पाराजिककण्डो
इदानि यदेतं निदानानन्तरं तत्रिमे चत्तारोतिआदि पाराजिककण्डं, तत्थ तत्राति तस्मिं ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति एवं वुत्ते पातिमोक्खे। इमेति इदानि वत्तब्बानं अभिमुखीकरणम्। चत्तारोति गणनपरिच्छेदो। पाराजिकाति एवंनामका। धम्माति आपत्तियो। उद्देसं आगच्छन्तीति सरूपेन उद्दिसितब्बतं आगच्छन्ति, न निदाने विय ‘‘यस्स सिया आपत्ती’’ति साधारणवचनमत्तेन।
१. पठमपाराजिकवण्णना
यो पनाति रस्सदीघादिना लिङ्गादिभेदेन यो कोचि। भिक्खूति एहिभिक्खुउपसम्पदा, सरणगमनूपसम्पदा, ओवादप्पटिग्गहणूपसम्पदा, पञ्हाब्याकरणूपसम्पदा, अट्ठगरुधम्मप्पटिग्गहणूपसम्पदा, दूतेनूपसम्पदा, अट्ठवाचिकूपसम्पदा, ञत्तिचतुत्थकम्मूपसम्पदाति इमासु अट्ठसु उपसम्पदासु ञत्तिचतुत्थेन उपसम्पदाकम्मेन अकुप्पेन ठानारहेन उपसम्पन्नो। तस्स पन कम्मस्स वत्थुञत्तिअनुस्सावन सीमा परिसासम्पत्तिवसेन अकुप्पता वेदितब्बा।
तत्थ वत्थूति उपसम्पदापेक्खो पुग्गलो, सो ठपेत्वा ऊनवीसतिवस्सं अन्तिमवत्थुअज्झापन्नपुब्बं, पण्डकादयो च एकादस अभब्बपुग्गले वेदितब्बो। तत्थ ऊनवीसतिवस्सो नाम पटिसन्धिग्गहणतो पट्ठाय अपरिपुण्णवीसतिवस्सो। अन्तिमवत्थुअज्झापन्नपुब्बो नाम चतुन्नं पाराजिकानं अञ्ञतरं अज्झापन्नपुब्बो। पण्डकादयो वज्जनीयपुग्गलकथायं वुत्ता। तेसु आसित्तपण्डकञ्च उसूयपण्डकञ्च ठपेत्वा ओपक्कमिकपण्डको नपुंसकपण्डको पण्डकभावपक्खे ठितो पक्खपण्डको च इध अधिप्पेतो।
थेय्यसंवासको पन तिविधो लिङ्गत्थेनको संवासत्थेनको उभयत्थेनकोति। तत्थ यो सयं पब्बजित्वा न भिक्खुवस्सानि गणेति, न यथावुड्ढं भिक्खूनं वा सामणेरानं वा वन्दनं सादियति, न आसनेन पटिबाहति, न उपोसथादीसु सन्दिस्सति, अयं असुद्धचित्तताय लिङ्गमत्तस्सेव थेनितत्ता लिङ्गत्थेनको नाम। यो पन भिक्खूहि पब्बजितो सामणेरो समानो कासायानि अपनेत्वा तेसु सउस्साहोव मेथुनं धम्मं पटिसेवित्वा पुन निवासेत्वा सामणेरभावं पटिजानाति, अयं भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता न लिङ्गत्थेनको, न लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनको। अन्तिमवत्थुअज्झापन्नकेपि एसेव नयो। यो च खो सामणेरो समानो विदेसं गन्त्वा भिक्खुवस्सानि गणेति, यथावुड्ढं वन्दनं सादियति, आसनेन पटिबाहति, उपोसथादीसु सन्दिस्सति, अयं संवासमत्तस्सेव थेनितत्ता संवासत्थेनको नाम। भिक्खुवस्सगणनादिको हि सब्बोपि किरियभेदो इमस्मिं अत्थे ‘‘संवासो’’ति वेदितब्बो। सिक्खं पच्चक्खाय ‘‘न मं कोचि जानाती’’ति पुन एवं पटिपज्जन्तेपि एसेव नयो। यो पन सयं पब्बजित्वा विहारं गन्त्वा यथावुड्ढं वन्दनं सादियति, आसनेन पटिबाहति, भिक्खुवस्सानि गणेति, उपोसथादीसु सन्दिस्सति, अयं लिङ्गस्स चेव संवासस्स च थेनितत्ता उभयत्थेनको नाम। धुरनिक्खेपवसेन कासायानि अपनेत्वा अन्तिमवत्थुं अज्झापज्जित्वा पुन तानि अच्छादेत्वा एवं पटिपज्जन्तेपि एसेव नयो, अयं तिविधोपि थेय्यसंवासको इध अधिप्पेतो। ठपेत्वा पन इमं तिविधम्।
‘‘राज दुब्भिक्ख कन्तार-रोग वेरी भयेन वा।
चीवराहरणत्थं वा, लिङ्गं आदियतीध यो॥
‘‘संवासं नाधिवासेति, याव सो सुद्धमानसो।
थेय्यसंवासको नाम, ताव एस न वुच्चती’’ति॥ (महाव॰ अट्ठ॰ ११०)।
यो पन उपसम्पन्नो तित्थियभावं पत्थयमानो सयं वा कुसचीरादिकं तित्थियलिङ्गं आदियति, तेसं वा सन्तिके पब्बजति, नग्गो वा हुत्वा आजीवकानं सन्तिकं गन्त्वा तेसं वतानि आदियति, अयं तित्थियपक्कन्तको नाम। ठपेत्वा पन मनुस्सजातिकं अवसेसो सब्बोपि तिरच्छानगतो नाम। येन मनुस्सजातिका जनेत्ति सयम्पि मनुस्सभूतेनेव सञ्चिच्च जीविता वोरोपिता, अयं मातुघातको नाम। पितुघातकेपि एसेव नयो। येन अन्तमसो गिहिलिङ्गे ठितोपि मनुस्सजातिको खीणासवो सञ्चिच्च जीविता वोरोपितो, अयं अरहन्तघातको नाम। यो पन पकतत्तं भिक्खुनिं तिण्णं मग्गानं अञ्ञतरस्मिं मग्गे दूसेति , अयं भिक्खुनिदूसको नाम। यो देवदत्तो विय सासनं उद्धम्मं उब्बिनयं कत्वा चतुन्नं कम्मानं अञ्ञतरवसेन सङ्घं भिन्दति, अयं सङ्घभेदको नाम। यो देवदत्तो विय दुट्ठचित्तेन वधकचित्तेन तथागतस्स जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेति, अयं लोहितुप्पादको नाम। यस्स इत्थिनिमित्तुप्पादनकम्मतो च पुरिसनिमित्तुप्पादनकम्मतो च उभतो दुविधम्पि ब्यञ्जनं अत्थि, अयं उभतोब्यञ्जनको नाम। इति इमे तेरस पुग्गला उपसम्पदाय अवत्थू, इमे पन ठपेत्वा अञ्ञस्मिं उपसम्पदापेक्खे सति उपसम्पदाकम्मं वत्थुसम्पत्तिवसेन अकुप्पं होति।
कथं ञत्तिसम्पत्तिवसेन अकुप्पं होति? वत्थुसङ्घपुग्गलञत्तीनं अपरामसनानि, पच्छा ञत्तिट्ठपनञ्चाति इमे ताव पञ्च ञत्तिदोसा। तत्थ ‘‘अयं इत्थन्नामो’’ति उपसम्पदापेक्खस्स अकित्तनं वत्थुअपरामसनं नाम। ‘‘सुणातु मे, भन्ते, सङ्घो’’तिएत्थ ‘‘सुणातु मे, भन्ते’’ति वत्वा ‘‘सङ्घो’’ति अभणनं सङ्घअपरामसनं नाम। ‘‘इत्थन्नामस्स उपसम्पदापेक्खो’’ति उपज्झायस्स अकित्तनं पुग्गलअपरामसनं नाम। सब्बेन सब्बं ञत्तिया अनुच्चारणं ञत्तिअपरामसनं नाम। पठमं कम्मवाचं निट्ठापेत्वा ‘‘एसा ञत्ती’’ति वत्वा ‘‘खमति सङ्घस्सा’’ति एवं ञत्तिकित्तनं पच्छा ञत्तिट्ठपनं नाम। इति इमेहि दोसेहि विमुत्ताय ञत्तिया सम्पन्नं ञत्तिसम्पत्तिवसेन अकुप्पं होति।
अनुस्सावनवसेन अकुप्पतायपि वत्थुसङ्घपुग्गलानं अपरामसनानि, सावनाय हापनं, अकाले सावनन्ति इमे पञ्च अनुस्सावनदोसा। तत्थ वत्थादीनं अपरामसनानि ञत्तियं वुत्तसदिसानेव। तीसु पन अनुस्सावनासु यत्थ कत्थचि एतेसं अपरामसनं अपरामसनमेव। सब्बेन सब्बं पन कम्मवाचं अवत्वा चतुक्खत्तुं ञत्तिकित्तनमेव, अथ वा पन कम्मवाचाब्भन्तरे अक्खरस्स वा पदस्स वा अनुच्चारणं वा दुरुच्चारणं वा सावनाय हापनं नाम। सावनाय अनोकासे पठमं ञत्तिं अट्ठपेत्वा अनुस्सावनकरणं अकाले सावनं नाम। इति इमेहि दोसेहि विमुत्ताय अनुस्सावनाय सम्पन्नं अनुस्सावनसम्पत्तिवसेन अकुप्पं होति।
पुब्बे वुत्तं विपत्तिसीमालक्खणं समतिक्कन्ताय पन सीमाय कतं सीमासम्पत्तिवसेन अकुप्पं होति। यावतिका भिक्खू कम्मप्पत्ता, तेसं अनागमनं, छन्दारहानं छन्दस्स अनाहरणं, सम्मुखीभूतानं पटिक्कोसनन्ति इमे पन तयो परिसादोसा, तेहि विमुत्ताय परिसाय कतं परिसासम्पत्तिवसेन अकुप्पं होति। कारणारहत्ता पन सत्थु सासनारहत्ता ठानारहं नाम होति। इति यो इमिना एवं अकुप्पेन ठानारहेन ञत्तिचतुत्थेन उपसम्पदाकम्मेन उपसम्पन्नो, अयं इध ‘‘भिक्खू’’ति अधिप्पेतो। पण्णत्तिवज्जेसु पन अञ्ञेपि सङ्गहं गच्छन्ति।
भिक्खूनं सिक्खासाजीवसमापन्नोति या भिक्खूनं अधिसीलसङ्खाता सिक्खा, तञ्च, यत्थ चेते सह जीवन्ति, एकजीविका सभागवुत्तिनो होन्ति, तं भगवता पञ्ञत्तं सिक्खापदसङ्खातं साजीवञ्च, तत्थ सिक्खनभावेन समापन्नोति भिक्खूनं सिक्खासाजीवसमआपन्नो। समापन्नोति सिक्खञ्च परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं उपगतोति अत्थो। सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वाति यं सिक्खं समापन्नो, तं अपटिक्खिपित्वा, यञ्च साजीवं समापन्नो, तस्मिं दुब्बलभावं अप्पकासेत्वा। तत्थ चित्तखेत्तकालपयोगपुग्गलविजाननवसेन सिक्खाय पच्चक्खानं ञत्वा तदभावेन अपच्चक्खानं वेदितब्बम्। कथं? उपसम्पन्नभावतो चवितुकामताचित्तेनेव हि सिक्खापच्चक्खानं होति, न दवा वा रवा वा भणन्तस्स। एवं चित्तवसेन सिक्खापच्चक्खानं होति, न तदभावेन। तथा ‘‘बुद्धं पच्चक्खामि, धम्मं पच्चक्खामि, सङ्घं पच्चक्खामि, सिक्खं, विनयं, पातिमोक्खं, उद्देसं, उपज्झायं, आचरियं, सद्धिविहारिकं, अन्तेवासिकं, समानुपज्झायकं, समानाचरियकं, सब्रह्मचारिं पच्चक्खामी’’ति एवं वुत्तानं बुद्धादीनं चुद्दसन्नं, ‘‘गिहीति मं धारेहि, उपासको, आरामिको, सामणेरो, तित्थियो, तित्थियसावको, असमणो, ‘असक्यपुत्तियो’ति मं धारेही’’ति एवं वुत्तानं गिहिआदीनं अट्ठन्नञ्चाति इमेसं द्वावीसतिया खेत्तपदानं यस्स कस्सचि सवेवचनस्स वसेन तेसु यंकिञ्चि वत्तुकामस्स यंकिञ्चि वदतो सिक्खापच्चक्खानं होति, न रुक्खादीनं अञ्ञतरस्स नामं गहेत्वा पच्चाचिक्खन्तस्स। एवं खेत्तवसेन पच्चक्खानं होति, न तदभावेन।
तत्थ यदेतं ‘‘पच्चक्खामी’’ति च, ‘‘मं धारेही’’ति (पारा॰ ५१) च वुत्तं वत्तमानकालवचनं, यानि च ‘‘अलं मे बुद्धेन, किं नु मे बुद्धेन, न ममत्थो बुद्धेन , सुमुत्ताहं बुद्धेना’’तिआदिना (पारा॰ ५२) नयेन आख्यातवसेन कालं अनामसित्वा पुरिमेहि चुद्दसहि पदेहि सद्धिं योजेत्वा वुत्तानि ‘‘अलं मे’’तिआदीनि चत्तारि पदानि, तेसंयेव च सवेवचनानं वसेन पच्चक्खानं होति, न ‘‘पच्चक्खासि’’न्ति वा ‘‘पच्चक्खिस्स’’न्ति वा ‘‘मं धारेसी’’ति वा ‘‘मं धारेस्सती’’ति वा ‘‘यंनूनाहं पच्चक्खेय्य’’न्ति (पारा॰ ४५) वातिआदीनि अतीतानागतपरिकप्पवचनानि भणन्तस्स। एवं वत्तमान कालवसेन चेव अनामट्ठकालवसेन च पच्चक्खानं होति, न तदभावेन।
पयोगो पन दुविधो कायिको च वाचसिको च। तत्थ ‘‘बुद्धं पच्चक्खामी’’तिआदिना (पारा॰ ५१) नयेन याय कायचि भासाय वचीभेदं कत्वा वाचसिकप्पयोगेनेव पच्चक्खानं होति, न अक्खरलिखनं वा हत्थमुद्दादिदस्सनं वा कायप्पयोगं करोन्तस्स। एवं वाचसिकप्पयोगेनेव पच्चक्खानं होति, न तदभावेन।
पुग्गलो पन दुविधो – यो च पच्चक्खाति, यस्स च पच्चक्खाति। तत्थ यो पच्चक्खाति, सो सचे उम्मत्तकखित्तचित्तवेदनाट्टानं अञ्ञतरो न होति। यस्स पन पच्चक्खाति, सो सचे मनुस्सजातिको होति, न च उम्मत्तकादीनं अञ्ञतरो, सम्मुखीभूतो च सिक्खापच्चक्खानं होति। न हि असम्मुखीभूतस्स दूतेन वा पण्णेन वा आरोचनं रुहति। एवं यथावुत्तपुग्गलवसेन पच्चक्खानं होति, न तदभावेन।
विजाननम्पि नियमितानियमितवसेन दुविधम्। तत्थ यस्स येसं वा नियमेत्वा ‘‘इमस्स, इमेसं वा आरोचेमी’’ति वदति, सचे ते यथा पकतिया लोके मनुस्सा वचनं सुत्वा आवज्जनसमये जानन्ति, एवं तस्स वचनानन्तरमेव तस्स ‘‘अयं उक्कण्ठितो’’ति वा ‘‘गिहिभावं पत्थयती’’ति वा येन केनचि आकारेन सिक्खापच्चक्खानभावं जानन्ति, पच्चक्खाताव होति सिक्खा। अथ अपरभागे ‘‘किं इमिना वुत्त’’न्ति चिन्तेत्वा जानन्ति, अञ्ञे वा जानन्ति, अपच्चक्खाताव होति सिक्खा। अनियमेत्वा आरोचेन्तस्स पन सचे वुत्तनयेन यो कोचि मनुस्सजातिको वचनत्थं जानाति, पच्चक्खाताव होति सिक्खा। एवं विजाननवसेन पच्चक्खानं होति, न तदभावेन। यो पन अन्तमसो दवायपि पच्चक्खाति, तेन अपच्चक्खाताव होति सिक्खा। इति इमेसं वुत्तप्पकारानं चित्तादीनं वा वसेन, सब्बसो वा पन अपच्चक्खानेन सिक्खं अपच्चक्खाय सिक्खापच्चक्खानस्सेव च अत्थभूतं एकच्चं दुब्बल्यं अनाविकत्वा।
मेथुनं धम्मं पटिसेवेय्याति एत्थ मेथुनं धम्मन्ति रागपरियुट्ठानेन सदिसानं उभिन्नं धम्मम्। पटिसेवेय्याति पटिसेवेय्य अज्झापज्जेय्य। अन्तमसोति सब्बन्तिमेन परिच्छेदेन। तिरच्छानगतायपीति पटिसन्धिवसेन तिरच्छानेसु गतायपि, अयमेत्थ अनुपञ्ञत्ति। पाराजिको होतीति पराजितो होति, पराजयं आपन्नो। असंवासोति पकतत्ता भिक्खू सह वसन्ति एत्थाति एककम्मादिकोव तिविधोपि विधि संवासो नाम, सो तेन सद्धिं नत्थीति असंवासो। सङ्घकम्मेसु हि एस गणपूरकोपि न होति, अयं ताव पदवण्णना।
अयं पनेत्थ विनिच्छयो – मनुस्सामनुस्सतिरच्छानगतवसेन हि तिस्सो इत्थियो, तासं वच्चमग्गपस्सावमग्गमुखमग्गवसेन तयो तयो कत्वा नव मग्गा, तथा उभतोब्यञ्जनकानम्। पुरिसानं पन वच्चमग्गमुखमग्गवसेन द्वे द्वे कत्वा छ मग्गा, तथा पण्डकानन्ति एवं तिंस मग्गा। तेसु अत्तनो वा परेसं वा यस्स कस्सचि मग्गस्स सन्थतस्स वा असन्थतस्स वा, परेसं पन मतानम्पि अक्खायितस्स वा येभुय्येन अक्खायितस्स वा पकतिवातेन असंफुट्ठे अल्लोकासे यो भिक्खु एकतिलबीजमत्तम्पि अत्तनो अङ्गजातं सन्थतं वा असन्थतं वा सेवनचित्तेन पवेसेति, परेन वा पवेसियमाने पवेसनपविट्ठट्ठितउद्धरणेसु यंकिञ्चि सादियति, अयं पाराजिकापत्तिं आपन्नो नाम होति, अयं तावेत्थ असाधारणविनिच्छयो। सब्बसिक्खापदानं पन साधारणविनिच्छयत्थं अयं मातिका –
निदानं पुग्गलं वत्थुं, पञ्ञत्तिविधिमेव च।
आणत्तापत्तिनापत्ति-विपत्तिं अङ्गमेव च॥
समुट्ठानविधिं किरिया-सञ्ञाचित्तेहि नानत्तम्।
वज्जकम्मप्पभेदञ्च, तिकद्वयविधिं तथा॥
लक्खणं सत्तरसधा, ठितं साधारणं इदम्।
ञत्वा योजेय्य मेधावी, तत्थ तत्थ यथारहन्ति॥
तत्थ निदानं नाम वेसालि-राजगह-सावत्थि-आळवि-कोसम्बि-सग्ग-भग्गानं वसेन सत्तविधं पञ्ञत्तिट्ठानं, इदञ्हि सब्बसिक्खापदानं निदानम्। पुग्गलो नाम यं यं आरब्भ तं तं सिक्खापदं पञ्ञत्तम्। वत्थु नाम तस्स तस्स पुग्गलस्स अज्झाचारो वुच्चति। पञ्ञत्तिविधिन्ति पञ्ञत्तिअनुपञ्ञत्तिअनुप्पन्नपञ्ञत्तिसब्बत्थपञ्ञत्तिपदेसपञ्ञत्तिसाधारणपञ्ञत्ति असाधारणपञ्ञत्तिएकतोपञ्ञत्तिउभतोपञ्ञत्तिवसेन नवविधा पञ्ञत्ति। तत्थ अनुप्पन्नपञ्ञत्ति नाम अनुप्पन्ने दोसे पञ्ञत्ता, सा अट्ठगरुधम्मप्पटिग्गहणवसेन (चूळव॰ ४०३) भिक्खुनीनंयेव आगता, अञ्ञत्र नत्थि। विनयधरपञ्चमेन (महाव॰ २५९) गणेन उपसम्पदा, गणङ्गणूपाहना (महाव॰ २५९) धुवन्हानं चम्मत्थरणन्ति एतेसं वसेन चतुब्बिधा पदेसपञ्ञत्ति नाम। मज्झिमदेसेयेव हि एतेहि आपत्ति होति, तेसुपि धुवन्हानं पटिक्खेपमत्तमेव पातिमोक्खे आगतं, ततो अञ्ञा पदेसपञ्ञत्ति नाम नत्थि। सब्बानि सब्बत्थपञ्ञत्तियेव होन्ति, साधारणपञ्ञत्तिदुकञ्च एकतोपञ्ञत्तिदुकञ्च अत्थतो एकं, तस्मा अनुप्पन्नपञ्ञत्तिञ्च सब्बत्थपञ्ञत्तिदुकञ्च एकतोपञ्ञत्तिदुकञ्च ठपेत्वा सेसानं चतस्सन्नं पञ्ञत्तीनं वसेन सब्बत्थ विनिच्छयो वेदितब्बो। आणत्तापत्तिनापत्तिविपत्तिन्तिएत्थ आणत्तीतिआणापना वुच्चति। आपत्तीति पुब्बप्पयोगादिवसेन आपत्तिभेदो। अनापत्तीति अजाननादिवसेन अनापत्ति। विपत्तीति सीलआचारदिट्ठिआजीवविपत्तीनं अञ्ञतरा। इति इमासं आणत्तादीनम्पि वसेन सब्बत्थ विनिच्छयो वेदितब्बो। अङ्गन्ति सब्बसिक्खापदेसु आपत्तीनं अङ्गं वेदितब्बम्।
समुट्ठानविधिन्ति सब्बापत्तीनं कायो वाचा कायवाचा कायचित्तं वाचाचित्तं कायवाचाचित्तन्ति इमानि एकङ्गिकद्वङ्गिकतिवङ्गिकानि। छ समुट्ठानानि नाम यानि ‘‘सिक्खापदसमउट्ठानानी’’तिपि वुच्चन्ति। तत्थ पुरिमानि तीणि अचित्तकानि, पच्छिमानि सचित्तकानि। तेसु एकेन वा द्वीहि वा तीहि वा चतूहि वा छहि वा समुट्ठानेहि आपत्तियो समुट्ठहन्ति, पञ्चसमुट्ठाना नाम नत्थि। तत्थ एकसमुट्ठाना नाम चतुत्थेन च पञ्चमेन च छट्ठेन च समुट्ठानेन समुट्ठाति, न अञ्ञेन। द्विसमुट्ठाना नाम पठमचतुत्थेहि च दुतियपञ्चमेहि च ततियछट्ठेहि च चतुत्थछट्ठेहि च पञ्चमछट्ठेहि च समुट्ठानेहि, समुट्ठाति, न अञ्ञेहि। तिसमुट्ठाना नाम पठमेहि च तीहि, पच्छिमेहि च तीहि समुट्ठानेहि समुट्ठाति, न अञ्ञेहि। चतुसमुट्ठाना नाम पठमततियचतुत्थछट्ठेहि च दुतियततियपञ्चमछट्ठेहि च समुट्ठानेहि समुट्ठाति, न अञ्ञेहि। छ समुट्ठाना नाम छहिपि समुट्ठाति।
एवं –
तिधा एकसमुट्ठाना, पञ्चधा द्विसमुट्ठिता।
द्विधा तिचतुरो ठाना, एकधा छसमुट्ठिताति॥
समुट्ठानवसेन सब्बाव तेरस आपत्तियो होन्ति (चूळव॰ १६५ आदयो), ता पठमपञ्ञत्तिसिक्खापदवसेन समुट्ठानतो तेरस नामानि लभन्ति पठमपाराजिकसमुट्ठाना, अदिन्नादान-सञ्चरित्त-समनुभासन-कथिन-एळकलोम-पदसोधम्म-अद्धान-थेय्यसत्थ-धम्मदेसनाभूतारोचन-चोरिवुट्ठापन-अननुञ्ञातसमुट्ठानाति। तत्थ या कायचित्ततो समुट्ठाति, अयं पठमपाराजिकसमुट्ठाना नाम। या सचित्तकेहि तीहि समुट्ठानेहि समुट्ठाति, अयं अदिन्नादानसमुट्ठाना नाम। या छहिपि समुट्ठाति, अयं सञ्चरित्तसमुट्ठाना नाम। या छट्ठेनेव समुट्ठाति, अयं समनुभासनसमुट्ठाना नाम। या ततियछट्ठेहि समुट्ठाति, अयं कथिनसमुट्ठाना नाम। या पठमचतुत्थेहि समुट्ठाति, अयं एळकलोमसमुट्ठाना नाम। या दुतियपञ्चमेहि समुट्ठाति , अयं पदसोधम्मसमुट्ठाना नाम। या पठमततियचतुत्थछट्ठेहि समुट्ठाति, अयं अद्धानसमुट्ठाना नाम। या चतुत्थछट्ठेहि समुट्ठाति, अयं थेय्यसत्थसमुट्ठाना नाम। या पञ्चमेनेव समुट्ठाति, अयं धम्मदेसनासमुट्ठाना नाम। या अचित्तकेहि तीहि समुट्ठानेहि समुट्ठाति, अयं भूतारोचनसमुट्ठाना नाम। या पञ्चमछट्ठेहि समुट्ठाति, अयं चोरिवुट्ठापनसमुट्ठाना नाम। या दुतियततियपञ्चमछट्ठेहि समुट्ठाति, अयं अननुञ्ञातसमुट्ठाना नामाति। इति इमस्स समुट्ठानविधिनोपि वसेन सब्बत्थ विनिच्छयो वेदितब्बो।
किरियासञ्ञाचित्तेहि नानत्तन्ति एतेहि किरियादीहि सब्बापत्तीनं नानाभावं ञत्वा सब्बत्थ विनिच्छयो वेदितब्बो। सब्बापत्तियो हि किरियावसेन पञ्चविधा होन्ति, सेय्यथिदं – अत्थापत्ति किरियतो समुट्ठाति , अत्थि अकिरियतो, अत्थि किरियाकिरियतो, अत्थि सिया किरियतो सिया अकिरियतो, अत्थि सिया किरियतो सिया किरियाकिरियतोति। तत्थ या कायेन वा वाचाय वा पथविखणनादीसु (पचि॰ ८४) विय वीतिक्कमं करोन्तस्स होति, अयं किरियतो समुट्ठाति नाम। या कायवाचाहि कत्तब्बं अकरोन्तस्स होति पठमकथिनापत्ति (पारा॰ ४५९ आदयो) विय, अयं अकिरियतो समुट्ठाति नाम। या करोन्तस्स च अकरोन्तस्स च होति अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरप्पटिग्गहणापत्ति (पारा॰ ५०८-५११) विय, अयं किरियाकिरियतो समुट्ठाति नाम। या सिया करोन्तस्स च, सिया अकरोन्तस्स च होति रूपियप्पटिग्गहणापत्ति (पारा॰ ५८२) विय, अयं सिया किरियतो सिया अकिरियतो समुट्ठाति नाम। या सिया करोन्तस्स च सिया करोन्ताकरोन्तस्स च होति कुटिकारापत्ति (पारा॰ ३४२ आदयो) विय, अयं सिया किरियतो सिया किरियाकिरियतो समुट्ठाति नाम।
सब्बापत्तियो च सञ्ञावसेन दुविधा होन्ति सञ्ञाविमोक्खा नोसञ्ञाविमोक्खाति। तत्थ यतो वीतिक्कमसञ्ञाय अभावेन मुच्चति, अयं सञ्ञाविमोक्खा, इतरा नोसञ्ञाविमोक्खा। पुन च सब्बापि चित्तवसेन दुविधा होन्ति सचित्तका अचित्तका चाति। तत्थ या सचित्तकसमुट्ठानवसेनेव समुट्ठाति अयं सचित्तका। या अचित्तकेन वा सचित्तकमिस्सकेन वा समुट्ठाति अयं अचित्तका।
वज्जकम्मप्पभेदन्ति एत्थ सब्बापत्तियो वज्जवसेन दुविधा होन्ति लोकवज्जा पण्णत्तिवज्जा चाति। तत्थ यस्सा सचित्तकपक्खे चित्तं अकुसलमेव होति, अयं लोकवज्जा, सेसा पण्णत्तिवज्जा। सब्बा च कायकम्मवचीकम्मतदुभयवसेन तिविधा होन्ति। तत्थ कायद्वारे आपज्जितब्बा कायकम्मन्ति वुच्चति, वचीद्वारे आपज्जितब्बा वचीकम्मन्ति वुच्चति, उभयत्थ आपज्जितब्बा कायकम्मं वचीकम्मञ्चाति, मनोद्वारे आपत्ति नाम नत्थि। इति इमिना वज्जकम्मप्पभेदेनापि सब्बत्थ विनिच्छयो वेदितब्बो।
तिकद्वयविधिन्ति कुसलत्तिकवेदनात्तिकविधिम्। आपत्तिं आपज्जमानो हि अकुसलचित्तो वा आपज्जति कुसलाब्याकतचित्तो वा, तथा दुक्खवेदनासमङ्गी वा इतरवेदनाद्वयसमङ्गी वा। एवं सन्तेपि सब्बसिक्खापदेसु अकुसलचित्तवसेन एकं चित्तं, कुसलाब्याकतचित्तवसेन द्वे चित्तानि, सब्बेसं वसेन तीणि चित्तानि। दुक्खवेदनावसेन एका वेदना, सुखउपेक्खावसेन द्वे, सब्बासं वसेन तिस्सो वेदनाति। अयमेव पभेदो लब्भति, न अञ्ञो।
लक्खणं सत्तरसधा, ठितं साधारणं इदं, ञत्वाति इदं निदानादिवेदनात्तिकपरियोसानं सत्तरसप्पकारं लक्खणं जानित्वा योजेय्य मेधावी। तत्थ तत्थ यथारहन्ति पण्डितो भिक्खु तस्मिं तस्मिं सिक्खापदे इदं लक्खणं यथानुरूपं योजेय्याति अत्थो। तं पन अयोजितं दुब्बिजानं होति, तस्मा नं सब्बसिक्खापदानं असाधारणविनिच्छयपरियोसाने इमं मातिकं अनुद्धरित्वाव योजेत्वा दस्सयिस्साम।
इध पनस्स अयं योजना – इदं वेसालियं सुदिन्नत्थेरं आरब्भ मेथुनवीतिक्कमवत्थुस्मिं पञ्ञत्तम्। ‘‘मेथुनं धम्मं पटिसेवेय्या’’ति अयमेत्थ पञ्ञत्ति, ‘‘सिक्खं अपच्चक्खाया’’ति च ‘‘अन्तमसो तिरच्छानगतायपी’’ति च द्वे अनुपञ्ञत्तियो। अनुपञ्ञत्ति च नामेसा आपत्तिकरा च होति अञ्ञवादकसिक्खापदादीसु (पाचि॰ ९५ आदयो) विय, अनापत्तिकरा च अञ्ञत्र सुपिनन्तातिआदीसु (पारा॰ २३६-२३७) विय, आपत्तिउपत्थम्भकरा च अदिन्नादानादीसु (पारा॰ ९१) विय , इध पन उपत्थम्भकराति वेदितब्बा। इतो परं पन यत्थ अनुपञ्ञत्ति अत्थि, तत्थ ‘‘अयं अनुपञ्ञत्ती’’ति एत्तकमेव दस्सयिस्साम। ठपेत्वा पन अनुपञ्ञत्तिं अवसेसा पञ्ञत्तियेवाति सब्बत्थ विनिच्छयो वेदितब्बो। भिक्खुं आरब्भ उप्पन्नवत्थुस्मिंयेव ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्या’’ति एवं भिक्खुनीनम्पि पञ्ञत्तितो साधारणपञ्ञत्ति। आणत्तिया अनापज्जनतो अनाणत्तिकम्। भिक्खुं पन आणापेन्तो अकप्पियसमादानापत्तितो न मुच्चति, मेथुनरागेन कायसंसग्गे दुक्कटं, जीवमानकसरीरस्स वुत्तप्पकारे मग्गे सचेपि तचादीनि अनवसेसेत्वा सब्बसो छिन्ने निमित्तसण्ठानमत्तं पञ्ञायति, तत्थ अन्तमसो अङ्गजाते उट्ठितं अनट्ठकायप्पसादं पीळकं वा चम्मखिलं वा पवेसेन्तस्सापि सेवनचित्ते सति पाराजिकं, नट्ठकायप्पसादं सुक्खपीळकं वा मतचम्मं वा लोमं वा पवेसेन्तस्स दुक्कटं, सचे निमित्तसण्ठानमत्तम्पि अनवसेसेत्वा सब्बसो मग्गो उप्पाटितो, तत्थ उपक्कमतो वणसङ्खेपवसेन थुल्लच्चयं, तथा मनुस्सानं अक्खिनासाकण्णच्छिद्दवत्थिकोसेसु सत्थकेन कतवणे वा, हत्थिअस्सादीनञ्च तिरच्छानानं वत्थिकोसनासापुटेसु थुल्लच्चयम्। तिरच्छानानं पन अक्खिकण्णनासावणेसु अहिमच्छादीनं पवेसनप्पमाणविरहिते अणुनिमित्ते सब्बेसञ्च उपकच्छकादीसु सेससरीरेसु दुक्कटम्। मतसरीरे निमित्ते उपड्ढक्खायिततो पट्ठाय याव न कुथितं होति, ताव थुल्लच्चयम्। कुथिते दुक्कटं, तथा वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेन्तस्स दुक्कटम्। ओट्ठतो बहि निक्खन्तजिव्हाय वा दन्तेसु वा थुल्लच्चयम्। निमित्ततो बहि पतितमंसपेसियं दुक्कटन्ति अयमेत्थ आपत्तिभेदो।
अजानन्तस्स असादियन्तस्स उम्मत्तकस्स खित्तचित्तस्स वेदनाट्टस्स आदिकम्मिकानञ्च अनापत्ति। एत्थ पन यो निद्दं ओक्कन्तत्ता परेन कतम्पि उपक्कमं न जानाति, सो अजानन्तो। यो जानित्वापि न सादियति, सो असादियन्तो। यो पित्तवसेन अतेकिच्छं उम्मादं पत्तो, सो उम्मत्तको। यक्खेहि कतचित्तविक्खेपो खित्तचित्तो। द्विन्नम्पि च एतेसं अग्गिसुवण्णगूथचन्दनादीसु समप्पवत्तिभावेन अजाननभावोव पमाणम्। यो अधिमत्तवेदनाय आतुरत्ता किञ्चि न जानाति, सो वेदनाट्टो। यो तस्मिं तस्मिं वत्थुस्मिं आदिभूतो, सो आदिकम्मिको। अयं पन अनापत्ति। चतूसु विपत्तीसु सीलविपत्ति। तस्सा द्वे अङ्गानि सेवनचित्तञ्च मग्गेन मग्गपटिपादनञ्चाति। समुट्ठानादितो इदं सिक्खापदं पठमपाराजिकसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनन्ति, इमानि च समुट्ठानादीनि नाम आपत्तिया होन्ति, न सिक्खापदस्स। वोहारसुखत्थं पन सब्बट्ठकथासु सिक्खापदसीसेन देसना आगता, तस्मा अञ्ञेसुपि एवरूपेसु ठानेसु ब्यञ्जने आदरं अकत्वा अधिप्पेतमेव गहेतब्बम्।
अत्थञ्हि नाथो सरणं अवोच।
न ब्यञ्जनं लोकहितो महेसी॥
तस्मा अकत्वा रतिमक्खरेसु।
अत्थे निवेसेय्य मतिं मुतीमाति॥
पठमपाराजिकवण्णना निट्ठिता।
२. दुतियपाराजिकवण्णना
दुतिये गामा वा अरञ्ञावाति एत्थ सब्बोपि एककुटिकादिभेदो परिक्खित्तो वा अपरिक्खित्तो वा समनुस्सो वा अमनुस्सो वा अन्तमसो अतिरेकचातुमासनिविट्ठो यो कोचि सत्थोपि ‘‘गामो’’ति वेदितब्बो। ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञं नाम। तत्थ असम्मोहत्थं घरं घरूपचारो गामो गामूपचारोति अयं विभागो वेदितब्बो। निब्बकोसस्स हि उदकपतनट्ठानब्भन्तरं घरं नाम। यं पन द्वारे ठितो मातुगामो भाजनधोवनउदकं छड्डेति, तस्स पतनट्ठानञ्च मातुगामेनेव अन्तोगेहे ठितेन पकतिया बहि खित्तस्स सुप्पस्स वा संमुञ्जनिया वा पतनट्ठानञ्च घरस्स पुरतो द्वीसु कोणेसु सम्बन्धित्वा मज्झे रुक्खसूचिद्वारं ठपेत्वा गोरूपानं पवेसननिवारणत्थं कतपरिक्खेपो च अयं सब्बोपि घरूपचारो नाम। यं पन सब्बन्तिमं घरं होति, तस्स घरस्स तादिसे घरूपचारे ठितस्स थाममज्झिमस्स पुरिसस्स यथा तरुणमनुस्सा अत्तनो बलं दस्सेन्तो बाहुं पसारेत्वा लेड्डुं खिपन्ति, एवं खित्तस्स लेड्डुस्स पतनट्ठानब्भन्तरं गामो नाम। ततो अञ्ञस्स लेड्डुपातस्स अब्भन्तरं गामूपचारो नाम। पतितस्स पन लेड्डुनो पवत्तित्वा गतट्ठानं न गहेतब्बम्। परिक्खित्तस्स पन गामस्स परिक्खेपोयेव गामस्स परिच्छेदो, तस्स सचे द्वे इन्दखिला होन्ति अब्भन्तरिमे इन्दखिले ठितस्स लेड्डुपातब्भन्तरं गामूपचारो नाम। पदभाजनेपि (पारा॰ ९२) हि इमिनाव नयेन अत्थो वेदितब्बो। तत्थ य्वायं अपरिक्खित्तस्स गामस्स उपचारो दस्सितो, तस्स वसेन विकाले गामप्पवेसनादीसु आपत्ति परिच्छिन्दितब्बा। इति इमं ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं इमस्मिं सिक्खापदे अरञ्ञं नाम। देसनामत्तमेव चेतं ‘‘गामा वा अरञ्ञावा’’ति। ये पन इमेसं परिच्छेददस्सनत्थं घरघरूपचारगामूपचारा वुत्ता, ततोपि पाराजिकवत्थुं अवहरन्तस्स पाराजिकं होतियेव।
अदिन्नन्ति अञ्ञस्स मनुस्सजातिकस्स सन्तकम्। थेय्यसङ्खातन्ति एत्थ थेनोति चोरो, थेनस्स भावो थेय्यं, अवहरणचित्तस्सेतं नामम्। सङ्खा सङ्खातन्ति अत्थतो एकं, कोट्ठासस्सेतं नामं ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’तिआदीसु (सु॰ नि॰ ८८०; महानि॰ १०९) विय। थेय्यञ्च तं सङ्खातञ्चाति थेय्यसङ्खातं, थेय्यचित्तसङ्खातो एको चित्तकोट्ठासोति अत्थो। करणत्थे चेतं पच्चत्तवचनं, तस्मा थेय्यसङ्खातेनाति अत्थतो दट्ठब्बम्। यो च थेय्यसङ्खातेन आदियति, सो यस्मा थेय्यचित्तो होति, तस्मा ब्यञ्जनं अनादियित्वा अत्थमेव दस्सेतुं ‘‘थेय्यचित्तो अवहरणचित्तो’’ति (पारा॰ ९२) एवमस्स पदभाजनं वुत्तन्ति वेदितब्बम्।
आदियेय्याति पञ्चवीसतिया अवहारानं अञ्ञतरवसेन हरेय्य। ते पन अवहारा पञ्च पञ्चकानि समोधानेत्वा साधुकं सल्लक्खेतब्बा। पञ्च पञ्चकानि नाम नानाभण्डपञ्चकं एकभण्डपञ्चकं साहत्थिकपञ्चकं पुब्बपयोगपञ्चकं थेय्यावहारपञ्चकन्ति। तत्थ पुरिमानि द्वे पञ्चकानि एतस्सेव पदस्स पदभाजने वुत्तानं ‘‘आदियेय्य हरेय्य अवहरेय्य इरियापथं विकोपेय्य ठाना चावेय्या’’ति इमेसं पदानं वसेन लब्भन्ति। तत्थ नानाभण्डपञ्चकं सविञ्ञाणकाविञ्ञाणकवसेन दट्ठब्बं, इतरं सविञ्ञाणकवसेनेव। कथं? आदियेय्याति आरामं अभियुञ्जति, आपत्ति दुक्कटस्स। सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स। सामिको ‘‘न मय्हं भविस्सती’’ति धुरं निक्खिपति, आपत्ति पाराजिकस्स। हरेय्याति अञ्ञस्स भण्डं हरन्तो सीसे भारं थेय्यचित्तो आमसति, दुक्कटम्। फन्दापेति, थुल्लच्चयम्। खन्धं ओरोपेति, पाराजिकम्। अवहरेय्याति उपनिक्खित्तं भण्डं ‘‘देहि मे भण्ड’’न्ति वुच्चमानो ‘‘नाहं गण्हामी’’ति भणति, दुक्कटम्। सामिकस्स विमतिं उप्पादेति, थुल्लच्चयम्। सामिको ‘‘न मय्हं भविस्सती’’ति धुरं निक्खिपति, पाराजिकम्। इरियापथं विकोपेय्याति ‘‘सह भण्डहारकं नेस्सामी’’ति पठमं पादं अतिक्कामेति, थुल्लच्चयम्। दुतियं पादं अतिक्कामेति, पाराजिकम्। ठाना चावेय्याति थलट्ठं भण्डं थेय्यचित्तो आमसति, दुक्कटम्। फन्दापेति, थुल्लच्चयम्। ठाना चावेति, पाराजिकम्। एवं ताव नानाभण्डपञ्चकं वेदितब्बम्। ससामिकस्स पन दासस्स वा तिरच्छानगतस्स वा यथावुत्तेन अभियोगादिना नयेन आदियनहरणअवहरणइरियापथविकोपनठानाचावनवसेन एकभण्डपञ्चकं वेदितब्बम्।
कतमं साहत्थिकपञ्चकं? साहत्थिको आणत्तिको निस्सग्गियो अत्थसाधको धुरनिक्खेपोति। तत्थ साहत्थिको नाम परस्स भण्डं सहत्था अवहरति। आणत्तिको नाम ‘‘असुकस्स भण्डं अवहरा’’ति अञ्ञं आणापेति। निस्सग्गियो नाम सुङ्कघातकपरिकप्पितोकासानं अन्तो ठत्वा बहि पातनम्। अत्थसाधको नाम ‘‘असुकस्स भण्डं यदा सक्कोति, तदा तं अवहरा’’ति अञ्ञं आणापेति। तत्थ सचे परो अनन्तरायिको हुत्वा तं अवहरति, आणापकस्स आणत्तिक्खणेयेव पाराजिकम्। परस्स वा पन तेलकुम्भिया पादग्घनकतेलं अवस्सं पिवनकानि उपाहनादीनि पक्खिपति, हत्थतो मुत्तमत्तेयेव पाराजिकम्। धुरनिक्खेपो पन आरामाभियोगउपनिक्खित्तभण्डवसेन वेदितब्बो। तावकालिकभण्डदेय्यानि अदेन्तस्सापि एसेवनयोति इदं साहत्थिकपञ्चकम्।
कतमं पुब्बपयोगपञ्चकं? पुब्बपयोगो सहपयोगो संविधावहारो सङ्केतकम्मं निमित्तकम्मन्ति । तत्थ आणत्तिवसेन पुब्बपयोगो वेदितब्बो। ठाना चावनवसेन, खिलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन च सहपयोगो वेदितब्बो। संविधावहारो नाम ‘‘असुकं नाम भण्डं अवहरिस्सामा’’ति संविदहित्वा संमन्तयित्वा अवहरणम्। एवं संविदहित्वा गतेसु हि एकेनापि तस्मिं भण्डे ठाना चाविते सब्बेसं अवहारा होन्ति। सङ्केतकम्मं नाम सञ्जाननकम्मम्। सचे हि पुरेभत्तादीसु यंकिञ्चि कालं परिच्छिन्दित्वा ‘‘असुकस्मिं काले इत्थन्नामं भण्डं अवहरा’’ति वुत्तो सङ्केततो अपच्छा अपुरे तं अवहरति, सङ्केतकारकस्स सङ्केतकरणक्खणेयेव अवहारो। निमित्तकम्मं नाम सञ्ञुप्पादनत्थं अक्खिनिक्खणादिनिमित्तकरणम्। सचे हि एवं कतनिमित्ततो अपच्छा अपुरे ‘‘यं अवहरा’’ति वुत्तो, तं अवहरति, निमित्तकारकस्स निमित्तकरणक्खणेयेव अवहारोति इदं पुब्बपयोगपञ्चकम्।
कतमं थेय्यावहारपञ्चकं? थेय्यावहारो पसय्हावहारो परिकप्पावहारो पटिच्छन्नावहारो कुसावहारोति। तत्थ यो सन्धिच्छेदादीनि कत्वा अदिस्समानो अवहरति, कूटमानकूटकहापणादीहि वा वञ्चेत्वा गण्हाति, तस्सेवं गण्हतो अवहारो थेय्यावहारोति वेदितब्बो। यो पन पसय्ह बलक्कारेन परेसं सन्तकं गण्हाति गामघातकादयो विय, अत्तनो पत्तबलितो वा वुत्तनयेनेव अधिकं गण्हाति राजभटादयो विय, तस्सेवं गण्हतो अवहारो पसय्हावहारोति वेदितब्बो। परिकप्पेत्वा गहणं पन परिकप्पावहारो नाम। सो भण्डोकासवसेन दुविधो। तत्रायं भण्डपरिकप्पो – साटकत्थिको अन्तोगब्भं पविसित्वा ‘‘सचे साटको भविस्सति, गण्हिस्सामि, सचे सुत्तं, न गण्हिस्सामी’’ति परिकप्पेत्वा अन्धकारे पसिब्बकं गण्हाति, तत्र चे साटको होति, उद्धारेयेव पाराजिकम्। सुत्तं चे होति, रक्खति। बहि नीहरित्वा मुञ्चित्वा ‘‘सुत्त’’न्ति ञत्वा पुन आहरित्वा ठपेति, रक्खतियेव। ‘‘सुत्त’’न्ति ञत्वापि ‘‘यं लद्धं, तं गहेतब्ब’’न्ति गच्छति, पदवारेन कारेतब्बो। भूमियं ठपेत्वा गण्हाति, उद्धारे पाराजिकम्। ‘‘चोरो चोरो’’ति अनुबन्धो छट्टेत्वा पलायति, रक्खति। सामिका दिस्वा गण्हन्ति, रक्खति येव। अञ्ञो चे कोचि गण्हाति, भण्डदेय्यम्। सामिकेसु निवत्तेसु सयं दिस्वा पंसुकूलसञ्ञाय ‘‘पगेवेतं मया गहितं, मम दानि सन्तक’’न्ति गण्हन्तस्सापि भण्डदेय्यमेव। तत्थ य्वायं ‘‘सचे साटको भविस्सति, गण्हिस्सामी’’तिआदिना नयेन पवत्तो परिकप्पो, अयं भण्डपरिकप्पो नाम।
ओकासपरिकप्पो पन एवं वेदितब्बो – एकच्चो पन परपरिवेणादीनि पविट्ठो किञ्चि लोभनेय्यं भण्डं दिस्वा गब्भद्वारपमुखहेट्ठापासादद्वारकोट्ठकरुक्खमूलादिवसेन परिच्छेदं कत्वा ‘‘सचे मं एत्थन्तरे पस्सिस्सन्ति, दट्ठुकामताय गहेत्वा विचरन्तो विय दस्सामि, नो चे पस्सिस्सन्ति, हरिस्सामी’’ति परिकप्पेति, तस्स तं आदाय परिकप्पितपरिच्छेदं अतिक्कन्तमत्ते अवहारो होति। इति य्वायं वुत्तनयेनेव पवत्तो परिकप्पो, अयं ओकासपरिकप्पो नाम। एवमिमेसं द्विन्नम्पि परिकप्पानं वसेन परिकप्पेत्वा गण्हतो अवहारो ‘‘परिकप्पावहारो’’ति वेदितब्बो।
पटिच्छादेत्वा पन अवहरणं पटिच्छन्नावहारो नाम। सो एवं वेदितब्बो – यो भिक्खु उय्यानादीसु परेसं ओमुञ्चित्वा ठपितअङ्गुलिमुद्दिकादीनि दिस्वा ‘‘पच्छा गण्हिस्सामी’’ति पंसुना वा पण्णेन वा पटिच्छादेति, तस्स एत्तावता उद्धारो नत्थीति न ताव अवहारो होति । यदा पन सामिका विचिनन्ता अपस्सित्वा ‘‘स्वे जानिस्सामा’’ति सालयाव गता होन्ति, अथस्स तं उद्धरतो उद्धारे अवहारो। पटिच्छन्नकालेयेव ‘‘एतं मम सन्तक’’न्ति सकसञ्ञाय वा ‘‘गता दानि ते, छट्टितभण्डं इद’’न्ति पंसुकूलसञ्ञाय वा गण्हन्तस्स पन भण्डदेय्यम्। तेसु दुतियततियदिवसे आगन्त्वा विचिनित्वा अदिस्वा धुरनिक्खेपं कत्वा गतेसुपि गहितं भण्डदेय्यमेव। पच्छा ञत्वा चोदियमानस्स अददतो सामिकानं धुरनिक्खेपे अवहारो होति। कस्मा? यस्मा तस्स पयोगेन तेहि न दिट्ठम्। यो पन तथारूपं भण्डं यथाठाने ठितंयेव अप्पटिच्छादेत्वा थेय्यचित्तो पादेन अक्कमित्वा कद्दमे वा वालुकाय वा पवेसेति, तस्स पवेसितमत्तेयेव अवहारो।
कुसं सङ्कामेत्वा पन अवहरणं कुसावहारो नाम। सोपि एवं वेदितब्बो – यो भिक्खु विलीवमयं वा तालपण्णमयं वा कतसञ्ञाणं यंकिञ्चि कुसं पातेत्वा चीवरे भाजीयमाने अत्तनो कोट्ठासस्स समीपे ठितं अप्पग्घतरं वा महग्घतरं वा समसमं वा अग्घेन परस्स कोट्ठासं हरितुकामो अत्तनो कोट्ठासे पतितं कुसं परस्स कोट्ठासे पातेतुकामताय उद्धरति, रक्खति ताव। परस्स कोट्ठासे पातिते रक्खतेव। यदा पन तस्मिं पतिते परस्स कोट्ठासतो परस्स कुसं उद्धरति, उद्धतमत्ते अवहारो। सचे पठमतरं परकोट्ठासतो परस्स कुसं उद्धरति, अत्तनो कोट्ठासे पातेतुकामताय उद्धारे रक्खति, पातनेपि रक्खति, अत्तनो कोट्ठासतो पन अत्तनो कुसं उद्धरतो उद्धारेयेव रक्खति, तं उद्धरित्वा परकोट्ठासे पातेन्तस्स हत्थतो मुत्तमत्ते अवहारो। अयं कुसावहारो। इति यं वुत्तं ‘‘आदियेय्याति पञ्चवीसतिया अवहारानं अञ्ञतरवसेन हरेय्या’’ति, तस्सत्थो पकासितो होति।
यथारूपेति यादिसे। अदिन्नादानेति अदिन्नस्स परसन्तकस्स गहणे। राजानोतिइदं बिम्बिसारंयेव सन्धाय वुत्तं, अञ्ञे पन तथा करेय्युं वा न करेय्युं वाति ते नप्पमाणम्। हनेय्युं वाति हत्थादीहि वा पोथेय्युं, सत्थेन वा छिन्देय्युम्। बन्धेय्युं वाति रज्जुबन्धनादीहि बन्धेय्युं वा। पब्बाजेय्युं वाति नीहरेय्युं वा। चोरोसि बालोसि मूळ्होसि थेनोसीति इमेहि वचनेहि परिभासेय्युम्। कीदिसस्स पन अदिन्नस्स आदाने राजानो एवं करोन्ति? पादस्स वा पादारहस्स वा। तथारूपं भिक्खु अदिन्नं आदियमानोति तादिसं भिक्खु पोराणकस्स कहापणस्स पादं वा पादारहं वा भण्डं अदिन्नं भूमिआदीसु यत्थ कत्थचि ठितं यंकिञ्चि सजीवनिज्जीवं वुत्तप्पकारानं अवहारानं येन केनचि अवहारेन अवहरन्तो पाराजिको होति, को पन वादो ततो अतिरेकतरस्मिन्ति।
राजगहे धनियत्थेरं आरब्भ रञ्ञो दारूनि अदिन्नं आदियनवत्थुस्मिं पञ्ञत्तं, ‘‘गामा वा अरञ्ञा वा’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, साणत्तिकं, हरणत्थाय गमनादिके पुब्बप्पयोगे दुक्कटं, आमसने दुक्कटं, पाराजिकवत्थुनो फन्दापने थुल्लच्चयम्। आदियन्तस्स मासके वा ऊनमासके वा दुक्कटं, अतिरेकमासके वा ऊनपञ्चमासके वा थुल्लच्चयं, पञ्चमासके वा अतिरेकपञ्चमासके वा पाराजिकम्। सब्बत्थ गहणकालवसेन च गहणदेसवसेन च परिभोगभाजनपरिवत्तनादीहि च परिहीनापरिहीनवसेन विनिच्छयो वेदितब्बो। सकसञ्ञिस्स, विस्सासग्गाहे, तावकालिके, पेतपरिग्गहे, तिरच्छानगतपरिग्गहे, पंसुकूलसञ्ञिस्स, उम्मत्तकादीनञ्च अनापत्ति। सीलविपत्ति, अञ्ञस्स मनुस्सजातिकस्स वसेन परपरिग्गहितं, परपरिग्गहितसञ्ञिता, गरुपरिक्खारो, थेय्यचित्तं, वुत्तप्पकारानं अवहारानं वसेन अवहरणञ्चाति इमानेत्थ पञ्च अङ्गानि। अदिन्नादानसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति।
दुतियपाराजिकवण्णना निट्ठिता।
३. ततियपाराजिकवण्णना
ततिये सञ्चिच्चाति संचेतेत्वा सद्धिं चेतेत्वा। ‘‘पाणो’’तिसञ्ञाय सद्धिंयेव ‘‘वधामि न’’न्ति वधकचेतनाय चेतेत्वा पकप्पेत्वा। मनुस्सविग्गहन्ति कललतो पट्ठाय जीवमानकमनुस्सजातिकसरीरम्। जीविता वोरोपेय्याति कललकालेपि तापनमद्दनेहि वा भेसज्जसम्पदानेन वा ततो वा उद्धम्पि तदनुरूपेन उपक्कमेन जीविता वियोजेय्य। इमस्स पनत्थस्स आविभावत्थं पाणो वेदितब्बो, पाणातिपातो वेदितब्बो, पाणातिपाती वेदितब्बो, पाणातिपातस्स पयोगो वेदितब्बो। तत्थ पाणोति वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियम्। पाणातिपातोति याय चेतनाय जीवितिन्द्रियुपच्छेदकपयोगं समुट्ठापेति, सा चेतना। पाणातिपातीति वुत्तचेतनाय समङ्गिपुग्गलो। पाणातिपातस्स पयोगोति पाणातिपातस्स छ पयोगा साहत्थिको निस्सग्गियो आणत्तिको थावरो विज्जामयो इद्धिमयोति । तत्थ साहत्थिकोति सयं मारेन्तस्स कायेन वा कायप्पटिबद्धेन वा पहरणम्। निस्सग्गियोति दूरे ठितं मारेतुकामस्स कायेन वा कायप्पटिबद्धेन वा उसुसत्तियन्तपासाणादीनं निस्सज्जनम्। तत्थ एकेको उद्दिस्सानुद्दिस्सभेदतो दुविधो। तत्थ उद्दिस्सके यं उद्दिस्स पहरति, तस्सेव मरणेन कम्मबद्धो। ‘‘यो कोचि मरतू’’ति एवं अनुद्दिस्सके पहारप्पच्चया यस्स कस्सचि मरणेन कम्मबद्धो। उभयत्थापि च पहरितमत्ते वा मरतु, पच्छा वा तेनेव रोगेन, पहरितक्खणेयेव कम्मबद्धो। आणत्तिकोति ‘‘असुकं नाम मारेही’’ति अञ्ञं आणापेन्तस्स आणापनम्।
तत्थ –
वत्थु कालो च ओकासो, आवुधं इरियापथो।
क्रियाविसेसोति इमे, छ आणत्ति नियामका॥
तत्थ वत्थूति पुग्गलो। यञ्हि पुग्गलं ‘‘मारेही’’ति आणत्तो सचे तमेव मारेति, आणापकस्स आपत्ति। अथ अञ्ञं मारेति, तंमञ्ञमानो वा अञ्ञं मारेति, आणापको मुच्चति। ‘‘इमं मारेही’’ति आणत्ते पन आणापकस्स दुक्कटम्। कालोति पुरेभत्तादिकालो। सचे हि ‘‘पुरेभत्तं मारेही’’ति आणत्तो पुरेभत्तमेव मारेति, आणापकस्स आपत्ति। अथ यं पुरेभत्तं नियामितं, ततो पच्छा वा पुरे वा मारेति, आणापको मुच्चति। इमिना नयेन सब्बत्थ विनिच्छयो वेदितब्बो। थावरोति असंहारिमेन उपकरणेन मारेतुकामस्स ओपातक्खणनं अपस्सेनसंविधानं असिआदीनं उपनिक्खिपनं तळाकादीसु विससम्पयोजनं रूपूपहारोतिएवमादि। वुत्तनयेनेव चेत्थापि उद्दिस्सानुद्दिस्सभेदो वेदितब्बो। विज्जामयोति मारणत्थं विज्जापरिजप्पनम्। इद्धिमयोति कम्मविपाकजाय इद्धिया पयोजनम्।
सत्थहारकं वास्स परियेसेय्याति एत्थ हरतीति हारकं, किं हरति? जीवितम्। अथ वा हरितब्बन्ति हारकं, उपनिक्खिपितब्बन्ति अत्थो। सत्थञ्च तं हारकञ्चाति सत्थहारकम्। अस्साति मनुस्सविग्गहस्स। परियेसेय्याति यथा लभति, तथा करेय्य, उपनिक्खिपेय्याति अत्थो। एतेन थावरपयोगं दस्सेति। इतरथा हि परियिट्ठिमत्तेयेव पाराजिको भवेय्य, न चेतं युत्तम्। पदभाजने पनस्स ब्यञ्जनं अनादियित्वा यं एत्थ थावरपयोगसङ्गहितं सत्थं, तदेव दस्सेतुं ‘‘असिं वा’’तिआदि वुत्तम्। मरणवण्णं वा संवण्णेय्याति वाचाय वा तालपण्णादीसु लिखित्वा वा ‘‘यो एवं मरति, सो धनं वा लभती’’तिआदिना नयेन मरणे गुणं पकासेय्य। एतेन यथा ‘‘अदिन्नादाने आदियेय्या’’ति वुत्तत्ता परियायकथाय मुच्चति, नयिध, एवं ‘‘संवण्णेय्या’’ति वचनतो पन इध परियायकथायपि न मुच्चतीति अयमत्थो वेदितब्बो। मरणाय वा समादपेय्याति ‘‘सत्थं वा आहरा’’तिआदिना (पारा॰ १७२) नयेन मरणत्थाय उपायं गाहापेय्य। एतेन आणत्तिकप्पयोगं दस्सेति। अम्भो पुरिसाति आलपनमेतम्। किं तुय्हिमिनातिआदि संवण्णनाकारनिदस्सनम्। इति चित्तमनोति इति चित्तो इति मनो। ‘‘मतं ते जीविता सेय्यो’’तिएत्थ वुत्तमरणचित्तो मरणमनोति अत्थो। एत्थ च ‘‘मनो’’तिइदं चित्तस्स अत्थदीपनत्थं वुत्तम्। तेनेवस्स पदभाजने ‘‘यं चित्तं तं मनो’’ति (पारा॰ १७२) आह। चित्तसङ्कप्पोति विचित्तसङ्कप्पो। एत्थापि इति-सद्दो आहरितब्बो। ‘‘सङ्कप्पो’’ति च संविदहनमत्तस्सेतं नामं, न वितक्कस्सेव। तञ्च संविदहनं इमस्मिं अत्थे सञ्ञाचेतनाधिप्पायेहि सङ्गहं गच्छति, तस्मा ‘‘इति चित्तसङ्कप्पो’’ति ‘‘मतं ते जीविता सेय्यो’’तिएत्थ वुत्तमरणसञ्ञी मरणचेतनो मरणाधिप्पायोति एवमेत्थ अत्थो दट्ठब्बो। पदभाजनेपि हि अयमेव नयो दस्सितो । एतेन मरणचित्तादीहि विना ‘‘एकाहं जीवितं सेय्यो, वीरियमारभतो दळ्ह’’न्तिआदिना (ध॰ प॰ ११२) नयेन धम्मं भासन्तस्स संवण्णना नाम न होतीति दस्सेति। अनेकपरियायेनाति नानप्पकारेन उच्चावचेन कारणेन। पुन मरणवण्णन्तिआदि निगमनवचनम्। पाराजिको होतीति तङ्खणूपपन्नम्पि मनुस्सविग्गहं वुत्तनयेन जीविता वोरोपेन्तो पाराजिको होतीति।
वेसालियं सम्बहुले भिक्खू आरब्भ अञ्ञमञ्ञं जीविता वोरोपनवत्थुस्मिं पञ्ञत्तं, ‘‘मरणवण्णं वा’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, साणत्तिकं, मारणत्थाय ओपातक्खणनादीसु दुक्कटं, अनोदिस्स खते ओपाते यस्स कस्सचि पतनेपि दुक्कटं, यक्खपेततिरच्छानगतमनुस्सविग्गहानं तिरच्छानगतस्स च दुक्खुप्पत्तियं दुक्कटमेव, मनुस्सजातिकस्स दुक्खुप्पत्तियं थुल्लच्चयं, तथा यक्खादीनं मरणे, तिरच्छानगतमरणे पन पाचित्तियं, मनुस्समरणे पाराजिकन्ति। इमिना नयेन सब्बत्थ पयोगभेदवसेन आपत्तिभेदो वेदितब्बो। असञ्चिच्च मारेन्तस्स अजानन्तस्स नमरणाधिप्पायस्स उम्मत्तकादीनञ्च अनापत्ति। तत्थ असञ्चिच्चाति ‘‘इमिना उपक्कमेन इमं मारेमी’’ति अचेतेत्वा कतेन उपक्कमेन मुसलुस्सापनवत्थुस्मिं (पारा॰ १८० आदयो) विय परे मतेपि अनापत्ति। अजानन्तस्साति ‘‘इमिना अयं मरिस्सती’’ति अजानन्तस्स उपक्कमेन विसगतपिण्डपातवत्थुस्मिं (पारा॰ १८१) विय परे मतेपि अनापत्ति। नमरणाधिप्पायस्साति मरणं अनिच्छन्तस्स उपक्कमेन भेसज्जवत्थुस्मिं (पारा॰ १८७) विय परे मतेपि अनापत्ति। एवं असञ्चिच्चातिआदीसु विनिच्छयो वेदितब्बो। सीलविपत्ति, मनुस्सजातिकपाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति इमानेत्थ पञ्च अङ्गानि। अदिन्नादानसमउट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति।
ततियपाराजिकवण्णना निट्ठिता।
४. चतुत्थपाराजिकवण्णना
चतुत्थे अनभिजानन्ति सकसन्ताने अनुप्पन्नत्ता अत्तनि अत्थिभावं अजानन्तो। उत्तरिमनुस्सधम्मन्ति उत्तरिमनुस्सानं झायीनञ्चेव अरियानञ्च धम्मम्। अत्तुपनायिकन्ति अत्तनि तं उपनेति ‘‘मयि अत्थी’’ति समुदाचरन्तो, अत्तानं वा तत्थ उपनेति ‘‘अहं एत्थ सन्दिस्सामी’’ति समुदाचरन्तोति अत्तुपनायिको, तं अत्तुपनायिकम्। एवं कत्वा समुदाचरेय्याति सम्बन्धो। अलमरियञाणदस्सनन्तिएत्थ महग्गतलोकुत्तरपञ्ञा जाननट्ठेन ञाणं, चक्खुना च दिट्ठमिव धम्मं पच्चक्खकरणतो दस्सनत्थेन दस्सनन्ति ञाणदस्सनं, अरियं विसुद्धं उत्तमं ञाणदस्सनन्ति अरियञाणदस्सनं, अलं परियत्तं किलेसविद्धंसनसमत्थं अरियञाणदस्सनमेत्थ झानादिभेदे उत्तरिमनुस्सधम्मे, अलं वा अरियञाणदस्सनमस्साति अलमरियञाणदस्सनो, तं अलमरियञाणदस्सनम्। समुदाचरेय्याति वुत्तप्पकारमेतं उत्तरिमनुस्सधम्मं अत्तुपनायिकं कत्वा कायेन वा वाचाय वा तदुभयेन वा विञ्ञुस्स मनुस्सजातिकस्स आरोचेय्य। इति जानामि इति पस्सामीति समुदाचरणाकारदस्सनमेतं, अत्तुपनायिकञ्हि कत्वा विना अञ्ञापदेसेन समुदाचरन्तो एवं समुदाचरति, तस्मा य्वायं पदभाजने (पारा॰ २०९) ‘‘पठमं झानं समापज्जिं, समापज्जामि, समापन्नो’’तिआदिभेदो वुत्तो, सो सब्बो इधेव सङ्गहं गच्छतीति वेदितब्बो। ‘‘इति जानामि इति पस्सामी’’ति हि वदन्तो न यिदं वचनमत्तमेव वदति, अथ खो ‘‘इमिना च इमिना च कारणेन अयं धम्मो मयि अत्थी’’ति दीपेति, ‘‘समापज्जि’’न्तिआदीनि च वदन्तेन हि समापज्जनादीहि कारणेहि अत्थिता दीपिता होति, तेन वुत्तं ‘‘य्वायं पदभाजने पठमं झानं समापज्जिं, समापज्जामि, समापन्नोतिआदिभेदो वुत्तो, सो सब्बो इधेव सङ्गहं गच्छती’’ति। ततो अपरेन समयेनाति ततो आरोचितकालतो अञ्ञतरस्मिं काले। इति आपत्तिपटिजाननकालदस्सनमेतं, अयं पन आरोचितक्खणेव आपत्तिं आपज्जति। आपत्तिं पन आपन्नो यस्मा परेन चोदितो वा अचोदितो वा पटिजानाति, तस्मा ‘‘समनुग्गाहीयमानो वा असमनुग्गाहीयमानो वा’’ति वुत्तम्। आपन्नोति आरोचितक्खणेयेव पाराजिकं आपन्नो। विसुद्धापेक्खोति अत्तनो गिहिभावादिकं विसुद्धिं अपेक्खमानो इच्छमानो। अयञ्हि यस्मा पाराजिकं आपन्नो, तस्मा भिक्खुभावे ठत्वा अभब्बो झानादीनि अधिगन्तुं, इच्चस्स भिक्खुभावो विसुद्धि नाम न होति। यस्मा पन गिहि वा उपासकारामिकसामणेरानं वा अञ्ञतरो हुत्वा दानादीहि सग्गमग्गं वा झानादीहि मोक्खमग्गं वा आराधेतुं भब्बो होति, तस्मास्स गिहिआदिभावो विसुद्धि नाम होति। तेन वुत्तं ‘‘गिहिभावादिकं विसुद्धिं अपेक्खमानो’’ति। एवं वदेय्याति एवं भणेय्य, कथं? ‘‘अजानमेवं, आवुसो’’तिआदिम्। तत्थ अजानन्ति अजानन्तो। अपस्सन्ति अपस्सन्तो। तुच्छं मुसा विलपिन्ति अहं वचनत्थविरहतो तुच्छं, वञ्चनाधिप्पायतो मुसा विलपिं अभणिन्ति वुत्तं होति। अञ्ञत्र अधिमानाति य्वायं तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स आरद्धविपस्सकस्स अपत्ते पत्तसञ्ञितासङ्खातो अधिमानो उप्पज्जति, तं अधिमानं ठपेत्वा केवलं पापिच्छताय यो समुदाचरेय्य, अयम्पि पाराजिको होतीति अत्थो।
वेसालियं वग्गुमुदातीरिये भिक्खू आरब्भ तेसं उत्तरिमनुस्सधम्मारोचनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र अधिमाना’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, ‘‘पठमं झानं समापज्जि’’न्तिआदिना नयेन वुत्तप्पकारं असन्तं झानादिधम्मं आरोचेन्तस्स सचे यस्स कस्सचि आरोचेति, सो मनुस्सजातिको होति, अनन्तरमेव ‘‘अयं झानलाभी’’ति वा ‘‘अरियो’’ति वा येन केनचि आकारेन तमत्थं जानाति, पाराजिकम्। सचे न जानाति, थुल्लच्चयम्। सचे पन ‘‘यो ते विहारे वसि, सो भिक्खु पठमं झानं समापज्जी’’तिआदिना (पारा॰ २२०) नयेन अञ्ञापदेसेन आरोचेन्तस्स जानाति, थुल्लच्चयम्। सचे न जानाति, दुक्कटम्। अधिमानेन आरोचेन्तस्स, अनुल्लपनाधिप्पायस्स, उम्मत्तकादीनञ्च अनापत्ति। सीलविपत्ति, उत्तरिमनुस्सधम्मस्स अत्तनि असन्तता, पापिच्छताय तस्स आरोचनं, अनञ्ञापदेसो, यस्स आरोचेति, तस्स मनुस्सजातिकता, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि। समुट्ठानादीनि अदिन्नादाने वुत्तसदिसानेवाति।
चतुत्थपाराजिकवण्णना निट्ठिता।
उद्दिट्ठा खो आयस्मन्तो चत्तारो पाराजिका धम्मातिइदं इध उद्दिट्ठपाराजिकपरिदीपनमेव। समोधानेत्वा पन सब्बानेव चतुवीसति पाराजिकानि वेदितब्बानि । कतमानि चतुवीसति? पाळियं आगतानि ताव भिक्खूनं चत्तारि भिक्खुनीनं असाधारणानि चत्तारीति अट्ठ, तानि एकादसन्नं पण्डकादीनं अभब्बभावसङ्खातेहि एकादसहि पाराजिकेहि सद्धिं एकूनवीसति, गिहिभावं पत्थयमानाय भिक्खुनिया विब्भन्तभावपाराजिकेन सद्धिं वीसति, अपरानिपि लम्बी, मुदुपिट्ठिको, परस्स अङ्गजातं मुखेन गण्हाति, परस्स अङ्गजाते अभिनिसीदतीति इमेसं चतुन्नं वसेन ‘‘चत्तारि अनुलोमपाराजिकानी’’ति वदन्ति, इति इमानि च चत्तारि, पुरिमानि च वीसतीति समोधानेत्वा सब्बानेव चतुवीसति पाराजिकानि वेदितब्बानि। न लभति भिक्खूहि सद्धिं संवासन्ति उपोसथादिभेदं संवासं भिक्खूहि सद्धिं न लभति। यथा पुरे, तथा पच्छाति यथा पुब्बे गिहिकाले अनुपसम्पन्नकाले च, पच्छा पाराजिकं आपन्नोपि तथेव असंवासो होति, नत्थि तस्स भिक्खूहि सद्धिं उपोसथादिभेदो संवासोति। तत्थायस्मन्ते पुच्छामीति तेसु चतूसु पाराजिकेसु आयस्मन्ते ‘‘कच्चित्थ परिसुद्धा’’ति पुच्छामि। कच्चित्थाति कच्चि एत्थ, एतेसु चतूसु पाराजिकेसु कच्चि परिसुद्धाति अत्थो। अथ वा कच्चित्थ परिसुद्धाति कच्चि परिसुद्धा अत्थ, भवथाति अत्थो। सेसं सब्बत्थ उत्तानमेवाति।
कङ्खावितरणिया पातिमोक्खवण्णनाय
पाराजिकवण्णना निट्ठिता।