पाराजिककण्डो
भिक्खुनीनं हितत्थाय, पातिमोक्खं पकासयि।
यं नाथो, तस्स दानेसो, सम्पत्तो वण्णनाक्कमो॥
साधारणपाराजिकम्
१…पे॰…४. मेथुनधम्मसिक्खापदवण्णना
तत्थ सुणातु मेतिआदीनं भिक्खुपातिमोक्खवण्णनायं वुत्तनयेनेव अत्थो वेदितब्बो। केवलञ्हि, भन्ते, अय्येतिआदिवसेन तस्मिञ्च इध च अभिलापमत्तमेव लिङ्गभेदमत्तञ्च विसेसो । यस्मा च भिक्खुनिया सिक्खापच्चक्खानं नाम नत्थि, तस्मा भिक्खुनीनं ‘‘सिक्खासाजीवसमापन्ना सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा’’ति अवत्वा या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्याति वुत्तम्। तत्थ छन्दसोति मेथुनरागप्पटिसंयुत्तेन छन्देन चेव रुचिया च। छन्दे पन असति बलक्कारेन पधंसिताय अनापत्ति, तस्मा या परिपुण्णूपसम्पदा भिक्खुनी मनुस्सामनुस्सतिरच्छानजातीसु पुरिसउभतोब्यञ्जनकपण्डकानं यस्स कस्सचि सजीवस्स वा निज्जीवस्स वा सन्थतस्स वा असन्थतस्स वा अक्खायितस्स वा येभुय्येन अक्खायितस्स वा अङ्गजातस्स अत्तनो वच्चमग्गपस्सावमग्गमुखेसु तीसु यत्थकत्थचि सन्थते वा असन्थते वा पकतिवातेन असंफुट्ठे अल्लोकासे अन्तमसो तिलफलमत्तम्पि पदेसं छन्दसो पवेसेति, परेन वा पवेसियमाना पवेसनपविट्ठट्ठितउद्धरणेसु यंकिञ्चि सादियति, अयं पाराजिका होति। सेसमेत्थ इतो परेसु च साधारणसिक्खापदेसु वुत्तनयानुसारेनेव वेदितब्बम्।
असाधारणपाराजिकम्
५. उब्भजाणुमण्डलिकासिक्खापदवण्णना
असाधारणेसु पन चतुन्नं ताव पाराजिकानं पठमे अवस्सुताति कायसंसग्गरागेन तिन्ता, किलिन्नाति अत्थो। दुतियपदेपि एसेव नयो। पुरिसपुग्गलस्साति कायसंसग्गं समापज्जितुं विञ्ञुस्स मनुस्सजातिकस्स पुरिससङ्खातस्स पुग्गलस्स। अधक्खकन्ति अत्तनो अक्खकानं अधो। उब्भजाणुमण्डलन्ति जाणुमण्डलानं उपरि, एत्थ च उब्भकप्परम्पि उब्भजाणुमण्डलेनेव सङ्गहितम्। आमसनन्ति आमज्जनं फुट्ठोकासं अनतिक्कमित्वा तत्थेव सङ्घट्टनम्। परामसनन्ति इतो चितो च सञ्चरणम्। गहणन्ति गहितमत्तम्। छुपनन्ति असङ्घट्टेत्वा फुट्ठमत्तम्। पटिपीळनन्ति अङ्गे गहेत्वा निप्पीळनम्। सादियेय्याति या भिक्खुनी अत्तनो यथापरिच्छिन्ने काये पुरिसस्स एतं आमसनादिं सादियति, सयं वा पन तेन कायेन पुरिसस्स यंकिञ्चि कायप्पदेसं सादयमाना छुपति, अयं उब्भजाणुमण्डलिका नाम पाराजिकाति अयमेत्थ सङ्खेपो।
‘‘निदानं पुग्गलं वत्थु’’न्तिआदिके (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) तेन वित्थारविनिच्छये यस्मा सब्बानेव असाधारणपञ्ञत्तियो होन्ति, तस्मा इतो पट्ठाय सन्तिं अनुपञ्ञत्तिं वत्वा साधारणपञ्ञत्तीति वा असाधारणपञ्ञत्तीति वा न वक्खाम, आणत्तियं यत्थ आणत्ति नत्थि, तत्थ किञ्चि अवत्वा यत्थ अत्थि, तत्थेव वक्खाम, विपत्तिविचारणा वुत्तायेव।
अवसेसं पन सब्बत्थ वत्तब्बं, तयिदं वुच्चति, इदं ताव सिक्खापदं सावत्थियं सुन्दरीनन्दं आरब्भ कायसंसग्गं समापज्जनवत्थुस्मिं पञ्ञत्तं, एकतोअवस्सुते यथापरिच्छिन्नेन कायेन पुरिसस्स कायं, उभतोअवस्सुतेपि कायेन कायप्पटिबद्धं, यथापरिच्छिन्नकायप्पटिबद्धेन वा अवसेसकायेन वा तस्स कायं आमसन्तिया थुल्लच्चयं, यक्खपेतपण्डकतिरच्छानगतमनुस्सविग्गहानं उभतोअवस्सुते यथापरिच्छिन्नेन कायेन कायं आमसन्तियापि थुल्लच्चयं, सचे पन पुरिसस्स कायसंसग्गरागो नत्थि, पाराजिकक्खेत्तेपि थुल्लच्चयमेव। अवसेसे पन कायप्पटिबद्धेन कायप्पटिबद्धादिभेदे, मेथुनरागगेहसितपेमेसु च सब्बत्थ दुक्कटम्। असञ्चिच्च, अस्सतिया, अजानन्तिया, असादियन्तिया , उम्मत्तिकादीनञ्च अनापत्ति। अङ्गानि समुट्ठानादीनि च भिक्खुपातिमोक्खे कायसंसग्गे वुत्तनयेनेव वेदितब्बानीति।
उब्भजाणुमण्डलिकासिक्खापदवण्णना निट्ठिता।
६. वज्जप्पटिच्छादिकासिक्खापदवण्णना
दुतिये गणस्साति अञ्ञासं भिक्खुनीनम्। ठिताति सलिङ्गे ठिता। चुताति कालङ्कता। नासिताति लिङ्गनासनाय सयं वा नट्ठा, अञ्ञेहि वा नासिता। अवस्सटाति तित्थायतनं सङ्कन्ता। पुब्बेवाहं अय्ये अञ्ञासिन्ति इदं तस्सा वचनकालदस्सनं, सलिङ्गे ठिताय पन पाराजिकभावं ञत्वा ‘‘न दानि नं कस्सचि आरोचेस्सामी’’ति धुरे निक्खित्तमत्तेयेव अयं वज्जप्पटिच्छादिका नाम पाराजिका होतीति।
सावत्थियं थुल्लनन्दं आरब्भ नेवअत्तनापटिचोदना नगणस्स आरोचनवत्थुस्मिं पञ्ञत्तं, सेसमेत्थ सप्पाणकवग्गम्हि दुट्ठुल्लापत्तिप्पटिच्छादनसिक्खापदे वुत्तनयेनेव वेदितब्बम्। तत्र हि पाचित्तियं, इध पाराजिकन्ति अयमेव विसेसो, सेसं तादिसमेवाति।
वज्जप्पटिच्छादिकासिक्खापदवण्णना निट्ठिता।
७. उक्खित्तानुवत्तिकासिक्खापदवण्णना
ततिये उक्खित्तन्ति आपत्तिया अदस्सनादीसु उक्खित्तम्। धम्मेनाति भूतेन वत्थुना। विनयेनाति चोदेत्वा सारेत्वा। सत्थुसासनेनाति इधापि चोदेत्वा सारेत्वा करणमेव सत्थुसासनं नाम। अनादरन्ति येन सङ्घेन उक्खेपनियकम्मं कतं, तस्मिं वा, तत्थ परियापन्नगणे वा एकपुग्गले वा तस्मिं वा कम्मे आदरविरहितं, सम्मावत्तनाय अवत्तमानन्ति अत्थो। अप्पटिकारन्ति पटिकाररहितं, अनोसारितन्ति अत्थो। अकतसहायन्ति एककम्मादिके संवासे सह अयनभावेन समानसंवासका भिक्खू सहाया नाम, यस्स पन सो संवासो तेहि सद्धिं नत्थि न तेन ते सहाया कता होन्ति , इति सो अकतसहायो नाम, तं अकतसहायं, समानसंवासकभावं अनुपगतन्ति अत्थो। तमनुवत्तेय्याति तं उक्खित्तकं उक्खित्तकभावेयेव ठितं भिक्खुं या भिक्खुनी यंदिट्ठिको सो होति, ताय दिट्ठिया गहणभावेन अनुवत्तेय्य। सा भिक्खुनी भिक्खुनीहि सङ्घभेदसिक्खापदादीसु वुत्तनयेन विसुं सङ्घमज्झे च वुच्चमाना तं वत्थुं अप्पटिनिस्सज्जन्ती समनुभासनकम्मपरियोसाने उक्खित्तानुवत्तिका नाम पाराजिका होतीति।
सावत्थियं थुल्लनन्दं आरब्भ उक्खित्तानुवत्तनवत्थुस्मिं पञ्ञत्तं, ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि द्वे थुल्लच्चया, ‘‘यस्सा नक्खमति, सा भासेय्या’’ति एवं य्य-कारप्पत्ताय ततियकम्मवाचाय पाराजिकं, अधम्मकम्मे तिकदुक्कटं, सेसं सङ्घभेदसिक्खापदादीसु वुत्तनयेनेव वेदितब्बम्।
उक्खित्तानुवत्तिकासिक्खापदवण्णना निट्ठिता।
८. अट्ठवत्थुकासिक्खापदवण्णना
चतुत्थे अवस्सुताति लोकस्सादमित्तसन्थववसेन कायसंसग्गरागेन तिन्ता। अयमेव हि अत्थो सीहळमातिकाट्ठकथायं वुत्तो, समन्तपासादिकायं (पाचि॰ अट्ठ॰ ६७५) पनस्स विचारणा कता, दुतियपदेपि एसेव नयो। पुरिसपुग्गलस्स हत्थग्गहणं वातिआदीसु पन यं पुरिसपुग्गलेन हत्थे गहणं कतं, तं ‘‘पुरिसपुग्गलस्स हत्थग्गहण’’न्ति वुत्तं, एसेव नयो सङ्घाटिकण्णग्गहणेपि। हत्थग्गहणन्ति एत्थ च यस्स कस्सचि अपाराजिकक्खेत्तभूतस्स अङ्गस्स गहणं हत्थग्गहणं, यस्स कस्सचि निवत्थस्स वा पारुतस्स वा गहणं सङ्घाटिकण्णग्गहणम्। सन्तिट्ठेय्य वातिआदीसु कायसंसग्गसङ्खातस्स असद्धम्मस्स पटिसेवनत्थाय पुरिसस्स हत्थपासे सन्तिट्ठेय्य वा, तत्थ ठिता सल्लपेय्य वा, पुरिसेन वा ‘‘इत्थन्नामं ठानं आगच्छा’’ति वुत्ता तं सङ्केतं गच्छेय्य, तस्स वा पुरिसस्स अब्भागमनं सादियेय्य, येन केनचि वा पटिच्छन्नं ओकासं पविसेय्य, पुरिसस्स हत्थपासे ठत्वा कायं उपसंहरेय्याति एवमत्थो दट्ठब्बो। अयम्पि पाराजिकाति यथा पुरिमायो, एवं अयम्पि भिक्खुनी एतस्स कायसंसग्गसङ्खातस्स असद्धम्मस्स पटिसेवनत्थाय एतानि अट्ठ वत्थूनि पटिपाटिया वा उप्पटिपाटिया वा पूरेत्वा अट्ठवत्थुका नाम पाराजिका होतीति।
सावत्थियं छब्बग्गिया भिक्खुनियो आरब्भ अट्ठमं वत्थुं परिपूरणवत्थुस्मिं पञ्ञत्तं, सङ्केतगमने पदे पदे दुक्कटं, पुरिसस्स हत्थपासं ओक्कन्तमत्ते थुल्लच्चयं, पुरिसस्स अब्भागमनसादयमानेपि दुक्कटम्। हत्थपासोक्कमने थुल्लच्चयं, सेसेसु एकेकस्मिं थुल्लच्चयमेव, अट्ठमे परिपुण्णे पाराजिकम्। एकेकस्मिं पन वत्थुस्मिं सतक्खत्तुम्पि वीतिक्कन्ते ता आपत्तियो देसेत्वा मुच्चति, अपिचेत्थ गणनूपिका आपत्ति वेदितब्बा, ‘‘इदानि नापज्जिस्सामी’’ति हि धुरनिक्खेपं कत्वा देसिता गणनूपिका, देसितगणनं उपेति, पाराजिकस्स अङ्गं न होति। तस्मा या एकं आपन्ना धुरनिक्खेपं कत्वा देसेत्वा पुन किलेसवसेन आपज्जति, पुनपि देसेति, एवं अट्ठमं परिपूरेन्तीपि पाराजिका न होति। या पन आपज्जित्वा ‘‘पुनपि अञ्ञं वत्थुं आपज्जिस्सामी’’ति सउस्साहाव देसेति, तस्सा सा आपत्ति अगणनूपिका, देसितापि अदेसिता होति, पाराजिकस्स अङ्गं होति। असञ्चिच्च, अस्सतिया, अजानन्तिया असादियन्तिया, उम्मत्तिकादीनञ्च अनापत्ति। कायसंसग्गरागो, सउस्साहता, अट्ठमस्स वत्थुस्स पूरणन्ति इमानेत्थ तीणि अङ्गानि। समनुभासनसमुट्ठानं, किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, द्विवेदनन्ति।
अट्ठवत्थुकासिक्खापदवण्णना निट्ठिता।
उद्दिट्ठा खो अय्यायो अट्ठ पाराजिका धम्माति भिक्खू आरब्भ पञ्ञत्ता साधारणा चत्तारो, इमे चत्तारोति एवं पातिमोक्खुद्देसमग्गेन अट्ठ पाराजिका धम्मा उद्दिट्ठाति एवमेत्थ अत्थो वेदितब्बो, सेसं भिक्खुपातिमोक्खवण्णनायं वुत्तनयमेवाति।
कङ्खावितरणिया पातिमोक्खवण्णनाय
भिक्खुनिपातिमोक्खे
पाराजिकवण्णना निट्ठिता।