०३ निदानवण्णना

निदानवण्णना
तत्थ पातिमोक्खन्ति पअतिमोक्खं अतिपमोक्खं अतिसेट्ठं अतिउत्तमन्ति अत्थो। इति इमिना वचनत्थेन एकविधम्पि सीलगन्थभेदतो दुविधं होति। तथा हि ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (म॰ नि॰ १.६९; ३.७५; विभ॰ ५०८) च ‘‘आदिमेतं मुखमेतं पमुखमेतं कुसलानं धम्मानं, तेन वुच्चति पातिमोक्ख’’न्ति (महाव॰ १३५) च आदीसु सीलं पातिमोक्खन्ति वुच्चति, ‘‘उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ती’’तिआदीसु (पाचि॰ १४७; अ॰ नि॰ ८.५२; १०.३३) गन्थो पातिमोक्खन्ति वुच्चति। तत्थ सीलं यो नं पाति रक्खति, तं मोक्खेति मोचयति आपायिकादीहि दुक्खेहि, अत्तानुवादादीहि वा भयेहीति पातिमोक्खम्। गन्थो पन तस्स पातिमोक्खस्स जोतकत्ता पातिमोक्खन्ति वुच्चति। आदिम्हि पन वुत्तो वचनत्थो उभिन्नम्पि साधारणो होति।
तत्थायं वण्णना सीलपातिमोक्खस्सापि युज्जति गन्थपातिमोक्खस्सापि, गन्थे हि वण्णिते तस्स अत्थो वण्णितोव होति। तं पनेतं गन्थपातिमोक्खं भिक्खुपातिमोक्खं भिक्खुनिपातिमोक्खन्ति दुविधं होति । तत्थ ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिकं (महाव॰ १३४) पञ्चहि उद्देसपरिच्छेदेहि ववत्थितं भिक्खुपातिमोक्खं, ‘‘सुणातु मे, अय्ये, सङ्घो’’तिआदिकं चतूहि उद्देसपरिच्छेदेहि ववत्थितं भिक्खुनिपातिमोक्खम्। तत्थ भिक्खुपातिमोक्खे पञ्च उद्देसा नाम निदानुद्देसो, पाराजिकुद्देसो, सङ्घादिसेसुद्देसो, अनियतुद्देसो , वित्थारुद्देसोति। तत्थ निदानुद्देसो ताव ‘‘सुणातु मे, भन्ते, सङ्घो…पे॰… आविकता हिस्स फासु होति, तत्थायस्मन्ते पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थायस्मन्तो, तस्मा तुण्ही, एवमेतं धारयामी’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदान’’न्तिआदिना नयेन अवसेसे सुतेन साविते उद्दिट्ठो होति। पाराजिकुद्देसादीनं परिच्छेदा निदानस्स आदितो पट्ठाय पाराजिकादीनि ओसापेत्वा योजेतब्बा। वित्थारो वित्थारोयेव । ‘‘अवसेसं सुतेन सावेतब्ब’’न्ति (महाव॰ १५०; परि॰ ३२५) वचनतो पन पाराजिकुद्देसादीसु यस्मिं विप्पकते अन्तरायो उप्पज्जति, तेन सद्धिं अवसेसं सुतेन सावेतब्बम्। निदानुद्देसे पन अनिट्ठिते सुतेन सावेतब्बं नाम नत्थि। भिक्खुनिपातिमोक्खे पन अनियतुद्देसो परिहायति, सेसं वुत्तनयमेव। एवमेतेसं पञ्चहि चेव चतूहि च उद्देसपरिच्छेदेहि ववत्थितानं द्विन्नम्पि पातिमोक्खानं अयं वण्णना भविस्सति। यस्मा पनेत्थ भिक्खुपातिमोक्खं पठमं, तस्मा तस्स ताव वण्णनत्थमिदं वुच्चति।
‘‘सुणातु मे’’तिआदीनं, पदानं अत्थनिच्छयम्।
भिक्खवो सीलसम्पन्ना, सिक्खाकामा सुणन्तु मेति॥
एत्थ हि सुणातूतिइदं सवनाणत्तिवचनम्। मेति यो सावेति, तस्स अत्तनिद्देसवचनम्। भन्तेति सगारवसप्पतिस्सवचनम्। सङ्घोति पुग्गलसमूहवचनम्। सब्बमेव चेतं पातिमोक्खुद्देसकेन पठमं वत्तब्बवचनम्। भगवता हि पातिमोक्खुद्देसं अनुजानन्तेन राजगहे वुत्तं, तस्मा यो पातिमोक्खं उद्दिसति, तेन सचे सङ्घत्थेरो होति, ‘‘आवुसो’’ति वत्तब्बम्। सचे नवकतरो होति, पाळियं (महाव॰ १३४) आगतनयेनेव ‘‘भन्ते’’ति वत्तब्बम्। सङ्घत्थेरो वा हि पातिमोक्खं उद्दिसेय्य ‘‘थेराधिकं पातिमोक्ख’’न्तिवचनतो (महाव॰ १५४), नवकतरो वा ‘‘अनुजानामि, भिक्खवे, यो तत्थ भिक्खु ब्यत्तो पटिबलो, तस्साधेय्यं पातिमोक्ख’’न्तिवचनतो (महाव॰ १५५)।
‘‘सङ्घो’’तिइमिना पन पदेन किञ्चापि अविसेसतो पुग्गलसमूहो वुत्तो, अथ खो सो दक्खिणेय्यसङ्घो, सम्मुतिसङ्घो चाति दुविधो होति। तत्थ दक्खिणेय्यसङ्घोति अट्ठ अरियपुग्गलसमूहो वुच्चति। सम्मुतिसङ्घोति अविसेसेन भिक्खुसमूहो, सो इध अधिप्पेतो। सो पनेस कम्मवसेन पञ्चविधो (महाव॰ ३८८) होति – चतुवग्गो पञ्चवग्गो दसवग्गो वीसतिवग्गो अतिरेकवीसतिवग्गोति। तत्थ चतुवग्गेन ठपेत्वा उपसम्पदपवारणअब्भानानि सब्बं सङ्घकम्मं कातुं वट्टति। पञ्चवग्गेन ठपेत्वा मज्झिमेसु जनपदेसु उपसम्पदञ्च अब्भानकम्मञ्च सब्बं सङ्घकम्मं कातुं वट्टति। दसवग्गेन अब्भानकम्ममत्तं ठपेत्वा सब्बं सङ्घकम्मं कातुं वट्टति। वीसतिवग्गेन न किञ्चि सङ्घकम्मं कातुं न वट्टति, तथा अतिरेकवीसतिवग्गेन।सो पन चतुवग्गादिना सङ्घेन कत्तब्बं कम्मं ऊनकतरेन कातुं न वट्टति, अतिरेकेन पन वट्टतीति दस्सनत्थं वुत्तो। इमस्मिं पनत्थे चतुवग्गं उपादाय सब्बोपि सम्मुतिसङ्घो अधिप्पेतो।
अज्जुपोसथोति अज्ज उपोसथदिवसो, एतेन अनुपोसथदिवसं पटिक्खिपति। पन्नरसोति इमिना अञ्ञं उपोसथदिवसं पटिक्खिपति। दिवसवसेन हि तयो उपोसथा चातुद्दसिको पन्नरसिको सामग्गिउपोसथोति, एवं तयो उपोसथा वुत्ता। तत्थ हेमन्तगिम्हवस्सानानं तिण्णं उतूनं ततियसत्तमपक्खेसु द्वे द्वे कत्वा छ चातुद्दसिका, अवसेसा अट्ठारस पन्नरसिकाति एवं एकसंवच्छरे चतुवीसति उपोसथा, इदं ताव पकतिचारित्तम्। ‘‘अनुजानामि, भिक्खवे, सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा पातिमोक्खं उद्दिसितु’’न्ति (महाव॰ १३६) वचनतो पन ‘‘आगन्तुकेहि आवासिकानं अनुवत्तितब्ब’’न्तिआदिवचनतो (महाव॰ १७८) च तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टति। पुरिमवस्संवुट्ठानं पन पुब्बकत्तिकपुण्णमा वा, तेसंयेव सचे भण्डनकारकेहि उपद्दुता पवारणं पच्चुक्कड्ढन्ति, अथ पुब्बकत्तिकमासस्स काळपक्खचातुद्दसो वा, पच्छिमकत्तिकपुण्णमा वा, पच्छिमवस्संवुट्ठानञ्च पच्छिमकत्तिकपुण्णमा एवाति इमे तयो पवारणादिवसापि होन्ति, इदम्पि पकतिचारित्तमेव। तथारूपपच्चये पन सति द्विन्नं कत्तिकपुण्णमानं पुरिमेसु चातुद्दसेसुपि पवारणं कातुं वट्टति। यदा पन कोसम्बकक्खन्धके (महाव॰ ४५१) आगतनयेन भिन्ने सङ्घे ओसारिते तस्मिं भिक्खुस्मिं सङ्घो तस्स वत्थुस्स वूपसमाय सङ्घस्स सामग्गिं करोति, तदा ‘‘तावदेव उपोसथो कातब्बो, पातिमोक्खं उद्दिसितब्ब’’न्ति (महाव॰ ४७५) वचनतो ठपेत्वा चातुद्दसपन्नरसे, अञ्ञोपि यो कोचि दिवसो सामग्गिउपोसथदिवसो नाम होति, पुरिमवस्संवुट्ठानं पन कत्तिकमासब्भन्तरे अयमेव सामग्गिपवारणादिवसो नाम होति। इति इमेसु तीसु दिवसेसु ‘‘पन्नरसो’’तिइमिना अञ्ञं उपोसथदिवसं पटिक्खिपति। तस्मा य्वायं ‘‘अज्जुपोसथो’’तिवचनेन अनुपोसथदिवसो पटिक्खित्तो, तस्मिं उपोसथो न कातब्बोयेव। यो पनायं अञ्ञो उपोसथदिवसो, तस्मिं उपोसथो कातब्बो। करोन्तेन पन सचे चातुद्दसिको होति, ‘‘अज्जुपोसथो चातुद्दसो’’ति वत्तब्बम्। सचे पन्नरसिको होति, ‘‘अज्जुपोसथो पन्नरसो’’ति वत्तब्बम्। सचे सामग्गिउपोसथो होति, ‘‘अज्जुपोसथो सामग्गी’’ति वत्तब्बम्।
यदि सङ्घस्स पत्तकल्लन्ति एत्थ पत्तो कालो इमस्स कम्मस्साति पत्तकालं, पत्तकालमेव पत्तकल्लम्। तदेतं इध चतूहि अङ्गेहि सङ्गहितम्। यथाहु अट्ठकथाचरिया –
‘‘उपोसथो यावतिका च भिक्खू कम्मप्पत्ता,
सभागापत्तियो च न विज्जन्ति।
वज्जनीया च पुग्गला तस्मिं न होन्ति,
‘पत्तकल्ल’न्ति वुच्चती’’ति॥ (महाव॰ अट्ठ॰ १६८)।
तत्थ उपोसथोति तीसु उपोसथदिवसेसु अञ्ञतरउपोसथदिवसो। तस्मिञ्हि सति इदं सङ्घस्स उपोसथकम्मं पत्तकल्लं नाम होति, नासति। यथाह ‘‘न च, भिक्खवे, अनुपोसथे उपोसथो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १८३)।
यावतिका च भिक्खू कम्मप्पत्ताति यत्तका भिक्खू तस्स उपोसथकम्मस्स पत्ता युत्ता अनुरूपा, सब्बन्तिमेन परिच्छेदेन चत्तारो पकतत्ता, ते च खो हत्थपासं अविजहित्वा एकसीमायं ठिता।
सीमा च नामेसा बद्धसीमा अबद्धसीमाति दुविधा होति। तत्थ एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्ता निमित्तेन निमित्तं सम्बन्धित्वा सम्मता सीमा बद्धसीमा नाम, ‘‘अतिखुद्दका, अतिमहती, खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठिता सम्मता, नदिया सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मता’’ति इमा हि ‘‘एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ती’’ति (परि॰ ४८६) वचनतो एकादस विपत्तिसीमायो नाम। तत्थ अतिखुद्दका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ति । अतिमहती नाम या अन्तमसो केसग्गमत्तेनापि तियोजनं अतिक्कमित्वा सम्मता। खण्डनिमित्ता नाम अघटितनिमित्ता वुच्चति, पुरत्थिमाय दिसाय निमित्तं कित्तेत्वा अनुक्कमेनेव दक्खिणाय पच्छिमाय उत्तराय दिसाय कित्तेत्वा पुन पुरत्थिमाय दिसाय पुब्बकित्तितं पटिकित्तेत्वा ठपेतुं वट्टति, एवं अक्खण्डनिमित्ता होति। सचे पन अनुक्कमेन आहरित्वा उत्तराय दिसाय निमित्तं कित्तेत्वा तत्थेव ठपेति, खण्डनिमित्ता नाम होति। अपरापि खण्डनिमित्ता नाम या अनिमित्तुपगं तचसाररुक्खं वा खाणुकं वा पंसुपुञ्जवालुकपुञ्जानं वा अञ्ञतरं अन्तरा एकं निमित्तं कत्वा सम्मता। छायानिमित्ता नाम पब्बतच्छायादीनं यं किञ्चि छायं निमित्तं कत्वा सम्मता। अनिमित्ता नाम सब्बेन सब्बं निमित्तानि अकित्तेत्वा सम्मता। बहिसीमे ठितसम्मता नाम निमित्तानि कित्तेत्वा निमित्तानं बहिठितेन सम्मता। नदिया समुद्दे जातस्सरे सम्मता नाम एतेसु नदिआदीसु सम्मता। सा हि एवं सम्मतापि ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव॰ १४७) वचनतो असम्मताव होति। सीमाय सीमं सम्भिन्दन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं सम्भिन्दन्तेन सम्मता। सचे हि पोराणकस्स विहारस्स पुरत्थिमाय दिसाय अम्बो चेव जम्बू चाति द्वे रुक्खा अञ्ञमञ्ञं संसट्ठविटपा होन्ति, तेसु अम्बस्स पच्छिमदिसाभागे जम्बू, विहारसीमा च जम्बुं अन्तो कत्वा अम्बं कित्तेत्वा बद्धा होति, अथ पच्छा तस्स विहारस्स पुरत्थिमाय दिसाय विहारे कते सीमं बन्धन्ता भिक्खू तं अम्बं अन्तो कत्वा जम्बुं कित्तेत्वा बन्धन्ति, सीमाय सीमं सम्भिन्ना होति। सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं अज्झोत्थरन्तेन सम्मता। सचे हि परेसं बद्धसीमं सकलं वा तस्सा पदेसं वा अन्तो कत्वा अत्तनो सीमं सम्मन्नति, सीमाय सीमं अज्झोत्थरिता नाम होति। इति इमा एकादस विपत्तिसीमायो अतिक्कमित्वा सम्मता।
तिविधसम्पत्तियुत्ताति निमित्तसम्पत्तिया परिसासम्पत्तिया कम्मवाचासम्पत्तिया च युत्ता। तत्थ निमित्तसम्पत्तिया युत्ता नाम पब्बतनिमित्तं, पासाणनिमित्तं, वननिमित्तं, रुक्खनिमित्तं, मग्गनिमित्तं, वम्मिकनिमित्तं, नदिनिमित्तं, उदकनिमित्तन्ति एवं वुत्तेसु अट्ठसु निमित्तेसु तस्मिं तस्मिं दिसाभागे यथालद्धानि निमित्तुपगानि निमित्तानि ‘‘पुरत्थिमाय दिसाय किं निमित्तं, पब्बतो, भन्ते, एसो पब्बतो निमित्त’’न्तिआदिना नयेन सम्मा कित्तेत्वा सम्मता। तत्रेवं सङ्खेपतो निमित्तुपगता वेदितब्बा – सुद्धपंसुसुद्धपासाणउभयमिस्सकवसेन हि तिविधोपि पब्बतो हत्थिप्पमाणतो पट्ठाय उद्धं निमित्तुपगो, ततो ओमकतरो न वट्टति। पासाणनिमित्ते अयोगुळम्पि पासाणसङ्खमेव गच्छति, तस्मा यो कोचि पासाणो उक्कंसवसेन हत्थिप्पमाणतो ओमकतरं आदिं कत्वा हेट्ठिमपरिच्छेदेन द्वत्तिंसपलगुळपिण्डपरिमाणो निमित्तुपगो, न ततो खुद्दकतरो। पिट्ठिपासाणो पन अतिमहन्तोपि वट्टति। वननिमित्ते अन्तोसारेहि वा अन्तोसारमिस्सकेहि वा रुक्खेहि चतुपञ्चरुक्खमत्तम्पि वनं निमित्तुपगं, ततो ऊनकतरं न वट्टति। रुक्खो जीवन्तोयेव अन्तोसारो भूमियं पतिट्ठितो, अन्तमसो उब्बेधतो अट्ठङ्गुलो, परिणाहतो सूचिदण्डकप्पमाणोपि निमित्तुपगो, ततो ओमकतरो न वट्टति। मग्गो जङ्घमग्गो वा होतु सकटमग्गो वा, यो विनिविज्झित्वा द्वे तीणि गामखेत्तानि गच्छति, तादिसो जङ्घसत्थसकटसत्थेहि वलञ्जियमानोयेव निमित्तुपगो, अवलञ्जितो न वट्टति। वम्मिको पन हेट्ठिमपरिच्छेदेन तंदिवसंजातो अट्ठङ्गुलुब्बेधो गोविसाणमत्तोपि वम्मिको निमित्तुपगो, ततो ओमकतरो न वट्टति। यं पन अबद्धसीमालक्खणे नदिं वक्खाम, सा निमित्तुपगा, अञ्ञा न वट्टति। उदकं यं असन्दमानं आवाटपोक्खरणीतळाकजातस्सरलोणिसमुद्दादीसु ठितं, तं आदिं कत्वा अन्तमसो तङ्खणेयेव पथवियं खणिते आवाटके घटेहि आहरित्वा पूरितम्पि याव कम्मवाचापरियोसाना सण्ठमानकं निमित्तुपगं, इतरं सन्दमानं वा वुत्तपरिच्छेदकालं अतिट्ठन्तं वा भाजनगतं वा न वट्टतीति।
परिसासम्पत्तिया युत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा यावतिका तस्मिं गामखेत्ते बद्धसीमं वा नदिसमुद्दजातस्सरे वा अनोक्कमित्वा ठिता भिक्खू, ते सब्बे हत्थपासे वा कत्वा छन्दं वा आहरित्वा सम्मता।
कम्मवाचासम्पत्तिया युत्ता नाम ‘‘सुणातु मे, भन्ते, सङ्घो, यावता समन्ता निमित्ता कित्तिता’’तिआदिना (महाव॰ १३९) नयेन वुत्ताय परिसुद्धाय ञत्तिदुतियकम्मवाचाय सम्मता। एवं एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्ता निमित्तेन निमित्तं सम्बन्धित्वा सम्मता सीमा ‘‘बद्धसीमा’’ति वेदितब्बा। खण्डसीमा समानसंवाससीमा अविप्पवाससीमाति तस्सायेव पभेदो।
अबद्धसीमा पन गामसीमा, सत्तब्भन्तरसीमा, उदकुक्खेपसीमाति तिविधा। तत्थ यावता एकं गामक्खेत्तं, अयं गामसीमा नाम। अगामके अरञ्ञे समन्ता सत्तब्भन्तरा सत्तब्भन्तरसीमा नाम। तत्थ अगामकं नाम अरञ्ञं विञ्झाटविआदीसु वा समुद्दमज्झे वा मच्छबन्धानं अगमनपथेसु दीपकेसु लब्भति। समन्ता सत्तब्भन्तराति मज्झे ठितानं सब्बदिसासु सत्तब्भन्तरा विनिब्बेधेन चुद्दस होन्ति। तत्थ एकं अब्भन्तरं अट्ठवीसतिहत्थप्पमाणं होति, अयञ्च सीमा परिसावसेन वड्ढति, तस्मा समन्ता परिसापरियन्ततो पट्ठाय अब्भन्तरपरिच्छेदो कातब्बो। सचे पन द्वे सङ्घा विसुं उपोसथं करोन्ति, द्विन्नं सत्तब्भन्तरानं अन्तरे अञ्ञमेकं सत्तब्भन्तरं उपचारत्थाय ठपेतब्बम्। या पनेसा ‘‘सब्बा, भिक्खवे, नदी असीमा’’तिआदिना (महाव॰ १४७) नयेन नदिआदीनं सीमभावं पटिक्खिपित्वा पुन ‘‘नदिया वा, भिक्खवे, समुद्दे वा जातस्सरे वा यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपा, अयं तत्थ समानसंवासा एकूपोसथा’’ति वुत्ता अयं उदकुक्खेपसीमा नाम। तत्थ यस्सा धम्मिकानं राजूनं काले अन्वड्ढमासं अनुदसाहं अनुपञ्चाहं अनतिक्कमित्वा देवे वस्सन्ते वलाहकेसु विगतमत्तेसु सोतं पच्छिज्जति, अयं नदिसङ्ख्यं न गच्छति। यस्सा पन ईदिसे सुवुट्ठिकाले वस्सानस्स चतुमासे सोतं न पच्छिज्जति, यत्थ तित्थेन वा अतित्थेन वा सिक्खाकरणीये आगतलक्खणेन तिमण्डलं पटिच्छादेत्वा अन्तरवासकं अनुक्खिपित्वा उत्तरन्तिया भिक्खुनिया एकद्वङ्गुलमत्तम्पि अन्तरवासको तेमियति, अयं समुद्दं वा पविसतु तळाकं वा, पभवतो पट्ठाय नदी नाम। समुद्दो पाकटोयेव। यो पन केनचि खणित्वा अकतो सयंजातो सोब्भो समन्ततो आगतेन उदकेन पूरितो तिट्ठति, यत्थ नदियं वुत्तप्पकारे वस्सकाले उदकं सन्तिट्ठति, अयं जातस्सरो नाम। योपि नदिं वा समुद्दं वा भिन्दित्वा निक्खन्तउदकेन खतो सोब्भो एतं लक्खणं पापुणाति, अयम्पि जातस्सरोयेव।
यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपाति यं ठानं थाममज्झिमस्स पुरिसस्स समन्ततो उदकुक्खेपेन परिच्छिन्नं, तत्थ यथा अक्खधुत्ता दारुगुळं खिपन्ति, एवं उदकं वा वालुकं वा हत्थेन गहेत्वा मज्झिमेन पुरिसेन सब्बथामेन खिपितब्बं, तत्थ यत्थ एवं खित्तं उदकं वा वालुकं वा पतति, अयं उदकुक्खेपो नाम।
अयं तत्थ समानसंवासा एकूपोसथाति अयं तेसु नदिआदीसु उदकुक्खेपपरिच्छिन्ना सीमा समानसंवासा चेव एकूपोसथा च, अयं पन एतेसं नदिआदीनं अन्तोयेव लब्भति, न बहि। तस्मा नदिया वा जातस्सरे वा यत्तकं पदेसं पकतिवस्सकाले चतूसु मासेसु उदकं ओत्थरति, समुद्दे यस्मिं पदेसे पकतिवीचियो ओत्थरित्वा सण्ठहन्ति, ततो पट्ठाय कप्पियभूमि, तत्थ ठत्वा उपोसथादिकम्मं कातुं वट्टति । दुब्बुट्ठिकाले वा गिम्हे वा नदिजातस्सरेसु सुक्खेसुपि सा एव कप्पियभूमि, सचे पन सुक्खे जातस्सरे वापिं वा खणन्ति, वप्पं वा करोन्ति, तं ठानं गामक्खेत्तं होति। या पनेसा ‘‘कप्पियभूमी’’ति वुत्ता, ततो बहि उदकुक्खेपसीमा न गच्छति, अन्तोयेव गच्छति, तस्मा तेसं अन्तो परिसापरियन्ततो पट्ठाय समन्ता उदकुक्खेपपरिच्छेदो कातब्बो। सचे पन द्वे सङ्घा विसुं विसुं उपोसथादिकम्मं करोन्ति, द्विन्नं उदकुक्खेपानं अन्तरे अञ्ञो एको उदकुक्खेपो उपचारत्थाय ठपेतब्बो। अयञ्हि सत्तब्भन्तरसीमा च उदकुक्खेपसीमा च भिक्खूनं ठितोकासतो पट्ठाय लब्भति। परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु (महाव॰ अट्ठ॰ १४७) सन्निट्ठानम्। एवं अबद्धसीमा वेदितब्बा। इति इमं बद्धसीमाबद्धसीमावसेन दुविधं सीमं सन्धायेतं वुत्तं ‘‘ते च खो हत्थपासं अविजहित्वा एकसीमायं ठिता’’ति। तेसु हि चतूसु भिक्खूसु एकसीमायं हत्थपासं अविजहित्वा ठितेस्वेवेतं सङ्घस्स उपोसथकम्मं पत्तकल्लं नाम होति, न इतरथा। यथाह ‘‘अनुजानामि, भिक्खवे, चतुन्नं पातिमोक्खं उद्दिसितु’’न्ति (महाव॰ १६८)।
सभागापत्तियो च न विज्जन्तीति एत्थ यं सब्बो सङ्घो विकालभोजनादिना सभागवत्थुना लहुकापत्तिं आपज्जति, एवरूपा वत्थुसभागा ‘‘सभागा’’ति वुच्चति, विकालभोजनपच्चया आपन्नं पन आपत्तिसभागं अनतिरित्तभोजनपच्चया आपन्नस्स सन्तिके देसेतुं वट्टति। सभागापत्तिया पन सति तेहि भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो ‘‘गच्छावुसो, तं आपत्तिं पटिकरित्वा आगच्छ, मयं ते सन्तिके आपत्तिं पटिकरिस्सामा’’ति, एवञ्चेतं लभेथ, इच्चेतं कुसलं, नो चे लभेथ, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो ‘‘सुणातु मे, भन्ते, सङ्घो, अयं सब्बो सङ्घो सभागं आपत्तिं आपन्नो, यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’’ति (महाव॰ १७१) वत्वा उपोसथो कातब्बो। सचे पन वेमतिको होति, ‘‘सुणातु मे, भन्ते, सङ्घो, अयं सब्बो सङ्घो सभागाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सति, तदा तं आपत्तिं पटिकरिस्सती’’ति वत्वा उपोसथो कातब्बो। सचे पनेत्थ कोचि तं सभागं आपत्तिं देसेतुं वट्टतीति मञ्ञमानो एकस्स सन्तिके देसेति, देसिता सुदेसिताव। अञ्ञं पन देसनापच्चया देसको, पटिग्गहणपच्चया पटिग्गाहको चाति उभोपि दुक्कटं आपज्जन्ति, तं नानावत्थुकं होति, तस्मा अञ्ञमञ्ञं देसेतब्बम्। एत्तावता ते द्वे निरापत्तिका होन्ति, तेसं सन्तिके सेसेहि सभागापत्तियो देसेतब्बा वा आरोचेतब्बा वा। सचे ते एवं अकत्वा उपोसथं करोन्ति, ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’तिआदिना (महाव॰ १३४) नयेन सापत्तिकस्स उपोसथकरणे पञ्ञत्तं दुक्कटं आपज्जन्ति। सचे सब्बो सङ्घो सभागापत्तिया सति वुत्तविधिं अकत्वा उपोसथं करोति, वुत्तनयेनेव सब्बो सङ्घो आपत्तिं आपज्जति, तस्मा सभागापत्तिया सति सङ्घस्स पत्तकल्लं नाम न होति, तेन वुत्तं ‘‘सभागापत्तियो च न विज्जन्ती’’ति। एतासु हि सभागापत्तीसु अविज्जमानासु विसभागापत्तीसु विज्जमानासुपि पत्तकल्लं होतियेव।
वज्जनीया च पुग्गला तस्मिं न होन्तीति ‘‘न, भिक्खवे, सगहट्ठाय परिसाय पातिमोक्खं उद्दिसितब्बं, यो उद्दिसेय्य आपत्ति दुक्कटस्सा’’ति (महाव॰ १५४) वचनतो गहट्ठो, ‘‘न, भिक्खवे, भिक्खुनिया निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्ब’’न्तिआदिना (महाव॰ १८३) नयेन वुत्ता भिक्खुनी, सिक्खमाना, सामणेरो, सामणेरी, सिक्खापच्चक्खातको, अन्तिमवत्थुअज्झापन्नको, आपत्तिया अदस्सने उक्खित्तको, आपत्तिया अप्पटिकम्मे उक्खित्तको, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको, पण्डको, थेय्यसंवासको, तित्थियपक्कन्तको, तिरच्छानगतो, मातुघातको, पितुघातको अरहन्तघातको, भिक्खुनिदूसको, सङ्घभेदको, लोहितुप्पादको, उभतोब्यञ्जनकोति इमे वीसति चाति एकवीसति पुग्गला वज्जनीया नाम, ते हत्थपासतो बहिकरणवसेन वज्जेतब्बा। एतेसु हि तिविधे उक्खित्तके सति उपोसथं करोन्तो सङ्घो पाचित्तियं आपज्जति, सेसेसु दुक्कटम्। एत्थ च तिरच्छानगतोति यस्स उपसम्पदा पटिक्खित्ता, तित्थिया गहट्ठेनेव सङ्गहिता। एतेपि हि वज्जनीया नाम। एवं पत्तकल्लं इमेहि चतूहि अङ्गेहि सङ्गहितन्ति वेदितब्बम्।
सङ्घो उपोसथं करेय्यातिइमिना ये ते अपरेपि तयो उपोसथा सङ्घे उपोसथो, गणे उपोसथो, पुग्गले उपोसथोति, एवं कारकवसेन तयो उपोसथा वुत्ता, तेसु इतरे द्वे पटिक्खिपित्वा सङ्घे उपोसथमेव दीपेति। पातिमोक्खं उद्दिसेय्यातिइमिना ये ते अपरेपि तयो उपोसथा सुत्तुद्देसो, पारिसुद्धिउपोसथो, अधिट्ठानउपोसथोति, एवं कत्तब्बाकारवसेन तयो उपोसथा वुत्ता, तेसु इतरे द्वे पटिक्खिपित्वा सुत्तुद्देसमेव दीपेति। सुत्तुद्देसो नाम पातिमोक्खुद्देसो वुच्चति, सो दुविधो ओवादपातिमोक्खुद्देसो च आणापातिमोक्खुद्देसो च। तत्थ
‘‘खन्ती परमं तपो तितिक्खा…पे॰…॥
‘‘सब्बपापस्स अकरणं…पे॰…॥
‘‘अनूपवादो अनूपघातो’’ति॥ (दी॰ नि॰ २.९०; ध॰ प॰ १८४, १८३, १८५)
आदिना नयेन वुत्ता तिस्सो गाथायो ओवादपातिमोक्खं नाम, तं बुद्धा एव उद्दिसन्ति, न सावका। ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना (महाव॰ १३४) नयेन वुत्तं आणापातिमोक्खं नाम, तं सावका एव उद्दिसन्ति, न बुद्धा। इदमेव च इमस्मिं अत्थे ‘‘पातिमोक्ख’’न्ति अधिप्पेतम्।
ये पन इतरे द्वे उपोसथा, तेसु पारिसुद्धिउपोसथो ताव अञ्ञेसञ्च सन्तिके, अञ्ञमञ्ञञ्च आरोचनवसेन दुविधो। तत्थ य्वायं अञ्ञेसं सन्तिके करीयति, सोपि पवारितानञ्च अप्पवारितानञ्च सन्तिके करणवसेन दुविधो। तत्थ महापवारणाय पवारितानं सन्तिके पच्छिमिकाय उपगतेन वा अनुपगतेन वा छिन्नवस्सेन वा चातुमासिनियं पन पवारितानं सन्तिके पुरिमिकाय उपगतेन वा अनुपगतेन वा छिन्नवस्सेन वा कायसामग्गिं दत्वा ‘‘परिसुद्धो अहं, भन्ते, ‘परिसुद्धो’ति मं धारेथा’’ति तिक्खत्तुं वत्वा कातब्बो, ठपेत्वा च पन पवारणादिवसं अञ्ञस्मिं काले आवासिकेहि उद्दिट्ठमत्ते पातिमोक्खे अवुट्ठिताय वा एकच्चाय वुट्ठिताय वा सब्बाय वा वुट्ठिताय परिसाय ये अञ्ञे समसमा वा थोकतरा वा आगच्छन्ति, तेहि तेसं सन्तिके वुत्तनयेनेव पारिसुद्धि आरोचेतब्बा। यो पनायं अञ्ञमञ्ञं आरोचनवसेन करीयति, सो ञत्तिं ठपेत्वा च अट्ठपेत्वा च करणवसेन दुविधो। तत्थ यस्मिं आवासे तयो भिक्खू विहरन्ति, तेसु उपोसथदिवसे सन्निपतितेसु एकेन भिक्खुना ‘‘सुणन्तु मे आयस्मन्ता अज्जुपोसथो चातुद्दसो’’ति वा ‘‘पन्नरसो’’ति वा वत्वा ‘‘यदायस्मन्तानं पत्तकल्लं मयं अञ्ञमञ्ञं पारिसुद्धिउपोसथं करेय्यामा’’ति ञत्तिया ठपिताय थेरेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘परिसुद्धो अहं, आवुसो, ‘परिसुद्धो’ति मं धारेथा’’ति (महाव॰ १६८) तिक्खत्तुं वत्तब्बम्। इतरेहि ‘‘भन्ते’’ति वत्वा एवमेव वत्तब्बम्। एवं ञत्तिं ठपेत्वा कातब्बो। यत्थ पन द्वे भिक्खू विहरन्ति, तत्र ञत्तिं अट्ठपेत्वा वुत्तनयेनेव पारिसुद्धि आरोचेतब्बाति अयं पारिसुद्धिउपोसथो।
सचे पन एकोव भिक्खु होति, सब्बं पुब्बकरणीयं कत्वा अञ्ञेसं अनागमनं ञत्वा ‘‘अज्ज मे उपोसथो चातुद्दसो’’ति वा ‘‘पन्नरसो’’ति वा वत्वा ‘‘अधिट्ठामी’’ति वत्तब्बम्। अयं अधिट्ठानुपोसथोति एवं कत्तब्बाकारवसेन तयो उपोसथाति वेदितब्बा। एत्तावता नव उपोसथा दीपिता होन्ति। तेसु दिवसवसेन पन्नरसिको, कारकवसेन सङ्घुपोसथो, कत्तब्बाकारवसेन सुत्तुद्देसोति एवं तिलक्खणसम्पन्नो उपोसथो इध निद्दिट्ठोति वेदितब्बो। तस्मिं पवत्तमाने उपोसथं अकत्वा तदहुपोसथे अञ्ञं अभिक्खुकं नानासंवासकेहि वा सभिक्खुकं आवासं वा अनावासं वा वासत्थाय अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया गच्छन्तस्स दुक्कटं होति।
किं सङ्घस्स पुब्बकिच्चन्ति ‘‘सङ्घो उपोसथं करेय्या’’ति एवं उपोसथकरणसम्बन्धेनेव वुत्तस्स सङ्घस्स उपोसथे कत्तब्बे यं तं ‘‘अनुजानामि, भिक्खवे, उपोसथागारं सम्मज्जितु’’न्तिआदिना (महाव॰ १५९) नयेन पाळियं आगतं, अट्ठकथासु च –
‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च।
उपोसथस्स एतानि, ‘पुब्बकरण’न्ति वुच्चति॥
‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो।
उपोसथस्स एतानि, ‘पुब्बकिच्च’न्ति वुच्चती’’ति॥ (महाव॰ अट्ठ॰ १६८)।
एवं द्वीहि नामेहि नवविधं पुब्बकिच्चं दस्सितं, किं तं कतन्ति पुच्छति। न हि तं अकत्वा उपोसथं कातुं वट्टति, तस्मा थेरेन आणत्तेन अगिलानेन भिक्खुना उपोसथागारं सम्मज्जितब्बं, पानीयं परिभोजनीयं उपट्ठापेतब्बं, आसनं पञ्ञापेतब्बं, पदीपो कातब्बो, अकरोन्तो दुक्कटं आपज्जति, थेरेनापि पतिरूपं ञत्वा आणापेतब्बम्।
छन्दपारिसुद्धीति एत्थ उपोसथकरणत्थं सन्निपतिते सङ्घे बहि उपोसथं कत्वा आगतेन सन्निपतितट्ठानं गन्त्वा कायसामग्गिं अदेन्तेन छन्दो दातब्बो। योपि गिलानो वा होति किच्चप्पसुतो वा, तेनापि पारिसुद्धिं देन्तेन छन्दोपि दातब्बो। कथं दातब्बो? एकस्स भिक्खुनो सन्तिके ‘‘छन्दं दम्मि, छन्दं मे हर, छन्दं मे आरोचेही’’ति (महाव॰ १६५) अयं अत्थो कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बो, एवं दिन्नो होति छन्दो। अकतूपोसथेन पन गिलानेन वा किच्चप्पसुतेन वा पारिसुद्धि दातब्बा। कथं दातब्बा? एकस्स भिक्खुनो सन्तिके ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति (महाव॰ १६४) अयं अत्थो कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बो, एवं दिन्ना होति पारिसुद्धि, तं पन देन्तेन छन्दोपि दातब्बो। वुत्तञ्हेतं भगवता ‘‘अनुजानामि, भिक्खवे, तदहुपोसथे पारिसुद्धिं देन्तेन छन्दम्पि दातुं, सन्ति सङ्घस्स करणीय’’न्ति (महाव॰ १६५)। तत्थ पारिसुद्धिदानं सङ्घस्सपि अत्तनोपि उपोसथकरणं सम्पादेति, न अवसेसं सङ्घकिच्चम्। छन्ददानं सङ्घस्सेव उपोसथकरणञ्च सेसकिच्चञ्च सम्पादेति, अत्तनो पन उपोसथो अकतोयेव होति। तस्मा पारिसुद्धिं देन्तेन छन्दोपि दातब्बो। पुब्बे वुत्तं पन सुद्धिकच्छन्दं वा इमं वा छन्दपारिसुद्धिं एकेन बहूनम्पि आहरितुं वट्टति। सचे पन सो अन्तरामग्गे अञ्ञं भिक्खुं पस्सित्वा येसं तेन छन्दो वा पारिसुद्धि वा गहिता, तेसञ्च अत्तनो च छन्दपारिसुद्धिं देति, तस्सेव सा आगच्छति, इतरा पन बिळालसङ्खलिका छन्दपारिसुद्धि नाम होति, सा नागच्छति, तस्मा सयमेव सन्निपतितट्ठानं गन्त्वा आरोचेतब्बम्। सचे पन सञ्चिच्च नारोचेति, दुक्कटं आपज्जति। छन्दपारिसुद्धि पन तस्मिं हत्थपासं उपगतमत्तेयेव आगता होति।
उतुक्खानन्ति ‘‘हेमन्तादीनं उतूनं एत्तकं अतिक्कन्तं, एत्तकं अवसिट्ठ’’न्ति एवं उतूनं आचिक्खनम्। भिक्खुगणनाति ‘‘एत्तका भिक्खू उपोसथग्गे सन्निपतिता’’ति भिक्खूनं गणना। इदम्पि हि उभयं कत्वाव उपोसथो कातब्बो। ओवादोति भिक्खुनोवादो। न हि भिक्खुनीहि याचितं ओवादं अनारोचेत्वा उपोसथं कातुं वट्टति। भिक्खुनियो हि ‘‘स्वे उपोसथो’’ति आगन्त्वा ‘‘अयं उपोसथो चातुद्दसो पन्नरसो’’ति पुच्छित्वा पुन उपोसथदिवसे आगन्त्वा ‘‘भिक्खुनिसङ्घो, अय्य, भिक्खुसङ्घस्स पादे वन्दति, ओवादूपसङ्कमनञ्च याचति, लभतु किर, अय्य, भिक्खुनिसङ्घो ओवादूपसङ्कमन’’न्ति (चूळव॰ ४१३) एवं ओवादं याचन्ति। तं ठपेत्वा बालगिलानगमिये अञ्ञो सचेपि आरञ्ञिको होति, अपटिग्गहेतुं न लभति, तस्मा येन सो पटिग्गहितो, तेन भिक्खुना उपोसथग्गे पातिमोक्खुद्देसको भिक्खु एवं वत्तब्बो ‘‘भिक्खुनिसङ्घो, भन्ते, भिक्खुसङ्घस्स पादे वन्दति, ओवादूपसङ्कमनञ्च याचति, लभतु किर, भन्ते, भिक्खुनिसङ्घो ओवादूपसङ्कमन’’न्ति। पातिमोक्खुद्देसकेन वत्तब्बं ‘‘अत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो’’ति। सचे होति कोचि भिक्खु भिक्खुनोवादको सम्मतो, ततो तेन सो वत्तब्बो ‘‘इत्थन्नामो भिक्खु भिक्खुनोवादको सम्मतो, तं भिक्खुनिसङ्घो उपसङ्कमतू’’ति (चूळव॰ ४१३)। सचे नत्थि, ततो तेन पुच्छितब्बं ‘‘को आयस्मा उस्सहति भिक्खुनियो ओवदितु’’न्ति। सचे कोचि उस्सहति, सोपि च अट्ठहि अङ्गेहि समन्नागतो, तं तत्थेव सम्मन्नित्वा ओवादपटिग्गाहको वत्तब्बो ‘‘इत्थन्नामो भिक्खु भिक्खुनोवादको सम्मतो, तं भिक्खुनिसङ्घो उपसङ्कमतू’’ति (चुळव॰ ४१३)। सचे पन कोचि न उस्सहति, पातिमोक्खुद्देसकेन वत्तब्बं ‘‘नत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो, पासादिकेन भिक्खुनिसङ्घो सम्पादेतू’’ति। एत्तावता हि सिक्खत्तयसङ्गहितं सकलं सासनं आरोचितं होति। तेन भिक्खुना ‘‘साधू’’ति सम्पटिच्छित्वा पाटिपददिवसे भिक्खुनीनं आरोचेतब्बम्।
भिक्खुनिसङ्घेनापि ता भिक्खुनियो पेसेतब्बा, गच्छथ, अय्या, पुच्छथ ‘‘किं, अय्य, लभति भिक्खुनिसङ्घो ओवादूपसङ्कमन’’न्ति, ताहि ‘‘साधु, अय्ये’’ति सम्पटिच्छित्वा तं भिक्खुं उपसङ्कमित्वा एवं वत्तब्बं ‘‘किं, अय्य, लभति भिक्खुनिसङ्घो ओवादूपसङ्कमन’’न्ति। तेन वत्तब्बं ‘‘नत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो, पासादिकेन भिक्खुनिसङ्घो सम्पादेतू’’ति, ताहि ‘‘साधु अय्या’’ति सम्पटिच्छितब्बम्। इदञ्च एकतो आगतानं द्विन्नं तिण्णं वा वसेन वुत्तम्। तासु पन एकाय भिक्खुनिया वत्तब्बञ्चेव सम्पटिच्छितब्बञ्च, इतरा तस्सा सहायिका। सचे पन भिक्खुसङ्घो वा भिक्खुनिसङ्घो वा न पूरति , उभयतोपि वा गणमत्तमेव पुग्गलमत्तं वा होति।
तत्रायं वचनक्कमो – ‘‘भिक्खुनियो, अय्य, भिक्खुसङ्घस्स पादेवन्दन्ति, ओवादूपसङ्कमनञ्च याचन्ति, लभन्तु किर, अय्य, भिक्खुनियो ओवादूपसङ्कमन’’न्ति, ‘‘अहं, अय्य, भिक्खुसङ्घस्स पादे वन्दामि, ओवादूपसङ्कमनञ्च याचामि, लभामहं, अय्य, ओवादूपसङ्कमन’’न्ति, ‘‘भिक्खुनिसङ्घो, अय्या, अय्यानं पादे वन्दति, ओवादूपसङ्कमनञ्च याचति, लभतु किर, अय्या, भिक्खुनिसङ्घो ओवादूपसङ्कमन’’न्ति। ‘‘भिक्खुनियो, अय्या, अय्यानं पादे वन्दन्ति, ओवादूपसङ्कमनञ्च याचन्ति, लभन्तु किर, अय्या, भिक्खुनियो ओवादूपसङ्कमन’’न्ति, ‘‘अहं, अय्या, अय्यानं पादे वन्दामि, ओवादूपसङ्कमनञ्च याचामि, लभामहं, अय्या, ओवादूपसङ्कमन’’न्ति, ‘‘भिक्खुनिसङ्घो, अय्य, अय्यस्स पादे वन्दति, ओवादूपसङ्कमनञ्च याचति, लभतु किर, अय्य, भिक्खुनिसङ्घो ओवादूपसङ्कमन’’न्ति। ‘‘भिक्खुनियो, अय्य, अय्यस्स पादे वन्दन्ति, ओवादूपसङ्कमनञ्च याचन्ति, लभन्तु किर, अय्य, भिक्खुनियो ओवादूपसङ्कमन’’न्ति, ‘‘अहं, अय्य, अय्यस्स पादे वन्दामि, ओवादूपसङ्कमनञ्च याचामि, लभामहं, अय्य, ओवादूपसङ्कमन’’न्ति। तेनापि भिक्खुना उपोसथकाले एवं वत्तब्बं ‘‘भिक्खुनियो, भन्ते, भिक्खुसङ्घस्स पादे वन्दन्ति, ओवादूपसङ्कमनञ्च याचन्ति, लभन्तु किर, भन्ते, भिक्खुनियो ओवादूपसङ्कमन’’न्ति, ‘‘भिक्खुनी, भन्ते, भिक्खुसङ्घस्स पादे वन्दति, ओवादूपसङ्कमनञ्च याचति, लभतु किर, भन्ते, भिक्खुनी ओवादूपसङ्कमन’’न्ति। ‘‘भिक्खुनिसङ्घो, भन्ते, भिक्खुनियो, भन्ते, भिक्खुनी भन्ते आयस्मन्तानं पादे वन्दति, वन्दन्ति, वन्दति, ओवादूपसङ्कमनञ्च याचति, याचन्ति, याचति, लभतु किर, भन्ते, भिक्खुनिसङ्घो, लभन्तु किर, भन्ते, भिक्खुनियो, लभतु किर, भन्ते, भिक्खुनी ओवादूपसङ्कमन’’न्ति। उपोसथग्गेपि पातिमोक्खुद्देसकेन वा ञत्तिट्ठपकेन वा इतरेन वा भिक्खुना सचे सम्मतो भिक्खु अत्थि, पुरिमनयेनेव ‘‘तं भिक्खुनिसङ्घो, तं भिक्खुनियो, तं भिक्खुनी उपसङ्कमतु, उपसङ्कमन्तु, उपसङ्कमतू’’ति वत्तब्बम्। सचे नत्थि, ‘‘पासादिकेन भिक्खुनिसङ्घो, भिक्खुनियो, भिक्खुनी सम्पादेतु, सम्पादेन्तु, सम्पादेतू’’ति वत्तब्बम्। ओवादप्पटिग्गाहकेन पाटिपदे तं पच्चाहरित्वा तथेव वत्तब्बं, अयमेत्थ सङ्खेपविनिच्छयो। एवं भिक्खुनीहि याचितं ओवादं आरोचेत्वाव उपोसथो कातब्बो। तेन वुत्तं –
‘‘छन्दपारिसुद्धिउतुक्खानं , भिक्खुगणना च ओवादो।
उपोसथस्स एतानि, ‘पुब्बकिच्च’न्ति वुच्चती’’ति॥
पारिसुद्धिं आयस्मन्तो आरोचेथाति अत्तनो परिसुद्धभावं आरोचेथ, ‘‘पातिमोक्खं उद्दिसिस्सामी’’तिइदं पारिसुद्धिआरोचनस्स कारणवचनम्। ‘‘न च, भिक्खवे, सापत्तिकेन पातिमोक्खं सोतब्बं, यो सुणेय्य आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३८६) हि वचनतो अपरिसुद्धेहि पातिमोक्खं सोतुं न वट्टति। तेन वुत्तं – पारिसुद्धिं आयस्मन्तो आरोचेथ, पातिमोक्खं उद्दिसिस्सामीति। एत्थ सिया ‘‘सङ्घो उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’ति (महाव॰ १३४) वुत्तत्ता इधापि ‘‘पातिमोक्खं उद्दिसिस्सती’’ति वत्तब्बं, एवञ्हि सति पुब्बेनापरं सन्धियतीति। वुच्चते, वचनमत्तमेवेतं न सन्धियति, लक्खणतो पन समेति, सङ्घस्स सामग्गिया, गणस्स सामग्गिया, पुग्गलस्स उद्देसा सङ्घस्स उद्दिट्ठं होति पातिमोक्खन्ति इदञ्हेत्थ लक्खणं, तस्मा ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति इदमेवेत्थ वत्तब्बम्।
तं सब्बेव सन्ता साधुकं सुणोम मनसि करोमाति न्ति पातिमोक्खम्। सब्बेव सन्ताति यावतिका तस्सा परिसाय थेरा च नवा च मज्झिमा च। साधुकं सुणोमाति अट्ठिं कत्वा मनसि करित्वा सोतद्वारवसेन सब्बचेतसा समन्नाहराम। मनसि करोमाति एकग्गचित्ता हुत्वा चित्ते ठपेय्याम। एत्थ च किञ्चापि ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति वुत्तत्ता ‘‘सुणोथ मनसि करोथा’’ति वत्तुं युत्तं विय दिस्सति, ‘‘सङ्घो उपोसथं करेय्या’’तिइमिना पन न समेति। समग्गस्स हि सङ्घस्सेतं उपोसथकरणं, पातिमोक्खुद्देसको च सङ्घपरियापन्नोव, इच्चस्स सङ्घपरियापन्नत्ता ‘‘सुणोम मनसि करोमा’’ति इदमेव वत्तुं युत्तम्।
इदानि यं वुत्तं ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’ति, तत्थ यथा पारिसुद्धिआरोचनं होति, तं दस्सेतुं यस्स सिया आपत्ति, सो आविकरेय्याति आह। तत्थ यस्स सियाति यस्स छन्नं आकारानं अञ्ञतरेन आपन्नापत्ति भवेय्य। आपत्तिञ्हि आपज्जन्तो अलज्जिता, अञ्ञाणता, कुक्कुच्चप्पकतता, अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिता, सतिसम्मोसाति इमेहि छहाकारेहि (परि॰ २९५) आपज्जति।
कथं अलज्जिताय आपज्जति? अकप्पियभावं जानन्तोयेव मद्दित्वा वीतिक्कमं करोति।
वुत्तम्पि चेतं –
‘‘सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति।
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जिपुग्गलो’’ति॥ (परि॰ ३५९)।
कथं अञ्ञाणताय आपज्जति? अञ्ञाणपुग्गलो हि मन्दो मोमूहो कत्तब्बाकत्तब्बं अजानन्तो अकत्तब्बं करोति, कत्तब्बं विराधेति, एवं अञ्ञाणताय आपज्जति।
कथं कुक्कुच्चप्पकतताय आपज्जति? कप्पियाकप्पियं निस्साय कुक्कुच्चे उप्पन्ने विनयधरं पुच्छित्वा कप्पियं चे, कत्तब्बं सिया, अकप्पियं चे, न कत्तब्बं, अयं पन ‘‘वट्टती’’ति मद्दित्वा वीतिक्कमतियेव, एवं कुक्कुच्चप्पकतताय आपज्जति।
कथं अकप्पिये कप्पियसञ्ञिताय आपज्जति? अच्छमंसं ‘‘सूकरमंस’’न्ति खादति, विकाले कालसञ्ञाय भुञ्जति, एवं अकप्पिये कप्पियसञ्ञिताय आपज्जति।
कथं कप्पिये अकप्पियसञ्ञिताय आपज्जति? सूकरमंसं ‘‘अच्छमंस’’न्ति खादति, काले विकालसञ्ञाय भुञ्जति, एवं कप्पिये अकप्पियसञ्ञिताय आपज्जति।
कथं सतिसम्मोसा आपज्जति? सहसेय्यचीवरविप्पवासादीनि सतिसम्मोसा आपज्जति, इति इमेसं छन्नं आकारानं अञ्ञतरेन आकारेन आपन्ना यस्स सिया सत्तन्नं आपत्तिक्खन्धानं अञ्ञतरा आपत्ति थेरस्स वा नवस्स वा मज्झिमस्स वाति अत्थो।
सो आविकरेय्याति सो तं आपत्तिं देसेतु वा पकासेतु वाति वुत्तं होति। असन्तिया आपत्तियाति यस्स पन एवं अनापन्ना वा आपत्तिं आपज्जित्वा च पन वुट्ठिता वा देसिता वा आरोचिता वा आपत्ति, तस्स सा आपत्ति असन्ती नाम होति, एवं असन्तिया आपत्तिया तुण्ही भवितब्बम्। तुण्हीभावेन खो पनायस्मन्ते ‘‘परिसुद्धा’’ति वेदिस्सामीति तुण्हीभावेनापि हि कारणेन अहं आयस्मन्ते ‘‘परिसुद्धा’’इच्चेव जानिस्सामीति। यथा खो पन पच्चेकपुट्ठस्स वेय्याकरणं होतीति यथा एकेनेको पुट्ठो ब्याकरेय्य, यथा एकेनेको पच्चेकपुट्ठो ‘‘मं एस पुच्छती’’ति ञत्वा ब्याकरेय्याति वुत्तं होति।
एवमेवं एवरूपाय परिसाय यावततियं अनुसावितं होतीति एत्थ एकच्चे ताव आचरिया एवं वदन्ति ‘‘एवमेवं इमिस्साय भिक्खुपरिसाय यदेतं ‘यस्स सिया आपत्ति, सो आविकरेय्य, असन्तिया आपत्तिया तुण्ही भवितब्बं, तुण्हीभावेन खो पनायस्मन्ते परिसुद्धाति वेदिस्सामी’ति तिक्खत्तुं अनुसावितं, तं एकमेकेन ‘मं एस पुच्छती’ति एवं जानितब्बं होतीति अत्थो’’ति। तं न युज्जति, कस्मा? अत्थब्यञ्जनभेदतो। अनुस्सावनञ्हि नाम अत्थतो च ब्यञ्जनतो च अभिन्नं होति ‘‘दुतियम्पि एतमत्थं वदामी’’तिआदीसु (महाव॰ ७२; चूळव॰ ३) विय, ‘‘यस्स सिया’’तिआदिवचनत्तयं पन अत्थतोपि ब्यञ्जनतोपि भिन्नं, तेनस्स अनुस्सावनत्तयं न युज्जति। यदि चेतं यावततियानुस्सावनं सिया, निदानुद्देसे अनिट्ठितेपि आपत्ति सिया। न च युत्तं अनापत्तिक्खेत्ते आपत्तिं आपज्जितुम्।
अपरे ‘‘अनुसावित’’न्तिपदस्स अनुसावेतब्बन्ति अत्थं विकप्पेत्वा ‘‘यावततिय’’न्तिइदं उपरि उद्देसावसाने ‘‘कच्चित्थ परिसुद्धा…पे॰… ततियम्पि पुच्छामी’’ति एतं सन्धाय वुत्तन्ति आहु। तम्पि न युज्जति, कस्मा? अत्थयुत्तीनं अभावतो। इदञ्हि पदं केचि ‘‘अनुसावेत’’न्ति सज्झायन्ति, केचि ‘‘अनुसावेत’’न्ति, तं उभयं वापि अतीतकालमेव दीपेति, न अनागतम्। यदि चस्स अयं अत्थो सिया, ‘‘अनुसावितं हेस्सती’’ति वदेय्य , एवं ताव अत्थाभावतो न युज्जति। यदि चेतं उद्देसावसाने वचनं सन्धाय वुत्तं सिया, ‘‘न आविकरिस्सामी’’ति चित्तं उप्पादेन्तस्स निदाने समत्तेपि वुत्तमुसावादो न सिया, कस्मा? ‘‘यावततियं अनुस्सावियमाने’’तिवचनतो (महाव॰ १३४) ‘‘यावततिय’’न्ति इदं वचनमेव निरत्थकं सिया, कस्मा? निदानुद्देसे यावततियानुस्सावनस्स अभावतोति एवं युत्तिअभावतो तम्पि न युज्जति। ‘‘यावततियं अनुसावितं होती’’ति इदं पन लक्खणवचनमत्तं, तेन इममत्थं दस्सेति – इदं पातिमोक्खं नाम यावततियं अनुस्सावियति, तस्मिं यावततियं अनुस्सावियमाने यो सरमानो सन्तिं आपत्तिं नाविकरोति, तस्स यावततियानुस्सावनावसाने सम्पजानमुसावादो होतीति।
तदेतं यथा अनुसावितं यावततियं अनुसावितं नाम होति, तं दस्सेतुं तत्थायस्मन्ते पुच्छामीतिआदि वुत्तम्। तं पनेतं पाराजिकादीनं अवसाने दिस्सति, न निदानावसाने। किञ्चापि न दिस्सति, अथ खो उद्देसकाले ‘‘आविकता हिस्स फासु होती’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदानं, तत्थायस्मन्ते पुच्छामी’’तिआदिना नयेन वत्तब्बमेव। एवञ्हि निदानं सुउद्दिट्ठं होति, अञ्ञथा दुउद्दिट्ठम्। इममेव च अत्थं सन्धाय उपोसथक्खन्धके वुत्तं ‘‘यावततियं अनुसावितं होतीति सकिम्पि अनुसावितं होति, दुतियम्पि अनुसावितं होति, ततियम्पि अनुसावितं होती’’ति (महाव॰ १३४)। अयमेत्थ आचरियपरम्पराभतो विनिच्छयो।
यो पन भिक्खु…पे॰… सम्पजानमुसावादस्स होतीति सम्पजानमुसावादो अस्स होति, तेनस्स दुक्कटापत्ति होति, सा च खो पन न मुसावादलक्खणेन, ‘‘सम्पजानमुसावादे किं होति, दुक्कटं होती’’ति (महाव॰ १३५) इमिना पन भगवतो वचनेन वचीद्वारे अकिरियसमुट्ठानापत्ति होतीति वेदितब्बा।
वुत्तम्पि चेतं –
‘‘अनालपन्तो मनुजेन केनचि,
वाचागिरं नो च परे भणेय्य।
आपज्जेय्य वाचसिकं, न कायिकं,
पञ्हामेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४७९)।
अन्तरायिकोति विप्पटिसारवत्थुताय पामोज्जादिसम्भवं निवारेत्वा पठमज्झानादीनं अधिगमाय अन्तरायं करोति। तस्माति यस्मा अयं अनाविकरणसङ्खातो सम्पजानमुसावादो अन्तरायिको होति, तस्मा। सरमानेनाति अत्तनि सन्तिं आपत्तिं जानन्तेन। विसुद्धापेक्खेनाति वुट्ठातुकामेन विसुज्झितुकामेन। सन्ती आपत्तीति आपज्जित्वा अवुट्ठिता आपत्ति। आविकातब्बाति सङ्घमज्झे वा गणमज्झे वा एकपुग्गले वा पकासेतब्बा, अन्तमसो अनन्तरस्सापि भिक्खुनो ‘‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो, इतो वुट्ठहित्वा तं आपत्तिं पटिकरिस्सामी’’ति (महाव॰ १७०) वत्तब्बम्। सचेपि वेमतिको होति, ‘‘अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’’ति (महाव॰ १६९) वत्तब्बम्। आविकता हिस्स फासु होतीतिएत्थ आविकताति आविकताय, पकासितायाति अत्थो। अलज्जितातिआदीसु (परि॰ २९५) विय हि इदम्पि करणत्थे पच्चत्तवचनम्। हीति निपातमत्तम्। अस्साति एतस्स भिक्खुनो। फासु होतीति पठमज्झानादीनं अधिगमाय फासु होति, अविप्पटिसारमूलकानं पामोज्जादीनं वसेन सुखप्पटिपदा सम्पज्जतीति अत्थो।
इति कङ्खावितरणिया पातिमोक्खवण्णनाय
निदानवण्णना निट्ठिता।