१३ सङ्घादिसेसकण्डो

सङ्घादिसेसकण्डो

१. उस्सयवादिकासिक्खापदवण्णना

सङ्घादिसेसेसु पठमे उस्सयवादिकाति मानुस्सयवसेन कोधुस्सयवसेन अड्डकरणत्थाय विनिच्छयमहामत्तानं सन्तिके विवदमाना। गहपतिना वातिआदीहि ठपेत्वा पञ्च सहधम्मिके अवसेसा गहट्ठपब्बजिता सङ्गहिता। अयं भिक्खुनी पठमापत्तिकन्ति आदिम्हि पठमं आपत्ति एतस्साति पठमापत्तिको, वीतिक्कमक्खणेयेव आपज्जितब्बोति अत्थो, तं पठमापत्तिकम्। आपन्नाति अड्डपरियोसाने आपन्ना। भिक्खुनिं सङ्घतो निस्सारेतीति निस्सारणीयो, तं निस्सारणीयम्। सङ्घादिसेसन्ति एवंनामकम्।
सावत्थियं थुल्लनन्दं आरब्भ उस्सयवादिकवत्थुस्मिं पञ्ञत्तं, साणत्तिकं, ‘‘अड्डं करिस्सामी’’ति यंकिञ्चि दुतियिकं वा सक्खिं वा सहायं वा परियेसन्तिया परियेसने दुक्कटं, यत्थ ठिताय ‘‘अड्डं कातुं गच्छामी’’ति चित्तं उप्पज्जति, ततो पट्ठाय गच्छन्तिया पदे पदे दुक्कटं, यत्थकत्थचि अन्तमसो भिक्खुनुपस्सयं आगतेपि वोहारिके दिस्वा अत्तनो कथं आरोचेन्तिया दुक्कटम्। इतरेन अत्तनो कथाय आरोचिताय भिक्खुनिया थुल्लच्चयं, पठमं इतरेन पच्छा भिक्खुनिया आरोचनेपि एसेव नयो। सचे पन भिक्खुनी तं वदति ‘‘मम च तव च कथं त्वंयेव आरोचेही’’ति, सो अत्तनो वा कथं पठमं आरोचेतु, तस्सा वा, पठमारोचने भिक्खुनिया दुक्कटं, दुतिये थुल्लच्चयं, तेन एवं वुत्ताय भिक्खुनिया आरोचनेपि एसेव नयो। सचे पन भिक्खुनी अञ्ञेन कथापेति, तत्रापि एसेव नयो। यथा वा तथा वा हि आरोचियमाने पठमारोचने भिक्खुनिया दुक्कटं, दुतिये थुल्लच्चयम्। उभिन्नं पन कथं सुत्वा वोहारिकेहि विनिच्छये कते अड्डपरियोसानं नाम होति, तस्मिं अड्डपरियोसाने भिक्खुनिया जयेपि पराजयेपि सङ्घादिसेसो।
या पन पच्चत्थिकमनुस्सेहि दूतं वा पहिणित्वा, सयं वा आगन्त्वा ‘‘एहि, अय्ये’’ति आकड्ढियमाना गच्छति, या वा उपस्सये अञ्ञेहि कतं अनाचारं अनोदिस्स आचिक्खन्ती रक्खं याचति, याय च किञ्चि अवुत्ता वोहारिका अञ्ञतो सुत्वा सयमेव अड्डं परियोसापेन्ति, तस्सा, उम्मत्तिकादीनञ्च अनापत्ति। अञ्ञेहि अनाकड्ढिताय अड्डकरणं, अड्डपरियोसानन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि पठमकथिनसदिसानि, इदं पन किरियमेवाति।
उस्सयवादिकासिक्खापदवण्णना निट्ठिता।

२. चोरिवुट्ठापिकासिक्खापदवण्णना

दुतिये याय पञ्चमासग्घनकतो पट्ठाय यंकिञ्चि परसन्तकं अवहरितं, अयं चोरी नाम, तं चोरिम्। वज्झं विदितन्ति तेन कम्मेन ‘‘वधारहा अय’’न्ति एवं विदितम्। अनपलोकेत्वाति अनापुच्छा। गणन्ति मल्लगणभटिपुत्तगणादिकम्। पूगन्ति धम्मगणम्। सेणिन्ति गन्धिकसेणिदुस्सिकसेणिआदिकम्। यत्थ यत्थ हि राजानो गणादीनं गामनिगमे निय्यातेन्ति ‘‘तुम्हेव एत्थ अनुसासथा’’ति, तत्थ तत्थ तेयेव इस्सरा होन्ति, तस्मा ते सन्धाय इदं वुत्तम्। एत्थ च राजानं वा गणादिके वा अपलोकेत्वापि भिक्खुनिसङ्घो अपलोकेतब्बोव। अञ्ञत्र कप्पाति तित्थियेसु वा अञ्ञभिक्खुनीसु वा पब्बजितपुब्बा कप्पा नाम, तं ठपेत्वा अञ्ञं उपसम्पादेन्तिया गणआचरिनी पत्तचीवरपरियेसनेसु सीमासम्मुतिया ञत्तिया च दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चयं, कम्मवाचापरियोसाने सङ्घादिसेसो।
सावत्थियं थुल्लनन्दं आरब्भ चोरिं वुट्ठापनवत्थुस्मिं पञ्ञत्तं, चोरिया वेमतिकाय दुक्कटं, तथा अचोरिया चोरिसञ्ञाय चेव वेमतिकाय च। अचोरिसञ्ञाय, अजानन्तिया, अपलोकेत्वा वुट्ठापेन्तिया, कप्पं वुट्ठापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। चोरिता, चोरिसञ्ञिता, अञ्ञत्र अनुञ्ञातकारणा वुट्ठापनन्ति, इमानेत्थ तीणि अङ्गानि। चोरिवुट्ठापनसमुट्ठानं, किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति।
चोरिवुट्ठापिकासिक्खापदवण्णना निट्ठिता।

३. एकगामन्तरगमनसिक्खापदवण्णना

ततिये गामन्तरन्तिआदीसु सकगामतो ताव निक्खमन्तिया अनापत्ति, निक्खमित्वा पन अञ्ञं गामं गच्छन्तिया पदे पदे दुक्कटं, एकेन पादेन इतरस्स गामस्स परिक्खेपे वा उपचारे वा अतिक्कन्ते थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो, ततो निक्खमित्वा पुन सकगामं पविसन्तियापि एसेव नयो। सचे पन खण्डपाकारेन वा वतिच्छिद्देन वा भिक्खुनिविहारभूमिंयेव सक्का होति पविसितुं, एवं पविसमानाय कप्पियभूमिया पविट्ठा नाम होति, तस्मा वट्टति। बहिगामे ठत्वा यंकिञ्चि सकगामं वा परगामं वा अकप्पियभूमिं पदसा पविसन्तिया आपत्तीति अयमेत्थ सङ्खेपो।
नदिपारगमने वुत्तलक्खणाय नदिया दुतियिकं विना परतीरं गच्छन्तिया वा अन्तरानदियं दुतियिकाय सद्धिं भण्डित्वा पुन ओरिमतीरमेव पच्चुत्तरन्तिया वा पठमपादं उद्धरित्वा तीरे ठपितक्खणे थुल्लच्चयं, दुतियपादुद्धारे सङ्घादिसेसो। इद्धिसेतुयाननावाहि पन परतीरं ओतरितुं, नहानादिकारणेन च ओतिण्णाय ओरिमतीरं पदसापि पच्चुत्तरितुं वट्टति।
रत्तिविप्पवासे ‘‘पुरेअरुणेयेव दुतियिकाय हत्थपासं ओक्कमिस्सामी’’ति आभोगं विना एकगब्भेपि दुतियिकाय हत्थपासातिक्कमे ठत्वा अरुणं उट्ठापेन्तिया आपत्ति।
एका वा गणम्हाति एत्थ पन एका भिक्खुनीपि गणोयेव। ओहीयेय्याति अवहीयेय्य, दस्सनूपचारं वा सवनूपचारं वा विजहेय्याति अत्थो। तस्मा इन्दखीलातिक्कमतो पट्ठाय बहिगामे रुक्खथम्भसाणिपाकारादिअन्तरितभावेनापि दुतियिकाय दस्सनूपचारे विजहिते सचेपि सवनूपचारो अत्थि, आपत्तियेव। अज्झोकासे पन दूरेपि दस्सनूपचारो होति, तत्थ मग्गमूळ्हसद्देन विय धम्मस्सवनारोचनसद्देन विय च ‘अय्ये’ति सद्दायन्तिया सद्दस्सवनातिक्कमे आपत्तियेव। सचे पन मग्गं गच्छन्ती ओहीयित्वा ‘‘इदानि पापुणिस्सामी’’ति सउस्साहा अनुबन्धति, वट्टति।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ गामन्तरगमनवत्थुस्मिं पञ्ञत्तं, ‘‘एका वा नदिपार’’न्तिआदिका एत्थ तिविधा अनुपञ्ञत्ति, पुरे अरुणे सकगामतो निक्खमित्वा अरुणुग्गमनकाले गामन्तरपरियापन्नं नदिपारं ओक्कमनन्तिया पन चतस्सोपि आपत्तियो एकक्खणेयेव होन्ति। वुत्तम्पि चेतं –
‘‘सिक्खापदा बुद्धवरेन वण्णिता।
सङ्घादिसेसा चतुरो भवेय्युम्।
आपज्जेय्य एकपयोगेन सब्बा।
पञ्हा मेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४७९)।
एतेनुपायेन तिण्णं, द्विन्नञ्च एकतोभावो वेदितब्बो। दुतियिकाय पन पक्कन्ताय वा विब्भन्ताय वा कालङ्कताय वा पक्खसङ्कन्ताय वा आपदासु वा गामन्तरगमनादीनि करोन्तिया उम्मत्तिकादीनञ्च अनापत्ति। अन्तरायेन एकतोभावो, गामन्तरगमनादीसु अञ्ञतरतापज्जनं, आपदाय अभावोति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि पठमपाराजिकसदिसानि, इदं पन पण्णत्तिवज्जं, तिचित्तं, तिवेदनन्ति।
एकगामन्तरगमनसिक्खापदवण्णना निट्ठिता।

४. उक्खित्तकओसारणसिक्खापदवण्णना

चतुत्थे उक्खित्तन्ति आपत्तिया अदस्सनादीसु उक्खित्तम्। अनञ्ञाय गणस्स छन्दन्ति तस्सेव कारकसङ्घस्स छन्दं अजानित्वा। ओसारेय्याति ओसारणकम्मं करेय्य। तस्सा एवं करोन्तिया, गणपरियेसने सीमासम्मुतिया ञत्तिया च दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चयं, कम्मवाचापरियोसाने सङ्घादिसेसो।
सावत्थियं थुल्लनन्दं आरब्भ एवं ओसारणवत्थुस्मिं पञ्ञत्तं, तिकसङ्घादिसेसं, अधम्मकम्मे तिकदुक्कटं, कारकसङ्घं वा आपुच्छित्वा, गणस्स वा छन्दं जानित्वा, वत्ते वा वत्तन्तिं, असन्ते कारकसङ्घे ओसारेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। धम्मकम्मेन उक्खित्तता, अञ्ञत्र अनुञ्ञातकारणा ओसारणन्ति इमानेत्थ द्वे अङ्गानि। समुट्ठानादीनि सङ्घभेदसिक्खापदे वुत्तनयानेव, इदं पन किरियाकिरियन्ति।
उक्खित्तकओसारणसिक्खापदवण्णना निट्ठिता।

५. भोजनप्पटिग्गहणपठमसिक्खापदवण्णना

पञ्चमे अवस्सुताति छन्दरागेन तिन्ता। अवस्सुतस्साति तादिसस्सेव। खादेय्य वा भुञ्जेय्य वाति एत्थ पटिग्गहणे थुल्लच्चयं, अज्झोहारे अज्झोहारे सङ्घादिसेसो।
सावत्थियं सुन्दरीनन्दं आरब्भ अवस्सुताय अवस्सुतस्स हत्थतो आमिसप्पटिग्गहणवत्थुस्मिं पञ्ञत्तं, एकतोअवस्सुते पटिग्गहणे दुक्कटं, अज्झोहारे अज्झोहारे थुल्लच्चयं, यक्खपेतपण्डकतिरच्छानगतमनुस्सविग्गहानं हत्थतो उभतोअवस्सुतेपि सति एसेव नयो। तत्थ पन एकतोअवस्सुते सति दुक्कटं, सब्बत्थ उदकदन्तपोनग्गहणेपि परिभोगेपि दुक्कटमेव। उभोसु अनवस्सुतेसु, ‘‘अनवस्सुतो’’ति वा ञत्वा गण्हन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। उदकदन्तपोनतो अञ्ञं अज्झोहरणीयं, उभतोअवस्सुतता, सहत्था गहणं, अज्झोहरणन्ति इमानेत्थ चत्तारि अङ्गानि। समुट्ठानादीनि पठमपाराजिकसदिसानीति।
भोजनप्पटिग्गहणपठमसिक्खापदवण्णना निट्ठिता।

६. भोजनप्पटिग्गहणदुतियसिक्खापदवण्णना

छट्ठे यतो त्वन्ति यस्मा त्वम्। इङ्घाति उय्योजनत्थे निपातो। अयम्पीति या एवं उय्योजेति, सा एवं उय्योजनेन च तेन वचनेन इतरिस्सा पटिग्गहणेन च दुक्कटानि, अज्झोहारगणनाय थुल्लच्चयानि च आपज्जित्वा भोजनपरियोसाने सङ्घादिसेसं आपज्जति।
सावत्थियं अञ्ञतरं भिक्खुनिं आरब्भ एवं उय्योजनवत्थुस्मिं पञ्ञत्तं, साणत्तिकमेव, पुरिसस्स वा यक्खादीनं वा हत्थतो उदकदन्तपोनप्पटिग्गहणुय्योजने च तेसं परिभोगे च दुक्कटं, एस नयो यक्खादीनं हत्थतो अवसेसग्गहणत्थं उय्योजने, तेसं गहणे, अज्झोहारे च। भोजनपरियोसाने पन थुल्लच्चयम्। ‘‘अनवस्सुतो’’ति ञत्वा वा, ‘‘कुपिता न पटिग्गण्हती’’ति वा, ‘‘कुलानुद्दयताय न पटिग्गण्हती’’ति वा उय्योजेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। मनुस्सपुरिसता, अञ्ञत्र अनुञ्ञातकारणा, ‘‘खादनीयं भोजनीयं गहेत्वा भुञ्जा’’ति उय्योजना, तेन वचनेन गहेत्वा इतरिस्सा भोजनपरियोसानन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानीति।
भोजनप्पटिग्गहणदुतियसिक्खापदवण्णना निट्ठिता।

७-८-९. सञ्चरित्तादिसिक्खापदवण्णना

सत्तमअट्ठमनवमसिक्खापदानं सञ्चरित्तादित्तये वुत्तनयेनेव विनिच्छयो वेदितब्बो।
सञ्चरित्तादिसिक्खापदवण्णना निट्ठिता।

१०. सिक्खंपच्चाचिक्खणसिक्खापदवण्णना

दसमे किंनुमाव समणियोति किंनु इमा एव समणियो। तासाहन्ति तासं अहम्। यावततियकपदत्थो भिक्खुपातिमोक्खवण्णनायं (कङ्खा॰ अट्ठ॰ निगमनवण्णना), अवसेसविनिच्छयो च तत्थेव सङ्घभेदसिक्खापदवण्णनायं वुत्तनयेनेव वेदितब्बो, इदं पन सावत्थियं चण्डकाळिभिक्खुनिं (पाचि॰ ७०९) आरब्भ ‘‘बुद्धं पच्चाचिक्खामी’’तिआदिवचनवत्थुस्मिं पञ्ञत्तं, एवं वचनमेव चेत्थ चतूसु अङ्गेसु पठमं अङ्गन्ति अयं विसेसो, सेसं तादिसमेवाति।
सिक्खंपच्चाचिक्खणसिक्खापदवण्णना निट्ठिता।

११. अधिकरणकुपितसिक्खापदवण्णना

एकादसमे किस्मिञ्चिदेव अधिकरणेति चतुन्नं अञ्ञतरस्मिम्। पच्चाकताति पराजिता। इदम्पि सावत्थियं चण्डकाळिं आरब्भ ‘‘छन्दगामिनियो च भिक्खुनियो’’तिआदिवचनवत्थुस्मिं पञ्ञत्तं, सेसं दसमे वुत्तनयेनेव वेदितब्बन्ति।
अधिकरणकुपितसिक्खापदवण्णना निट्ठिता।

१२. पापसमाचारपठमसिक्खापदवण्णना

द्वादसमे संसट्ठाति पब्बजितानं अननुलोमेन गिहीनं कोट्टनपचनसासनहरणादिना कायिकवाचसिकेन मिस्सीभूता। पापो कायिकवाचसिको आचारो एतासन्ति पापाचारा। पापो कित्तिसद्दो एतासन्ति पापसद्दा। पापो आजीवसङ्खातो सिलोको एतासन्ति पापसिलोका । भिक्खुनिसङ्घस्स विहेसिकाति अञ्ञमञ्ञिस्सा कम्मे करियमाने पटिक्कोसनेन विहेसिका। वज्जप्पटिच्छादिकाति खुद्दानुखुद्दकस्स वज्जस्स पटिच्छादिका।
सावत्थियं सम्बहुला भिक्खुनियो आरब्भ संसट्ठविहारवत्थुस्मिं पञ्ञत्तं, सेसमेत्थापि दसमे वुत्तनयेनेव वेदितब्बं, समनुभासनकम्मकाले पन द्वेतिस्सो एकतो समनुभासितब्बाति।
पापसमाचारपठमसिक्खापदवण्णना निट्ठिता।

१३. पापसमाचारदुतियसिक्खापदवण्णना

तेरसमे एवं वदेय्याति ता समनुभट्ठा भिक्खुनियो एवं वदेय्य। एवाचाराति एवंआचारा, यादिसो तुम्हाकं आचारो, तादिसो आचारोति अत्थो, एस नयो सब्बत्थ। उञ्ञायाति अवञ्ञाय नीचं कत्वा जाननाय। परिभवेनाति ‘‘किं इमा करिस्सन्ती’’ति एवं परिभवित्वा जाननेन। अक्खन्तियाति असहनताय, कोधेनाति अत्थो। वेभस्सियाति बलवन्तस्स भावेन, अत्तनो बलप्पकासनेन समुत्रासेनाति अत्थो। दुब्बल्याति तुम्हाकं दुब्बलभावेन, सब्बत्थ उञ्ञाय च परिभवेन चाति एवं समुच्चयत्थो दट्ठब्बो। विविच्चथाति नाना होथ, अननुलोमिकं कायिकवाचसिकसंसग्गं पजहथाति अत्थो।
सावत्थियं थुल्लनन्दं आरब्भ ‘‘संसट्ठाव, अय्ये, तुम्हे विहरथ, मा तुम्हे नाना विहरित्था’’ति उय्योजनवत्थुस्मिं पञ्ञत्तं, सेसमेत्थापि दसमे वुत्तनयेनेव वेदितब्बन्ति।
पापसमाचारदुतियसिक्खापदवण्णना निट्ठिता।

१४. सङ्घभेदकादिसिक्खापदवण्णना

सङ्घभेदादीसु चतूसु वुत्तनयेनेव विनिच्छयो वेदितब्बो। केवलञ्हि भिक्खुनी सङ्घं न भिन्दति, भेदाय पन परक्कमति चेव अनुवत्तति च। उद्दिट्ठा खो अय्यायो सत्तरस सङ्घादिसेसा धम्माति भिक्खू आरब्भ पञ्ञत्ता साधारणा सत्त, असाधारणा दसाति एवं सत्तरस। उभतोसङ्घे पक्खमानत्तं चरितब्बन्ति भिक्खुनिया हि आपत्तिं छादेन्तियापि परिवासो नाम नत्थि, छादनपच्चयापि न दुक्कटं आपज्जति, तस्मा छादेत्वापि अछादेत्वापि एकं पक्खमानत्तमेव चरितब्बम्। तं भिक्खुनीहि अत्तनो सीमं सोधेत्वा विहारसीमाय वा, सोधेतुं असक्कोन्तीहि खण्डसीमाय वा सब्बन्तिमेन परिच्छेदेन चतुवग्गं गणं सन्निपातापेत्वा दातब्बम्। सचे एका आपत्ति होति, एकिस्सा वसेन, सचे द्वे वा तिस्सो वा सम्बहुला वा एकवत्थुका वा नानावत्थुका वा, तासं तासं वसेन भिक्खुपातिमोक्खवण्णनायं वुत्तवत्थुगोत्तनामआपत्तिभेदेसु यं यं इच्छति, तं तं आदाय योजना कातब्बा।
तत्रिदं पठमापत्तिवसेन मुखमत्तनिदस्सनं – ताय आपन्नाय भिक्खुनिया भिक्खुनिसङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खुनीनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्सवचनीयो ‘‘अहं, अय्ये, एकं आपत्तिं आपज्जिं उस्सयवादं, साहं, अय्ये, सङ्घं एकिस्सा आपत्तिया उस्सयवादाय पक्खमानत्तं याचामी’’ति, एवं तिक्खत्तुं याचापेत्वा ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो –
‘‘सुणातु मे, अय्ये, सङ्घो, अयं इत्थन्नामा भिक्खुनी एकं आपत्तिं आपज्जिं उस्सयवादं, सा सङ्घं एकिस्सा आपत्तिया उस्सयवादाय पक्खमानत्तं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामाय भिक्खुनिया एकिस्सा आपत्तिया उस्सयवादाय पक्खमानत्तं ददेय्य, एसा ञत्ति।
‘‘सुणातु मे, अय्ये, सङ्घो, अयं इत्थन्नामा भिक्खुनी…पे॰… दुतियम्पि…पे॰… ततियम्पि एतमत्थं वदामि, सुणातु मे, अय्ये, सङ्घो…पे॰… सा भासेय्य। दिन्नं सङ्घेन इत्थन्नामाय भिक्खुनिया एकिस्सा आपत्तिया उस्सयवादाय पक्खमानत्तम्। खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।
कम्मवाचापरियोसाने ‘‘वत्तं समादियामि, मानत्तं समादियामी’’ति समादियित्वा सङ्घस्स आरोचेत्वा निक्खित्तवत्तेन ताव वसितुकामाय तत्थेव सङ्घमज्झे वा पक्कन्तासु भिक्खुनीसु एकभिक्खुनिया वा दुतियिकाय वा सन्तिके ‘‘वत्तं निक्खिपामि, मानत्तं निक्खिपामी’’ति निक्खिपितब्बम्। अञ्ञिस्सा पन आगन्तुकाय सन्तिके आरोचेत्वा निक्खिपितब्बं, निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति, ततो पुरेअरुणेयेव चतूहि भिक्खुनीहि तं भिक्खुनिं गहेत्वा गामूपचारतो च भिक्खूनं विहारूपचारतो च द्वे लेड्डुपाते अतिक्कमित्वा महामग्गा ओक्कम्म गुम्बवतिआदीहि पटिच्छन्ने ओकासे निसीदितब्बम्। चतूहि भिक्खूहिपि तत्थ गन्तब्बं, गन्त्वा भिक्खुनीनं अविदूरे विसुं निसीदितब्बम्। अथ ताय भिक्खुनिया वुत्तनयेनेव वत्तं समादियित्वा भिक्खुनिसङ्घस्स ताव एवं आरोचेतब्बं –
‘‘अहं, अय्ये, एकं आपत्तिं आपज्जिं उस्सयवादं, साहं सङ्घं एकिस्सा आपत्तिया उस्सयवादाय पक्खमानत्तं याचिं, तस्सा मे सङ्घो एकिस्सा आपत्तिया उस्सयवादाय पक्खमानत्तं अदासि, साहं मानत्तं चरामि, वेदयामहं, अय्ये, ‘वेदयती’ति मं सङ्घो धारेतू’’ति।
ततो भिक्खुसङ्घस्स सन्तिकं गन्त्वा एवं आरोचेतब्बं ‘‘अहं, अय्या, एकं आपत्तिं आपज्जिं…पे॰… वेदयामहं, अय्या, ‘वेदयती’ति मं सङ्घो धारेतू’’ति। आरोचेत्वा भिक्खुनिसङ्घस्सेव सन्तिके निसीदितब्बं, ततो पट्ठाय भिक्खूसु वा, दुतियिकं ठपेत्वा भिक्खुनीसु वा पक्कन्तासुपि उभतोसङ्घे मानत्तं चिण्णमेव होति। याव अरुणं न उट्ठहति, ताव यं पठमं पस्सति भिक्खुं वा भिक्खुनिं वा, तस्सा आरोचेतब्बम्। उट्ठिते अरुणे वत्तं निक्खिपित्वा उपस्सयं गन्तब्बं, एवं पञ्चदस अरुणा गहेतब्बा।
अनिक्खित्तवत्ताय पन आगन्तुकेसु असति चतुन्नं भिक्खूनञ्च भिक्खुनीनञ्च देवसिकं आरोचेत्वा, आगन्तुकेसु सति सब्बेसम्पि आगन्तुकानं आरोचेन्तिया पञ्चदस दिवसानि पारिवासिकक्खन्धके (चूळव॰ ७५ आदयो) वुत्तनयेनेव सम्मा वत्तितब्बन्ति अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं (चूळव॰ अट्ठ॰ ७५ आदयो) वुत्तो, चिण्णमानत्ताय भिक्खुनियाति यदा एवं चिण्णमानत्ता भिक्खुनी होति, अथस्सा यत्थ सिया वीसतिगणो भिक्खुनिसङ्घोति वुत्तनयेनेव अब्भानकम्मं कातब्बं, सेसं उत्तानमेवाति।
कङ्खावितरणिया पातिमोक्खवण्णनाय
भिक्खुनिपातिमोक्खे
सङ्घादिसेसवण्णना निट्ठिता।