सेखियकण्डो
१. परिमण्डलसिक्खापदवण्णना
सेखियेसु पठमे परिमण्डलन्ति समन्ततो मण्डलम्। सिक्खा करणीयाति ‘‘एवं निवासेस्सामी’’ति आरामेपि अन्तरघरेपि सब्बत्थ सिक्खा कातब्बा, एत्थ च यस्मा वत्तक्खन्धके वुत्तवत्तानिपि सिक्खितब्बत्ता सेखियानेव होन्ति, तस्मा पाराजिकादीसु विय परिच्छेदो न कतो। चारित्तविनयदस्सनत्थञ्च ‘‘यो पन भिक्खु ओलम्बेन्तो निवासेय्य, दुक्कट’’न्ति एवं आपत्तिनामेन अवत्वा ‘‘सिक्खा करणीया’’ति एवं सब्बसिक्खापदेसु पाळि आरोपिता, पदभाजने (पाचि॰ ५७६) पन ‘‘आपत्ति दुक्कटस्सा’’ति वुत्तत्ता सब्बत्थ अनादरियकरणे दुक्कटं वेदितब्बम्।
इदानि परिमण्डलन्ति एत्थ नाभिमण्डलं पटिच्छादेत्वा जाणुमण्डलस्स हेट्ठा जङ्घट्ठिकतो पट्ठाय अट्ठङ्गुलमत्तं निवासनं ओतारेत्वा निवासेन्तेन परिमण्डलं निवत्थं नाम होति, एवं अनिवासेत्वा अनादरियेन पुरतो वा पच्छतो वा ओलम्बेत्वा निवासेन्तस्स दुक्कटम्। न केवलञ्च तस्सेव, ये चञ्ञे ‘‘तेन खो पन समयेन छब्बग्गिया गिहिनिवत्थं निवासेन्ति, हत्थिसोण्डकं मच्छवालकं चतुक्कण्णकं तालवण्टकं सतवलिकं निवासेन्ति, संवल्लियं निवासेन्ती’’ति खन्धके (चूळव॰ २८०) निवासनदोसा वुत्ता, तथा निवासेन्तस्सपि दुक्कटमेव।
तत्थ हत्थिसोण्डकं नाम नाभिमूलतो हत्थिसोण्डसण्ठानं ओलम्बकं कत्वा निवत्थं चोळिकइत्थीनं निवासनं विय। मच्छवालकं नाम एकतोदसन्तं एकतो पासन्तं ओलम्बेत्वा निवत्थम्। चतुक्कण्णकं नाम उपरि द्वे, हेट्ठतो द्वेति एवं चत्तारो कण्णे दस्सेत्वा निवत्थम्। तालवण्टकं नाम तालवण्टाकारेन साटकं ओलम्बेत्वा निवत्थम्। सतवलिकं नाम दीघसाटकं अनेकक्खत्तुं ओभुजित्वा ओवट्टिकं करोन्तेन निवत्थं, वामदक्खिणपस्सेसु वा निरन्तरं वलियो दस्सेत्वा निवत्थम्। सचे पन जाणुतो पट्ठाय एका वा द्वे वा वलियो पञ्ञायन्ति, वट्टति। संवल्लियन्ति मल्लकम्मकारादीहि विय कच्छं बन्धित्वा निवत्थम्। एवं निवासेतुं गिलानस्सापि मग्गप्पटिपन्नस्सापि न वट्टति। यम्पि मग्गं गच्छन्ता एकं वा द्वे वा कण्णे उक्खिपित्वा अन्तरवासकस्स उपरि लग्गन्ति, अन्तो वा एकं कासावं तथा निवासेत्वा बहि अपरं निवासेन्ति, सब्बं न वट्टति।
गिलानो पन अन्तोकासावस्स ओवट्टिकं दस्सेत्वा अपरं उपरि निवासेतुं लभति, अगिलानेन द्वे निवासेन्तेन सगुणं कत्वा निवासेतब्बानि। इति इमं खन्धके पटिक्खित्तञ्च ओलम्बकञ्च सब्बं विवज्जेत्वा वुत्तलक्खणसम्पन्नं निब्बिकारं परिमण्डलं निवासेतब्बं, तथा अनिवासेत्वा यंकिञ्चि विकारं करोन्तस्स दुक्कटम्।
‘‘निदानं पुग्गलं वत्थु’’न्तिआदिके (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना ) पन विनिच्छये सुरुसुरुकारकं कोसम्बियं पञ्ञत्तं, सामिसेन हत्थेन पानीयथालकससित्थकपत्तधोवनपटिसंयुत्तद्वयं भग्गेसु सम्बहुले भिक्खू आरब्भ, सेसानि सब्बानेव सावत्थियं छब्बग्गिये आरब्भ ओलम्बेत्वा निवासनादिवत्थुस्मिं पञ्ञत्तानि। सूपोदनविञ्ञत्तियं धम्मदेसनादीसु च गिलानवसेन एका अनुपञ्ञत्ति, सब्बानि साधारणपञ्ञत्तियो, अनाणत्तिकानि, सब्बेसु दुक्कटमेव, अञ्ञो आपत्तिभेदो नत्थि, विपत्तिविचारणा वुत्तायेव, समुट्ठानादीनि सब्बेसं अवसाने दस्सयिस्साम। अनापत्तिमत्तं पन अङ्गञ्च सब्बत्थ वत्तब्बं, तयिदं वुच्चति। इमस्मिं ताव सिक्खापदे असञ्चिच्च, अस्सतिया, अजानन्तस्स, गिलानस्स, आपदासु, उम्मत्तकादीनञ्च अनापत्ति।
तत्थ असञ्चिच्चाति ‘‘अपरिमण्डलं निवासेस्सामी’’ति एवं असञ्चिच्च, अथ खो ‘‘परिमण्डलंयेव निवासेस्सामी’’ति विरज्झित्वा अपरिमण्डलं निवासेन्तस्स अनापत्ति। अस्सतियाति अञ्ञाविहितस्सापि तथा निवासेन्तस्स अनापत्ति। अजानन्तस्साति परिमण्डलं निवासेतुं अजानन्तस्स अनापत्ति, अपिच निवासनवत्तं उग्गहेतब्बम्। यो पन सुक्खजङ्घो वा होति महापिण्डिकमंसो वा, तस्स सारुप्पत्थाय अट्ठङ्गुलाधिकम्पि ओतारेत्वा निवासेतुं वट्टति। गिलानस्साति यस्स जङ्घाय वा पादे वा वणो होति, तस्स उक्खिपित्वा वा ओतारेत्वा वा निवासेतुं वट्टति। आपदासूति वाळा वा चोरा वा अनुबन्धन्ति, एवरूपासु आपदासु अनापत्ति । उम्मत्तकादयो वुत्तनया एव। अनादरियं, अनापत्तिकारणाभावो, अपरिमण्डलनिवासनन्ति इमानेत्थ तीणि अङ्गानि। यथा चेत्थ, एवं सब्बत्थ पुरिमानि द्वे तत्थ तत्थ वुत्तप्पटिपक्खकरणञ्चाति तीणियेव होन्ति, तस्मा इतो परं तानिपि अवत्वा अनापत्तिमत्तमेव वक्खामाति।
२. दुतियपरिमण्डलसिक्खापदवण्णना
दुतिये ‘‘न, भिक्खवे, गिहिपारुतं पारुपितब्ब’’न्ति (चूळव॰ २८०) एवं पटिक्खित्तं गिहिपारुतं अपारुपित्वा उभो कण्णे समं कत्वा पारुपनं परिमण्डलपारुपनं नाम, तत्थ यंकिञ्चि सेतपटपारुतं परिब्बाजकपारुतं एकसाटकपारुतं सुरासोण्डपारुतं अन्तेपुरिकपारुतं महाजेट्ठपारुतं कुटिप्पवेसकपारुतं ब्राह्मणपारुतं पाळिकारकपारुतन्ति एवमादि परिमण्डललक्खणतो अञ्ञथा पारुतं, सब्बमेतं गिहिपारुतं नाम। तस्मा यथा सेतपटा अड्ढपालकनिगण्ठा पारुपन्ति, यथा च एकच्चे परिब्बाजका उरं विवरित्वा द्वीसु अंसकूटेसु पावुरणं ठपेन्ति, यथा च एकसाटका मनुस्सा निवत्थसाटकस्स एकेन अन्तेन पिट्ठिं पारुपित्वा उभो कण्णे उभोसु अंसकूटेसु ठपेन्ति, यथा च सुरासोण्डादयो साटकेन गीवं परिक्खिपित्वा उभो अन्ते उरे वा ओलम्बेन्ति, पिट्ठियं वा खिपन्ति, यथा च अन्तेपुरिकायो अक्खितारकमत्तं दस्सेत्वा ओगुण्ठितं पारुपन्ति, यथा च महाजेट्ठा दीघसाटकं निवासेत्वा तस्सेव एकेनन्तेन सकलसरीरं पारुपन्ति, यथा च कस्सका खेत्तकुटिं पविसन्ता साटकं पलिवेठेत्वा उपकच्छके पक्खिपित्वा तस्सेव एकेनन्तेन सरीरं पारुपन्ति, यथा च ब्राह्मणा उभिन्नं उपकच्छकानं अन्तरे साटकं पवेसेत्वा अंसकूटेसु पक्खिपन्ति, यथा च पाळिकारको भिक्खु एकंसपारुपनेन पारुतं वामबाहुं विवरित्वा चीवरं अंसकूटे आरोपेति, एवं अपारुपित्वा सब्बेपि एते, अञ्ञे च एवरूपे पारुपनदोसे वज्जेत्वा निब्बिकारं परिमण्डलं पारुपितब्बम्। तथा अपारुपित्वा आरामे वा अन्तरघरे वा अनादरेन यंकिञ्चि विकारं करोन्तस्स दुक्कटं, अनापत्ति पुरिमसदिसायेव, यथा चेत्थ, एवं सब्बत्थ। यत्थ पन विसेसो भविस्सति, तत्थ वक्खामाति।
३-४. सुप्पटिच्छन्नसिक्खापदवण्णना
ततिये सुप्पटिच्छन्नोति सुट्ठु पटिच्छन्नो, गण्ठिकं पटिमुञ्चित्वा अनुवातन्तेन गीवं पटिच्छादेत्वा उभो कण्णे समं कत्वा पटिसङ्घरित्वा याव मणिबन्धं पटिच्छादेत्वा अन्तरघरे गमिस्सामीति अत्थो, तथा अकत्वा पन जाणुं वा उरं वा विवरित्वा गच्छन्तस्स दुक्कटम्।
चतुत्थे गलवाटकतो पट्ठाय सीसं, मणिबन्धतो पट्ठाय हत्थे, पिण्डिकमंसतो पट्ठाय पादे विवरित्वा सेसं छादेत्वा निसिन्नो सुप्पटिच्छन्नो नाम होति, एत्थ पन वासूपगतस्स अनापत्ति।
५-६. सुसंवुतसिक्खापदवण्णना
पञ्चमे सुसंवुतोति हत्थं वा पादं वा अकीळापेन्तो सुविनीतोति अत्थो। छट्ठेपि एसेव नयो।
७-८. ओक्खित्तचक्खुसिक्खापदवण्णना
सत्तमे ओक्खित्तचक्खूति हेट्ठा खित्तचक्खु हुत्वा पुरतो युगमत्तं भूमिभागं पेक्खमानो, एकस्मिं पन ठाने ठत्वा हत्थिअस्सादिपरिस्सयाभावं ओलोकेतुं वट्टति। अट्ठमेपि एसेव नयो।
९-१०. उक्खित्तकसिक्खापदवण्णना
नवमे उक्खित्तकायाति उक्खेपेन, इत्थम्भूतलक्खणे करणवचनं, एकतो वा उभतो वा उक्खित्तचीवरो हुत्वाति अत्थो, अन्तो इन्दखीलतो पट्ठाय एवं न गन्तब्बम्।
दसमे निसिन्नकाले धमकरणं नीहरन्तेनापि चीवरं अनुक्खिपित्वाव नीहरितब्बं, वासूपगतस्स पन अनापत्ति।
११-१२. उज्जग्घिकसिक्खापदवण्णना
एकादसमे उज्जग्घिकायाति महाहसितं हसन्तोति अत्थो। इधापि हि इत्थम्भूतलक्खणेयेव करणवचनम्।
द्वादसमेपि एसेव नयो। उभयत्थ हसनीयस्मिं वत्थुस्मिं मिहितमत्तं करोन्तस्स अनापत्ति।
१३-१४. उच्चसद्दसिक्खापदवण्णना
तेरसमे अप्पसद्दोति न उच्चासद्दमहासद्दो हुत्वा। चुद्दसमेपि एसेव नयो। अयं पनेत्थ अप्पसद्दतापरिच्छेदो – सचे द्वादसहत्थे गेहे आदिम्हि सङ्घत्थेरो, मज्झे दुतियत्थेरो , अन्ते ततियत्थेरोति एवं निसिन्नेसु यं सङ्घत्थेरो दुतियत्थेरेन सद्धिं मन्तेति, दुतियत्थेरो च तस्स सद्दं सुणाति, कथञ्च ववत्थपेति। ततियत्थेरो पन सद्दमेव सुणाति, कथं न ववत्थपेति, एत्तावता अप्पसद्दो होति। सचे पन ततियत्थेरो कथञ्च ववत्थपेति, महासद्दो नाम होति।
१५…पे॰…२०. कायप्पचालकादिसिक्खापदवण्णना
इतो परेसु छसु कायप्पचालकन्ति कायं चालेत्वा चालेत्वा, एस नयो सब्बत्थ। तस्मा कायादीनि पग्गहेत्वा निच्चलानि उजुकानि ठपेत्वा गन्तब्बञ्चेव निसीदितब्बञ्च, निसीदनप्पटिसंयुत्तेसु तीसु वासूपगतस्स अनापत्ति।
२१-२२. खम्भकतसिक्खापदवण्णना
एकवीसद्वावीसेसु खम्भकतोति कटियं हत्थं ठपेत्वा कतखम्भो।
२३-२४. ओगुण्ठितसिक्खापदवण्णना
तेवीसचतुवीसेसु ओगुण्ठितोति ससीसं पारुतो।
२५. उक्कुटिकसिक्खापदवण्णना
पञ्चवीसे उक्कुटिका वुच्चति पण्हियो उक्खिपित्वा अग्गपादेहेव, अग्गपादे वा उक्खिपित्वा पण्हीहियेव भूमियं फुसन्तस्स गमनं, करणवचनं पनेत्थ वुत्तलक्खणमेव।
२६. पल्लत्थिकसिक्खापदवण्णना
छब्बीसे न पल्लत्थिकायाति हत्थपल्लत्थिकाय वा दुस्सपल्लत्थिकाय वा न निसीदितब्बम्। अनादरेन निसीदन्तस्स दुक्कटं, वासूपगतस्स पन इधापि पुरिमेसु च द्वावीसचतुवीसेसु अनापत्ति।
छब्बीसतिसारुप्पसिक्खापदवण्णना निट्ठिता।
२७. सक्कच्चपटिग्गहणसिक्खापदवण्णना
भोजनप्पटिसंयुत्तेसु पठमे सक्कच्चन्ति सतिं उपट्ठापेत्वा।
२८. पत्तसञ्ञीपटिग्गहणसिक्खापदवण्णना
दुतिये पत्ते सञ्ञा पत्तसञ्ञा, सा अस्स अत्थीति पत्तसञ्ञी, अत्तनो भाजने उपनिबद्धसञ्ञी हुत्वाति अत्थो।
२९. समसूपकपटिग्गहणसिक्खापदवण्णना
ततिये समसूपको नाम यत्थ मुग्गमासेहि वा कुलत्थादीहि वा कतो हत्थहारियो सूपो भत्तस्स चतुत्थभागप्पमाणो होति, ततो हि अधिकं गण्हन्तस्स दुक्कटम्। ठपेत्वा पन सूपं अवसेसा सब्बापि सूपेय्यब्यञ्जनविकति रसरसो नाम होति, तस्मिं रसरसे, ञातकानं वा पवारितानं वा अञ्ञस्सत्थाय वा अत्तनो धनेन वा इध अनापत्ति।
३०…पे॰…३२. समतित्तिकसिक्खापदवण्णना
चतुत्थे समतित्तिकन्ति समपुण्णं समभरितं अधिट्ठानुपगपत्तस्स अन्तोमुखवट्टिलेखं अनतिक्कमित्वा रचितम्। पिण्डपातन्ति यंकिञ्चि यावकालिकम्। अनधिट्ठानुपगे पन यावकालिकं यामकालिकादीनि च यत्थकत्थचि थूपीकतानिपि वट्टन्ति, यं पन द्वीसु पत्तेसु गहेत्वा एकं पूरेत्वा विहारं हरति, यं वा पक्खिपियमानं पूवउच्छुक्खण्डफलाफलादि हेट्ठा ओरोहति , तक्कोलवटंसकादयो वा उपरि ठपेत्वा दिय्यन्ति, यञ्च पण्णे वा थालके वा पक्खिपित्वा पत्तमत्थके ठपितं होति, न तं थूपीकतं नाम, तस्मा तं सब्बं वट्टति। इध पन गिलानस्सापि अनापत्ति नत्थि, तस्मा तेनपि समतित्तिकोयेव गहेतब्बो। सब्बत्थ पन पटिग्गहेतुमेव न वट्टति, पटिग्गहितं पन सुप्पटिग्गहितं परिभुञ्जितुं वट्टति। पञ्चमछट्ठानि वुत्तनयानेव।
३३-३४. सपदानसिक्खापदवण्णना
सत्तमे सपदानन्ति तत्थ तत्थ ओधिं अकत्वा अनुपटिपाटिया। यो पन अञ्ञेसं वा देन्तो, अञ्ञभाजने वा आकिरन्तो ततो ततो ओमसति, तस्स, उत्तरिभङ्गञ्च उप्पटिपाटिया गण्हन्तस्सापि इध अनापत्ति। अट्ठमं वुत्तनयमेव।
३५. थूपकतसिक्खापदवण्णना
नवमे थूपकतोति मत्थकतो वेमज्झतोति अत्थो। यो पन परित्तके सेसे एकतो सङ्कड्ढित्वा ओमद्दित्वा भुञ्जति, तस्सापि अनापत्ति।
३६. ओदनप्पटिच्छादनसिक्खापदवण्णना
दसमे यस्स भत्तसामिका माघातसमयादीसु ब्यञ्जनं पटिच्छादेत्वा देन्ति, यो च न भिय्योकम्यताय पटिच्छादेति, तेसं अनापत्ति, गिलानस्स पन अनागतत्ता आपत्तियेव।
३७. सूपोदनविञ्ञत्तिसिक्खापदवण्णना
एकादसमे ञातकानं वा पवारितानं वा अञ्ञस्सत्थाय अत्तनो धनेनाति इदं अनापत्तियं अधिकम्।
३८. उज्झानसञ्ञीसिक्खापदवण्णना
द्वादसमे उज्झाने सञ्ञा उज्झानसञ्ञा, सा अस्स अत्थीति उज्झानसञ्ञी। इधापि गिलानो न मुच्चति, ‘‘दस्सामी’’ति वा, ‘‘दापेस्सामी’’ति वा ओलोकेन्तस्स पन, न उज्झानसञ्ञिस्स च अनापत्ति।
३९. कबळसिक्खापदवण्णना
तेरसमे नातिमहन्तन्ति मयूरण्डं अतिमहन्तं, कुक्कुटण्डं अतिखुद्दकं, तेसं वेमज्झप्पमाणम्। मूलखादनीयादिभेदे पन सब्बखज्जके फलाफले च अनापत्ति।
४०. आलोपसिक्खापदवण्णना
चुद्दसमे परिमण्डलन्ति अदीघम्। इध पन खज्जकफलाफलेहि सद्धिं उत्तरिभङ्गेपि अनापत्ति।
४१-४२. अनाहटसिक्खापदवण्णना
पन्नरसमे अनाहटेति अनाहरिते, मुखद्वारं असम्पत्तेति अत्थो। सोळसमे सब्बहत्थन्ति सकलं हत्थम्।
४३. सकबळसिक्खापदवण्णना
सत्तरसमे सकबळेनाति एत्थ यत्तकेन वचनं अपरिपुण्णं होति, तत्तके सति कथेन्तस्स आपत्ति। यो पन धम्मं कथेन्तो हरिटकादीनि मुखे पक्खिपित्वा कथेति, यत्तकेन वचनं अपरिपुण्णं न होति, तत्तके मुखम्हि सति वट्टति।
४४. पिण्डुक्खेपकसिक्खापदवण्णना
अट्ठारसमे पिण्डुक्खेपकन्ति पिण्डं उक्खिपित्वा उक्खिपित्वा, इधापि खज्जकफलाफलेसु अनापत्ति।
४५. कबळावच्छेदकसिक्खापदवण्णना
एकूनवीसतिमे कबळावच्छेदकन्ति कबळं अवच्छिन्दित्वा अवच्छिन्दित्वा, इध खज्जकफलाफलेहि सद्धिं उत्तरिभङ्गेपि अनापत्ति।
४६. अवगण्डकारकसिक्खापदवण्णना
वीसतिमे अवगण्डकारकन्ति मक्कटो विय गण्डे कत्वा कत्वा, इध फलाफलमत्तके अनापत्ति।
४७. हत्थनिद्धुनकसिक्खापदवण्णना
एकवीसतिमे हत्थनिद्धुनकन्ति हत्थं निद्धुनित्वा निद्धुनित्वा, अनापत्तियं पनेत्थ ‘‘कचवरं छड्डेन्तो हत्थं निद्धुनाती’’ति (पाचि॰ ६२३) इदं अधिकम्।
४८. सित्थावकारकसिक्खापदवण्णना
द्वावीसतिमे सित्थावकारकन्ति सित्थानि अवकिरित्वा अवकिरित्वा, इधापि ‘‘कचवरं छड्डेन्तो सित्थं छड्डयती’’ति (पाचि॰ ६२३) इदं अनापत्तियं अधिकम्।
४९. जिव्हानिच्छारकसिक्खापदवण्णना
तेवीसतिमे जिव्हानिच्छारकन्ति जिव्हं निच्छारेत्वा निच्छारेत्वा।
५०-५१. चपुचपुकारकसिक्खापदवण्णना
चतुवीसतिमे चपुचपुकारकन्ति चपु चपूति एवं सद्दं कत्वा कत्वा। पञ्चवीसतिमेपि एसेव नयो।
५२…पे॰…५४. हत्थनिल्लेहकादिसिक्खापदवण्णना
छब्बीसतिमे हत्थनिल्लेहकन्ति हत्थं निल्लेहित्वा निल्लेहित्वा। भुञ्जन्तेन हि अङ्गुलिमत्तम्पि निल्लेहितुं न वट्टति। घनयागुफाणितपायासादिके पन अङ्गुलीहि गहेत्वा अङ्गुलियो मुखे पवेसेत्वा भुञ्जितुं वट्टति, सत्तवीसतिमअट्ठवीसतिमेसुपि एसेव नयो। तस्मा एकङ्गुलियापि पत्तो न निल्लेहितब्बो, एकओट्ठोपि च जिव्हाय न निल्लेहितब्बो, ओट्ठमंसेहि एव पन गहेत्वा अन्तो पवेसेतुं वट्टति।
५५. सामिससिक्खापदवण्णना
एकूनतिंसतिमे न सामिसेनाति एतं पटिकूलवसेन पटिक्खित्तं, तस्मा सङ्घिकम्पि पुग्गलिकम्पि गिहिसन्तकम्पि अत्तनो सन्तकम्पि सङ्खोपि सरावकम्पि थालकम्पि न गहेतब्बमेव, गण्हन्तस्स दुक्कटम्। सचे पन हत्थस्स एकदेसो आमिसमक्खितो न होति, तेन पदेसेन गहेतुं वट्टति, इध ‘‘धोविस्सामीति वा, धोवापेस्सामीति वा पटिग्गण्हाती’’ति (पाचि॰ ६३१) इदं अनापत्तियं अधिकम्।
५६. ससित्थकसिक्खापदवण्णना
तिंसतिमे ‘‘उद्धरित्वा वा भिन्दित्वा वा पटिग्गहे वा नीहरित्वा वा छड्डेती’’ति इदं अनापत्तियं अधिकम्। तत्थ उद्धरित्वा वाति सित्थानि उदकतो उद्धरित्वा, एकस्मिं ठाने रासिं कत्वा उदकं छड्डेति। भिन्दित्वा वाति सित्थानि भिन्दित्वा उदकगतिकानि कत्वा छड्डेति। पटिग्गहे वाति पटिग्गहेन पटिच्छन्तानं पटिग्गहे छड्डेति। नीहरित्वाति बहि नीहरित्वा छड्डेति, एवं छड्डेन्तस्स अनापत्ति।
तिंसभोजनप्पटिसंयुत्तसिक्खापदवण्णना निट्ठिता।
५७. छत्तपाणिसिक्खापदवण्णना
धम्मदेसनापटिसंयुत्तेसु पठमे यंकिञ्चि छत्तं पाणिम्हि अस्साति छत्तपाणि। सो तं छत्तं यत्थकत्थचि सरीरावयवे ठपेत्वापि याव हत्थेन न मुञ्चति, तावस्स धम्मं देसेतुं न वट्टति। सचे पनस्स अञ्ञो छत्तं धारेति, पस्से वा ठितं होति, हत्थतो अपगतमत्ते छत्तपाणि नाम न होति, तस्स देसेतुं वट्टति। धम्मपरिच्छेदो चेत्थ पदसोधम्मे वुत्तनयेनेव वेदितब्बो।
५८-५९. दण्डपाणिसिक्खापदवण्णना
दुतिये दण्डो नाम मज्झिमस्स पुरिसस्स चतुहत्थप्पमाणो, दण्डपाणिभावो पनस्स छत्तपाणिम्हि वुत्तनयेनेव वेदितब्बो। ततियेपि एसेव नयो। असिं सन्नहित्वा ठितोपि हि सत्थपाणिसङ्ख्यं न गच्छति।
६०. आवुधपाणिसिक्खापदवण्णना
चतुत्थे सब्बापि धनुविकति सद्धिं सरविकतिया आवुधन्ति वेदितब्बा, तस्मा सद्धिं वा सरेन धनुं गहेत्वा, सुद्धधनुं वा सुद्धसरं वा सजियधनुं वा निज्जियधनुं वा गहेत्वा ठितस्स वा निसिन्नस्स वा धम्मं देसेतुं न वट्टति। सचे पनस्स धनु खन्धेपि पटिमुक्कं होति, याव न गण्हाति, ताव वट्टति।
६१-६२. पादुकसिक्खापदवण्णना
पञ्चमे पादुकारुळ्हस्साति छत्तदण्डके अङ्गुलन्तरिकं अप्पवेसेत्वा केवलं अक्कन्तस्स वा, पवेसेत्वा ठानवसेन पटिमुक्कस्स वा। छट्ठेपि एसेव नयो। इध पन य्वायं पण्हिकबन्धं ओमुञ्चित्वा ठानवसेन ‘‘ओमुक्को’’ति वुच्चति, तस्सापि न वट्टति।
६३. यानसिक्खापदवण्णना
सत्तमे सचेपि द्वीहि जनेहि हत्थसङ्घाटेन गहितो, साटके वा ठपेत्वा वंसेन वय्हति, अयुत्ते वा वय्हादिके याने विसङ्खरित्वा वा ठपिते चक्कमत्तेपि निसिन्नो होति, यानगतोत्वेव सङ्खं गच्छति। सचे पन द्वेपि एकयाने निसिन्ना होन्ति, वट्टति। विसुं निसिन्नेसुपि उच्चे याने निसिन्नेन नीचे निसिन्नस्स देसेतुं वट्टति, समप्पमाणेपि वट्टति, तथा पुरिमे निसिन्नेन पच्छिमे निसिन्नस्स। पच्छिमे पन उच्चतरेपि निसिन्नेन देसेतुं न वट्टति।
६४. सयनसिक्खापदवण्णना
अट्ठमे सयनगतस्साति अन्तमसो कटसारकेपि पकतिभूमियम्पि निपन्नस्स उच्चेपि मञ्चे वा पीठे वा भूमिप्पदेसे वा ठितेन निसिन्नेन वा देसेतुं न वट्टति। सयनगतेन पन सयनगतस्स उच्चतरे वा समप्पमाणे वा निपन्नेन देसेतुं वट्टति। निपन्नेन पन ठितस्स वा निसिन्नस्स वा निपन्नस्स वा, निसिन्नेन च ठितस्स वा निसिन्नस्स वा, ठितेन ठितस्सेव वट्टति।
६५. पल्लत्थिकसिक्खापदवण्णना
नवमे हत्थपल्लत्थिकादीसु याय कायचि निसिन्नस्स देसेतुं न वट्टति।
६६. वेठितसिक्खापदवण्णना
दसमे वेठितसीसस्साति दुस्सवेठेन वा मोळिआदीहि वा यथा केसन्तो न दिस्सति, एवं वेठितसीसस्स, तेनेवस्स अनापत्तियं ‘‘केसन्तं विवरापेत्वा देसेती’’ति (पाचि॰ ६४३) वुत्तम्।
६७. ओगुण्ठितसिक्खापदवण्णना
एकादसमे ओगुण्ठितसीसस्साति ससीसं पारुतस्स, अनापत्तियं पनेत्थ ‘‘सीसं विवरापेत्वा देसेती’’ति (पाचि॰ ६४४) अधिकम्।
६८. छमासिक्खापदवण्णना
द्वादसमे छमायं निसीदित्वाति भूमियं निसीदित्वा। आसनेति अन्तमसो वत्थम्पि तिणानिपि सन्थरित्वा निसिन्नस्स।
६९. नीचासनसिक्खापदवण्णना
तेरसमे उच्चे आसनेति अन्तमसो भूमिप्पदेसेपि उन्नतप्पदेसे निसिन्नस्स।
७०. ठितसिक्खापदवण्णना
चुद्दसमे न ठितो निसिन्नस्साति सचे थेरस्स उपट्ठानं गन्त्वा ठितं दहरं आसने निसिन्नो महाथेरो पञ्हं पुच्छति, न कथेतब्बम्। गारवेन पन थेरं ‘‘उट्ठहित्वा पुच्छा’’ति वत्तुं न सक्का, तस्मा ‘‘पस्से ठितस्स भिक्खुनो कथेस्सामी’’ति कथेतुं वट्टति।
७१. पच्छतोगमनसिक्खापदवण्णना
पन्नरसमे सचे पुरतो गच्छन्तो पञ्हं पुच्छति, तस्स तं अकथेत्वा ‘‘पच्छिमस्स भिक्खुनो कथेस्सामी’’ति कथेतब्बम्। सद्धिं उग्गहितधम्मं पन सज्झायितुं, समधुरेन वा गच्छन्तस्स कथेतुं वट्टति।
७२. उप्पथेनगमनसिक्खापदवण्णना
सोळसमे न उप्पथेनाति एत्थ सचे द्वेपि सकटमग्गस्मिं एकेकचक्कपथेन वा उप्पथेन वा समधुरं गच्छन्ति, वट्टति।
७३. ठितोउच्चारसिक्खापदवण्णना
सत्तरसमे ‘‘असञ्चिच्चा’’ति अनापत्तियं सचे पटिच्छन्नट्ठानं गच्छन्तस्स सहसा उच्चारो वा पस्सावो वा निक्खमति, असञ्चिच्च कतो नाम होति।
७४. हरितेउच्चारसिक्खापदवण्णना
अट्ठारसमे यम्पि जीवमानरुक्खस्स मूलं पथवियं दिस्समानं गच्छति, साखा वा भूमिलग्गा गच्छति, सब्बं हरितसङ्खातमेव। खन्धे निसीदित्वा पन अप्पहरितट्ठाने पातेतुं वट्टति। सचे अप्पहरितट्ठानं ओलोकेन्तस्सेव सहसा निक्खमति, गिलानट्ठाने ठितो होति, ‘‘अप्पहरिते कतो हरितं ओत्थरती’’ति (पाचि॰ ६५२) इदमेत्थ अनापत्तियं अधिकम्। तत्थ सचेपि अप्पहरितं अलभन्तेन तिणण्डुपकं वा पललण्डुपकं वा ठपेत्वा कतो पच्छा हरितं ओत्थरति, वट्टतियेव। खेळेन चेत्थ सिङ्घाणिकापि सङ्गहिता।
७५. उदकेउच्चारसिक्खापदवण्णना
एकूनवीसतिमे न उदकेति एतं परिभोगउदकमेव सन्धाय वुत्तं, वच्चकुटिसमुद्दादिउदकेसु पन अपरिभोगेसु अनापत्ति। देवे वस्सन्ते समन्ततो उदकोघे जाते अनुदकट्ठानं अलभन्तेन उदके कातुं वट्टति, इधापि ‘‘थले कतो उदकं ओत्थरती’’ति (पाचि॰ ६५४) इदं अनापत्तियं अधिकं, सेसं सब्बसिक्खापदेसु उत्तानमेव।
समुट्ठानादिदीपनत्थाय पनेत्थ इदं पकिण्णकं – उज्जग्घिकउच्चासद्दप्पटिसंयुत्तानि चत्तारि, सकबळेन मुखेन ब्याहरणं एकं, छमानीचासननिसिन्नठितपच्छतोगमनउप्पथगमनप्पटिसंयुत्तानि पञ्चाति इमानि दस सिक्खापदानि समनुभासनसमुट्ठानानि, एकेकमेत्थ किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनम्। सूपोदनविञ्ञत्तिसिक्खापदं थेय्यसत्थसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनम्। छत्तपाणिदण्डपाणिसत्थपाणिआवुधपाणिपादुकाउपाहनयानसयनपल्लत्थिकवेठितओगुण्ठितनामकानि एकादस धम्मदेसनासमुट्ठानानि, किरियाकिरियानि, सञ्ञाविमोक्खानि, सचित्तकानि, लोकवज्जानि, वचीकम्मानि, अकुसलचित्तानि, दुक्खवेदनानि। सेसानि तेपण्णास पठमपाराजिकसमउट्ठानादिभेदानीति।
एकूनवीसतिधम्मदेसनापटिसंयुत्तसिक्खापदवण्णना निट्ठिता।
कङ्खावितरणिया पातिमोक्खवण्णनाय
सेखियवण्णना निट्ठिता।
अधिकरणसमथवण्णना
अधिकरणसमथेसु सत्ताति तेसं गणनपरिच्छेदो। अधिकरणानि समेन्ति वूपसमेन्तीति अधिकरणसमथा। उद्देसं आगच्छन्तीति आपत्ताधिकरणसङ्खातासु च अवसेसाधिकरणत्तयपच्चयासु च आपत्तीसु परिसुद्धभावं पुच्छनत्थं उद्दिसितब्बतं आगच्छन्ति। उप्पन्नुप्पन्नानन्ति उप्पन्नानं उप्पन्नानम्। अधिकरणानन्ति विवादाधिकरणं अनुवादाधिकरणं आपत्ताधिकरणं किच्चाधिकरणन्ति इमेसं चतुन्नम्। समथाय वूपसमायाति समनत्थञ्चेव वूपसमनत्थञ्च सम्मुखाविनयो दातब्बो…पे॰… तिणवत्थारकोति इमे सत्त समथा दातब्बा। तत्रायं विनिच्छयो – अधिकरणेसु ताव ‘‘धम्मो’’ति वा, ‘‘अधम्मो’’ति वा अट्ठारसहि वत्थूहि विवदन्तानं भिक्खूनं यो विवादो, इदं विवादाधिकरणं नाम। सीलविपत्तिया वा आचारदिट्ठिआजीवविपत्तिया वा अनुवदन्तानं यो अनुवादो उपवदना चेव चोदना च, इदं अनुवादाधिकरणं नाम। मातिकाय आगता पञ्च, विभङ्गे द्वेति सत्तपि आपत्तिक्खन्धा आपत्ताधिकरणं , नाम। यं सङ्घस्स अपलोकनादीनं चतुन्नं कम्मानं करणं, इदं किच्चाधिकरणं नाम।
तत्थ विवादाधिकरणं (चूळव॰ २२८) द्वीहि समथेहि सम्मति सम्मुखाविनयेन च येभुय्यसिकाय च, सम्मुखाविनयेनेव सम्ममानं यस्मिं विहारे उप्पन्नं, तस्मिंयेव वा, अञ्ञत्थ वूपसमेतुं गच्छन्तानं अन्तरामग्गे वा, यत्थ गन्त्वा सङ्घस्स निय्यातितं, तत्थ सङ्घेन वा वूपसमेतुं असक्कोन्ते तत्थेव उब्बाहिकाय सम्मतपुग्गलेहि वा विनिच्छितं सम्मति, एवं सम्ममाने च पन तस्मिं या सङ्घसम्मुखता धम्मसम्मुखता विनयसम्मुखता पुग्गलसम्मुखता अयं सम्मुखाविनयो नाम। तत्थ च कारकसङ्घस्स सङ्घसामग्गिवसेन सम्मुखीभावो सङ्घसम्मुखता, समेतब्बस्स वत्थुनो भूतता धम्मसम्मुखता, यथा तं समेतब्बं, तथेवस्स समनं विनयसम्मुखता, यो च विवदति, येन च विवदति, तेसं उभिन्नं अत्थपच्चत्थिकानं सम्मुखीभावो पुग्गलसम्मुखता। उब्बाहिकाय वूपसमने पनेत्थ सङ्घसम्मुखता परिहायति, एवं ताव सम्मुखाविनयेनेव सम्मति।
सचे पनेवम्पि न सम्मति, अथ नं उब्बाहिकाय सम्मता भिक्खू ‘‘न मयं सक्कोम वूपसमेतु’’न्ति सङ्घस्सेव निय्यातेन्ति, ततो सङ्घो पञ्चङ्गसमन्नागतं भिक्खुं सलाकग्गाहापकं सम्मन्नित्वा तेन गुळ्हकविवट्टकसकण्णजप्पकेसु तीसु सलाकग्गाहेसु अञ्ञतरवसेन सलाकं गाहेत्वा सन्निपतितपरिसाय धम्मवादीनं येभुय्यताय यथा ते धम्मवादिनो वदन्ति, एवं वूपसन्तं अधिकरणं सम्मुखाविनयेन च येभुय्यसिकाय च वूपसन्तं होति। तत्थ सम्मुखाविनयो वुत्तनयो एव, यं पन येभुय्यसिककम्मस्स करणम्। अयं येभुय्यसिका नाम, एवं विवादाधिकरणं द्वीहि समथेहि सम्मति।
अनुवादाधिकरणं (चूळव॰ २३६) चतूहि समथेहि सम्मति सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च। सम्मुखाविनयेनेव सम्ममानं यो च अनुवदति, यञ्च अनुवदति, तेसं वचनं सुत्वा सचे काचि आपत्ति नत्थि, उभो खमापेत्वा, सचे अत्थि, ‘‘अयं नामेत्थ आपत्ती’’ति एवं विनिच्छितं वूपसम्मति, तत्थ सम्मुखाविनयलक्खणं वुत्तनयमेव। यदा पन खीणासवस्स भिक्खुनो अमूलिकाय सीलविपत्तिया अनुद्धंसितस्स सतिविनयं याचमानस्स सङ्घो ञत्तिचतुत्थेन कम्मेन सतिविनयं देति, तदा सम्मुखाविनयेन च सतिविनयेन च वूपसन्तं होति, दिन्ने पन सतिविनये पुन तस्मिं पुग्गले कस्सचि अनुवादो न रुहति। यदा उम्मत्तको भिक्खु उम्मादवसेन गते अस्सामणके अज्झाचारे ‘‘सरतायस्मा एवरूपिं आपत्ति’’न्ति भिक्खूहि चोदियमानो ‘‘उम्मत्तकेन मे, आवुसो, एतं कतं, नाहं तं सरामी’’ति भणन्तोपि भिक्खूहि चोदियमानोव पुन अचोदनत्थाय अमूळ्हविनयं याचति, सङ्घो चस्स ञत्तिचतुत्थेन कम्मेन अमूळ्हविनयं देति। तदा सम्मुखाविनयेन च अमूळ्हविनयेन च वूपसन्तं होति, दिन्ने पन अमूळ्हविनये पुन तस्मिं पुग्गले कस्सचि तप्पच्चया अनुवादो न रुहति।
यदा पन पाराजिकेन वा पाराजिकसामन्तेन वा चोदियमानस्स अञ्ञेनञ्ञं पटिचरतो पापुस्सन्नताय पापियस्स पुग्गलस्स ‘‘सचायं अच्छिन्नमूलो भविस्सति, सम्मा वत्तित्वा ओसारणं लभिस्सति, सचे छिन्नमूलो, सयमेवस्स नासना भविस्सती’’ति मञ्ञमानो सङ्घो ञत्तिचतुत्थेन कम्मेन तस्सपापियसिकं कम्मं करोति, तदा सम्मुखाविनयेन च तस्सपापियसिकाय च वूपसन्तं होति, एवं अनुवादाधिकरणं चतूहि समथेहि सम्मति।
आपत्ताधिकरणं (चूळव॰ २३९) तीहि समथेहि सम्मति सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च। तस्स सम्मुखाविनयेनेव वूपसमो नत्थि, यदा पन एकस्स वा भिक्खुनो, निस्सग्गियवण्णनायं वुत्तनयेन सङ्घगणमज्झेसु वा भिक्खु लहुकं आपत्तिं देसेति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च पटिञ्ञातकरणेन च वूपसम्मति। तत्थ सम्मुखाविनये ताव यो च देसेति, यस्स च देसेति, तेसं सम्मुखीभावो पुग्गलसम्मुखता, सेसं वुत्तनयमेव। पुग्गलस्स च गणस्स च देसनाकाले सङ्घसम्मुखता परिहायति।
या पनेत्थ ‘‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नो’’ति च, ‘‘पस्ससी’’ति, ‘‘आम पस्सामी’’ति च पटिञ्ञा, ताय ‘‘आयतिं संवरेय्यासी’’ति करणं पटिञ्ञातकरणं नाम। सङ्घादिसेसे परिवासादियाचना पटिञ्ञा, परिवासादीनं दानं पटिञ्ञातकरणं नाम। द्वेपक्खजाता पन भण्डनकारका भिक्खू बहुं अस्सामणकं अज्झाचारं चरित्वा पुन लज्जिधम्मे उप्पन्ने ‘‘सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं करिस्साम, सियापि तं अधिकरणं कक्खळत्थाय वाळत्थाय संवत्तेय्या’’ति अञ्ञमञ्ञं आपत्तिया कारापने दोसं दिस्वा यदा तिणवत्थारककम्मं करोन्ति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च तिणवत्थारकेन च सम्मति। तत्र हि यत्तका हत्थपासूपगता ‘‘न मेतं खमती’’ति एवं दिट्ठाविकम्मं अकत्वा निद्दम्पि ओक्कमन्ता होन्ति, सब्बेसं ठपेत्वा थुल्लवज्जञ्च गिहिप्पटिसंयुत्तञ्च सब्बापत्तियो वुट्ठहन्ति, एवं आपत्ताधिकरणं तीहि समथेहि सम्मति।
किच्चाधिकरणं (चूळव॰ २४२) एकेन समथेन सम्मति सम्मुखाविनयेनेव। इति इमानि चत्तारि अधिकरणानि यथानुरूपं इमेहि सत्तहि समथेहि सम्मन्ति, तेन वुत्तं ‘‘उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो…पे॰… तिणवत्थारको’’ति। अयमेत्थ विनिच्छयनयो, वित्थारो पन समथक्खन्धके आगतोयेव, विनिच्छयोपिस्स समन्तपासादिकायं वुत्तो।
तत्थायस्मन्ते पुच्छामि, कच्चित्थ परिसुद्धाति तेसु सत्तसु अधिकरणसमथेसु कच्चित्थ परिसुद्धा, नत्थि वो किञ्चि समथेहि वूपसमेतब्बन्ति पुच्छामि, एतेन सब्बापत्तीहि परिसुद्धभावो पुच्छितो होति।
उद्दिट्ठं खो आयस्मन्तो निदानन्तिआदि निगमनवचनम्। तत्थ एत्तकन्ति एत्तकं सिक्खापदम्। सुत्तागतन्ति सुत्ते पातिमोक्खे आगतम्। सुत्तपरियापन्नन्ति तत्थेव अन्तोगधम्। अन्वद्धमासं उद्देसं आगच्छतीति अद्धमासे अद्धमासे उपोसथवसेन उद्दिसितब्बतं आगच्छति। समग्गेहीति कायसामग्गिवसेन समग्गेहि। सम्मोदमानेहीति चित्तसामग्गिवसेन एकज्झासयताय सुट्ठु मोदमानेहि। अविवदमानेहीति अट्ठारससु विवादवत्थूसु अञ्ञतरवसेनापि अविवदमानेहि। सिक्खितब्बन्ति तं तं सिक्खापदं अवीतिक्कमन्तेहि अधिसीलसिक्खा सम्पादेतब्बा। अन्तरन्तरा पन यं न वुत्तं, तं सब्बं पुरिमे पुरिमे सिक्खापदे वुत्तत्ता चेव उत्तानत्थत्ता चाति।
अधिकरणसमथवण्णना निट्ठिता।
कङ्खावितरणिया पातिमोक्खवण्णनाय
भिक्खुपातिमोक्खवण्णना निट्ठिता।
॥ नमो तस्स भगवतो अरहतो सम्मसम्बुद्धस्स॥