कङ्खावितरणी-अट्ठकथा
गन्थारम्भकथा
बुद्धं धम्मञ्च सङ्घञ्च, विप्पसन्नेन चेतसा।
वन्दित्वा वन्दनामान, पूजासक्कारभाजनं॥
थेरवंसप्पदीपानं, थिरानं विनयक्कमे।
पुब्बाचरियसीहानं, नमो कत्वा कतञ्जली॥
पामोक्खं अनवज्जानं, धम्मानं यं महेसिना।
मुखं मोक्खप्पवेसाय, पातिमोक्खं पकासितं॥
सूरतेन निवातेन, सुचिसल्लेखवुत्तिना।
विनयाचारयुत्तेन, सोणत्थेरेन याचितो॥
तत्थ सञ्जातकङ्खानं, भिक्खूनं तस्स वण्णनम्।
कङ्खावितरणत्थाय, परिपुण्णविनिच्छयं॥
महाविहारवासीनं, वाचनामग्गनिस्सितम्।
वत्तयिस्सामि नामेन, कङ्खावितरणिं सुभन्ति॥