अट्ठमे सङ्कारन्ति कचवरम्। विघासन्ति यंकिञ्चि परिभुत्तावसेसं उच्छिट्ठोदकम्पि दन्तकट्ठम्पि, अट्ठिकचलकेसु पन वत्तब्बमेव नत्थि। तिरोकुट्टे वा तिरोपाकारे वाति यस्सकस्सचि कुट्टस्स वा पाकारस्स वा परतो। छड्डेय्य वा छड्डापेय्य वाति सब्बानिपेतानि एकतो छड्डेन्तिया एकप्पयोगे एकापत्ति, सकिं आणत्तिया बहुकेपि छड्डिते एकाव।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ उच्चारं तिरोकुट्टे छड्डनवत्थुस्मिं पञ्ञत्तं, साणत्तिकं, भिक्खुस्स दुक्कटं , ओलोकेत्वा वा अवलञ्जे वा छड्डेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। उच्चारादिभावो, अनोलोकनं, वलञ्जनट्ठानं, तिरोकुट्टतिरोपाकारता, छड्डनं वा छड्डापनं वाति इमानेत्थ पञ्च अङ्गानि। समुट्ठानादीनि सञ्चरित्तसदिसानि, इदं पन किरियाकिरियन्ति।
पठमउच्चारछड्डनसिक्खापदवण्णना निट्ठिता।

९. दुतियउच्चारछड्डनसिक्खापदवण्णना

नवमे हरितेति खेत्ते वा नाळिकेरादिआरामे वा यत्थकत्थचि रोपिमहरितट्ठाने। तानि वत्थूनि छड्डेन्तिया वा छड्डापेन्तिया वा पुरिमनयेनेव आपत्ति, तादिसे ठाने निसीदित्वा अन्तमसो उदकं पिवित्वा मत्थकच्छिन्नं नाळिकेरम्पि छड्डेन्तिया आपत्तियेव।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ उच्चारादीनि हरिते छड्डनवत्थुस्मिं पञ्ञत्तं, साणत्तिकं, तिकपाचित्तियं, भिक्खुनो दुक्कटं, भिक्खुनियापि निक्खित्तबीजे खेत्ते याव अङ्कुरो न उट्ठहति, ताव दुक्कटं, अहरिते द्विकदुक्कटम्। तस्मिं पन अहरितसञ्ञाय छड्डितखेत्ते वा, सामिके अपलोकेत्वा वा छड्डेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। सेसं अट्ठमसदिसमेवाति।
दुतियउच्चारछड्डनसिक्खापदवण्णना निट्ठिता।

१०. नच्चगीतसिक्खापदवण्णना

दसमे नच्चन्ति अन्तमसो मोरनच्चम्पि। गीतन्ति अन्तमसो धम्मभाणकगीतम्पि। वादितन्ति अन्तमसो उदकभेरिवादितम्पि। दस्सनायाति एतेसु यंकिञ्चि दस्सनाय गच्छन्तिया पदे पदे दुक्कटं, यत्थ ठिता पस्सति वा सुणाति वा, एकप्पयोगे एकापत्ति, तं तं दिसं ओलोकेन्तिया पयोगे पयोगे आपत्ति।
राजगहे छब्बग्गिया भिक्खुनियो आरब्भ नच्चादीनि दस्सनाय गमनवत्थुस्मिं पञ्ञत्तं, सयं तानि वत्थूनि करोन्तिया, अञ्ञं वा आणापेन्तिया, ‘‘चेतियस्स उपहारं देथा’’ति ईदिसेन परियायेन वा भणन्तिया, ‘‘चेतियस्स उपहारं करोमा’’ति वा वुत्ते ‘‘साधू’’ति सम्पटिच्छन्तिया च पाचित्तियमेवाति सब्बअट्ठकथासु (पाचि॰ अट्ठ॰ ८३५-८३७) वुत्तं, भिक्खुनो सब्बत्थ दुक्कटम्। ‘‘तुम्हाकं चेतियस्स उपट्ठानं करोमा’’ति वुत्ते पन ‘‘उपट्ठानकरणं नाम सुन्दर’’न्ति ईदिसं परियायं भणन्तिया, आरामे ठत्वा पस्सन्तिया वा सुणन्तिया वा, तथा अत्तनो ठितोकासं आगन्त्वा पयोजितं पटिपथं गच्छन्तिया सम्मुखीभूतं सलाकभत्तादिके सति करणीये गन्त्वा, आपदासु वा समज्जट्ठानं पविसित्वापि पस्सन्तिया वा सुणन्तिया वा, उम्मत्तिकादीनञ्च अनापत्ति। नच्चादीनं अञ्ञतरता, अञ्ञत्र अनुञ्ञातकारणा गमनं, दस्सनं वा सवनं वाति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानि, इदं पन लोकवज्जं, अकुसलचित्तं, तिवेदनन्ति।
नच्चगीतसिक्खापदवण्णना निट्ठिता।
लसुणवग्गो पठमो।
२. रत्तन्धकारवग्गो

१. रत्तन्धकारसिक्खापदवण्णना

अन्धकारवग्गस्स पठमे रत्तन्धकारेति रत्तिअन्धकारे। अप्पदीपेति पज्जोतचन्दसूरियअग्गीसु एकेकेनापि अनोभासिते। पुरिसेनाति सन्तिट्ठितुं सल्लपितुञ्च विञ्ञुना मनुस्सपुरिसेन सद्धिम्। सन्तिट्ठेय्य वाति हत्थपासे ठितमत्ताय पाचित्तियम्। सल्लपेय्याति तत्थ ठत्वा गेहसितकथं कथेन्तियापि पाचित्तियमेव।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ एवं सन्तिट्ठनवत्थुस्मिं पञ्ञत्तं, पुरिसस्स हत्थपासं विजहित्वा, यक्खादीनं हत्थपासं अविजहित्वापि सन्तिट्ठन्तिया, सल्लपेन्तिया वा दुक्कटं, यंकिञ्चि विञ्ञुं दुतियं गहेत्वा एवं करोन्तिया, अरहोपेक्खाय, अञ्ञविहिताय, उम्मत्तिकादीनञ्च अनापत्ति। रत्तन्धकारता, पुरिसस्स हत्थपासे ठानं वा सल्लपनं वा, सहायाभावो, रहोपेक्खताति इमानेत्थ चत्तारि अङ्गानि। थेय्यसत्थसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति।
रत्तन्धकारसिक्खापदवण्णना निट्ठिता।

२. पटिच्छन्नोकाससिक्खापदवण्णना

दुतिये पटिच्छन्ने ओकासेति कुट्टादीसु येन केनचि पटिच्छन्ने, इदमेवेत्थ नानत्तम्।
पटिच्छन्नोकाससिक्खापदवण्णना निट्ठिता।

३. अज्झोकाससल्लपनसिक्खापदवण्णना

ततिये अज्झोकासेति नानं, सेसं उभयत्थापि पठमसदिसमेवाति।
अज्झोकाससल्लपनसिक्खापदवण्णना निट्ठिता।

४. दुतियिकउय्योजनसिक्खापदवण्णना

चतुत्थे रथिकायाति रच्छायम्। ब्यूहेति अनिविद्धरच्छायम्। सिङ्घाटकेति चच्चरे। निकण्णिकं वा जप्पेय्याति कण्णमूले किञ्चि जप्पेय्य। उय्योजेय्याति अनाचारं चरितुकामताय ‘‘गच्छ त्व’’न्ति दुतियिकं उय्योजेय्य। पाचित्तियन्ति पुरिमनयेनेव ताव सन्तिट्ठनादीसु तीणि पाचित्तियानि, उय्योजेन्तिया पन उय्योजने च हत्थपासविजहने च दुक्कटं, विजहिते पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ एवं सन्तिट्ठनवत्थुस्मिं पञ्ञत्तं, सेसं पुरिमत्तयसदिसमेव। अनापत्तियं पन ‘‘न अनाचारं आचरितुकामा, सति करणीये दुतियिकं भिक्खुनिं उय्योजेती’’ति (पाचि॰ ८५२) एत्तकं अधिकन्ति।
दुतियिकउय्योजनसिक्खापदवण्णना निट्ठिता।

५. अनापुच्छापक्कमनसिक्खापदवण्णना

पञ्चमे पुरेभत्तन्ति अरुणुग्गमनं उपादाय याव मज्झन्हिकम्। आसनेति पल्लङ्कस्सोकासभूते। सामिके अनापुच्छाति तस्मिं कुले यंकिञ्चि विञ्ञुं मनुस्सं अनापुच्छा। पक्कमेय्याति एत्थ छन्नस्स अन्तो निसीदित्वा अनोवस्सकं अज्झोकासे उपचारं अतिक्कामेन्तिया पठमपादे दुक्कटं, दुतिये पाचित्तियम्।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ अनापुच्छा पक्कमनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, पल्लङ्कस्स अनोकासे दुक्कटं, तथा आपुच्छिते अनापुच्छितसञ्ञाय चेव वेमतिकाय च। आपुच्छितसञ्ञाय पन, असंहारिमे, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। पुरेभत्तता, अन्तरघरे निसज्जा, आसनस्स पल्लङ्कोकासता, अञ्ञत्र अनुञ्ञातकारणा अनापुच्छनं, वुत्तपरिच्छेदातिक्कमोति इमानेत्थ पञ्च अङ्गानि। समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरियन्ति।
अनापुच्छापक्कमनसिक्खापदवण्णना निट्ठिता।

६. अनापुच्छाअभिनिसीदनसिक्खापदवण्णना

छट्ठे पच्छाभत्तन्ति मज्झन्हिके वीतिवत्ते याव सूरियस्स अत्थङ्गमा। अभिनिसीदेय्य वाति आदिम्हि निसीदित्वा गच्छन्तिया एका आपत्ति, अनिसीदित्वा निपज्जित्वाव गच्छन्तियापि एका, निसीदित्वा निपज्जन्तिया द्वे।
सावत्थियं थुल्लनन्दं आरब्भ आसने अभिनिसीदनवत्थुस्मिं पञ्ञत्तं , सेसं पञ्चमसदिसमेव। यथा पन तत्थ असंहारिमे, एवमिध धुवपञ्ञत्ते अनापत्तीति।
अनापुच्छाअभिनिसीदनसिक्खापदवण्णना निट्ठिता।

७. अनापुच्छासन्थरणसिक्खापदवण्णना

सत्तमे विकालेति अत्थङ्गते सूरिये। सेय्यन्ति अन्तमसो पण्णसन्थारम्पि, सेसं छट्ठसदिसमेव।
इदं पन सावत्थियं सम्बहुला भिक्खुनियो आरब्भ विकाले कुलानि उपसङ्कमित्वा सामिके अनापुच्छित्वा सेय्यं सन्थरित्वा अभिनिसीदनवत्थुस्मिं पञ्ञत्तं, अनापत्तियञ्चेत्थ धुवपञ्ञत्तं नाम नत्थीति।
अनापुच्छासन्थरणसिक्खापदवण्णना निट्ठिता।

८. परउज्झापनकसिक्खापदवण्णना

अट्ठमे दुग्गहितेन दूपधारितेनाति यं वुत्तं, ततो अञ्ञथा गहितेन च उपधारितेन च। परन्ति ‘‘अहं किरय्ये अय्यं न सक्कच्चं उपट्ठहामी’’तिआदिना (पाचि॰ ८६९) नयेन उपसम्पन्नं उज्झापेन्तिया पाचित्तियम्।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ एवं परं उज्झापनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अनुपसम्पन्नाय तिकदुक्कटं, उम्मत्तिकादीनंयेव अनापत्ति। दुग्गहितता, उज्झापनं, यं उज्झापेति, तस्सा उपसम्पन्नताति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति।
परउज्झापनकसिक्खापदवण्णना निट्ठिता।

९. परअभिसपनसिक्खापदवण्णना

नवमे अभिसपेय्याति सपथं करेय्य। तत्थ ‘‘निरये उपपज्जामि, निरये उपपज्जतू’’तिएवमादीनि वदमाना निरयेन अभिसपति नाम, अक्कोसतीति अत्थो। ‘‘गिहिनी होमि, गिहिनी होतू’’तिएवमादीनि वदमाना ब्रह्मचरियेन। तस्सा वाचाय वाचाय पाचित्तियम्।
सावत्थियं चण्डकाळिं आरब्भ एवं अभिसपनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अनुपसम्पन्नाय तिकदुक्कटं, तिरच्छानयोनिया वा पेत्तिविसयेन वा मनुस्सदोभग्गेन वा अभिसपने दुक्कटम्। अत्थधम्मानुसासनिपुरेक्खारानं उम्मत्तिकादीनञ्च अनापत्ति। निरयेन वा ब्रह्मचरियेन वा अभिसपनं , उपसम्पन्नता, अत्थधम्मपुरेक्खारादीनं अभावोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अट्ठमसदिसानेवाति।
परअभिसपनसिक्खापदवण्णना निट्ठिता।

१०. रोदनसिक्खापदवण्णना

दसमे वधित्वाति हत्थादीहि पहरित्वा, उभयं करोन्तियाव पाचित्तियम्।
सावत्थियं चण्डकाळिं आरब्भ अत्तानं वधित्वा रोदनवत्थुस्मिं पञ्ञत्तं, केवलं वधन्तिया वा रोदन्तिया वा दुक्कटमेव। ञातिरोगभोगब्यसनेहि फुट्ठाय केवलं रोदन्तिया एव न वधन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। अत्तानं वधनञ्चेव, रोदनञ्चाति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि समनुभासनसदिसानि, इदं पन किरियमेवाति।
रोदनसिक्खापदवण्णना निट्ठिता।
रत्तन्धकारवग्गो दुतियो।
३. नग्गवग्गो

१. नग्गसिक्खापदवण्णना

नग्गवग्गस्स पठमे नग्गाति अनिवत्था वा अपारुता वा। एवञ्हि नहायन्तिया सब्बप्पयोगेसु दुक्कटं, नहानपरियोसाने पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ एवं नहानवत्थुस्मिं पञ्ञत्तं, उदकसाटिकचीवरे अच्छिन्ने वा नट्ठे वा, ‘‘महग्घं इदं दिस्वा चोरापि हरेय्यु’’न्ति एवरूपासु आपदासु वा नहायन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। नग्गता, अनुञ्ञातकारणाभावो, नहानपरियोसानन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
नग्गसिक्खापदवण्णना निट्ठिता।

२. उदकसाटिकसिक्खापदवण्णना

दुतिये सावत्थियं छब्बग्गिया भिक्खुनियो आरब्भ अप्पमाणिकायो उदकसाटिकायो धारणवत्थुस्मिं पञ्ञत्तं, सेसमेत्थ सब्बं रतनवग्गे निसीदनसिक्खापदे वुत्तनयेनेव वेदितब्बन्ति।
उदकसाटिकसिक्खापदवण्णना निट्ठिता।

३. चीवरसिब्बनसिक्खापदवण्णना

ततिये विसिब्बेत्वाति दुस्सिब्बितं पुनसिब्बनत्थाय विसिब्बेत्वा। अनन्तरायिकिनीति दससु अन्तरायेसु एकेकस्मिम्पि असति। अञ्ञत्र चतूहपञ्चाहाति विसिब्बितदिवसतो पञ्च दिवसे अतिक्कामेत्वा ‘‘नेव सिब्बिस्सामि , न सिब्बापनाय उस्सुक्कं करिस्सामी’’ति धुरं निक्खित्तमत्ते पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ चीवरं विसिब्बेत्वा न सिब्बनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अनुपसम्पन्नाय तिकदुक्कटं, तथा उभिन्नम्पि अञ्ञस्मिं परिक्खारे। या पन अन्तरायिकिनी वा होति, परियेसित्वा वा किञ्चि न लभति, करोन्ती वा पञ्चाहं अतिक्कामेति, तस्सा च, गिलानाय च, आपदासु च, उम्मत्तिकादीनञ्च अनापत्ति। निवासनपारुपनुपगचीवरता, उपसम्पन्नाय सन्तकता, सिब्बनत्थाय विसिब्बनं वा विसिब्बापनं वा, अञ्ञत्र अनुञ्ञातकारणा पञ्चाहातिक्कमो, धुरनिक्खेपोति इमानेत्थ पञ्च अङ्गानि। समुट्ठानादीनि समनुभासनसदिसानीति।
चीवरसिब्बनसिक्खापदवण्णना निट्ठिता।

४. सङ्घाटिचारसिक्खापदवण्णना

चतुत्थे पञ्च अहानि पञ्चाहं, पञ्चाहमेव पञ्चाहिकम्। सङ्घाटीनं चारो सङ्घाटिचारो, परिभोगवसेन वा ओतापनवसेन वा सङ्घटितट्ठेन ‘सङ्घाटी’ति लद्धनामं तिचीवरं, उदकसाटिका, संकच्चिकाति इमेसं पञ्चन्नं चीवरानं परिवत्तनन्ति अत्थो। अतिक्कामेय्य पाचित्तियन्ति छट्ठे अरुणुग्गमने एकस्मिं चीवरे वुत्तनयेन अपरिवत्तिते एका आपत्ति, पञ्चसु पञ्च।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, पञ्चाहानतिक्कन्ते द्विकदुक्कटम्। तस्मिं पन अनतिक्कन्तसञ्ञाय, पञ्चमं दिवसं पञ्च चीवरानि निवासेन्तिया वा पारुपन्तिया वा ओतापेन्तिया वा, गिलानाय, ‘‘इदं मे चीवरं महग्घं ईदिसे चोरभये न सक्का धारेतु’’न्ति एवरूपासु आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। पञ्चन्नं चीवरानं अञ्ञतरता, पञ्चाहातिक्कमो, अनुञ्ञातकारणाभावो, अपरिवत्तनन्ति इमानेत्थ चत्तारि अङ्गानि। समुट्ठानादीनि कथिनसदिसानीति।
सङ्घाटिचारसिक्खापदवण्णना निट्ठिता।

५. चीवरसङ्कमनीयसिक्खापदवण्णना

पञ्चमे चीवरसङ्कमनीयन्ति सङ्कमेतब्बं चीवरं, अञ्ञिस्सा सन्तकं अनापुच्छा गहितं पुन पटिदातब्बं पञ्चन्नं अञ्ञतरं चीवरन्ति अत्थो। धारेय्याति सचे तं निवासेति वा पारुपति वा पाचित्तियम्।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ भिक्खुनिया चीवरं आदाय अनापुच्छा पारुपनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अनुपसम्पन्नाय तिकदुक्कटम्। या पन ताय वा दिन्नं, तं वा आपुच्छा, अच्छिन्ननट्ठचीवरिका वा हुत्वा, ‘‘इदं मे चीवरं महग्घं ईदिसे चोरभये न सक्का धारेतु’’न्ति एवरूपासु आपदासु वा धारेति, तस्सा, उम्मत्तिकादीनञ्च अनापत्ति। चीवरसङ्कमनीयता, उपसम्पन्नाय सन्तकता, अनुञ्ञातकारणाभावो, धारणन्ति इमानेत्थ चत्तारि अङ्गानि। समुट्ठानादीनि पठमकथिनसदिसानि, इदं पन किरियाकिरियन्ति।
चीवरसङ्कमनीयसिक्खापदवण्णना निट्ठिता।

६. गणचीवरसिक्खापदवण्णना

छट्ठे गणस्साति भिक्खुनिसङ्घस्स। चीवरलाभन्ति विकप्पनुपगम्पि पच्छिमं लभितब्बं चीवरम्। अन्तरायं करेय्याति यथा ते दातुकामा न देन्ति, एवं परक्कमेय्य। पाचित्तियन्ति सचे तस्सा वचनेन ते न देन्ति, भिक्खुनिया पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ गणस्स चीवरलाभन्तरायकरणवत्थुस्मिं पञ्ञत्तं, अञ्ञस्मिं परिक्खारे दुक्कटं, सम्बहुलानं पन एकभिक्खुनिया वा चीवरलाभेपि दुक्कटमेव। ‘‘समग्घकाले दस्सथा’’ति एवं आनिसंसं दस्सेत्वा निवारेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। विकप्पनुपगपच्छिमता, सङ्घस्स परिणतभावो, विना आनिसंसदस्सनेन अन्तरायकरणन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानीति।
गणचीवरसिक्खापदवण्णना निट्ठिता।

७. पटिबाहनसिक्खापदवण्णना

सत्तमे धम्मिकं चीवरविभङ्गन्ति समग्गेन सङ्घेन सन्निपतित्वा करीयमानं चीवरविभङ्ग। पटिबाहेय्याति पटिसेधेय्य, एवं पटिसेधेन्तिया पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ धम्मिकं चीवरविभङ्गं पटिबाहनवत्थुस्मिं पञ्ञत्तं, धम्मिके वेमतिकाय, अधम्मिके धम्मिकसञ्ञाय चेव वेमतिकाय च दुक्कटम्। उभयत्थ अधम्मिकसञ्ञाय, आनिसंसं दस्सेत्वा पटिबाहन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। चीवरविभङ्गस्स धम्मिकता, धम्मिकसञ्ञिता, विना आनिसंसेन पटिबाहनन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानेवाति।
पटिबाहनसिक्खापदवण्णना निट्ठिता।

८. चीवरदानसिक्खापदवण्णना

अट्ठमे समणचीवरन्ति कप्पकतं निवासनपारुपनुपगं, एवरूपं ठपेत्वा पञ्च सहधम्मिके मातापितरो च यस्स कस्सचि गहट्ठस्स वा पब्बजितस्स वा परिच्चजित्वा देन्तिया पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ अगारिकस्स समणचीवरदानवत्थुस्मिं पञ्ञत्तं, भिक्खुनो दुक्कटम्। मातापितूनं परिच्चजित्वापि, अञ्ञेसं तावकालिकमेव देन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। समणचीवरता, ठपेत्वा सहधम्मिके च मातापितरो च अञ्ञेसं दानं, अतावकालिकताति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि सञ्चरित्तसदिसानीति।
चीवरदानसिक्खापदवण्णना निट्ठिता।

९. कालअतिक्कमनसिक्खापदवण्णना

नवमे दुब्बलचीवरपच्चासायाति दुब्बलाय चीवरपच्चासाय, ‘‘सचे सक्कोम दस्सामा’’ति एत्तकमत्तं सुत्वा उप्पादिताय आसायाति अत्थो । चीवरकालसमयं अतिक्कामेय्याति वस्संवुट्ठभिक्खुनीहि कालचीवरे भाजियमाने ‘‘आगमेय्याथ, अय्ये, अत्थि सङ्घस्स चीवरपच्चासा’’ति वत्वा तं चीवरविभङ्गं चीवरकालं अतिक्कामेय्य, तस्सा अनत्थते कथिने वस्सानस्स पच्छिममासं, अत्थते कथिने कथिनुब्भारदिवसं अतिक्कामेन्तिया पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ दुब्बलचीवरपच्चासाय चीवरकालसमयं अतिक्कमनवत्थुस्मिं पञ्ञत्तं, दुब्बलचीवरे वेमतिकाय, अदुब्बलचीवरे दुब्बलचीवरसञ्ञाय चेव वेमतिकाय च दुक्कटम्। उभयत्थ अदुब्बलचीवरसञ्ञाय, किञ्चापि ‘न सक्कोमा’ति वदन्ति, ‘‘इदानि पन तेसं कप्पासो वा उप्पज्जिस्सति, सद्धो वा पुरिसो आगमिस्सति, तस्मिं आगते अद्धा दस्सन्ती’’ति एवं आनिसंसं दस्सेत्वा निवारेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। दुब्बलचीवरता, दुब्बलसञ्ञिता, विना आनिसंसेन निवारणन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानीति।
कालअतिक्कमनसिक्खापदवण्णना निट्ठिता।

१०. कथिनुद्धारसिक्खापदवण्णना

दसमे धम्मिकं कथिनुद्धारन्ति सब्बासं भिक्खुनीनं अकालचीवरं दातुकामेन उपासकेन यत्तको अत्थारमूलिको आनिसंसो, ततो अधिकं वा समकं वा दत्वा याचितेन समग्गेन भिक्खुनिसङ्घेन यं कथिनं ञत्तिदुतियकम्मेन अन्तरा उद्धरीयति, तस्स सो उद्धारो ‘धम्मिको’ति वुच्चति, एवरूपं कथिनुद्धारन्ति अत्थो। पटिबाहेय्याति निवारेय्य, तस्स एवरूपं कथिनुद्धारं निवारेन्तिया पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ कथिनुद्धारं पटिबाहनवत्थुस्मिं पञ्ञत्तं, सेसं सत्तमे वुत्तनयेनेव वेदितब्बन्ति।
कथिनुद्धारसिक्खापदवण्णना निट्ठिता।
नग्गवग्गो ततियो।
४. तुवट्टवग्गो

१. एकमञ्चतुवट्टनसिक्खापदवण्णना

तुवट्टवग्गस्स पठमे तुवट्टेय्युन्ति निपज्जेय्युम्। तासु पन एकाय वा निपन्नाय अपरा निपज्जतु, द्वेपि वा सहेव निपज्जन्तु, द्विन्नम्पि पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ द्विन्नं एकमञ्चे तुवट्टनवत्थुस्मिं पञ्ञत्तं, सचे पन एकाय निपन्नाय एका निसीदति, उभो वा निसीदन्ति, तासं, उम्मत्तिकादीनञ्च अनापत्ति। एकमञ्चता, द्विन्नं तुवट्टनन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
एकमञ्चतुवट्टनसिक्खापदवण्णना निट्ठिता।

२. एकत्थरणतुवट्टनसिक्खापदवण्णना

दुतिये एकं अत्थरणञ्चेव पावुरणञ्च एतासन्ति एकत्थरणपावुरणा, संहारिमानं पावारत्थरणकटसारकादीनं एकं अन्तं अत्थरित्वा एकं पारुपित्वा तुवट्टेन्तीनमेतं अधिवचनम्। पाचित्तियन्ति तंयेव अत्थरित्वा तं पारुपित्वा निपज्जन्तीनं पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ एवं तुवट्टनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अत्थरणे वा पावुरणे वा एकस्मिं दुक्कटं, नानत्थरणपावुरणे द्विकदुक्कटम्। तस्मिं पन नानत्थरणपावुरणसञ्ञाय, ववत्थानं दस्सेत्वा निपज्जन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। सेसं पठमसदिसमेवाति।
एकत्थरणतुवट्टनसिक्खापदवण्णना निट्ठिता।

३. अफासुकरणसिक्खापदवण्णना

ततिये अफासुन्ति ‘‘इमिना इमिस्सा अफासु भविस्सती’’ति अनापुच्छा पुरतो चङ्कमनट्ठाननिस्सज्जादयो वा उद्दिसउद्दिसापनपरिपुच्छनसज्झायं वा करोन्तिया चङ्कमने निवत्तनगणनाय, ठानादीसु पयोगगणनाय, उद्देसादीसु पदगणनाय पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ सञ्चिच्च अफासुकरणवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अनुपसम्पन्नाय तिकदुक्कटं, न अफासुकामताय, आपुच्छा पुरतो चङ्कमनादीनि करोन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। उपसम्पन्नता, अफासुकामता, अफासुकरणं, अनापुच्छनन्ति इमानेत्थ चत्तारि अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन किरियाकिरियं, दुक्खवेदनन्ति।
अफासुकरणसिक्खापदवण्णना निट्ठिता।

४. नउपट्ठापनसिक्खापदवण्णना

चतुत्थे दुक्खितन्ति गिलानम्। सहजीविनिन्ति सद्धिविहारिनिम्। नेव उपट्ठहेय्याति तस्सा उपट्ठानं सयं वा अकरोन्तिया, परेहि वा अकारेन्तिया धुरं निक्खित्तमत्ते पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ दुक्खितं सहजीविनिं अनुपट्ठानवत्थुस्मिं पञ्ञत्तं, अन्तेवासिनिया वा अनुपसम्पन्नाय वा दुक्कटं, दससु अञ्ञतरन्तराये सति परियेसित्वा अलभन्तिया, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। गिलानता, सद्धिविहारिता, अनुञ्ञातकारणाभावो, उपट्ठाने धुरनिक्खेपोति इमानेत्थ चत्तारि अङ्गानि। समुट्ठानादीनि समनुभासनसदिसानीति।
नउपट्ठापनसिक्खापदवण्णना निट्ठिता।

५. निक्कड्ढनसिक्खापदवण्णना

पञ्चमे उपस्सयं दत्वाति सकवाटबद्धं अत्तनो पुग्गलिकविहारं दत्वा। निक्कड्ढेय्याति बहूनिपि द्वारानि एकप्पयोगेन निक्कड्ढेन्तिया एका आपत्ति, नानापयोगेहि पयोगगणनाय आपत्तियो, आणत्तियम्पि एसेव नयो। सचे पन ‘‘इमञ्चिमञ्च द्वारं अतिक्कामेही’’ति आणापेति, एकाय आणत्तिया एव द्वारगणनाय आपत्तियो।
सावत्थियं थुल्लनन्दं आरब्भ एतादिसे वत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अकवाटबद्धतो दुक्कटं, अनुपसम्पन्नाय तिकदुक्कटं, सकवाटबद्धतो वा अकवाटबद्धतो वा उभिन्नम्पि परिक्खारनिक्कड्ढने दुक्कटमेव, सेसं सङ्घिकविहारनिक्कड्ढनसिक्खापदे वुत्तनयमेवाति।
निक्कड्ढनसिक्खापदवण्णना निट्ठिता।

६. संसट्ठसिक्खापदवण्णना

छट्ठं उत्तानपदत्थमेव। सावत्थियं चण्डकाळिं आरब्भ संसट्ठविहारवत्थुस्मिं पञ्ञत्तं, सेसमेत्थ पठमअरिट्ठसिक्खापदे वुत्तविनिच्छयसदिसमेवाति।
संसट्ठसिक्खापदवण्णना निट्ठिता।

७. अन्तोरट्ठसिक्खापदवण्णना

सत्तमे अन्तोरट्ठेति यस्स विजिते विहरति, तस्स रट्ठे। असत्थिका चारिकन्ति विना सत्थेन गच्छन्तिया, गामन्तरगणनाय, अगामके अरञ्ञे अद्धयोजनगणनाय पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ वुत्तनयेनेव देसचारिकं पक्कमनवत्थुस्मिं पञ्ञत्तम्। सत्थेन सह गच्छन्तिया, खेमे अप्पटिभये, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। अन्तोरट्ठता, अखेमता, अनुञ्ञातकारणाभावो, चारिकं पक्कमनन्ति इमानेत्थ चत्तारि अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
अन्तोरट्ठसिक्खापदवण्णना निट्ठिता।

८. तिरोरट्ठसिक्खापदवण्णना

अट्ठमे तिरोरट्ठेति यस्स विजिते विहरति, तं ठपेत्वा अञ्ञस्स रट्ठे। सेसं सत्तमे वुत्तनयेनेव वेदितब्बं, नगरं पनेत्थ राजगहन्ति।
तिरोरट्ठसिक्खापदवण्णना निट्ठिता।

९. अन्तोवस्ससिक्खापदवण्णना

नवमे अन्तोवस्सन्ति पुरिमं वा तेमासं, पच्छिमं वा तेमासं अवसित्वा तस्स वस्सस्स अन्तोयेव। इध सत्ताहकरणीयेन वा केनचि उब्बळ्हाय वा आपदासु वा गच्छन्तिया उम्मत्तिकादीनञ्च अनापत्ति। सेसं अट्ठमसदिसमेवाति।
अन्तोवस्ससिक्खापदवण्णना निट्ठिता।

१०. चारिकनपक्कमनसिक्खापदवण्णना

दसमे वस्संवुट्ठाति पुरिमं वा तेमासं, पच्छिमं वा तेमासं वुट्ठा। छप्पञ्चयोजनानीति एत्थ पवारेत्वा पञ्च योजनानि गन्तुम्पि वट्टति, छसु वत्तब्बमेव नत्थि। सचे पन तीणि गन्त्वा तेनेव मग्गेन पच्चागच्छति, न वट्टति, अञ्ञेन आगन्तुं वट्टति। ‘‘वुत्तप्पमाणं अद्धानं न गच्छिस्सामी’’ति धुरे निक्खित्तमत्ते पाचित्तियम्।
राजगहे सम्बहुला भिक्खुनियो आरब्भ वस्सं वसित्वा चारिकं अपक्कमनवत्थुस्मिं पञ्ञत्तम्। अन्तराये सति, परियेसित्वा दुतियिकं भिक्खुनिं अलभन्तिया, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। वस्संवुट्ठता, अनुञ्ञातकारणाभावो, पञ्चयोजनानतिक्कमोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि पठमपाराजिकसदिसानि, इदं पन अकिरियं, दुक्खवेदनन्ति।
चारिकनपक्कमनसिक्खापदवण्णना निट्ठिता।
तुवट्टवग्गो चतुत्थो।
५. चित्तागारवग्गो

१. राजागारसिक्खापदवण्णना

चित्तागारवग्गस्स पठमे राजागारन्ति रञ्ञो कीळनघरम्। चित्तागारन्ति कीळनचित्तसालम्। आरामन्ति कीळनउपवनम्। उय्यानन्ति कीळनुय्यानम्। पोक्खरणिन्ति कीळनपोक्खरणिम्। दस्सनायाति ‘‘एतेसु यंकिञ्चि पस्सिस्सामी’’ति गच्छन्तिया पदे पदे दुक्कटं, यत्थ ठत्वा पस्सति, तत्थ पदं अनुद्धरित्वा पञ्चापि पस्सन्तिया एकाव आपत्ति। सचे पन तं तं विलोकेत्वा पस्सति, गीवं परिवत्तनप्पयोगगणनाय आपत्तियो, न उम्मीलनगणनाय।
सावत्थियं छब्बग्गिया भिक्खुनियो आरब्भ चित्तागारं दस्सनाय गमनवत्थुस्मिं पञ्ञत्तं, भिक्खुस्स सब्बत्थ दुक्कटं, अवसेसो विनिच्छयो नच्चदस्सनसिक्खापदे वुत्तनयेनेव वेदितब्बोति।
राजागारसिक्खापदवण्णना निट्ठिता।

२. आसन्दिपरिभुञ्जनसिक्खापदवण्णना

दुतिये आसन्दी नाम अतिक्कन्तप्पमाणा वुच्चति। पल्लङ्को नाम संहारिमेन वाळेन कतोति वुत्तो। परिभुञ्जेय्याति एत्थ पन निसीदननिपज्जनप्पयोगगणनाय पाचित्तियं वेदितब्बम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ आसन्दिपल्लङ्कपरिभोगवत्थुस्मिं पञ्ञत्तं, आसन्दिया पादे छिन्दित्वा, पल्लङ्कस्स वाळे भिन्दित्वा परिभुञ्जन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। आसन्दिपल्लङ्कता, निसीदनं निपज्जनं वाति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
आसन्दिपरिभुञ्जनसिक्खापदवण्णना निट्ठिता।

३. सुत्तकन्तनसिक्खापदवण्णना

ततिये सुत्तन्ति छन्नं अञ्ञतरम्। कन्तेय्याति एत्थ यत्तकं हत्थेन अञ्छितं होति, तस्मिं तक्कम्हि वेठिते एका आपत्ति। इदञ्हि सन्धाय पदभाजनीये (पाचि॰ ९८८) ‘‘उज्जवुज्जवे’’ति वुत्तम्।
सावत्थियं छब्बग्गिया भिक्खुनियो आरब्भ सुत्तं कन्तनवत्थुस्मिं पञ्ञत्तं, कन्तनतो पुब्बे कप्पासविचिननं आदिं कत्वा सब्बप्पयोगेसु हत्थवारगणनाय दुक्कटम्। कन्तितसुत्तं कन्तन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। अकन्तितता, कन्तनन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
सुत्तकन्तनसिक्खापदवण्णना निट्ठिता।

४. गिहिवेय्यावच्चसिक्खापदवण्णना

चतुत्थे गिहिवेय्यावच्चन्ति गिहीनं वेय्यावच्चम्। सचेपि हि मातापितरो अत्तनो किञ्चि कम्मं अकारापेत्वा तेसं यागुपचनादीनि करोन्ति, पुब्बप्पयोगेसु पयोगगणनाय दुक्कटानि आपज्जित्वा यागुआदीसु भाजनगणनाय, खादनीयादीसु पूवगणनाय पाचित्तियं आपज्जति।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ गिहीनं वेय्यावच्चकरणवत्थुस्मिं पञ्ञत्तं, मनुस्सेहि सङ्घस्स यागुपाने वा भत्ते वा चेतियपूजाय वा करीयमानाय तेसं सहायभावेन यागुपचनादीनि, अत्तनो वेय्यावच्चकरस्स च तानियेव करोन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। गिहिवेय्यावच्चकरणं, अनुञ्ञातकारणाभावोति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानेवाति।
गिहिवेय्यावच्चसिक्खापदवण्णना निट्ठिता।

५. अधिकरणसिक्खापदवण्णना

पञ्चमे अधिकरणन्ति चतुन्नं अञ्ञतरम्। पाचित्तियन्ति इध चीवरसिब्बने विय धुरं निक्खित्तमत्ते पाचित्तियं, एकाहम्पि परिहारो नत्थि।
सावत्थियं थुल्लनन्दं आरब्भ अधिकरणं नवूपसमनवत्थुस्मिं पञ्ञत्तं, सेसमेत्थ चीवरसिब्बनसिक्खापदे वुत्तनयेनेव वेदितब्बन्ति।
अधिकरणसिक्खापदवण्णना निट्ठिता।

६. भोजनदानसिक्खापदवण्णना

छट्ठे सहत्थाति कायेन वा कायप्पटिबद्धेन वा निस्सग्गियेन वा ठपेत्वा पञ्चसहधम्मिके अवसेसानं अञ्ञत्र उदकदन्तपोना यंकिञ्चि अज्झोहरणीयं ददन्तिया पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ अगारिकस्स खादनीयभोजनीयदानवत्थुस्मिं पञ्ञत्तं, उदकदन्तपोने दुक्कटम्। या पन दापेति न देति, उपनिक्खिपित्वा देति, बाहिरलेपं देति, तस्सा, उम्मत्तिकादीनञ्च अनापत्ति। अञ्ञत्र उदकदन्तपोना अज्झोहरणियं, ठपेत्वा पञ्च सहधम्मिके अञ्ञस्स सहत्था दानन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
भोजनदानसिक्खापदवण्णना निट्ठिता।

७. आवसथचीवरसिक्खापदवण्णना

सत्तमे आवसथचीवरन्ति ‘‘उतुनियो भिक्खुनियो परिभुञ्जन्तू’’ति दिन्नचीवरम्। अनिस्सज्जित्वाति चतुत्थे दिवसे धोवित्वा अञ्ञिस्सा अन्तमसो सामणेरियापि उतुनिया अदत्वा। पाचित्तियन्ति एवं अनिस्सज्जित्वा परिभुञ्जन्तिया पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ आवसथचीवरं अनिस्सज्जित्वा परिभुञ्जनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, निस्सज्जिते द्विकदुक्कटम्। तस्मिं पन निस्सज्जितसञ्ञाय, पुन परियायेन वा, अञ्ञासं उतुनीनं अभावेन वा, अच्छिन्ननट्ठचीवरिकाय वा, आपदासु वा परिभुञ्जन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। आवसथचीवरता, चतुत्थदिवसता, धोवित्वा अनिस्सज्जनं, अनुञ्ञातकारणाभावोति इमानेत्थ चत्तारि अङ्गानि। समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरियन्ति।
आवसथचीवरसिक्खापदवण्णना निट्ठिता।

८. आवसथविहारसिक्खापदवण्णना

अट्ठमे आवसथन्ति कवाटबद्धविहारम्। अनिस्सज्जित्वाति रक्खणत्थाय अदत्वा, ‘‘इदं जग्गेय्यासी’’ति एवं अनापुच्छित्वाति अत्थो। चारिकं पक्कमेय्य पाचित्तियन्ति एत्थ सकगामतो अञ्ञं गामं एकरत्तिवासत्थायपि पक्कमन्तिया परिक्खित्तस्स आवसथस्स परिक्खेपं, अपरिक्खित्तस्स उपचारं पठमपादेन अतिक्कन्तमत्ते दुक्कटं, दुतियेन पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ आवसथं अनिस्सज्जित्वा चारिकं पक्कमनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अकवाटबद्धे दुक्कटं, निस्सज्जिते द्विकदुक्कटम्। तस्मिं पन निस्सज्जितसञ्ञाय, सति अन्तराये, पटिजग्गिकं परियेसित्वा अलभन्तिया, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। सकवाटबद्धता, वुत्तनयेन पक्कमनं, अनुञ्ञातकारणाभावोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि कथिनसदिसानीति, इदं पन किरियाकिरियन्ति।
आवसथविहारसिक्खापदवण्णना निट्ठिता।

९. तिरच्छानविज्जापरियापुणनसिक्खापदवण्णना

नवमे तिरच्छानविज्जन्ति यंकिञ्चि बाहिरकं अनत्थसंहितं हत्थिअस्सरथधनुथरुसिप्पआथब्बणखिलनवसीकरणसोसापनमन्तागदप्पयोगादिभेदं परूपघातकरं विज्जम्। परियापुणेय्याति एत्थ यस्स कस्सचि सन्तिके तं पदादिवसेन परियापुणन्तिया पदगणनाय चेव अक्खरगणनाय च पाचित्तियन्ति।
तिरच्छानविज्जापरियापुणनसिक्खापदवण्णना निट्ठिता।

१०. तिरच्छानविज्जावाचनसिक्खापदवण्णना

दसमे वाचेय्याति पदं विसेसो। उभयम्पि सावत्थियं छब्बग्गिया चेव सम्बहुला भिक्खुनियो च आरब्भ तिरच्छानविज्जं परियापुणनवाचनवत्थुस्मिं पञ्ञत्तम्। लेखे, धारणाय च, गुत्तत्थाय च यक्खपरित्तनागमण्डलादिके सब्बपरित्ते, उम्मत्तिकादीनञ्च अनापत्ति। तिरच्छानविज्जता, परियापुणनवाचना, अनुञ्ञातकारणाभावोति इमानेत्थ द्वीसुपि तीणि अङ्गानि। समुट्ठानादीनि पदसोधम्मसदिसानीति।
तिरच्छानविज्जावाचनसिक्खापदवण्णना निट्ठिता।
चित्तागारवग्गो पञ्चमो।
६. आरामवग्गो

१. आरामपविसनसिक्खापदवण्णना

आरामवग्गस्स पठमे सभिक्खुकं आरामन्ति यत्थ भिक्खू रुक्खमूलेपि वसन्ति, तं पदेसम्। अनापुच्छाति एत्थ भिक्खुसामणेरआरामिकेसु यंकिञ्चि अनापुच्छा, परिक्खित्तस्स आरामस्स परिक्खेपं अतिक्कमन्तिया, अपरिक्खित्तस्स उपचारं ओक्कमन्तिया पठमपादे दुक्कटं, दुतियपादे पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ अनापुच्छा आरामं पविसनवत्थुस्मिं पञ्ञत्तं, ‘‘सन्तं भिक्खुं अनापुच्छा’’ति च ‘‘जानं सभिक्खुक’’न्ति च इमानेत्थ द्वे अनुपञ्ञत्तियो, सभिक्खुके वेमतिकाय, अभिक्खुके सभिक्खुकसञ्ञाय चेव वेमतिकाय च दुक्कटम्। तस्मिं पन दुविधेपि अभिक्खुकसञ्ञाय, सन्तं भिक्खुं आपुच्छा पविसन्तिया, पठमप्पविट्ठानं वा भिक्खुनीनं सीसंनुलोकिकाय, यत्थ वा भिक्खुनियो सन्निपतिता, तत्थ ‘‘तासं सन्तिकं गच्छामी’’ति सञ्ञाय, आरामेन वा मग्गो होति, तेन गच्छन्तिया, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। सभिक्खुकारामता , सभिक्खुकसञ्ञिता, वुत्तपरिच्छेदातिक्कमो, अनुञ्ञातकारणाभावोति इमानेत्थ चत्तारि अङ्गानि। समनुभासनसमउट्ठानं, किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति।
आरामपविसनसिक्खापदवण्णना निट्ठिता।

२. भिक्खुअक्कोसनसिक्खापदवण्णना

दुतिये अक्कोसेय्याति दसन्नं अक्कोसवत्थूनं अञ्ञतरेन सम्मुखा वा परम्मुखा वा अक्कोसेय्य। परिभासेय्याति भयमस्स उपदंसेय्य। पाचित्तियन्ति तस्सा एवं करोन्तिया पाचित्तियम्।
वेसालियं छब्बग्गिया भिक्खुनियो आरब्भ आयस्मन्तं उपालिं अक्कोसनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अनुपसम्पन्ने तिकदुक्कटं, अत्थधम्मअनुसासनिपुरेक्खाराय, उम्मत्तिकादीनञ्च अनापत्ति। उपसम्पन्नता, अक्कोसनपरिभासनं, अत्थपुरेक्खारतादीनं अभावोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति।
भिक्खुअक्कोसनसिक्खापदवण्णना निट्ठिता।

३. गणपरिभासनसिक्खापदवण्णना

ततिये चण्डिकताति कुद्धा। गणन्ति भिक्खुनिसङ्घम्। परिभासेय्याति एत्थ ‘‘बाला एता अब्यत्ता एता, नेता जानन्ति कम्मं वा कम्मदोसं वा कम्मसम्पत्तिं वा कम्मविपत्तिं वा’’ति एवं यत्थ कत्थचि परिभासन्तिया पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ गणं परिभासनवत्थुस्मिं पञ्ञत्तं, सम्बहुला वा एकं वा अनुपसम्पन्नं वा परिभासन्तिया दुक्कटम्। सेसं दुतियसदिसमेवाति।
गणपरिभासनसिक्खापदवण्णना निट्ठिता।

४. पवारितसिक्खापदवण्णना

चतुत्थे गणभोजने वुत्तनयेन निमन्तिता, पवारणासिक्खापदे वुत्तनयेन पवारिता वेदितब्बा। पाचित्तियन्ति तस्सा पुरेभत्तं ठपेत्वा यागुञ्चेव सेसानि च तीणि कालिकानि अञ्ञं यंकिञ्चि आमिसं अज्झोहरणत्थाय पटिग्गण्हन्तिया गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ अञ्ञत्र भुञ्जनवत्थुस्मिं पञ्ञत्तं, तीणि कालिकानि आहारत्थाय पटिग्गण्हन्तियापि अज्झोहरन्तियापि दुक्कटम्। या पन निमन्तिता अप्पवारिता यागुं पिवति, सामिके अपलोकेत्वा भुञ्जति, तीणि कालिकानि सति पच्चये परिभुञ्जति, तस्सा, उम्मत्तिकादीनञ्च अनापत्ति। निमन्तिता वा पवारिता वा तं उभयं वा, पुरेभत्तं वुत्तलक्खणस्स आमिसस्स अज्झोहारो, सामिकानं अनापुच्छनन्ति इमानेत्थ तीणि अङ्गानि। अद्धानसमुट्ठानं, निमन्तिताय अनापुच्छा भुञ्जन्तिया आपत्तिसम्भवतो सिया किरियाकिरियं, पवारिताय कप्पियं कारेत्वापि अकारेत्वापि परिभुञ्जन्तिया आपत्तिसम्भवतो सिया किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति।
पवारितसिक्खापदवण्णना निट्ठिता।

५. कुलमच्छरिनीसिक्खापदवण्णना

पञ्चमे कुले मच्छरो कुलमच्छरो, कुलमच्छरो एतिस्सा अत्थि, कुलं वा मच्छरायतीति कुलमच्छरिनी। अस्साति या ईदिसी भवेय्य। पाचित्तियन्ति तस्सा ‘‘यं कुलं भिक्खुनीनं पच्चये दातुकामं, कथं नाम तत्थ भिक्खुनियो न गच्छेय्यु’’न्ति भिक्खुनीनं वा सन्तिके कुलस्स, ‘‘कथं नाम इमे तासं किञ्चि न दज्जेय्यु’’न्ति कुलस्स वा सन्तिके भिक्खुनीनं अवण्णं भासन्तिया पाचित्तियम्।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ कुलमच्छरायनवत्थुस्मिं पञ्ञत्तम्। अमच्छरायित्वा सन्तंयेव आदीनवं आचिक्खन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। भिक्खुनीनं अलाभकामता, कुलस्स वा सन्तिके भिक्खुनीनं भिक्खुनीनं वा सन्तिके कुलस्स अवण्णभणनन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति।
कुलमच्छरिनीसिक्खापदवण्णना निट्ठिता।

६. अभिक्खुकावाससिक्खापदवण्णना

छट्ठे सचे भिक्खुनुपस्सयतो अद्धयोजनब्भन्तरे ओवाददायका भिक्खू न वसन्ति, मग्गो वा अखेमो होति न सक्का अनन्तरायेन गन्तुं , अयं अभिक्खुको नाम आवासो। तत्थ ‘‘वस्सं वसिस्सामी’’ति सेनासनपञ्ञापनपानीयउपट्ठापनादीनि करोन्तिया दुक्कटं , सह अरुणुग्गमना पाचित्तियम्। अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं (पाचि॰ अट्ठ॰ १४४ आदयो) वुत्तो।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ अभिक्खुके आवासे वस्सं वसनवत्थुस्मिं पञ्ञत्तं, यत्थ पन वस्सूपगता भिक्खू पक्कन्ता वा होन्ति विब्भन्ता वा कालङ्कता वा पक्खसङ्कन्ता वा तत्थ वसन्तिया, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। अभिक्खुकावासता, वस्सूपगमनं, अरुणुग्गमनन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानेवाति।
अभिक्खुकावाससिक्खापदवण्णना निट्ठिता।

७. अपवारणासिक्खापदवण्णना

सत्तमे वस्संवुट्ठाति पुरिमं वा पच्छिमं वा तेमासं वुट्ठा। उभतोसङ्घेति भिक्खुनिसङ्घे चेव भिक्खुसङ्घे च। अयं पनेत्थ विनिच्छयकथा – भिक्खुनीहि चातुद्दसेयेव सन्निपतित्वा ‘‘सुणातु मे, अय्ये, सङ्घो, अज्ज पवारणा चातुद्दसी, यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति एवं सब्बसङ्गाहिकञत्तिं वा, ‘‘तेवाचिकं पवारेय्या’’ति एवं तेवाचिकञत्तिं वा, सति अन्तराये ‘‘द्वेवाचिकं, एकवाचिकं, समानवस्सिकं पवारेय्या’’ति एवं द्वेवाचिकादिञत्तिं वा ठपेत्वा सब्बसङ्गाहिकञत्ति चे ठपिता, ‘‘सङ्घं, अय्ये, पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं अय्यायो अनुकम्पं उपादाय, पस्सन्ती पटिकरिस्सामी’’ति (चूळव॰ ४२७) एवं सकिं वा, ‘‘दुतियम्पि, अय्ये, सङ्घं…पे॰… ततियम्पि, अय्ये, सङ्घं…पे॰… पटिकरिस्सामी’’ति एवं द्वत्तिक्खत्तुं वा वत्वा पटिपाटिया पवारेतब्बम्। तेवाचिकाय ञत्तिया वचनं न हापेतब्बं, द्वेवाचिकादीसु वड्ढेतुं वट्टति, हापेतुं न वट्टति। एवं भिक्खुनिसङ्घे पवारेत्वा तत्थेव एका भिक्खुनी भिक्खुनिक्खन्धके (चूळव॰ ४२७) वुत्तेन ञत्तिदुतियकम्मेन भिक्खुनिसङ्घस्सत्थाय भिक्खुसङ्घं पवारेतुं सम्मन्नितब्बा। ताय सम्मताय भिक्खुनिया पन्नरसे भिक्खुनिसङ्घं आदाय भिक्खुसङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘भिक्खुनिसङ्घो अय्य भिक्खुसङ्घं पवारेति दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदताय्य भिक्खुसङ्घो भिक्खुनिसङ्घं अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सति, दुतियम्पि अय्य…पे॰… ततियम्पि अय्य…पे॰… पस्सन्तो पटिकरिस्सती’’ति एवं पवारेतब्बम्।
सचे पञ्चवग्गो भिक्खुनिसङ्घो न पूरति, चतूहि वा तीहि वा गणञत्तिं ठपेत्वा, द्वीहि विना ञत्तिया अञ्ञमञ्ञं पवारेतब्बम्। एकाय ‘‘अज्ज मे पवारणा’’ति अधिट्ठातब्बम्।
विहारं पन गन्त्वा ‘‘भिक्खुनियो, अय्य, भिक्खुसङ्घं पवारेन्ति दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदताय्य भिक्खुसङ्घो भिक्खुनियो अनुकम्पं उपादाय, पस्सन्तियो पटिकरिस्सन्ती’’ति च, ‘‘अहं, अय्य, भिक्खुसङ्घं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु मं, अय्य, भिक्खुसङ्घो अनुकम्पं उपादाय, पस्सन्ती पटिकरिस्सामी’’ति च एवं तिक्खत्तुं वत्तब्बम्।
सचे भिक्खुसङ्घो न पूरति, ‘‘भिक्खुनिसङ्घो, अय्य, अय्ये पवारेति दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु अय्या भिक्खुनिसङ्घं अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सती’’ति च, ‘‘भिक्खुनिसङ्घो, अय्य, अय्यं पवारेति दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदताय्यो भिक्खुनिसङ्घं अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सती’’ति च एवं तिक्खत्तुं वत्तब्बम्।
उभिन्नं अपरिपूरिया ‘‘भिक्खुनियो, अय्या, अय्ये पवारेन्ति दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्ताय्या भिक्खुनियो अनुकम्पं उपादाय, पस्सन्तियो पटिकरिस्सन्ती’’ति च, ‘‘भिक्खुनियो, अय्य, अय्यं पवारेन्ति दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदताय्यो भिक्खुनियो अनुकम्पं उपादाय, पस्सन्तियो पटिकरिस्सन्ती’’ति च, ‘‘अहं, अय्या, अय्ये पवारेमि दिट्ठेन वा सुतेन वा…पे॰… वदन्तु मं, अय्या, अनुकम्पं उपादाय, पस्सन्ती पटिकरिस्सामी’’ति च, ‘‘अहं, अय्य, अय्यं पवारेमि दिट्ठेन वा सुतेन वा…पे॰… वदतु मं, अय्यो, अनुकम्पं उपादाय, पस्सन्ती पटिकरिस्सामी’’ति च एवं तिक्खत्तुं वत्तब्बम्। सब्बाहेव हि इमिना नयेन उभतोसङ्घे पवारिता होति, या पन वस्संवुट्ठा ‘‘उभतोसङ्घे एवं न पवारेस्सामी’’ति धुरं निक्खिपति, तस्सा सह धुरनिक्खेपेन पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ वस्सं वसित्वा न पवारणावत्थुस्मिं पञ्ञत्तम्। अन्तराये पन सति, परियेसित्वा भिक्खू अलभन्तिया, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। वस्संवुट्ठता, न उभतोसङ्घे पवारणा, अनुञ्ञातकारणाभावोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि समनुभासनसदिसानीति।
अपवारणासिक्खापदवण्णना निट्ठिता।

८. ओवादसिक्खापदवण्णना

अट्ठमे ओवादायाति गरुधम्मस्सवनत्थाय। संवासायाति उपोसथपुच्छनत्थाय चेव पवारणत्थाय च। पाचित्तियन्ति ‘‘एतेसं अत्थाय न गच्छामी’’ति धुरं निक्खित्तमत्ते पाचित्तियम्।
सक्केसु छब्बग्गिया भिक्खुनियो आरब्भ ओवादाय अगमनवत्थुस्मिं पञ्ञत्तम्। अन्तराये पन सति, परियेसित्वा दुतियिकं अलभन्तिया, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। ओवादसंवासानं अत्थाय अगमनं, अनुञ्ञातकारणाभावोति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि पठमपाराजिकसदिसानि, इदं पन अकिरियं, दुक्खवेदनन्ति।
ओवादसिक्खापदवण्णना निट्ठिता।

९. ओवादूपसङ्कमनसिक्खापदवण्णना

नवमे अन्वद्धमासन्ति अद्धमासे अद्धमासे। उपोसथपुच्छकन्ति उपोसथपुच्छनम्। ओवादूपसङ्कमनन्ति ओवादत्थाय उपसङ्कमनम्। तं अतिक्कामेन्तियाति एत्थ भिक्खुनीहि तेरसे वा चातुद्दसे वा आरामं गन्त्वा ‘‘अयं उपोसथो चातुद्दसो पन्नरसो’’ति पुच्छितब्बं, उपोसथदिवसे निदानवण्णनायं वुत्तनयेन ओवादूपसङ्कमनं याचितब्बम्। या भिक्खुनी वुत्तप्पकारे काले तदुभयं न करोति, सा तं अतिक्कामेति नाम, तस्सा ‘‘उपोसथम्पि न पुच्छिस्सामि, ओवादम्पि न याचिस्सामी’’ति धुरं निक्खित्तमत्ते पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ उपोसथओवादानं अपुच्छनअयाचनवत्थुस्मिं पञ्ञत्तं , अनापत्ति अट्ठमसदिसायेव। उपोसथोवादानं अपुच्छनअयाचनायं धुरनिक्खेपो, अनुञ्ञातकारणाभावोति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि समनुभासनसदिसानीति।
ओवादूपसङ्कमनसिक्खापदवण्णना निट्ठिता।

१०. पसाखेजातसिक्खापदवण्णना

दसमे पसाखेति नाभिया हेट्ठा जाणुमण्डलानं उपरिपदेसे। ततो हि यस्मा रुक्खस्स साखा विय उभो ऊरू पभिज्जित्वा गता, तस्मा सो ‘‘पसाखो’’ति वुच्चति, तस्मिं पसाखे। गण्डन्ति यंकिञ्चि गण्डम्। रुधितन्ति वणम्। भेदापेय्य वातिआदीसु सचे ‘‘भिन्द फालेही’’ति सब्बानि आणापेति, सो च तथेव करोति, छ दुक्कटानि छ च पाचित्तियानि। अथापि ‘‘यंकिञ्चि एत्थ कत्तब्बं, तं सब्बं करोही’’ति एवं आणापेति, सो च सब्बानिपि भेदनादीनि करोति, एकवाचाय छ दुक्कटानि छ च पाचित्तियानि। सचे पन भेदनादीसु एकंयेव ‘‘इदं नाम करोही’’ति आणापेति, सो च सब्बानि करोति। यं आणत्तं, तस्सेव करणे पाचित्तियम्।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ पसाखे जातं गण्डं पुरिसेन भेदापनवत्थुस्मिं पञ्ञत्तं, अपलोकेत्वा वा विञ्ञुं वा यंकञ्चि दुतियिकं गहेत्वा एवं करोन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। पसाखे जातता, अनपलोकनं, दुतियिकाभावो, पुरिसेन भेदादीनं कारापनन्ति इमानेत्थ चत्तारि अङ्गानि। समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरियन्ति।
पसाखेजातसिक्खापदवण्णना निट्ठिता।
आरामवग्गो छट्ठो।
७. गब्भिनीवग्गो

१. गब्भिनीसिक्खापदवण्णना

गब्भिनिवग्गस्स पठमे ‘‘गब्भिनी’’ति जानित्वा उपज्झायाय वुट्ठापेन्तिया गणपरियेसनादीसु च ञत्तिकम्मवाचाद्वये च दुक्कटं, कम्मवाचापरियोसाने पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ गब्भिनिं वुट्ठापनवत्थुस्मिं पञ्ञत्तं, गब्भिनिया वेमतिकाय अगब्भिनिया गब्भिनिसञ्ञाय चेव वेमतिकाय च दुक्कटम्। उभोसु अगब्भिनिसञ्ञाय, उम्मत्तिकादीनञ्च अनापत्ति। गब्भिनिता, ‘गब्भिनी’ति जाननं, वुट्ठापनन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन पण्णत्तिवज्जं, तिचित्तं, तिवेदनन्ति।
गब्भिनीसिक्खापदवण्णना निट्ठिता।

२. पायन्तीसिक्खापदवण्णना

दुतिये पायन्तिन्ति थञ्ञं पायमानं, यं पायेति, तस्स माता वा, धाति वा। इदं वत्थुमत्तमेवेत्थ विसेसो, सेसं पठमसिक्खापदसदिसमेवाति।
पायन्तीसिक्खापदवण्णना निट्ठिता।

३. पठमसिक्खमानसिक्खापदवण्णना

ततिये द्वे वस्सानीति पवारणावसेन द्वे संवच्छरानि। छसु धम्मेसूति पाणातिपातावेरमणिआदीसु विकालभोजनावेरमणिपरियोसानेसु छसु सिक्खापदेसु। असिक्खितसिक्खन्ति पदभाजने (पाचि॰ १०७७) वुत्तनयेनेव अदिन्नसिक्खं वा कुपितसिक्खं वा। सिक्खमानं वुट्ठापेय्याति तेसु छसु धम्मेसु सिक्खनतो, ते वा सिक्खासङ्खाते धम्मे माननतो एवंलद्धनामं अनुपसम्पन्नं उपसम्पादेय्य। पाचित्तियन्ति पठमसिक्खापदे वुत्तनयेनेव कम्मवाचापरियोसाने पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ एवरूपं सिक्खमानं वुट्ठापनवत्थुस्मिं पञ्ञत्तं, धम्मकम्मे तिकपाचित्तियं, अधम्मकम्मे तिकदुक्कटम्। द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सिक्खमानं वुट्ठापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। वुत्तनयेन असिक्खितसिक्खता, धम्मकम्मता, कम्मवाचापरियोसानन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि पठमे वुत्तनयानेवाति।
पठमसिक्खमानसिक्खापदवण्णना निट्ठिता।

४. दुतियसिक्खमानसिक्खापदवण्णना

चतुत्थे सङ्घेन असम्मतन्ति यस्सा सङ्घेन अन्तमसो उपसम्पदामाळकेपि पदभाजने (पाचि॰ १०८६) वुत्ता उपसम्पदासम्मुति न दिन्ना होति, तं इमा द्वेपि महासिक्खमाना नाम। इध सङ्घेन सम्मतं वुट्ठापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। सेसं ततिये वुत्तसदिसमेव, इदं पन किरियाकिरियं होतीति।
दुतियसिक्खमानसिक्खापदवण्णना निट्ठिता।

५. पठमगिहिगतसिक्खापदवण्णना

पञ्चमे गिहिगतन्ति पुरिसन्तरगतं, इधापि इदं वत्थुमत्तमेव विसेसो। ऊनद्वादसवस्सञ्च परिपुण्णसञ्ञाय वुट्ठापेन्तिया किञ्चापि अनापत्ति, सा पन अनुपसम्पन्नाव होति। सेसं पठमसिक्खापदसदिसमेवाति।
पठमगिहिगतसिक्खापदवण्णना निट्ठिता।

६-७. दुतियततियगिहिगतसिक्खापदवण्णना

छट्ठे सब्बं ततिये वुत्तनयेन। सत्तमेपि सब्बं चतुत्थे वुत्तनयेनेव वेदितब्बन्ति।
दुतियततियगिहिगतसिक्खापदवण्णना निट्ठिता।

८. पठमसहजीविनिसिक्खापदवण्णना

अट्ठमे सहजीविनिन्ति सद्धिविहारिनिम्। नेव अनुग्गण्हेय्याति सयं उद्देसादीहि नानुग्गण्हेय्य। न अनुग्गण्हापेय्याति ‘‘इमिस्सा, अय्ये, उद्देसादीनि देही’’ति एवं न अञ्ञाय अनुग्गण्हापेय्य। पाचित्तियन्ति धुरे निक्खित्तमत्ते पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ एवरूपे वत्थुस्मिं पञ्ञत्तं, सेसमेत्थ तुवट्टवग्गे दुक्खितसहजीविनिसिक्खापदे वुत्तसदिसमेवाति।
पठमसहजीविनिसिक्खापदवण्णना निट्ठिता।

९. नानुबन्धनसिक्खापदवण्णना

नवमे वुट्ठापितं पवत्तिनिन्ति वुट्ठापितं पवत्तिनिं याय उपसम्पादिता, तं उपज्झायिनिन्ति अत्थो। नानुबन्धेय्याति चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेनाति एवं तेन तेन करणीयेन न उपट्ठहेय्य। पाचित्तियन्ति नानुबन्धिस्सन्ति धुरे निक्खित्तमत्ते पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ नानुबन्धनवत्थुस्मिं पञ्ञत्तम्। बालं पन अलज्जिनिं वा अननुबन्धन्तिया, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। वुट्ठापितप्पवत्तिनिता, द्वे वस्सानि अननुबन्धने धुरनिक्खेपो, अनुञ्ञातकारणाभावोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि पठमपाराजिकसदिसानि, इदं पन अकिरियं, दुक्खवेदनन्ति।
नानुबन्धनसिक्खापदवण्णना निट्ठिता।

१०. दुतियसहजीविनिसिक्खापदवण्णना

दसमे नेव वूपकासेय्याति न गहेत्वा गच्छेय्य। न वूपकासापेय्याति ‘‘इमं, अय्ये, गहेत्वा गच्छाही’’ति अञ्ञं न आणापेय्य। पाचित्तियन्ति धुरे निक्खित्तमत्ते पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ सहजीविनिया अवूपकासनवत्थुस्मिं पञ्ञत्तम्। सति पन अन्तराये, परियेसित्वा दुतियिकं अलभन्तिया, गिलानाय , आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। सहजीविनिता, वूपकासवूपकासापने धुरनिक्खेपो, अनुञ्ञातकारणाभावोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि समनुभासनसदिसानीति।
दुतियसहजीविनिसिक्खापदवण्णना निट्ठिता।
गब्भिनीवग्गो सत्तमो।
८. कुमारिभूतवग्गो

१-२-३. पठमकुमारिभूतादिसिक्खापदवण्णना

कुमारिभूतवग्गस्स पठमदुतियततियानि तीहि गिहिगतसिक्खापदेहि सदिसानेव। या पन ता सब्बपठमा द्वे महासिक्खमाना, ता अतिक्कन्तवीसतिवस्साति वेदितब्बा। ता हि गिहिगता वा होन्तु, अगिहिगता वा, सम्मुतिकम्मादीसु ‘‘सिक्खमाना’’इच्चेव वत्तब्बा, ‘‘गिहिगता’’ति वा ‘‘कुमारिभूता’’ति वा न वत्तब्बा। गिहिगताय दसवस्सकाले सिक्खासम्मुतिं दत्वा द्वादसवस्सकाले उपसम्पदा कातब्बा, एकादसवस्सकाले दत्वा तेरसवस्सकाले कातब्बा, द्वादसतेरसचुद्दसपन्नरससोळससत्तरसअट्ठारसवस्सकाले सिक्खासम्मुतिं दत्वा वीसतिवस्सकाले उपसम्पदा कातब्बा। अट्ठारसवस्सकालतो पट्ठाय च पनायं ‘‘गिहिगता’’तिपि ‘‘कुमारिभूता’’तिपि वत्तुं वट्टति। या पनायं ‘‘कुमारिभूता’’ति वुत्ता सामणेरी , सा ‘‘गिहिगता’’ति न वत्तब्बा, ‘‘कुमारिभूता’’इच्चेव वत्तब्बा। सिक्खासम्मुतिदानवसेन पन सब्बापि ‘‘सिक्खमाना’’ति वत्तुं वट्टतीति।
पठमकुमारिभूतादिसिक्खापदवण्णना निट्ठिता।

४. ऊनद्वादसवस्ससिक्खापदवण्णना

चतुत्थे ऊनद्वादसवस्साति उपसम्पदावसेन अपरिपुण्णद्वादसवस्सा। पाचित्तियन्ति उपज्झाया हुत्वा वुट्ठापेन्तिया वुत्तनयेनेव दुक्कटानि अन्तरा, कम्मवाचापरियोसाने पाचित्तियन्ति।
ऊनद्वादसवस्ससिक्खापदवण्णना निट्ठिता।

५. परिपुण्णद्वादसवस्ससिक्खापदवण्णना

पञ्चमे सङ्घेन असम्मताति यस्सा सङ्घेन पदभाजने (पाचि॰ ११३२) वुत्ता वुट्ठापनसम्मुति न दिन्ना। सेसं उभयत्थापि महासिक्खमानासिक्खापदद्वयसदिसमेवाति।
परिपुण्णद्वादसवस्ससिक्खापदवण्णना निट्ठिता।

६. खीयनधम्मसिक्खापदवण्णना

छट्ठे अलं ताव ते अय्ये वुट्ठापितेनाति वुच्चमानाति वुट्ठापनसम्मुतिया याचिताय सङ्घेन उपपरिक्खिपित्वा ‘‘यस्मा बाला अब्यत्ता च अलज्जिनी च होति, तस्मा अलं ताव तुय्हं उपसम्पादितेना’’ति एवं निवारीयमाना। पच्छा खीयनधम्मन्ति पच्छा अञ्ञासं ब्यत्तानं लज्जिनीनं वुट्ठापनसम्मुतिं दिय्यमानं दिस्वा ‘‘अहमेव नून बाला’’तिआदीनि भणमाना यत्थ कत्थचि खीयेय्य। पाचित्तियन्ति एवं खीयनधम्मं आपज्जन्तिया पाचित्तियम्।
सावत्थियं चण्डकाळिं आरब्भ एवं खीयनधम्मं आपज्जनवत्थुस्मिं पञ्ञत्तं, पकतिया छन्दादीनं वसेन करोन्तीनं खीयन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। वुट्ठापनसम्मुतिया याचनं, उपपरिक्खित्वा न छन्दादिवसेन पटिक्खित्ताय ‘‘साधू’’ति पटिस्सवो, पच्छाखीयनन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति।
खीयनधम्मसिक्खापदवण्णना निट्ठिता।

७-८. सिक्खमाननवुट्ठापनपठमदुतियसिक्खापदवण्णना

सत्तमे सा पच्छाति सिक्खमानाय उपसम्पदाय याचियमानाय सा भिक्खुनी एवं वत्वा लद्धे चीवरे पच्छा असति अन्तराये ‘‘नेव वुट्ठापेस्सामि , न वुट्ठापनाय उस्सुक्कं करिस्सामी’’ति धुरं निक्खिपेय्य, तस्सा सह धुरनिक्खेपेन पाचित्तियन्ति। अट्ठमेपि एसेव नयो।
उभयम्पि सावत्थियं थुल्लनन्दं आरब्भ एतेसु वत्थूसु पञ्ञत्तं, द्वीसुपि सति अन्तराये, परियेसित्वा अलभन्तिया, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। उभयत्थ ‘‘एवाहं तं वुट्ठापेस्सामी’’ति पटिञ्ञा, आकङ्खितनिप्फत्ति, पच्छा धुरनिक्खेपो, अनुञ्ञातकारणाभावोति इमानेत्थ चत्तारि अङ्गानि। समुट्ठानादीनि समनुभासनसदिसानीति।
सिक्खमाननवुट्ठापनपठमदुतियसिक्खापदवण्णना निट्ठिता।

९. सोकावाससिक्खापदवण्णना

नवमे सोकावासन्ति सङ्केतं कत्वा आगच्छमाना पुरिसानं अन्तोसोकं पवेसेतीति सोकावासा, तं सोकावासम्। अथ वा घरं विय घरसामिका अयम्पि पुरिससमागमं अलभमाना सोकं आविसति, इति यं आविसति, स्वास्सा आवासो होतीति सोकावासा। तेनेवस्स पदभाजने (पाचि॰ ११६०) ‘‘सोकावासा नाम परेसं दुक्खं उप्पादेति, सोकं आविसती’’ति द्विधा अत्थो वुत्तो। पाचित्तियन्ति एवरूपं वुट्ठापेन्तिया वुत्तनयेनेव कम्मवाचापरियोसाने उपज्झायाय पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ एवरूपं सिक्खमानं वुट्ठापनवत्थुस्मिं पञ्ञत्तम्। अजानन्तिया , उम्मत्तिकादीनञ्च अनापत्ति। सोकावासता, जाननं, वुट्ठापनन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि गब्भिनिवुट्ठापनसदिसानेवाति।
सोकावाससिक्खापदवण्णना निट्ठिता।

१०. अननुञ्ञातसिक्खापदवण्णना

दसमे मातापितूहीति विजातमातरा च जनकपितरा च। सामिकेनाति येन परिग्गहिता, तेन। अननुञ्ञातन्ति उपसम्पदत्थाय अननुञ्ञातम्। द्विक्खत्तुञ्हि भिक्खुनीहि आपुच्छितब्बं, पब्बज्जाकाले च उपसम्पदाकाले च, भिक्खूनं पन सकिं आपुच्छितेपि वट्टति । तस्मा या उपसम्पदाकाले अनापुच्छा उपसम्पादेति, तस्सा वुत्तनयेनेव पाचित्तियम्।
सावत्थियं थुल्लनन्दं आरब्भ अननुञ्ञातवुट्ठापनवत्थुस्मिं पञ्ञत्तम्। अपलोकेत्वा वुट्ठापेन्तिया, तेसं अत्थिभावं अजानन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। अनपलोकनं, अत्थिभावजाननं, वुट्ठापनन्ति इमानेत्थ तीणि अङ्गानि। अननुञ्ञातसमुट्ठानं, किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति।
अननुञ्ञातसिक्खापदवण्णना निट्ठिता।

११. पारिवासिकसिक्खापदवण्णना

एकादसमे पारिवासिकछन्ददानेनाति पारिवासियेन छन्ददानेन। तत्थ चतुब्बिधं पारिवासियं परिसपारिवासियं रत्तिपारिवासियं छन्दपारिवासियं अज्झासयपारिवासियन्ति।
तत्थ परिसपारिवासियं नाम भिक्खू केनचिदेव करणीयेन सन्निपतिता होन्ति, अथ मेघो वा उट्ठहति, उस्सारणा वा करीयति, मनुस्सा वा अज्झोत्थरन्ता आगच्छन्ति, भिक्खू ‘‘अनोकासा मयं, अञ्ञत्र गच्छामा’’ति छन्दं अविस्सज्जित्वाव उट्ठहन्ति, इदं परिसपारिवासियं नाम, किञ्चापि परिसपारिवासियं, छन्दस्स पन अविस्सट्ठत्ता कम्मं कातुं वट्टति।
पुन भिक्खू ‘‘उपोसथादीनि करिस्सामा’’ति रत्तिं सन्निपतित्वा ‘‘याव सब्बे सन्निपतन्ति, ताव धम्मं सुणिस्सामा’’ति एकं अज्झेसन्ति, तस्मिं धम्मकथं कथेन्तेयेव अरुणो उग्गच्छति। सचे ‘‘चातुद्दसिकं उपोसथं करिस्सामा’’ति निसिन्ना, ‘‘पन्नरसो’’ति कातुं वट्टति। सचे पन्नरसिकं कातुं निसिन्ना, पाटिपदे अनुपोसथे उपोसथं कातुं न वट्टति। अञ्ञं पन सङ्घकिच्चं कातुं वट्टति, इदं रत्तिपारिवासियं नाम।
पुन भिक्खू ‘‘किञ्चिदेव अब्भानादिसङ्घकम्मं करिस्सामा’’ति सन्निसिन्ना होन्ति, तत्रेको नक्खत्तपाठको भिक्खु एवं वदति ‘‘अज्ज नक्खत्तं दारुणं, मा इदं कम्मं करोथा’’ति। ते तस्स वचनेन छन्दं विस्सज्जेत्वा तत्थेव निसिन्ना होन्ति, अथञ्ञो आगन्त्वा ‘‘नक्खत्तं पतिमानेन्तं, अत्थो बालं उपज्झगा (जा॰ १.१.४९), किं नक्खत्तेन करोथा’’ति वदति, इदं छन्दपारिवासियञ्चेव अज्झासयपारिवासियञ्च। एतस्मिं पारिवासिये पुन छन्दपारिसुद्धिं अनाहरित्वा कम्मं कातुं न वट्टति, इदं सन्धाय वुत्तं ‘‘पारिवासिकछन्ददानेना’’ति। पाचित्तियन्ति एवं वुट्ठापेन्तिया वुत्तनयेनेव कम्मवाचापरियोसाने पाचित्तियम्।
राजगहे थुल्लनन्दं आरब्भ एवं वुट्ठापनवत्थुस्मिं पञ्ञत्तम्। छन्दं अविस्सज्जेत्वाव अवुट्ठिताय परिसाय वुट्ठापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। पारिवासिकछन्ददानता, वुट्ठापनन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि गम्भिनिसिक्खापदसदिसानेवाति।
पारिवासिकसिक्खापदवण्णना निट्ठिता।

१२. अनुवस्ससिक्खापदवण्णना

द्वादसमे अनुवस्सन्ति अनुसंवच्छरम्। एवं वुट्ठापेन्तियापि वुत्तनयेनेव पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ अनुवस्सं वुट्ठापनवत्थुस्मिं पञ्ञत्तम्। एकन्तरिकं वुट्ठापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। अनुवस्सता, वुट्ठापनन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि एकादसमे वुत्तनयानेवाति।
अनुवस्ससिक्खापदवण्णना निट्ठिता।

१३. एकवस्ससिक्खापदवण्णना

तेरसमे एकन्तरिकं एकं वुट्ठापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। सेसं द्वादसमेन सदिसमेवाति।
एकवस्ससिक्खापदवण्णना निट्ठिता।
कुमारिभूतवग्गो अट्ठमो।
९. छत्तुपाहनवग्गो

१. छत्तुपाहनसिक्खापदवण्णना

छत्तवग्गस्स पठमे छत्तुपाहनन्ति पदभाजने (पाचि॰ ११७८-११८२) वुत्तलक्खणं छत्तञ्च उपाहनायो च। धारेय्याति परिभोगवसेन मग्गगमने एकप्पयोगेनेव दिवसम्पि धारेन्तिया एका आपत्ति। सचे पन तादिसं ठानं पत्वा छत्तम्पि अपनामेत्वा उपाहनापि ओमुञ्चित्वा पुनप्पुनं धारेति, पयोगगणनाय पाचित्तियम्।
सावत्थियं छब्बग्गिया भिक्खुनियो आरब्भ छत्तुपाहनधारणवत्थुस्मिं पञ्ञत्तं, ‘‘अगिलाना’’ति अयमेत्थ अनुपञ्ञत्ति , छत्तस्सेव उपाहनानंयेव वा धारणे दुक्कटं, अगिलानाय तिकपाचित्तियं, गिलानाय द्विकदुक्कटम्। गिलानसञ्ञाय पन, आरामे आरामूपचारे धारेन्तिया, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। उभिन्नं धारणं, अनुञ्ञातकारणाभावोति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
छत्तुपाहनसिक्खापदवण्णना निट्ठिता।

२. यानसिक्खापदवण्णना

दुतिये यानेनाति वय्हादिना। एत्थापि ओरोहित्वा पुनप्पुनं अभिरुहन्तिया पयोगगणनाय पाचित्तियम्। अनापत्तियं ‘‘आरामे आरामूपचारे’’ति नत्थि, सेसं पठमे वुत्तनयेनेव वेदितब्बन्ति।
यानसिक्खापदवण्णना निट्ठिता।

३. सङ्घाणिसिक्खापदवण्णना

ततिये सङ्घाणिन्ति यंकिञ्चि कटूपगम्। धारेय्याति कटियं पटिमुञ्चेय्य। एत्थापि ओमुञ्चित्वा ओमुञ्चित्वा धारेन्तिया पयोगगणनाय पाचित्तियम्।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ सङ्घाणिं धारणवत्थुस्मिं पञ्ञत्तम्। आबाधपच्चया कटिसुत्तं धारेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। सेसं वुत्तनयेनेव वेदितब्बं, इदं पन अकुसलचित्तन्ति।
सङ्घाणिसिक्खापदवण्णना निट्ठिता।

४. इत्थालङ्कारसिक्खापदवण्णना

चतुत्थे इत्थालङ्कारन्ति सीसूपगादीसु अञ्ञतरं यंकिञ्चि पिळन्धनम्। इध तस्स तस्स वसेन वत्थुगणनाय आपत्ति वेदितब्बा।
सावत्थियं छब्बग्गिया भिक्खुनियो आरब्भ इत्थालङ्कारं धारणवत्थुस्मिं पञ्ञत्तं, आबाधपच्चया किञ्चिदेव धारेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। सेसं वुत्तसदिसमेवाति।
इत्थालङ्कारसिक्खापदवण्णना निट्ठिता।

५. गन्धवण्णकसिक्खापदवण्णना

पञ्चमे गन्धवण्णकेनाति येनकेनचि गन्धेन च वण्णकेन च। इध गन्धादियोजनतो पट्ठाय पुब्बपयोगे दुक्कटं, नहानपरियोसाने पाचित्तियम्। आबाधपच्चया, उम्मत्तिकादीनञ्च अनापत्ति। सेसं चतुत्थसदिसमेवाति।
गन्धवण्णकसिक्खापदवण्णना निट्ठिता।

६. वासितकसिक्खापदवण्णना

छट्ठे वासितकेनाति गन्धवासितकेन। पिञ्ञाकेनाति तिलपिट्ठेन। सेसं पञ्चमसदिसमेवाति।
वासितकसिक्खापदवण्णना निट्ठिता।

७. भिक्खुनिउम्मद्दापनसिक्खापदवण्णना

सत्तमे उम्मद्दापेय्याति उब्बट्टापेय्य। परिमद्दापेय्याति सम्बाहापेय्य। एत्थ च हत्थं अमुञ्चित्वा उब्बट्टने एकाव आपत्ति, मोचेत्वा मोचेत्वा उब्बट्टने पयोगगणनाय आपत्तियो। सम्बाहनेपि एसेव नयो।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ भिक्खुनिया उम्मद्दापनपरिमद्दापनवत्थुस्मिं पञ्ञत्तं, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। इध मग्गगमनपरिस्समोपि गेलञ्ञं, चोरभयादीहि सरीरकम्पनादयोपि आपदा। सेसं चतुत्थे वुत्तनयेनेव वेदितब्बन्ति।
भिक्खुनिउम्मद्दापनसिक्खापदवण्णना निट्ठिता।

८-९-१०. सिक्खमानउम्मद्दापनादिसिक्खापदवण्णना

अट्ठमनवमदसमेसुपि सिक्खमानाय सामणेरिया गिहिनियाति एत्तकमेव नानम्। सेसं सत्तमसदिसमेवाति।
सिक्खमानउम्मद्दापनादिसिक्खापदवण्णना निट्ठिता।

११. अनापुच्छासिक्खापदवण्णना

एकादसमे भिक्खुस्स पुरतोति न अभिमुखमेवाति अत्थो, इदं पन उपचारं सन्धाय कथितन्ति वेदितब्बम्। तस्मा भिक्खुस्स उपचारे अन्तमसो छमायपि ‘‘निसीदामि, अय्या’’ति अनापुच्छित्वा निसीदन्तिया पाचित्तियम्।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ अनापुच्छा निसीदनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, आपुच्छिते द्विकदुक्कटम्। तस्मिं आपुच्छितसञ्ञाय, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। भिक्खुस्स अनापुच्छा, उपचारे निसज्जा, अनुञ्ञातकारणाभावोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि कथिनसदिसानि, इदं पन किरियाकिरियन्ति।
अनापुच्छासिक्खापदवण्णना निट्ठिता।

१२. पञ्हापुच्छनसिक्खापदवण्णना

द्वादसमे अनोकासकतन्ति ‘‘असुकस्मिं नाम ठाने पुच्छामी’’ति एवं अकतओकासं, तस्मा सुत्तन्ते ओकासं कारापेत्वा विनयं वा अभिधम्मं वा पुच्छन्तिया पाचित्तियम्। सेसेसुपि एसेव नयो, सब्बसो अकारिते पन वत्तब्बमेव नत्थि।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ अनोकासकतं भिक्खुं पञ्हं पुच्छनवत्थुस्मिं पञ्ञत्तम्। तत्थ तत्थ ओकासं कारापेत्वा पुच्छन्तिया, अनोदिस्स ओकासं कारापेत्वा यत्थ कत्थचि पुच्छन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। भिक्खुस्स अनोकासकारापनं, पञ्हं पुच्छनन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि पदसोधम्मसदिसानि, इदं पन किरियाकिरियन्ति।
पञ्हापुच्छनसिक्खापदवण्णना निट्ठिता।

१३. असंकच्चिकसिक्खापदवण्णना

तेरसमे असंकच्चिकाति अधक्खकउब्भनाभिमण्डलसङ्खातस्स सरीरस्स पटिच्छादनत्थं अनुञ्ञातसंकच्चिकविरहिता। गामं पविसेय्याति एत्थ परिक्खित्तस्स गामस्स परिक्खेपं, अपरिक्खित्तस्स उपचारं अतिक्कमन्तिया वा ओक्कमन्तिया वा पठमपादे दुक्कटं, दुतिये पाचित्तियम्।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ असंकच्चिकाय गामं पविसनवत्थुस्मिं पञ्ञत्तम्। यस्सा पन संकच्चिकचीवरं अच्छिन्नं वा नट्ठं वा, तस्सा, गिलानाय, आपदासु, उम्मत्तिकादीनञ्च अनापत्ति। असंकच्चिकता, वुत्तपरिच्छेदातिक्कमो, अनुञ्ञातकारणाभावोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि एळकलोमसदिसानीति।
असंकच्चिकसिक्खापदवण्णना निट्ठिता।
छत्तुपाहनवग्गो नवमो।
१०…पे॰…१६. मुसावादादिवग्गो

मुसावादादिसिक्खापदवण्णना

इतो परेसु मुसावादवग्गादीसु सत्तसु वग्गेसु भिक्खुपातिमोक्खवण्णनायं वुत्तनयेनेव विनिच्छयो वेदितब्बोति।
सोळसमवग्गो।
उद्दिट्ठा खो अय्यायो छसट्ठिसता पाचित्तिया धम्माति भिक्खू आरब्भ पञ्ञत्ता साधारणा सत्तति, असाधारणा छन्नवुतीति एवं छसट्ठिसता। सेसं सब्बत्थ उत्तानमेवाति।
कङ्खावितरणिया पातिमोक्खवण्णनाय
भिक्खुनिपातिमोक्खे
सुद्धपाचित्तियवण्णना निट्ठिता।
तत्रायं सङ्खेपतो असाधारणसिक्खापदेसु समुट्ठानविनिच्छयो – गिरग्गसमज्जा चित्तागारसिक्खापदं सङ्घाणी इत्थालङ्कारो गन्धवण्णको वासितकपिञ्ञाको भिक्खुनिआदीहि उम्मद्दनपरिमद्दनाति इमानि दस सिक्खापदानि अचित्तकानि लोकवज्जानि अकुसलचित्तानि। अयं पनेत्थ अधिप्पायो, विनापि चित्तेन आपज्जितब्बत्ता अचित्तकानि, चित्ते पन सति अकुसलेनेव आपज्जितब्बत्ता लोकवज्जानि चेव अकुसलचित्तानि चाति। अवसेसानि सचित्तकानि पण्णत्तिवज्जानेव। चोरिवुट्ठापनं गामन्तरं आरामसिक्खापदं गब्भिनिवग्गे आदितो पट्ठाय सत्त, कुमारिभूतवग्गे आदितो पट्ठाय पञ्च पुरिसादिसंसट्ठं पारिवासिकछन्ददानं अनुवस्सवुट्ठापनं एकन्तरिकवुट्ठापनन्ति इमानि एकूनवीसति सिक्खापदानि सचित्तकानि पण्णत्तिवज्जानि। अवसेसानि सचित्तकानि लोकवज्जानेवाति।