सङ्घादिसेसकण्डो
इमे खो पनाति इदानि वत्तब्बानं अभिमुखीकरणम्। आयस्मन्तोति सन्निपतितानं पियवचनेन आलपनम्। तेरसाति गणनपरिच्छेदो। सङ्घादिसेसाति एवंनामका। धम्माति आपत्तियो। उद्देसं आगच्छन्तीति सरूपेन उद्दिसितब्बतं आगच्छन्ति, न निदाने विय ‘‘यस्स सिया आपत्ती’’ति साधारणवचनमत्तेन।
१. सुक्कविस्सट्ठिसिक्खापदवण्णना
संविज्जति चेतना अस्साति सञ्चेतना, सञ्चेतनाव सञ्चेतनिका, सञ्चेतना वा अस्स अत्थीति सञ्चेतनिका। सुक्कविस्सट्ठीति सुक्कस्स विस्सट्ठि, रागूपत्थम्भादीसु येन केनचि अङ्गजाते कम्मञ्ञतं पत्ते आरोग्यादीसु यंकिञ्चि अपदिसित्वा अज्झत्तरूपादीसु यत्थ कत्थचि मोचनस्सादचेतनाय निमित्ते उपक्कमन्तस्स आसयधातुनानत्ततो नीलादिवसेन (पारा॰ २३९-२४०) दसविधेसु सुक्केसु यस्स कस्सचि सुक्कस्स ठाना चावनाति अत्थो। अञ्ञत्र सुपिनन्ताति या सुपिने सुक्कविस्सट्ठि होति, तं ठपेत्वा। सङ्घादिसेसोति या अञ्ञत्र सुपिनन्ता सञ्चेतनिका सुक्कविस्सट्ठि, अयं सङ्घादिसेसो नाम आपत्तिनिकायोति अत्थो। वचनत्थो पनेत्थ सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्साति सङ्घादिसेसो। किं वुत्तं होति – इमं आपत्तिं आपज्जित्वा वुट्ठातुकामस्स यं तं आपत्तिवुट्ठानं, तस्स आदिम्हि चेव परिवासदानत्थाय, आदितो सेसे मज्झे मानत्तदानत्थाय मूलाय पटिकस्सनेन वा सह मानत्तदानत्थाय, अवसाने अब्भानत्थाय च सङ्घो इच्छितब्बो, न हेत्थ एकम्पि कम्मं विना सङ्घेन सक्का कातुम्। इति सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्साति सङ्घादिसेसोति।
सावत्थियं सेय्यसकं आरब्भ उपक्कमित्वा असुचिमोचनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र सुपिनन्ता’’ति अयमेत्थ अनुपञ्ञत्ति, असाधारणपञ्ञत्ति, अनाणत्तिकम्। सचे पन परेन अत्तनो अङ्गजाते उपक्कमं कारेत्वा मोचापेति, आपज्जतियेव। चेतेत्वा अन्तमसो आकासे कटिकम्पनेनपि निमित्ते उपक्कमन्तस्स सचे न मुच्चति, थुल्लच्चयम्। सचे पन अन्तमसो यं एका खुद्दकमक्खिका पिवेय्य, तत्तकम्पि ठानतो मुच्चति, दकसोतं अनोतिण्णेपि सङ्घादिसेसो। ठानतो पन चुतं अवस्समेव दकसोतं ओतरति, तस्मा ‘‘दकसोतं ओतिण्णमत्ते बहि निक्खन्ते वा अनिक्खन्ते वा सङ्घादिसेसो’’ति (पारा॰ अट्ठ॰ २.२३७) अट्ठकथासु वुत्तम्। अनुपक्कमन्तस्स च, अमोचनाधिप्पायस्स च, सुपिनं पस्सन्तस्स च, उम्मत्तकादीनञ्च मुत्तेपि अनापत्ति। सीलविपत्ति, चेतना, उपक्कमो , मुच्चनन्ति इमानेत्थ तीणि अङ्गानि। समुट्ठानादीनि पठमपाराजिके वुत्तसदिसानेवाति।
सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता।
२. कायसंसग्गसिक्खापदवण्णना
दुतिये ओतिण्णोति यक्खादीहि विय सत्ता अन्तो उप्पज्जन्तेन रागेन वा ओतिण्णो, कूपादीनि विय सत्ता असमपेक्खित्वा रज्जनीये ठाने रज्जन्तो सयं वा रागं ओतिण्णो, कायसंसग्गरागसमङ्गिस्सेतं अधिवचनम्। विपरिणतेन चित्तेनाति परिसुद्धभवङ्गसन्ततिसङ्खातं पकतिं विजहित्वा अञ्ञथा पवत्तेन, विरूपं वा परिणतेन यथा परिवत्तमानं विरूपं होति, एवं वुत्तरागवसेन परिवत्तेत्वा ठितेन चित्तेनाति अत्थो। मातुगामेन सद्धिन्ति तदहुजातायपि जीवमानकमनुस्सित्थिया सद्धिम्। कायसंसग्गं समापज्जेय्याति हत्थग्गहणादिकआयसम्पयोगं कायमिस्सीभावं समापज्जेय्य। हत्थग्गाहं वातिआदि पनस्स वित्थारेन अत्थदस्सनम्। तत्थ हत्थो नाम कप्परतो पट्ठाय याव अग्गनखा। वेणी नाम विनन्धित्वा वा अविनन्धित्वा वा सुद्धकेसेहि वा नीलादिवण्णसुत्तकुसुमकहापणमालासुवण्णचीरकमुत्तावळिआदीसु अञ्ञतरमिस्सेहि वा कतकेसकलापस्सेतं अधिवचनम्। वेणिग्गहणेन चेत्थ केसापि गहितायेव सद्धिं लोमेहि। इति वुत्तलक्खणस्स हत्थस्स गहणं हत्थग्गाहो, वेणिया गहणं वेणिग्गाहो। अवसेसस्स सरीरस्स परामसनं अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसनं नाम। यो तं हत्थग्गाहं वा वेणिग्गाहं वा अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसनं समापज्जेय्य, तस्स सङ्घादिसेसो नाम आपत्तिनिकायो होतीति।
सावत्थियं उदायित्थेरं आरब्भ कायसंसग्गसमापज्जनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति , अनाणत्तिकं, इत्थिया इत्थिसञ्ञिनो अन्तमसो लोमेन लोमं फुसन्तस्सापि, इत्थिया वा फुसियमानस्स सेवनाधिप्पायेन वायमित्वा फस्सं पटिजानन्तस्स सङ्घादिसेसो। एकेन पन हत्थेन गहेत्वा दुतियेन हत्थेन दिवसम्पि तत्थ तत्थ फुसन्तस्स एकाव आपत्ति, अग्गहेत्वा फुसन्तो पन सचे सीसतो याव पादा, ताव कायतो हत्थं अमोचेन्तोयेव फुसति, एकाव आपत्ति, पञ्चन्नं अङ्गुलीनं एकतो गहणेपि एकायेव। सचे पन नानित्थीनं पञ्चङ्गुलियो एकतो गण्हाति, पञ्च आपत्तियो। इत्थिया वेमतिकस्स, पण्डकपुरिसतिरच्छानगतसञ्ञिस्स च थुल्लच्चयं, तथा कायेन कायप्पटिबद्धेन, अमनुस्सित्थिपण्डकेहि च सद्धिं कायसंसग्गेपि। मनुस्सित्थिया पन कायप्पटिबद्धेन कायप्पटिबद्धादीसु, पुरिसकायफुसनादीसु च दुक्कटम्। इत्थिया फुसियमानस्स सेवनाधिप्पायस्सापि कायेन अवायमित्वा फस्सं पटिजानन्तस्स, मोक्खाधिप्पायेन इत्थिं फुसन्तस्स, असञ्चिच्च, अस्सतिया, अजानन्तस्स, असादियन्तस्स, उम्मत्तकादीनञ्च अनापत्ति। सीलविपत्ति, मनुस्सित्थी, इत्थिसञ्ञिता, कायसंसग्गरागो, तेन रागेन वायामो, हत्थग्गाहादिसमापज्जनन्ति इमानेत्थ पञ्च अङ्गानि। समुट्ठानादीनि पठमपाराजिके वुत्तसदिसानेवाति।
कायसंसग्गसिक्खापदवण्णना निट्ठिता।
३. दुट्ठुल्लवाचासिक्खापदवण्णना
ततिये ओतिण्णता च विपरिणतचित्तता च दुट्ठुल्लवाचस्सादरागवसेन वेदितब्बा। मातुगामन्ति दुट्ठुल्लादुट्ठुल्लसंलक्खणसमत्थं मनुस्सित्थिम्। दुट्ठुल्लाहिवाचाहीति वच्चमग्गपस्सावमग्गेमेथुनधम्मप्पटिसंयुत्ताहि वाचाहि। ओभासेय्याति अवभासेय्य, वण्णावण्णयाचनआयाचनपुच्छनपटिपुच्छनआचिक्खणानुसासनअक्कोसनवसेन नानप्पकारं असद्धम्मवचनं वदेय्य। यथा तन्ति एत्थ न्ति निपातमत्तं, यथा युवा युवतिन्ति अत्थो। एतेन ओभासने निरासङ्कभावं दस्सेति। मेथुनुपसंहिताहीतिइदं दुट्ठुल्लवाचाय सिखापत्तलक्खणदस्सनम्। सङ्घादिसेसोति द्विन्नं मग्गानं वसेन वण्णावण्णेहि वा मेथुनयाचनादीहि वा ‘‘सिखरणीसि, संभिन्नासि, उभतोब्यञ्जनकासी’’ति इमेसु तीसु अञ्ञतरेन अक्कोसवचनेन वा मातुगामं ओभासन्तस्स सङ्घादिसेसो नाम आपत्तिनिकायो होतीति।
सावत्थियं उदायित्थेरं आरब्भ दुट्ठुल्लवाचाहि ओभासनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, इत्थिया इत्थिसञ्ञिनो अन्तमसो हत्थमुद्दायपि वुत्तनयेन ओभासन्तस्स सचे सा तमत्थं तस्मिंयेव खणे जानाति, सङ्घादिसेसो। पण्डके थुल्लच्चयम्। तस्मिंयेव इत्थिसञ्ञिनो दुक्कटम्। पुनप्पुनं ओभासन्तस्स, सम्बहुला च इत्थियो एकवाचाय ओभासन्तस्स वाचागणनाय चेव इत्थिगणनाय च आपत्तियो। सचे यं इत्थिं ओभासति, सा न जानाति, थुल्लच्चयम्। अधक्खकं उब्भजाणुमण्डलं आदिस्स वण्णादिभणनेपि थुल्लच्चयम्। पण्डके दुक्कटं, उब्भक्खकं अधोजाणुमण्डलं कायप्पटिबद्धञ्च आदिस्स वण्णादिभणने सब्बत्थ दुक्कटम्। अत्थधम्मअनुसासनिपुरेक्खारानं उम्मत्तकादीनञ्च अनापत्ति। सीलविपत्ति, मनुस्सित्थी, इत्थिसञ्ञिता, दुट्ठुल्लवाचस्सादरागो, तेन रागेन ओभासनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि। अदिन्नादानसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, द्विवेदनन्ति।
दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता।
४. अत्तकामसिक्खापदवण्णना
चतुत्थे ओतिण्णता च विपरिणतचित्तता च अत्तकामपारिचरियावसेन वेदितब्बा। मातुगामस्स सन्तिकेति दुट्ठुल्लोभासने वुत्तप्पकाराय इत्थिया समीपे। अत्तकामपारिचरियायाति मेथुनधम्मसङ्खातेन कामेन पारिचरिया कामपारिचरिया, अत्तनो अत्थाय कामपारिचरिया अत्तकामपारिचरिया, अत्तना वा कामिता इच्छिताति अत्तकामा, सयं मेथुनरागवसेन पत्थिताति अत्थो, अत्तकामा च सा पारिचरिया चाति अत्तकामपारिचरिया, तस्सा अत्तकामपारिचरियाय। वण्णं भासेय्याति गुणं आनिसंसं पकासेय्य। एतदग्गन्तिआदि तस्सा अत्तकामपारिचरियाय वण्णभासनाकारनिदस्सनम्। तत्रायं पदसम्बन्धवसेनेव सङ्खेपत्थो – या मादिसं पाणातिपातादीहि विरहितत्ता सीलवन्तं मेथुनधम्मा विरहितत्ता ब्रह्मचारिं तदुभयेनापि कल्याणधम्मं एतेन धम्मेन परिचरेय्य अभिरमेय्य, तस्सा एवं मादिसं परिचरन्तिया या अयं पारिचरिया नाम, एतदग्गं पारिचरियानन्ति। मेथुनुपसंहितेन सङ्घादिसेसोति एवं अत्तकामपारिचरियाय वण्णं भासन्तो च ‘‘अरहसि त्वं मय्हं मेथुनधम्मं दातु’’न्तिआदिना मेथुनप्पटिसंयुत्तेनेव वचनेन यो भासेय्य, तस्स सङ्घादिसेसो।
सावत्थियं उदायित्थेरं आरब्भ अत्तकामपारिचरियाय वण्णभासनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, इत्थिया इत्थिसञ्ञिनो अन्तमसो हत्थमुद्दायपि वुत्तनयेनेव अत्तकामपारिचरियाय वण्णं भासन्तस्स सचे सा तमत्थं तस्मिंयेव खणे जानाति, सङ्घादिसेसो । नो चे जानाति, थुल्लच्चयम्। पण्डके पण्डकसञ्ञिनोपि थुल्लच्चयम्। तस्मिंयेव इत्थिसञ्ञिनो दुक्कटम्। चीवरादीहि वत्थुकामेहि पारिचरियाय वण्णं भासन्तस्स उम्मत्तकादीनञ्च अनापत्ति। सीलविपत्ति, मनुस्सित्थी, इत्थिसञ्ञिता, अत्तकामपारिचरियाय रागो, तेन रागेन वण्णभणनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि। समुट्ठानादीनि दुट्ठुल्लोभासने वुत्तसदिसानेवाति।
अत्तकामसिक्खापदवण्णना निट्ठिता।
५. सञ्चरित्तसिक्खापदवण्णना
पञ्चमे सञ्चरित्तन्ति इत्थिपुरिसानं अन्तरे संचरणभावम्। समापज्जेय्याति सम्मा पटिग्गण्हनवीमंसनपच्चाहरणानि करोन्तो आपज्जेय्य। इत्थिया वातिआदि समापज्जनाकारदस्सनम्। तत्थ इत्थिया वा पुरिसमतिन्ति पुरिसेन वा तस्स मातापितादीहि वा पेसितो पुरिसस्स मतिं अधिप्पायं इत्थिया आरोचेय्याति अत्थो। पुरिसस्स वा इत्थिमतिन्ति इत्थिया वा तस्सा मातापितादीहि वा पेसितो इत्थिया मतिं अधिप्पायं पुरिसस्स आरोचेय्याति अत्थो। जायत्तने वा जारत्तने वाति जायभावे वा जारभावे वा। पुरिसस्स हि मतिं इत्थिया आरोचेन्तो जायत्तने आरोचेति, इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेति। अपिच पुरिसस्सेव मतिं इत्थिया आरोचेन्तो जायत्तने वा आरोचेति निबद्धभरियभावे, जारत्तने वा मिच्छाचारभावे, तेनेवस्स पदभाजने (पारा॰ ३०२) ‘‘जायत्तने वाति जाया भविस्ससि, जारत्तने वाति जारी भविस्ससी’’ति वुत्तम्। एतेनेव उपायेन इत्थिया मतिं पुरिसस्स आरोचनेपि ‘‘पति भविस्ससि, जारो भविस्ससी’’ति वत्तब्बता वेदितब्बा। अन्तमसो तङ्खणिकायपीति सब्बन्तिमेन परिच्छेदेन या अयं तङ्खणे मुहुत्तमत्ते संवसितब्बतो ‘‘तङ्खणिका’’ति वुच्चति, मुहुत्तिकाति अत्थो। तस्सापि ‘‘मुहुत्तिका भविस्ससी’’ति एवं पुरिसस्स मतिं आरोचेन्तस्स सङ्घादिसेसो, एतेनेव उपायेन ‘‘मुहुत्तिको भविस्ससी’’ति एवं पुरिसस्स इत्थिमतिं आरोचेन्तोपि सङ्घादिसेसं आपज्जतीति वेदितब्बो।
सावत्थियं उदायित्थेरं आरब्भ सञ्चरित्तसमापज्जनवत्थुस्मिं पञ्ञत्तं, ‘‘अन्तमसो तङ्खणिकायपी’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, ‘‘पटिग्गण्हाति, वीमंसति, अन्तेवासिं पच्चाहरापेती’’तिइमिना (पारा॰ ३३८) नयेन साणत्तिकं, अञ्ञत्र नालंवचनीयाय याय कायचि इत्थिया अन्तमसो मातुयापि पुरिसमतिं आरोचेन्तो ‘‘होहि किर भरिया धनक्कीता’’ति वत्तुकामो सचेपि छन्दवासिनीआदीसु अञ्ञतराकारेन आरोचेत्वा ताय ‘‘साधू’’ति सम्पटिच्छितेपि असम्पटिच्छितेपि पुन आगन्त्वा येन पहितो, तस्स तं पवत्तिं आरोचेति, सङ्घादिसेसं आपज्जति। सा पन तस्स भरिया होतु वा, मा वा, अकारणमेतम्। सचेपि यस्सा सन्तिकं पेसितो, तं अदिस्वा अञ्ञतरस्स अवस्सारोचनकस्स ‘‘आरोचेही’’ति वत्वा पच्चाहरति, आपज्जतियेव। ‘‘मातुरक्खितं ब्रूही’’ति पेसितस्स पन गन्त्वा अञ्ञं पितुरक्खितादीसु अञ्ञतरं वदन्तस्स विसङ्केतं होति, पुरिसस्स वा इत्थिया वा वचनं ‘‘साधू’’ति कायेन वा वाचाय वा उभयेन वा पटिग्गण्हित्वा तस्सा इत्थिया वा पुरिसस्स वा आरोचेत्वा वा आरोचापेत्वा वा पुन येन पेसितो, तस्स तं पवत्तिं सयं आरोचेन्तस्स वा अञ्ञेन आरोचापेन्तस्स वा सङ्घादिसेसो । एत्तावता हि ‘‘पटिग्गण्हाति, वीमंसति, पच्चाहरती’’तिइदं अङ्गत्तयं सम्पादितमेव होति, इतो पन येहि केहिचि द्वीहि अङ्गेहि, पण्डके च अङ्गत्तयेनापि थुल्लच्चयम्। एकेन दुक्कटम्। सङ्घस्स वा चेतियस्स वा गिलानस्स वा किच्चेन गच्छन्तस्स, उम्मत्तकादीनञ्च अनापत्ति।
सीलविपत्ति, येसु सञ्चरित्तं समापज्जति, तेसं मनुस्सजातिकता, न नालंवचनीयता,
पटिग्गण्हनवीमंसनपच्चाहरणानीति इमानेत्थ पञ्च अङ्गानि। छसमुट्ठानं, पण्णत्तिं वा अलंवचनीयभावं वा अजानन्तस्स कायविकारेन सासनं गहेत्वा तथेव वीमंसित्वा तथेव पच्चाहरन्तस्स कायतो समुट्ठाति। ‘‘इत्थन्नामा आगमिस्सति, तस्सा चित्तं जानेय्याथा’’ति केनचि वुत्ते ‘‘साधू’’ति सम्पटिच्छित्वा तं आगतं वत्वा पुन तस्मिं पुरिसे आगते आरोचेन्तस्स कायेन किञ्चि अकतत्ता वाचतो समुट्ठाति। वाचाय ‘‘साधू’’ति सासनं गहेत्वा अञ्ञेन करणीयेन तस्सा घरं गन्त्वा अञ्ञत्थ वा गमनकाले तं दिस्वा वचीभेदेन वीमंसित्वा पुनपि अञ्ञेनेव कारणेन ततो अपक्कम्म कदाचिदेव तं पुरिसं दिस्वा आरोचेन्तस्सापि वाचतो समुट्ठाति। पण्णत्तिं अजानन्तस्स पन खीणासवस्सापि पितुवचनेन गन्त्वा अलंवचनीयं मातरम्पि ‘‘एहि मे पितरं उपट्ठाही’’ति वत्वा पच्चाहरन्तस्स कायवाचतो समुट्ठाति। इमानि तीणि अचित्तकसमुट्ठानानि। तदुभयं पन जानित्वा एतेहेव तीहि नयेहि समापज्जन्तस्स तानेव तीणि तदुभयजाननचित्तेन सचित्तकानि होन्ति, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, कुसलादिवसेन चेत्थ तीणि चित्तानि, सुखादिवसेन तिस्सो वेदनाति।
सञ्चरित्तसिक्खापदवण्णना निट्ठिता।
६. कुटिकारसिक्खापदवण्णना
छट्ठे सञ्ञाचिकाय पनाति एत्थ सञ्ञाचिका नाम सयं पवत्तितयाचना वुच्चति, तस्मा सञ्ञाचिकायाति अत्तनो याचनायाति वुत्तं होति, सयं याचितकेहि उपकरणेहीति अत्थो। एत्थ च यंकिञ्चि परपरिग्गहितकं मूलच्छेदवसेन याचितुं न वट्टति, तावकालिकं पन वट्टति। सहायत्थाय कम्मकरणत्थाय ‘‘पुरिसं देथा’’ति वत्तुं वट्टति, पुरिसत्तकरम्पि याचितुं वट्टति, पुरिसत्तकरो नाम वड्ढकिआदिना पुरिसेन कातब्बं हत्थकम्मम्। तं ‘‘पुरिसत्तकरं देही’’ति वा ‘‘हत्थकम्मं देही’’ति वा वत्वा याचितुं वट्टति। हत्थकम्मं नाम किञ्चि वत्थु न होति, तस्मा ‘‘किं, भन्ते, आगतत्था’’ति पुच्छिते वा अपुच्छिते वा याचितुं वट्टति, विञ्ञत्तिपच्चया दोसो नत्थि, मिगलुद्दकादयो पन सककम्मं न याचितब्बा। कुटिन्ति उल्लित्तादीसु अञ्ञतरम्। तत्थ उल्लित्ता नाम ठपेत्वा थम्भतुलापिट्ठसङ्घाटवातपानधूमच्छिद्दादिभेदं अलेपोकासं अवसेसे लेपोकासे कुट्टेहि सद्धिं घटेत्वा छदनस्स अन्तो सुधाय वा मत्तिकाय वा लित्ता। अवलित्ता नाम तथेव वुत्तनयेनेव छदनस्स बहि लित्ता। उल्लित्तावलित्ता नाम तथेव छदनस्स अन्तो च बहि च लित्ता। कारयमानेनाति सयं वा करोन्तेन, आणत्तिया वा कारापेन्तेन। असामिकन्ति कारेता दायकेन विरहितम्। अत्तुद्देसन्ति ‘‘मय्हं वासागारं एसा’’ति एवं अत्ता उद्देसो एतिस्साति अत्तुद्देसा, तं अत्तुद्देसम्। पमाणिका कारेतब्बाति पमाणयुत्ता कारेतब्बा। तत्रिदं पमाणन्ति तस्सा कुटिया इदं पमाणम्। दीघसोति दीघतो। द्वादस विदत्थियो सुगतविदत्थियातिएत्थ सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो, वड्ढकिहत्थेन दियड्ढो हत्थो होति। मिनन्तेन पन कुटिया बहिकुट्टे पठमं दिन्नं महामत्तिकपरियन्तं अग्गहेत्वा थुसपिण्डपरियन्तेन द्वादस विदत्थियो मिनेतब्बा, सचे थुसपिण्डकेन अनत्थिको होति, महामत्तिकलेपेनेव निट्ठापेति, स्वेव परिच्छेदो। तिरियन्ति वित्थारतो। सत्तन्तराति कुट्टस्स बहिअन्तं अग्गहेत्वा अब्भन्तरिमेन अन्तेन सत्त सुगतविदत्थियो पमाणन्ति वुत्तं होति। एत्थ च केसग्गमत्तम्पि दीघतो हापेत्वा तिरियं, तिरियतो वा हापेत्वा दीघं वड्ढेतुं न वट्टति, को पन वादो उभतोवड्ढने। या पन दीघतो सट्ठिहत्थापि होति, तिरियतो तिहत्था वा ऊनकचतुहत्था वा, यत्थ पमाणयुत्तो मञ्चो इतो चितो च न परिवट्टति, पच्छिमकोटिया चतुहत्थवित्थारा न होति, अयं कुटिसङ्ख्यं न गच्छति, तस्मा वट्टति। भिक्खू अभिनेतब्बा वत्थुदेसनायाति यस्मिं पदेसे कुटिं कारेतुकामो होति, तं सोधेत्वा पदभाजने (पारा॰ ३४९) वुत्तनयेन सङ्घं तिक्खत्तुं याचित्वा सब्बे वा सङ्घपरियापन्ना सङ्घेन वा सम्मता द्वे तयो भिक्खू तत्थ वत्थुदेसनत्थाय नेतब्बा। तेहि भिक्खूहि वत्थु देसेतब्बं अनारम्भं सपरिक्कमनन्ति तेहि भिक्खूहि किपिल्लिकादीनं आसयादीहि तेरसहि, पुब्बण्णापरण्णनिस्सितादीहि सोळसहि उपद्दवेहि विरहितत्ता अनारम्भं, द्वीहि वा चतूहि वा बलिबद्धेहि युत्तेन सकटेन एकं चक्कं निब्बोदकपतनट्ठाने एकं बहि कत्वा आविज्झितुं सक्कुणेय्यताय सपरिक्कमनन्ति सल्लक्खेत्वा सचे सङ्घपहोनका होन्ति, तत्थेव, नो चे, सङ्घमज्झं गन्त्वा तेन भिक्खुना याचितेहि ञत्तिदुतियेन कम्मेन वत्थु देसेतब्बम्। सारम्भे चेतिआदि पटिपक्खनयेन वेदितब्बम्।
आळवियं आळविके भिक्खू आरब्भ सञ्ञाचिकाय कुटिकरणवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, साणत्तिकं, ‘‘अदेसितवत्थुकं पमाणातिक्कन्तं कुटिं कारेस्सामी’’ति उपकरणत्थं अरञ्ञं गमनतो पट्ठाय सब्बपयोगेसु दुक्कटं, ‘‘इदानि द्वीहि पिण्डेहि निट्ठानं गमिस्सती’’ति तेसु पठमपिण्डदाने थुल्लच्चयं, दुतियदानेन लेपे घटिते सचे अदेसितवत्थुका एव वा पमाणातिक्कन्ता एव वा होति, एको सङ्घादिसेसो, द्वे च दुक्कटानि। उभयविप्पन्ना, द्वे सङ्घादिसेसा, द्वे च दुक्कटानि। सचे पन द्वारबन्धं वा वातपानं वा अट्ठपेत्वाव मत्तिकाय लिम्पति, ठपिते च तस्मिं लेपो न घटियति, रक्खति ताव। पुन लिम्पन्तस्स पन घटितमत्ते सङ्घादिसेसो। सचे तं ठपियमानं पठमदिन्नलेपेन सद्धिं निरन्तरमेव हुत्वा तिट्ठति, पठममेव सङ्घादिसेसो। केवलं सारम्भाय दुक्कटं, तथा अपरिक्कमनाय। विप्पकतं कुटिं अञ्ञस्स ददतो च, भूमिं समं कत्वा भिन्दन्तस्स च, लेणगुहातिणकुटिपण्णच्छदनगेहेसु अञ्ञतरं कारेन्तस्स, कुटिम्पि अञ्ञस्स वासत्थाय, वासागारं ठपेत्वा उपोसथागारादीसु अञ्ञतरत्थाय कारेन्तस्स च उम्मत्तकादीनञ्च अनापत्ति। सीलविपत्ति, उल्लित्तादीनं अञ्ञतरता, हेट्ठिमपमाणसम्भवो, अदेसितवत्थुकता, पमाणातिक्कन्तता, अत्तुद्देसिकता, वासागारता , लेपघटनाति इमानेत्थ छ वा सत्त वा अङ्गानि। छसमुट्ठानं, किरियञ्च, किरियाकिरियञ्च। इदञ्हि वत्थुं देसापेत्वा पमाणातिक्कन्तं वा करोतो किरियतो समुट्ठाति, अदेसापेत्वा करोतो किरियाकिरियतो समुट्ठाति। सेसमेत्थ सञ्चरित्ते वुत्तसदिसमेवाति।
कुटिकारसिक्खापदवण्णना निट्ठिता।
७. विहारकारसिक्खापदवण्णना
सत्तमे महल्लकन्ति ससामिकभावेन सञ्ञाचितकुटितो महन्तभावो एतस्स अत्थीति महल्लको, यस्मा वा वत्थुं देसापेत्वा पमाणातिक्कमेनापि कातुं वट्टति, तस्मा पमाणमहन्ततायपि महल्लको, तं महल्लकम्। यस्मा पनस्स तं पमाणमहन्तत्तं ससामिकत्ताव लब्भति, तस्मा तदत्थदस्सनत्थं ‘‘महल्लको नाम विहारो ससामिको वुच्चती’’ति एवमस्स पदभाजने (पारा॰ ३६७) वुत्तम्। सेसं सब्बं कुटिकारसिक्खापदे वुत्तसदिसं, ससामिकभावमत्तमेव हि विसेसो।
कोसम्बियं छन्नत्थेरं आरब्भ चेतियरुक्खं छेदापनवत्थुस्मिं पञ्ञत्तभावो, अकिरियमत्ततो समुट्ठानभावो, एकसङ्घादिसेसता च एत्थ विसेसो।
विहारकारसिक्खापदवण्णना निट्ठिता।
८. दुट्ठदोससिक्खापदवण्णना
अट्ठमे दुट्ठो दोसोति दूसितो चेव दूसको च। उप्पन्ने हि दोसे पुग्गलो तेन दोसेन दूसितो होति, पकतिभावं जहापितो, तस्मा ‘‘दुट्ठो’’ति वुच्चति। परञ्च दूसेति विनासेति, तस्मा ‘‘दोसो’’ति वुच्चति। इति ‘‘दुट्ठो दोसो’’ति एकस्सेवेतं पुग्गलस्स आकारनानत्तेन निदस्सनम्। अप्पतीतोति नप्पतीतो, पीतिसुखादीहि विवज्जितो, न अभिसटोति अत्थो। अमूलकेनाति यं चोदकेन चुदितकम्हि पुग्गले अदिट्ठं अस्सुतं अपरिसङ्कितं, इदं एतेसं दस्सनसवनपरिसङ्कासङ्खातानं मूलानं अभावतो अमूलकं नाम। तं पन सो आपन्नो वा होतु, अनापन्नो वा, एतं इध अप्पमाणम्। एत्थ च अदिट्ठं नाम अत्तनो पसादचक्खुना वा दिब्बचक्खुना वा अदिट्ठं, अस्सुतं नाम तथेव केनचि वुच्चमानं न सुतं, अपरिसङ्कितं नाम अत्तनो वा परस्स वा दिट्ठसुतमुतवसेन चेतसा अपरिसङ्कितं, इति एवरूपेन अमूलकेन। पाराजिकेनाति भिक्खुनो अनुरूपेसु एकूनवीसतिया अञ्ञतरेन, पदभाजने (पारा॰ ३८६) पन पाराजिकुद्देसे आगतानेव गहेत्वा ‘‘चतुन्नं अञ्ञतरेना’’ति वुत्तम्। अनुद्धंसेय्याति धंसेय्य विद्धंसेय्य पधंसेय्य अभिभवेय्य। तं पन अनुद्धंसनं यस्मा अत्तना चोदेन्तोपि परेन चोदापेन्तोपि करोति, तस्मास्स पदभाजने ‘‘चोदेति वा चोदापेति वा’’ति वुत्तम्। तत्थ वत्थुसन्दस्सना आपत्तिसन्दस्सना संवासप्पटिक्खेपो सामीचिप्पटिक्खेपोति सङ्खेपतो चतस्सो चोदना। तासु वत्थुसन्दस्सना नाम ‘‘त्वं मेथुनं धम्मं पटिसेवी’’तिआदिना नयेन पवत्ता। आपत्तिसन्दस्सना नाम ‘‘त्वं मेथुनधम्मापत्तिं आपन्नो’’तिआदिना नयेन पवत्ता। संवासप्पटिक्खेपो नाम ‘‘नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति एवं पवत्तो। एत्तावता पन सीसं न एति, ‘‘अस्समणोसी’’तिआदीहि वचनेहि सद्धिं घटितेयेव सीसं एति। सामीचिप्पटिक्खेपो नाम अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मबीजनिकम्मादीनं अकरणं, तं पटिपातिया वन्दनादीनि करोतो एकस्स अकत्वा सेसानं करणकाले वेदितब्बम्। एत्तावता च चोदना नाम होति, आपत्ति पन सीसं न एति। ‘‘कस्मा मम वन्दनादीनि न करोसी’’ति पुच्छिते पन ‘‘अस्समणोसी’’तिआदिवचनेहि सद्धिं घटितेयेव सीसं एति, तस्मा यो भिक्खु भिक्खुं समीपे ठत्वा ‘‘त्वं मेथुनं धम्मं पटिसेवी’’ति वा ‘‘अस्समणोसी’’ति वा आदीहि वचनेहि हत्थमुद्दाय एव वा एतमत्थं दीपेन्तो सयं वा चोदेति, गहट्ठपब्बजितेसु वा अञ्ञतरेन चोदापेति, अयं अनुद्धंसेति नाम। अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्यन्ति अपि एव नाम नं पुग्गलं इमम्हा सेट्ठचरिया अपनेय्यम्। ‘‘साधु वतस्स सचाहं इमं पुग्गलं इमम्हा ब्रह्मचरिया चावेय्य’’न्ति इमिना अधिप्पायेन अनुद्धंसेय्याति वुत्तं होति। एतेन एकं चावनाधिप्पायं गहेत्वा अवसेसा अक्कोसाधिप्पायो कम्माधिप्पायो वुट्ठानाधिप्पायो उपोसथट्ठपनाधिप्पायो पवारणट्ठपनाधिप्पायो अनुविज्जनाधिप्पायो धम्मकथाधिप्पायोति सत्त अधिप्पाया पटिक्खित्ता होन्ति। ततो अपरेन समयेनाति यस्मिं समये अनुद्धंसितो होति, ततो अञ्ञस्मिं समये। समनुग्गाहीयमानो वाति अनुविज्जकेन किं ते दिट्ठन्तिआदिना नयेन अनुविज्जियमानो उपपरिक्खियमानो। असमनुग्गाहीयमानो वाति दिट्ठादीसु केनचि वत्थुनावा अनुविज्जकादीसु येन केनचि पुग्गलेन वा अवुच्चमानो। इमेसं पन पदानं परतो ‘‘भिक्खु च दोसं पतिट्ठाती’’ति इमिना सम्बन्धो। इदञ्हि वुत्तं होति – एवं समनुग्गाहीयमानो वा असमनुग्गाहीयमानो वा भिक्खु च दोसं पतिट्ठाति पटिच्च तिट्ठति पटिजानाति, सङ्घादिसेसोति। इदञ्च अमूलकभावस्स पाकटकालदस्सनत्थं वुत्तम्। आपत्तिं पन अनुद्धंसितक्खणेयेव आपज्जति। अमूलकञ्चेव तं अधिकरणं होतीति एत्थ पन दिट्ठमूलादीनं अभावेन अमूलकं, समथेहि अधिकरणीयभावेन अधिकरणम्। यञ्हि अधिकिच्च आरब्भ पटिच्च सन्धाय समथा पवत्तन्ति, तं अधिकरणम्। इध पन पाराजिकसङ्खातं आपत्ताधिकरणमेव अधिप्पेतम्। यदि हि तं अधिकरणं दिट्ठादीहि मूलेहि अमूलकञ्चेव होति, अयं चोदेतुं आगतो भिक्खु च दोसं पतिट्ठाति पटिच्च तिट्ठति, ‘‘तुच्छकं मया भणित’’न्तिआदीनि (पारा॰ ३८६) वदन्तो पटिजानाति, तस्स भिक्खुनो अनुद्धंसितक्खणेयेव सङ्घादिसेसोति, अयं सिक्खापदस्स पदानुक्कमेन अत्थो।
राजगहे मेत्तियभूमजके भिक्खू आरब्भ अमूलकेन पाराजिकेन अनुद्धंसनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं, कतूपसम्पदं सुद्धं वा असुद्धं वा पुग्गलं येन पाराजिकेन चोदेति, तं ‘‘अयं अनज्झापन्नो’’ति ञत्वा चावनाधिप्पायेन ‘‘करोतु मे आयस्मा ओकासं, अहं तं वत्तुकामो’’ति एवं ओकासं अकारेत्वा चोदेन्तस्स सचे सो तङ्खणेयेव जानाति ‘‘मं चोदेती’’ति, वाचाय वाचाय सङ्घादिसेसो चेव दुक्कटञ्च। ओकासं कारेत्वा चोदेन्तस्स सङ्घादिसेसोयेव। हत्थमुद्दाय सम्मुखा चोदेन्तस्सापि एसेव नयो। परम्मुखा चोदेन्तस्स पन सीसं न एति । अत्तना समीपे ठत्वा अञ्ञं भिक्खुं आणापेति , सो तस्स वचनेन तं चोदेति, चोदापकस्सेव वुत्तनयेन आपत्तियो। अथ सोपि ‘‘मया दिट्ठं सुतं अत्थी’’ति चोदेति, द्विन्नम्पि जानानं तथेव आपत्तियो। अक्कोसाधिप्पायेन पन ओकासं अकारेत्वा वदन्तस्स वुत्तनयेनेव पाचित्तियञ्चेव दुक्कटञ्च। ओकासं कारेत्वा वदन्तस्स पाचित्तियमेव। कम्माधिप्पायेन असम्मुखा सत्तविधम्पि कम्मं करोन्तस्स दुक्कटमेव। वुट्ठानाधिप्पायेन ‘‘त्वं इत्थन्नामं आपत्तिं आपन्नो, तं पटिकरोही’’ति वदन्तस्स, उपोसथं वा पवारणं वा ठपेन्तस्स च ओकासकम्मं नत्थि, ठपनक्खेत्तं पन जानितब्बं, अनुविज्जकस्सापि ओसटे वत्थुस्मिं ‘‘अत्थेतं तवा’’ति अनुविज्जनाधिप्पायेन वदन्तस्स ओकासकम्मं नत्थि, धम्मकथिकस्सापि ‘‘यो इदञ्च इदञ्च करोति, अयं अस्समणो’’तिआदिना नयेन अनोदिसकं धम्मं कथेन्तस्स ओकासकम्मं नत्थि। सचे पन ओदिस्स नियमेत्वा ‘‘असुको च असुको च अस्समणो अनुपासको’’ति कथेति, आसनतो ओरुय्ह आपत्तिं देसेत्वा गन्तब्बम्। उम्मत्तकादीनञ्च अनापत्ति, सीलविपत्ति, यं चोदेति वा चोदापेति वा, तस्स ‘‘उपसम्पन्नो’’ति सङ्ख्युपगमनं, तस्मिं सुद्धसञ्ञिता, येन पाराजिकेन चोदेति, तस्स दिट्ठादिवसेन अमूलकता, चावनाधिप्पायेन सम्मुखाचोदना, तस्स तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि। समुट्ठानादीनि अदिन्नादानसदिसानि। वेदना पनेत्थ दुक्खायेवाति।
दुट्ठदोससिक्खापदवण्णना निट्ठिता।
९. अञ्ञभागियसिक्खापदवण्णना
नवमे अञ्ञभागियस्सातिआदीसु अञ्ञभागस्स इदं, अञ्ञभागो वा अस्स अत्थीति अञ्ञभागियम्। अधिकरणन्ति आधारो वेदितब्बो, वत्थु अधिट्ठानन्ति वुत्तं होति। यो हि सो अट्ठुप्पत्तियं ‘‘दब्बो मल्लपुत्तो नामा’’ति छगलको वुत्तो। सो य्वायं आयस्मतो दब्बस्स मल्लपुत्तस्स भागो कोट्ठासो पक्खो मनुस्सजाति चेव भिक्खुभावो च, ततो अञ्ञस्स भागस्स कोट्ठासस्स पक्खस्स होति तिरच्छानजातिया चेव छगलकभावस्स च, सो वा अञ्ञभागो अस्स अत्थि, तस्मा अञ्ञभागियसङ्ख्यं लभति। यस्मा च तेसं ‘‘इमं मयं दब्बं मल्लपुत्तं नाम करोमा’’ति वदन्तानं तस्स नामकरणसञ्ञाय आधारो वत्थु अधिट्ठानं, तस्मा ‘‘अधिकरण’’न्ति वेदितब्बो। तञ्हि सन्धाय ‘‘सच्चं किर तुम्हे, भिक्खवे, दब्बं मल्लपुत्तं अञ्ञभागियस्स अधिकरणस्सा’’तिआदि (पारा॰ ३९१) वुत्तम्। न विवादाधिकरणादीसु अञ्ञतरं, कस्मा? असम्भवतो। न हि मेत्तियभूमजका चतुन्नं अधिकरणानं कस्सचि अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उप्पादियिंसु, न च चतुन्नं अधिकरणानं लेसो नाम अत्थि। जातिलेसादयो हि पुग्गलानंयेव लेसा वुत्ता, न विवादाधिकरणादीनम्। तञ्च ‘‘दब्बो मल्लपुत्तो’’ति नामं तस्स अञ्ञभागियाधिकरणभावे ठितस्स छगलकस्स कोचि देसो होति थेरं पाराजिकेन धम्मेन अनुद्धंसेतुं लेसमत्तो, एत्थ च दिस्सति अपदिस्सति ‘‘अस्स अय’’न्ति वोहरीयतीति देसो, जातिआदीसु अञ्ञतरकोट्ठासस्सेतं अधिवचनम्। अञ्ञम्पि वत्थुं लिस्सति सिलिस्सति वोहारमत्तेनेव ईसकं अल्लीयतीति लेसो, जातिआदीनंयेव अञ्ञतरकोट्ठासस्सेतं अधिवचनम्। पदभाजने (पारा॰ ३९३) पन यस्स अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेय्य, तं यस्मा अट्ठुप्पत्तिवसेनेव आविभूतं, तस्मा तं अविभजित्वा यानि ‘‘अधिकरण’’न्ति वचनसामञ्ञतो अत्थुद्धारवसेन पवत्तानि चत्तारि अधिकरणानि, तेसं अञ्ञभागियता च तब्भागियता च यस्मा अपाकटा, जानितब्बा च विनयधरेहि, तस्मा तञ्च अवसाने आपत्तञ्ञभागियेन चोदनञ्च आविकातुं ‘‘अञ्ञभागियस्स अधिकरणस्साति आपत्तञ्ञभागियं वा होति अधिकरणञ्ञभागियं वा’’तिआदि वुत्तं, सेसा विनिच्छयकथा अट्ठमे वुत्तसदिसायेव। अयं पन विसेसो – इदं अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसनवत्थुस्मिं पञ्ञत्तं, इध च आपत्तञ्ञभागियचोदनाय तथासञ्ञिनोपि अनापत्ति। अङ्गेसु च अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादियनता अधिकाति।
अञ्ञभागियसिक्खापदवण्णना निट्ठिता।
१०. सङ्घभेदसिक्खापदवण्णना
दसमे समग्गस्स सङ्घस्साति सहितस्स भिक्खुसङ्घस्स, चित्तेन च सरीरेन च अवियुत्तस्साति अत्थो। तेनेवस्स पदभाजने (पारा॰ ४१२) ‘‘समग्गो नाम सङ्घो समानसंवासको समानसीमायं ठितो’’ति वुत्तम्। समानसंवासको हि समचित्तताय चित्तेन अवियुत्तो होति, समानसीमायं ठितो कायसामग्गिदानतो सरीरेन अवियुत्तो। भेदाय परक्कमेय्याति ‘‘कथं नामायं भिज्जेय्या’’ति भेदनत्थाय वायामेय्य। भेदनसंवत्तनिकं वा अधिकरणन्ति भेदनस्स सङ्घभेदस्स अत्थाय संवत्तनिकं कारणम्। इमस्मिञ्हि ओकासे ‘‘कामहेतु कामनिदानं कामाधिकरण’’न्ति आदीसु (म॰ नि॰ १.१६८, १७८) विय कारणं ‘‘अधिकरण’’न्ति अधिप्पेतम्। तं भेदकरवत्थुवसेन अट्ठारसविधम्। समादायाति गहेत्वा। पग्गय्ह तिट्ठेय्याति तं सङ्घभेदस्स अत्थाय संवत्तनिकं सङ्घभेदनिब्बत्तिसमत्थं कारणं गहेत्वा दीपेय्य चेव नप्पटिनिस्सज्जेय्य च। भिक्खूहि एवमस्स वचनीयोति ये तं पग्गय्ह तिट्ठन्तं सम्मुखा पस्सन्ति, ये वा ‘‘असुकस्मिं नाम विहारे’’ति सुणन्ति, तेहि सब्बन्तिमेन परिच्छेदेन अड्ढयोजनमत्तं गन्त्वापि य्वायं अनन्तरे ‘‘मायस्मा’’तिआदिवचनक्कमो वुत्तो, एवमस्स वचनीयो। दिस्वा वा सुत्वा वा अवदन्तानं दुक्कटम्। एत्थ च माइति पदं ‘‘परक्कमी’’तिपदेन ‘‘अट्ठासी’’तिपदेन च सद्धिं ‘‘मा परक्कमि, मा अट्ठासी’’ति योजेतब्बम्। समेतायस्मा सङ्घेनाति आयस्मा सङ्घेन सद्धिं समेतु समागच्छतु, एकलद्धिको होतूति अत्थो। किं कारणा? समग्गो हि सङ्घो…पे॰… विहरतीति। तत्थ सम्मोदमानोति अञ्ञमञ्ञसम्पत्तिया सुट्ठु मोदमानो। अविवदमानोति ‘‘अयं धम्मो, नायं धम्मो’’ति एवं न विवदमानो। एको उद्देसो अस्साति एकुद्देसो, एकतो पवत्तपातिमोक्खुद्देसोति अत्थो। फासु विहरतीति सुखं विहरति। एवं विसुम्पि सङ्घमज्झेपि तिक्खत्तुं वुच्चमानस्स अप्पटिनिस्सज्जतो दुक्कटम्। एवञ्च सोतिआदिम्हि समनुभासितब्बोति समनुभासनकम्मं कातब्बम्। इच्चेतं कुसलन्ति इति एतं पटिनिस्सज्जनं कुसलं खेमं सोत्थिभावो तस्स भिक्खुनो। नो चे पटिनिस्सज्जेय्य, सङ्घादिसेसोति एत्थ समनुभासनकम्मपरियोसाने अप्पटिनिस्सज्जन्तस्स सङ्घादिसेसो। सेसं उत्तानपदत्थमेव।
राजगहे देवदत्तं आरब्भ सङ्घभेदाय परक्कमनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, समनुभासनकम्मे करियमाने अप्पटिनिस्सज्जन्तस्स ञत्तिपरियोसाने दुक्कटं, द्वीहि कम्मवाचाहि द्वे थुल्लच्चया, ‘‘यस्स नक्खमति, सो भासेय्या’’ति एवं य्य-कारपत्ताय ततियकम्मवाचाय तञ्च दुक्कटं ते च थुल्लच्चया पटिप्पस्सम्भन्ति, सङ्घादिसेसोयेव तिट्ठति। असमनुभासियमानस्स च पटिनिस्सज्जन्तस्स च उम्मत्तकादीनञ्च अनापत्ति। सीलविपत्ति, भेदाय परक्कमनं, धम्मकम्मेन समनुभासनं, कम्मवाचापरियोसानं, अप्पटिनिस्सज्जनन्ति इमानेत्थ चत्तारि अङ्गानि। समनुभासनसमुट्ठानं, अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति।
सङ्घभेदसिक्खापदवण्णना निट्ठिता।
११. भेदानुवत्तकसिक्खापदवण्णना
एकादसमे तस्सेव खो पनाति यो सङ्घभेदाय परक्कमति, तस्सेव। अनुवत्तकाति तस्स दिट्ठिं खन्तिं रुचिं गहणेन अनुपटिपज्जनका। वग्गं असामग्गिपक्खियवचनं वदन्तीति वग्गवादका। यस्मा पन तिण्णं उद्धं कम्मारहा न होन्ति। न हि सङ्घो सङ्घस्स कम्मं करोति, तस्मा ‘‘एको वा द्वे वा तयो वा’’ति वुत्तम्। जानाति नोति अम्हाकं छन्दादीनि जानाति। भासतीति ‘‘एवं करोमा’’ति अम्हेहि सद्धिं भासति। अम्हाकम्पेतं खमतीति यं सो करोति, एतं अम्हाकम्पि रुच्चति। समेतायस्मन्तानं सङ्घेनाति आयस्मन्तानं चित्तं सङ्घेन सद्धिं समेतु समागच्छतु, एकीभावं गच्छतूति वुत्तं होति। सेसं पदत्थतो उत्तानमेव। विनिच्छयकथापेत्थ दसमे वुत्तसदिसायेव।
अयं पन विसेसो – इदं राजगहे सम्बहुले भिक्खू आरब्भ देवदत्तस्स सङ्घभेदाय परक्कमन्तस्स अनुवत्तनवत्थुस्मिं पञ्ञत्तं, अङ्गेसु च यथा तत्थ परक्कमनं, एवं इध अनुवत्तनं दट्ठब्बन्ति।
भेदानुवत्तकसिक्खापदवण्णना निट्ठिता।
१२. दुब्बचसिक्खापदवण्णना
द्वादसमे दुब्बचजातिकोति दुब्बचसभावो, वत्तुं असक्कुणेय्योति अत्थो। उद्देसपरियापन्नेसूति उद्देसे परियापन्नेसु अन्तोगधेसु, ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’ति एवं सङ्गहितत्ता अन्तो पातिमोक्खस्स वत्तमानेसूति अत्थो। सहधम्मिकं वुच्चमानोति सहधम्मिकेन वुच्चमानो, कारणत्थे चेतं उपयोगवचनम्। पञ्चहि सहधम्मिकेहि सिक्खितब्बत्ता, तेसं वा सन्तकत्ता ‘‘सहधम्मिक’’न्ति लद्धनामेन बुद्धपञ्ञत्तेन सिक्खापदेन वुच्चमानोति अत्थो। विरमथायस्मन्तो मम वचनायाति येन वचनेन मं वदथ, ततो मम वचनतो विरमथ, मा मं तं वचनं वदथाति वुत्तं होति। वदतु सह धम्मेनाति सहधम्मिकेन सिक्खापदेन, सहधम्मेन वा अञ्ञेनपि पासादिकभावसंवत्तनिकेन वचनेन वदेतु। यदिदन्ति वुद्धिकारणदस्सनत्थे निपातो, तेन यं इदं अञ्ञमञ्ञस्स हितवचनं, आपत्तितो च वुट्ठापनं, तेन अञ्ञमञ्ञवचनेन अञ्ञमञ्ञवुट्ठापनेन। एवं संवद्धाहि तस्स भगवतो परिसाति एवं परिसाय वुद्धिकारणं दस्सितं होति। सेसं उत्तानत्थमेव। विनिच्छयकथापि दसमे वुत्तसदिसायेव।
अयं पन विसेसो – इदं कोसम्बियं छन्नत्थेरं आरब्भ अत्तानं अवचनीयकरणवत्थुस्मिं पञ्ञत्तं, अङ्गेसु च यथा तत्थ परक्कमनं, एवं इध अवचनीयकरणता दट्ठब्बाति।
दुब्बचसिक्खापदवण्णना निट्ठिता।
१३. कुलदूसकसिक्खापदवण्णना
तेरसमे गामं वा निगमंवाति एत्थ नगरम्पि गामे अन्तोगधमेव। उपनिस्साय विहरतीतितत्थ पटिबद्धचीवरादिपच्चयताय तं निस्साय वसति। पुप्फदानादीहि मनुस्सानं सद्धं विनासेन्तो कुलानि दूसेतीति कुलदूसको। मालावच्छरोपनादयो पापका समाचारा अस्साति पापसमाचारो। सो भिक्खूति सो कुलदूसको भिक्खु। आयस्मा खो कुलदूसको…पे॰… अलं ते इध वासेनाति इमिनास्स पब्बाजनीयकम्मारहतं दस्सेति। पब्बाजनीयकम्मकतो पनेस यस्मिं गामे वा निगमे वा कुलदूसककम्मं कतं, यस्मिञ्च विहारे वसति, नेव तस्मिं गामे वा निगमे वा चरितुं लभति, न विहारे वसितुम्। एवञ्च सो भिक्खूतिएत्थ सोति पब्बाजनीयकम्मकतो अधिप्पेतो। छन्देन गच्छन्तीति छन्दगामिनो, एस नयो सेसेसु। सो भिक्खूति सो ‘‘छन्दगामिनो’’तिआदीनि वदमानो। तस्स वचनस्स पटिनिस्सग्गाय एवं वचनीयो, न कुलदूसननिवारणत्थाय। कुलदूसनकम्मेन हि सो आपज्जितब्बा आपत्तियो पुब्बेव आपन्नो, एवं पनस्स विसुम्पि सङ्घमज्झेपि वुच्चमानस्स अप्पटिनिस्सज्जतो अपरं दुक्कटम्। एवञ्च सोतिआदि इतो पुब्बे वुत्तञ्च अवुत्तञ्च सब्बं उत्तानत्थमेव। विनिच्छयकथापि दसमे वुत्तसदिसायेव।
अयं पन विसेसो – इदं सावत्थियं अस्सजिपुनब्बसुके भिक्खू आरब्भ छन्दगामितादीहि पापनवत्थुस्मिं पञ्ञत्तं, अङ्गेसु च यथा तत्थ परक्कमनं, एवं इध छन्दादीहि पापनं दट्ठब्बन्ति।
कुलदूसकसिक्खापदवण्णना निट्ठिता।
निगमनवण्णना
उद्दिट्ठा खो…पे॰… एवमेतं धारयामीतिएत्थ पठमं आपत्ति एतेसन्ति पठमापत्तिका, पठमं वीतिक्कमनक्खणेयेव आपज्जितब्बाति अत्थो। इतरे पन यथा ततिये च चतुत्थे च दिवसे होतीति एत्थ ‘‘ततियको, चतुत्थको’’ति वुच्चति, एवं यावततिये समनुभासनकम्मे होन्तीति यावततियकाति वेदितब्बा। यावतीहन्ति यत्तकानि अहानि। जानं पटिच्छादेतीति जानन्तो पटिच्छादेति। तत्थायं पटिच्छादनलक्खणस्स मातिका – आपत्ति च होति, आपत्तिसञ्ञी च, पकतत्तो च होति, पकतत्तसञ्ञी च, अनन्तरायिको च होति, अनन्तरायिकसञ्ञी च, पहु च होति, पहुसञ्ञी च, छादेतुकामो च होति, छादेति चाति। तत्थ आपत्ति च होति, आपत्तिसञ्ञी चाति यं आपत्तिं आपन्नो, सा तेरसन्नं अञ्ञतरा होति, सोपि च तत्थ वत्थुवसेन वा ‘‘इदं भिक्खूनं न वट्टती’’ति नाममत्तवसेन वा ‘‘अयं इत्थन्नामा आपत्ती’’ति आपत्तिसञ्ञीयेव हुत्वा ‘‘न दानि नं कस्सचि आरोचेस्सामी’’ति एवं छादेतुकामोव धुरं निक्खिपित्वा अरुणं उट्ठापेति, छन्ना होति आपत्ति। सचे पनेत्थ अनापत्तिसञ्ञी वा होति, अञ्ञापत्तिक्खन्धसञ्ञी वा, वेमतिको वा, अच्छन्नाव होति। पकतत्तोति अनुक्खित्तो समानसंवासको। सो चे पकतत्तसञ्ञी हुत्वा वुत्तनयेनेव छादेति, छन्ना होति। अनन्तरायिकोति यस्स दससु राजचोरअग्गिउदकमनुस्सअमनुस्सवाळसरीसपजीवितब्रह्मचरियन्तरायेसु एकोपि नत्थि, सो चे अनन्तरायिकसञ्ञी छादेति, छन्ना होति। पहूति यो सक्कोति भिक्खुनो सन्तिकं गन्तुञ्चेव आरोचेतुञ्च, सो चे पहुसञ्ञी हुत्वा छादेति, छन्ना होति। छादेतुकामो च होति, छादेति चातिइदं उत्तानमेव। सचेपि हि सो सभागं दिस्वा ‘‘अयं मे उपज्झायो वा आचरियो वा’’ति लज्जाय नारोचेति, छन्नाव होति। उपज्झायादिभावो हि इध अप्पमाणं, सभागमत्तमेव पमाणम्। अयं ‘‘जानं पटिच्छादेती’’तिपदस्स सङ्खेपतो अत्थविनिच्छयो।
तावतीहन्ति तत्तकानि अहानि, पटिच्छादितदिवसतो पट्ठाय याव आरोचितदिवसो, ताव दिवसपक्खमाससंवच्छरवसेन यत्तको कालो अतिक्कन्तो, तत्तकं कालन्ति अत्थो। अकामा परिवत्थब्बन्ति न कामेन न वसेन, अथ खो अकामेन अवसेन परिवासं समादाय वत्थब्बम्। तत्थ पटिच्छन्नपरिवासो सुद्धन्तपरिवासो समोधानपरिवासो चाति तिविधो परिवासो। तत्थ पटिच्छन्नपरिवासो ताव यथापटिच्छन्नाय आपत्तिया दातब्बो। कस्सचि हि एकाहप्पटिच्छन्ना आपत्ति होति, कस्सचि द्वीहादिप्पटिच्छन्ना। कस्सचि एका आपत्ति होति, कस्सचि द्वे वा तिस्सो वा तदुत्तरि वा। तस्मा पटिच्छन्नपरिवासं देन्तेन पठममेव वुत्तनयेन पटिच्छन्नभावं ञत्वा ततो पटिच्छन्नदिवसे च आपत्तियो च सल्लक्खेत्वा सचे एका एकाहप्पटिच्छन्ना होति, ‘‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्न’’न्ति एवं परिवासं याचापेत्वा खन्धके (चूळव॰ ९८) आगतनयेन कम्मवाचं वत्वा परिवासो दातब्बो। अथ द्वीहतीहादिप्पटिच्छन्ना होति , द्वीहप्पटिच्छन्नं तीहप्पटिच्छन्नं चतूहप्पटिच्छन्नं पञ्चाहप्पटिच्छन्नं…पे॰… चुद्दसाहप्पटिच्छन्नन्तिएवं याव चुद्दसदिवसानि दिवसवसेन योजना कातब्बा, पञ्चदसदिवसप्पटिच्छन्नायं ‘‘पक्खप्पटिच्छन्न’’न्ति योजना कातब्बा। ततो याव एकूनतिंसतिमो दिवसो, ताव ‘‘अतिरेकपक्खप्पटिच्छन्न’’न्ति, ततो मासप्पटिच्छन्नं अतिरेकमासप्पटिच्छन्नं द्वेमासप्पटिच्छन्नं अतिरेकद्वेमासप्पटिच्छन्नं तेमासप्पटिच्छन्नं…पे॰… अतिरेकएकादसमासप्पटिच्छन्नन्ति एवं योजना कातब्बा। संवच्छरे पुण्णे ‘‘एकसंवच्छरप्पटिच्छन्न’’न्ति, ततो परं अतिरेकसंवच्छरं द्वेसंवच्छरं एवं याव सट्ठिसंवच्छरअतिरेकसट्ठिसंवच्छरप्पटिच्छन्नन्ति, ततो वा भिय्योपि वत्वा योजना कातब्बा।
सचे पन द्वे तिस्सो तदुत्तरि वा आपत्तियो होन्ति, यथा ‘‘एकं आपत्ति’’न्ति वुत्तं, एवं ‘‘द्वे आपत्तियो, तिस्सो आपत्तियो’’ति वत्तब्बम्। ततो परं पन सतं वा होतु, सहस्सं वा, ‘‘सम्बहुला’’ति वत्तुं वट्टति। नानावत्थुकासुपि ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं एकं कायसंसग्गं एकं दुट्ठुल्लवाचं एकं अत्तकामं एकं सञ्चरित्तं एकाहप्पटिच्छन्नायो’’ति एवं गणनवसेन वा, ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुकायो एकाहप्पटिच्छन्नायो’’ति एवं वत्थुकित्तनवसेन वा, ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो’’ति एवं नाममत्तवसेन वा योजना कातब्बा। तत्थ नामं दुविधं सजातिसाधारणं सब्बसाधारणञ्च, तत्थ सङ्घादिसेसोति सजातिसाधारणं, आपत्तीति सब्बसाधारणं, तस्मा ‘‘सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो’’ति एवं सब्बसाधारणनामवसेनापि वत्तुं वट्टति। इदञ्हि परिवासादिविनयकम्मं वत्थुवसेन गोत्तवसेन नामवसेन आपत्तिवसेन च कातुं वट्टतियेव। तत्थ सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्च, सङ्घादिसेसोति नामञ्चेव आपत्ति च, तत्थ ‘‘सुक्कविस्सट्ठिं कायसंसग्ग’’न्तिआदिवचनेनापि ‘‘नानावत्थुकायो’’तिवचनेनापि वत्थु चेव गोत्तञ्च गहितं होति, ‘‘सङ्घादिसेसो’’तिवचनेनापि ‘‘आपत्तियो’’तिवचनेनापि नामञ्चेव आपत्ति च गहिता होति, तस्मा एतेसु यस्स कस्सचि वसेन कम्मवाचा कातब्बा।
कम्मवाचापरियोसाने च सचे अप्पभिक्खुको आवासो होति, सक्का रत्तिच्छेदं अनापज्जन्तेन वसितुं, तत्थेव ‘‘परिवासं समादियामि, वत्तं समादियामी’’ति तिक्खत्तुं वत्तं समादातब्बं, समादियित्वा तत्थेव सङ्घस्स आरोचेत्वा पुन आगतागतानं भिक्खूनं आरोचेन्तेन वत्तभेदञ्च रत्तिच्छेदञ्च अकत्वा परिवसितब्बम्। सचे न सक्का होति परिवासं सोधेतुं, निक्खित्तवत्तेन वसितुकामो होति, तत्थेव सङ्घमज्झे, एकपुग्गलस्स वा सन्तिके ‘‘परिवासं निक्खिपामि, वत्तं निक्खिपामी’’ति परिवासो निक्खिपितब्बो, एकपदेनापि चेत्थ निक्खित्तो होति परिवासो, द्वीहि पन सुनिक्खित्तोयेव, समादानेपि एसेव नयो। निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति, अथानेन पच्चूससमये एकेन भिक्खुना सद्धिं परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा महामग्गतो ओक्कम्म गुम्बेन वा वतिया वा पटिच्छन्नट्ठाने निसीदित्वा अन्तोअरुणेयेव वत्तं समादियित्वा आरोचेतब्बम्। यम्पि अञ्ञं भिक्खुं पस्सति, तस्सापि आरोचेतब्बमेव। अरुणे उट्ठिते तस्स सन्तिके वत्तं निक्खिपित्वा विहारं गन्तब्बम्। सचे सो पुरे अरुणेयेव केनचि करणीयेन गतो, विहारं गन्त्वा यं सब्बपठमं भिक्खुं पस्सति, तस्स आरोचेत्वा निक्खिपितब्बम्। एवं सल्लक्खेत्वा याव रत्तियो पूरेन्ति, ताव परिवत्थब्बं, अयं सङ्खेपतो पटिच्छन्नपरिवासविनिच्छयो, वित्थारो पन समन्तपासादिकाय विनयसंवण्णनाय (चूळव॰ अट्ठ॰ ९७) वुत्तनयेनेव वेदितब्बो।
इतरेसु पन द्वीसु ‘‘आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाती’’ति (चूळव॰ १५७) इमस्मिं वत्थुस्मिं खन्धके अनुञ्ञातो सुद्धन्तपरिवासो नाम, सो दुविधो चूळसुद्धन्तो महासुद्धन्तोति, दुविधोपि चेस रत्तिपरिच्छेदं सकलं वा एकच्चं वा अजानन्तस्स च अस्सरन्तस्स च तत्थ वेमतिकस्स च दातब्बो। आपत्तिपरियन्तं पन ‘‘एत्तिका अहं आपत्तियो आपन्नो’’ति जानातु वा, मा वा, अकारणमेतम्। तस्स दानविधि खन्धके आगतो, विनिच्छयकथा पन वित्थारतो समन्तपासादिकायं (चूळव॰ अट्ठ॰ १०२) वुत्ता। इतरो पन समोधानपरिवासो नाम, सो तिविधो होति ओधानसमोधानो अग्घसमोधानो मिस्सकसमोधानोति। तत्थ ओधानसमोधानो नाम अन्तरापत्तिं आपज्जित्वा पटिच्छादेन्तस्स परिवुत्थदिवसे ओधुनित्वा मक्खेत्वा पुरिमाय आपत्तिया मूलदिवसपरिच्छेदे पच्छा आपन्नं आपत्तिं समोदहित्वा दातब्बपरिवासो वुच्चति। अग्घसमोधानो नाम सम्बहुलासु आपत्तीसु या एका वा द्वे वा तिस्सो वा सम्बहुला वा आपत्तियो सब्बचिरप्पटिच्छन्नायो, तासं अग्घेन समोधाय तासं रत्तिपरिच्छेदवसेन अवसेसानं ऊनतरप्पटिच्छन्नानं आपत्तीनं दातब्बपरिवासो वुच्चति। मिस्सकसमोधानो नाम नानावत्थुकायो आपत्तियो एकतो कत्वा दातब्बपरिवासो वुच्चति, अयं तिविधेपि समोधानपरिवासे सङ्खेपकथा, वित्थारो पन समन्तपासादिकायं (चूळव॰ अट्ठ॰ १०२) वुत्तो, इदं ‘‘परिवत्थब्ब’’न्ति पदस्स विनिच्छयकथामुखम्।
उत्तरि छारत्तन्ति परिवासतो उत्तरि छ रत्तियो। भिक्खुमानत्तायाति भिक्खूनं मानभावाय, आराधनत्थायाति वुत्तं होति। पटिपज्जितब्बन्ति वत्तितब्बम्। भिक्खुमानत्तञ्च पनेतं पटिच्छन्नापटिच्छन्नवसेन दुविधम्। तत्थ यस्स अप्पटिच्छन्नापत्ति होति, तस्स परिवासं अदत्वा मानत्तमेव दातब्बं, इदं अप्पटिच्छन्नमानत्तम्। यस्स पटिच्छन्ना होति, तस्स परिवासपरियोसाने दातब्बं मानत्तं पटिच्छन्नमानत्तन्ति वुच्चति, इदं इध अधिप्पेतम्। उभिन्नम्पि पनेतेसं दानविधि विनिच्छयकथा च समन्तपासादिकायं (चूळव॰ अट्ठ॰ १०२) वुत्तनयेन वेदितब्बा, अयं पनेत्थ सङ्खेपो। सचे अयं वत्तं निक्खिपित्वा पच्चूससमये समादातुं गच्छति, सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सद्धिं परिवासे वुत्तप्पकारं पदेसं गन्त्वा ‘‘मानत्तं समादियामि, वत्तं समादियामी’’ति समादियित्वा नेसं आरोचेत्वा ततो तेसु गतेसु वा अगतेसु वा पुरिमनयेन पटिपज्जितब्बम्। यत्थ सिया वीसतिगणोति एत्थ वीसतिसङ्घो गणो अस्साति वीसतिगणो। तत्राति यत्र सब्बन्तिमेन परिच्छेदेन वीसतिगणो भिक्खुसङ्घो अत्थि, तत्थ। अब्भेतब्बोति अभिएतब्बो, सम्पटिच्छितब्बो, अब्भानकम्मवसेन ओसारेतब्बोति वुत्तं होति। अव्हातब्बोति वा अत्थो। अब्भानकम्मं पन पाळिवसेन खन्धके (चूळव॰ १०० आदयो) विनिच्छयवसेन समन्तपासादिकायं वुत्तम्। अनब्भितोति न अब्भितो असम्पटिच्छितो, अकतब्भानकम्मोति वुत्तं होति। अनव्हातोति वा अत्थो। ते च भिक्खू गारय्हाति ये ऊनभावं ञत्वा अब्भेन्ति, ते भिक्खू च गरहितब्बा, सातिसारा सदोसा दुक्कटं आपज्जन्तीति अत्थो। अयं तत्थ सामीचीति अयं तत्थ अनुधम्मता लोकुत्तरधम्मं अनुगता ओवादानुसासनी सामीचि धम्मता। सेसमेत्थ वुत्तनयमेवाति।
कङ्खावितरणिया पातिमोक्खवण्णनाय
सङ्घादिसेसवण्णना निट्ठिता।