भिक्खुनीपातिमोक्खपाळि
पुब्बकरणं-४
सम्मज्जनी पदीपो च, उदकं आसनेन च।
उपोसथस्स एतानि, ‘‘पुब्बकरण’’न्ति वुच्चति॥
पुब्बकिच्चं-५
छन्द, पारिसुद्धि, उतुक्खानं, भिक्खुनिगणना च ओवादो।
उपोसथस्स एतानि, ‘‘पुब्बकिच्च’’न्ति वुच्चति॥
पत्तकल्लअङ्गा-४
उपोसथो, यावतिका च भिक्खुनी कम्मप्पत्ता।
सभागापत्तियो च न विज्जन्ति।
वज्जनीया च पुग्गला तस्मिं न होन्ति, ‘‘पत्तकल्ल’’न्ति वुच्चति॥
पुब्बकरणपुब्बकिच्चानि समापेत्वा देसितापत्तिकस्स समग्गस्स भिक्खुनिसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं करोम।
निदानुद्देसो
सुणातु मे अय्ये सङ्घो, अज्जुपोसथो पन्नरसो, यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्य।
किं सङ्घस्स पुब्बकिच्चं? पारिसुद्धिं अय्यायो आरोचेथ, पातिमोक्खं उद्दिसिस्सामि, तं सब्बाव सन्ता साधुकं सुणोम मनसि करोम। यस्सा सिया आपत्ति, सा आविकरेय्य, असन्तिया आपत्तिया तुण्ही भवितब्बं, तुण्हीभावेन खो पनाय्यायो, ‘‘परिसुद्धा’’ति वेदिस्सामि। यथा खो पन पच्चेकपुट्ठस्सा वेय्याकरणं होति, एवमेवं एवरूपाय परिसाय यावततियं अनुसावितं होति। या पन भिक्खुनी यावततियं अनुसावियमाने सरमाना सन्तिं आपत्तिं नाविकरेय्य, सम्पजानमुसावादस्सा होति। सम्पजानमुसावादो खो पनाय्यायो, अन्तरायिको धम्मो वुत्तो भगवता, तस्मा सरमानाय भिक्खुनिया आपन्नाय विसुद्धापेक्खाय सन्ती आपत्ति आविकातब्बा, आविकता हिस्सा फासु होति।
उद्दिट्ठं खो, अय्यायो, निदानम्। तत्थाय्यायो पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
निदानं निट्ठितम्।
पाराजिकुद्देसो
तत्रिमे अट्ठ पाराजिका धम्मा उद्देसं आगच्छन्ति।
मेथुनधम्मसिक्खापदम्
१. या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्य, अन्तमसो तिरच्छानगतेनपि, पाराजिका होति असंवासा।
अदिन्नादानसिक्खापदम्
२. या पन भिक्खुनी गामा वा अरञ्ञा वा अदिन्नं थेय्यसङ्खातं आदियेय्य, यथारूपे अदिन्नादाने राजानो चोरं गहेत्वा हनेय्युं वा बन्धेय्युं वा पब्बाजेय्युं वा चोरासि बालासि मूळ्हासि थेनासीति, तथारूपं भिक्खुनी अदिन्नं आदियमाना अयम्पि पाराजिका होति असंवासा।
मनुस्सविग्गहसिक्खापदम्
३. या पन भिक्खुनी सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेय्य, सत्थहारकं वास्स परियेसेय्य, मरणवण्णं वा संवण्णेय्य, मरणाय वा समादपेय्य ‘‘अम्भो पुरिस, किं तुय्हिमिना पापकेन दुज्जीवितेन, मतं ते जीविता सेय्यो’’ति, इति चित्तमना चित्तसङ्कप्पा अनेकपरियायेन मरणवण्णं वा संवण्णेय्य, मरणाय वा समादपेय्य, अयम्पि पाराजिका होति असंवासा।
उत्तरिमनुस्सधम्मसिक्खापदम्
४. या पन भिक्खुनी अनभिजानं उत्तरिमनुस्सधम्मं अत्तुपनायिकं अलमरियञाणदस्सनं समुदाचरेय्य ‘‘इति जानामि, इति पस्सामी’’ति, ततो अपरेन समयेन समनुग्गाहीयमाना वा असमनुग्गाहीयमाना वा आपन्ना विसुद्धापेक्खा एवं वदेय्य ‘‘अजानमेवं, अय्ये, अवचं जानामि, अपस्सं पस्सामि, तुच्छं मुसा विलपि’’न्ति, अञ्ञत्र अधिमाना, अयम्पि पाराजिका होति असंवासा।
उब्भजाणुमण्डलिकासिक्खापदम्
५. या पन भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स, अधक्खकं उब्भजाणुमण्डलं आमसनं वा परामसनं वा गहणं वा छुपनं वा पटिपीळनं वा सादियेय्य, अयम्पि पाराजिका होति असंवासा उब्भजाणुमण्डलिका।
वज्जप्पटिच्छादिकासिक्खापदम्
६. या पन भिक्खुनी जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेय्य, न गणस्स आरोचेय्य, यदा च सा ठिता वा अस्स चुता वा नासिता वा अवस्सटा वा, सा पच्छा एवं वदेय्य ‘‘पुब्बेवाहं, अय्ये, अञ्ञासिं एतं भिक्खुनिं ‘एवरूपा च एवरूपा च सा भगिनी’ति, नो च खो अत्तना पटिचोदेस्सं, न गणस्स आरोचेस्स’’न्ति, अयम्पि पाराजिका होति असंवासा वज्जप्पटिच्छादिका।
उक्खित्तानुवत्तिकासिक्खापदम्
७. या पन भिक्खुनी समग्गेन सङ्घेन उक्खित्तं भिक्खुं धम्मेन विनयेन सत्थुसासनेन अनादरं अप्पटिकारं अकतसहायं तमनुवत्तेय्य, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘एसो खो, अय्ये, भिक्खु समग्गेन सङ्घेन उक्खित्तो, धम्मेन विनयेन सत्थुसासनेन अनादरो अप्पटिकारो अकतसहायो, माय्ये, एतं भिक्खुं अनुवत्ती’’ति, एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियं चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, अयम्पि पाराजिका होति असंवासा उक्खित्तानुवत्तिका।
अट्ठवत्थुकासिक्खापदम्
८. या पन भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थग्गहणं वा सादियेय्य, सङ्घाटिकण्णग्गहणं वा सादियेय्य, सन्तिट्ठेय्य वा, सल्लपेय्य वा, सङ्केतं वा गच्छेय्य, पुरिसस्स वा अब्भागमनं सादियेय्य, छन्नं वा अनुपविसेय्य, कायं वा तदत्थाय उपसंहरेय्य एतस्स असद्धम्मस्स पटिसेवनत्थाय, अयम्पि पाराजिका होति असंवासा अट्ठवत्थुका।
उद्दिट्ठा खो, अय्यायो, अट्ठ पाराजिका धम्मा। येसं भिक्खुनी अञ्ञतरं वा अञ्ञतरं वा आपज्जित्वा न लभति भिक्खुनीहि सद्धिं संवासं यथा पुरे, तथा पच्छा, पाराजिका होति असंवासा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
पाराजिकं निट्ठितम्।
सङ्घादिसेसुद्देसो
इमे खो पनाय्यायो सत्तरस सङ्घादिसेसा
धम्मा उद्देसं आगच्छन्ति।
उस्सयवादिकासिक्खापदम्
१. या पन भिक्खुनी उस्सयवादिका विहरेय्य गहपतिना वा गहपतिपुत्तेन वा दासेन वा कम्मकारेन वा अन्तमसो समणपरिब्बाजकेनापि, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
चोरीवुट्ठापिकासिक्खापदम्
२. या पन भिक्खुनी जानं चोरिं वज्झं विदितं अनपलोकेत्वा राजानं वा सङ्घं वा गणं वा पूगं वा सेणिं वा, अञ्ञत्र कप्पा वुट्ठापेय्य, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
एकगामन्तरगमनसिक्खापदम्
३. या पन भिक्खुनी एका वा गामन्तरं गच्छेय्य, एका वा नदीपारं गच्छेय्य, एका वा रत्तिं विप्पवसेय्य, एका वा गणम्हा ओहियेय्य, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
उक्खित्तकओसारणसिक्खापदम्
४. या पन भिक्खुनी समग्गेन सङ्घेन उक्खित्तं भिक्खुनिं धम्मेन विनयेन सत्थुसासनेन अनपलोकेत्वा कारकसङ्घं, अनञ्ञाय गणस्स छन्दं ओसारेय्य, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
भोजनपटिग्गहणपठमसिक्खापदम्
५. या पन भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो खादनीयं वा, भोजनीयं वा सहत्था पटिग्गहेत्वा खादेय्य वा भुञ्जेय्य वा, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
भोजनपटिग्गहणदुतियसिक्खापदम्
६. या पन भिक्खुनी एवं वदेय्य ‘‘किं ते, अय्ये, एसो पुरिसपुग्गलो करिस्सति अवस्सुतो वा अनवस्सुतो वा, यतो त्वं अनवस्सुता, इङ्घ, अय्ये, यं ते एसो पुरिसपुग्गलो देति खादनीयं वा भोजनीयं वा, तं त्वं सहत्था पटिग्गहेत्वा खाद वा भुञ्ज वा’’ति, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
सञ्चरित्तसिक्खापदम्
७. या पन भिक्खुनी सञ्चरित्तं समापज्जेय्य इत्थिया वा पुरिसमतिं, पुरिसस्स वा इत्थिमतिं, जायत्तने वा जारत्तने वा अन्तमसो तङ्खणिकायपि, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
दुट्ठदोससिक्खापदम्
८. या पन भिक्खुनी भिक्खुनिं दुट्ठा दोसा अप्पतीता अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेय्य ‘‘अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्य’’न्ति, ततो अपरेन समयेन समनुग्गाहीयमाना वा अस मनुग्गाहीयमाना वा अमूलकञ्चेव तं अधिकरणं होति, भिक्खुनी च दोसं पतिट्ठाति, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
अञ्ञभागियसिक्खापदम्
९. या पन भिक्खुनी भिक्खुनिं दुट्ठा दोसा अप्पतीता अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेय्य ‘‘अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्य’’न्ति, ततो अपरेन समयेन समनुग्गाहीयमाना वा असमनुग्गाहीयमाना वा अञ्ञभागियञ्चेव तं अधिकरणं होति। कोचिदेसो लेसमत्तो उपादिन्नो, भिक्खुनी च दोसं पतिट्ठाति, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
सिक्खंपच्चाचिक्खणसिक्खापदम्
१०. या पन भिक्खुनी कुपिता अनत्तमना एवं वदेय्य ‘‘बुद्धं पच्चाचिक्खामि धम्मं पच्चाचिक्खामि, सङ्घं पच्चाचिक्खामि, सिक्खं पच्चाचिक्खामि, किन्नुमाव समणियो या समणियो सक्यधीतरो, सन्तञ्ञापि समणियो लज्जिनियो कुक्कुच्चिका सिक्खाकामा, तासाहं सन्तिके ब्रह्मचरियं चरिस्सामी’’ति। सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये कुपिता अनत्तमना एवं अवच ‘बुद्धं पच्चाचिक्खामि, धम्मं पच्चाचिक्खामि, सङ्घं पच्चाचिक्खामि, सिक्खं पच्चाचिक्खामि, किन्नुमाव समणियो या समणियो सक्यधीतरो, सन्तञ्ञापि समणियो लज्जिनियो कुक्कुच्चिका सिक्खाकामा, तासाहं सन्तिके ब्रह्मचरियं चरिस्सामी’ति, अभिरमाय्ये, स्वाक्खातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति, एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
अधिकरणकुपितसिक्खापदम्
११. या पन भिक्खुनी किस्मिञ्चिदेव अधिकरणे पच्चाकता कुपिता अनत्तमना एवं वदेय्य ‘‘छन्दगामिनियो च भिक्खुनियो, दोसगामिनियो च भिक्खुनियो, मोहगामिनियो च भिक्खुनियो, भयगामिनियो च भिक्खुनियो’’ति, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये, किस्मिञ्चिदेव अधिकरणे पच्चाकता कुपिता अनत्तमना एवं अवच ‘छन्दगामिनियो च भिक्खुनियो, दोसगामिनियो च भिक्खुनियो, मोहगामिनियो च भिक्खुनियो, भयगामिनियो च भिक्खुनियो’ति, अय्या खो छन्दापि गच्छेय्य, दोसापि गच्छेय्य, मोहापि गच्छेय्य, भयापि गच्छेय्या’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
पापसमाचारपठमसिक्खापदम्
१२. भिक्खुनियो पनेव संसट्ठा विहरन्ति पापाचारा पापसद्दा पापसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, ता भिक्खुनियो भिक्खुनीहि एवमस्सु वचनीया ‘‘भगिनियो खो संसट्ठा विहरन्ति पापाचारा पापसद्दा पापसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, विविच्चथाय्ये, विवेकञ्ञेव भगिनीनं सङ्घो वण्णेती’’ति, एवञ्च ता भिक्खुनियो भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्युं, ता भिक्खुनियो भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्युं, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्युं, इमापि भिक्खुनियो यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
पापसमाचारदुतियसिक्खापदम्
१३. या पन भिक्खुनी एवं वदेय्य ‘‘संसट्ठाव, अय्ये, तुम्हे विहरथ, मा तुम्हे नाना विहरित्थ, सन्ति सङ्घे अञ्ञापि भिक्खुनियो एवाचारा एवंसद्दा एवंसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, ता सङ्घो न किञ्चि आह तुम्हञ्ञेव सङ्घो उञ्ञाय परिभवेन अक्खन्तिया वेभस्सिया दुब्बल्या एवमाह – ‘भगिनियो खो संसट्ठा विहरन्ति पापाचारा पापसद्दा पापसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, विविच्चथाय्ये, विवेकञ्ञेव भगिनीनं सङ्घो वण्णेती’’’ति, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये, एवं अवच, संसट्ठाव अय्ये तुम्हे विहरथ, मा तुम्हे नाना विहरित्थ, सन्ति सङ्घे अञ्ञापि भिक्खुनियो एवाचारा एवंसद्दा एवंसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, ता सङ्घो न किञ्चि आह, तुम्हञ्ञेव सङ्घो उञ्ञाय परिभवेन अक्खन्तिया वेभस्सिया दुब्बल्या एवमाह – ‘भगिनियो खो संसट्ठा विहरन्ति पापाचारा पापसद्दा पापसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, विविच्चथाय्ये, विवेकञ्ञेव भगिनीनं सङ्घो वण्णेती’’’ति, एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
सङ्घभेदकसिक्खापदम्
१४. या पन भिक्खुनी समग्गस्स सङ्घस्स भेदाय परक्कमेय्य, भेदनसंवत्तनिकं वा अधिकरणं समादाय पग्गय्ह तिट्ठेय्य, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्या, समग्गस्स सङ्घस्स भेदाय परक्कमि, भेदनसंवत्तनिकं वा अधिकरणं समादाय पग्गय्ह अट्ठासि, समेताय्या, सङ्घेन, समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरती’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलम्। नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
भेदानुवत्तकसिक्खापदम्
१५. तस्सायेव खो पन भिक्खुनिया भिक्खुनियो होन्ति अनुवत्तिका वग्गवादिका एका वा द्वे वा तिस्सो वा, ता एवं वदेय्युं ‘‘माय्यायो, एतं भिक्खुनिं किञ्चि अवचुत्थ धम्मवादिनी चेसा भिक्खुनी, विनयवादिनी चेसा भिक्खुनी, अम्हाकञ्चेसा भिक्खुनी छन्दञ्च रुचिञ्च आदाय वोहरति, जानाति, नो भासति, अम्हाकम्पेतं खमती’’ति, ता भिक्खुनियो भिक्खुनीहि एवमस्सु वचनीया ‘‘माय्यायो, एवं अवचुत्थ, न चेसा भिक्खुनी धम्मवादिनी, न चेसा भिक्खुनी विनयवादिनी, माय्यानम्पि सङ्घभेदो रुच्चित्थ, समेताय्यानं सङ्घेन, समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरती’’ति, एवञ्च ता भिक्खुनियो भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्युं, ता भिक्खुनियो भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्युम्। इच्चेतं कुसलम्। नो चे पटिनिस्सज्जेय्युं, इमापि भिक्खुनियो यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
दुब्बचसिक्खापदम्
१६. भिक्खुनी पनेव दुब्बचजातिका होति उद्देसपरियापन्नेसु सिक्खापदेसु भिक्खुनीहि सहधम्मिकं वुच्चमाना अत्तानं अवचनीयं करोति ‘‘मा मं अय्यायो किञ्चि अवचुत्थ कल्याणं वा पापकं वा, अहम्पाय्यायो, न किञ्चि वक्खामि कल्याणं वा पापकं वा, विरमथाय्यायो, मम वचनाया’’ति, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्या, अत्तानं अवचनीयं अकासि, वचनीयमेव, अय्या, अत्तानं करोतु, अय्यापि भिक्खुनियो वदतु सहधम्मेन, भिक्खुनियोपि अय्यं वक्खन्ति सहधम्मेन, एवं संवद्धा हि तस्स भगवतो परिसा यदिदं अञ्ञमञ्ञवचनेन अञ्ञमञ्ञवुट्ठापनेना’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलम्। नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
कुलदूसकसिक्खापदम्
१७. भिक्खुनी पनेव अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति कुलदूसिका पापसमाचारा, तस्सा खो पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च, कुलानि च ताय दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘अय्या, खो कुलदूसिका पापसमाचारा, अय्याय खो पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च, कुलानि चाय्याय, दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च, पक्कमताय्या इमम्हा आवासा, अलं ते इध वासेना’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना ता भिक्खुनियो एवं वदेय्य ‘‘छन्दगामिनियो च भिक्खुनियो, दोसगामिनियो च भिक्खुनियो, मोहगामिनियो च भिक्खुनियो, भयगामिनियो च भिक्खुनियो, तादिसिकाय आपत्तिया एकच्चं पब्बाजेन्ति एकच्चं न पब्बाजेन्ती’’ति, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्या, एवं अवच, न च भिक्खुनियो छन्दगामिनियो, न च भिक्खुनियो दोसगामिनियो , न च भिक्खुनियो मोहगामिनियो, न च भिक्खुनियो भयगामिनियो, अय्या खो कुलदूसिका पापसमाचारा, अय्याय खो पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च, कुलानि चाय्याय दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च, पक्कमताय्या, इमम्हा आवासा अलं ते इध वासेना’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलम्। नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसम्।
उद्दिट्ठा खो अय्यायो सत्तरस सङ्घादिसेसा धम्मा नव पठमापत्तिका, अट्ठ यावततियका,
येसं भिक्खुनी अञ्ञतरं वा अञ्ञतरं वा आपज्जति, ताय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्बम्। चिण्णमानत्ता भिक्खुनी यत्थ सिया वीसतिगणो भिक्खुनिसङ्घो, तत्थ सा भिक्खुनी अब्भेतब्बा। एकायपि चे ऊनो वीसतिगणो भिक्खुनिसङ्घो तं भिक्खुनिं अब्भेय्य, सा च भिक्खुनी अनब्भिता, ता च भिक्खुनियो गारय्हा, अयं तत्थ सामीचि। तत्थाय्यायो पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि, पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
सङ्घादिसेसो निट्ठितो।
निस्सग्गिय पाचित्तिया
इमे खो पनाय्यायो तिंस निस्सग्गिया पाचित्तिया
धम्मा उद्देसं आगच्छन्ति।
पत्तसन्निचयसिक्खापदम्
१. या पन भिक्खुनी पत्तसन्निचयं करेय्य, निस्सग्गियं पाचित्तियम्।
अकालचीवरभाजनसिक्खापदम्
२. या पन भिक्खुनी अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेय्य, निस्सग्गियं पाचित्तियम्।
चीवरपरिवत्तनसिक्खापदम्
३. या पन भिक्खुनी भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा सा पच्छा एवं वदेय्य ‘‘हन्दाय्ये, तुय्हं चीवरं, आहर मेतं चीवरं, यं तुय्हं तुय्हमेवेतं, यं मय्हं मय्हमेवेतं, आहर मेतं चीवरं, सकं पच्चाहरा’’ति अच्छिन्देय्य वा अच्छिन्दापेय्य वा, निस्सग्गियं पाचित्तियम्।
अञ्ञविञ्ञापनसिक्खापदम्
४. या पन भिक्खुनी अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेय्य, निस्सग्गियं पाचित्तियम्।
अञ्ञचेतापन सिक्खापदम्
५. या पन भिक्खुनी अञ्ञं चेतापेत्वा अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियम्।
पठमसङ्घिकचेतापनसिक्खापदम्
६. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियम्।
दुतियसङ्घिकचेतापनसिक्खापदम्
७. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियम्।
पठमगणिकचेतापनसिक्खापदम्
८. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियम्।
दुतियगणिकचेतापनसिक्खापदम्
९. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियम्।
पुग्गलिकचेतापनसिक्खापदम्
१०. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियम्।
पत्तवग्गो पठमो।
गरुपावुरणसिक्खापदम्
११. गरुपावुरणं पन भिक्खुनिया चेतापेन्तिया चतुक्कंसपरमं चेतापेतब्बम्। ततो चे उत्तरि चेतापेय्य, निस्सग्गियं पाचित्तियम्।
लहुपावुरणसिक्खापदम्
१२. लहुपावुरणं पन भिक्खुनिया चेतापेन्तिया अड्ढतेय्यकंसपरमं चेतापेतब्बम्। ततो चे उत्तरि चेतापेय्य, निस्सग्गियं पाचित्तियम्।
कथिनसिक्खापदम्
१३. निट्ठितचीवरस्मिं भिक्खुनिया उब्भतस्मिं कथिने दसाहपरमं अतिरेकचीवरं धारेतब्बम्। तं अतिक्कामेन्तिया, निस्सग्गियं पाचित्तियम्।
उदोसितसिक्खापदम्
१४. निट्ठितचीवरस्मिं भिक्खुनिया उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खुनी तिचीवरेन विप्पवसेय्य, अञ्ञत्र भिक्खुनिसम्मुतिया निस्सग्गियं पाचित्तियम्।
अकालचीवरसिक्खापदम्
१५. निट्ठितचीवरस्मिं भिक्खुनिया उब्भतस्मिं कथिने भिक्खुनिया पनेव अकालचीवरं उप्पज्जेय्य, आकङ्खमानाय भिक्खुनिया पटिग्गहेतब्बं, पटिग्गहेत्वा खिप्पमेव कारेतब्बं, नो चस्स पारिपूरि, मासपरमं ताय भिक्खुनिया तं चीवरं निक्खिपितब्बं ऊनस्स पारिपूरिया सतिया पच्चासाय। ततो चे उत्तरि निक्खिपेय्य सतियापि पच्चासाय, निस्सग्गियं पाचित्तियम्।
अञ्ञातकविञ्ञत्तिसिक्खापदम्
१६. या पन भिक्खुनी अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेय्य अञ्ञत्र समया, निस्सग्गियं पाचित्तियम्। तत्थायं समयो अच्छिन्नचीवरा वा होति भिक्खुनी, नट्ठचीवरा वा, अयं तत्थ समयो।
ततुत्तरिसिक्खापदम्
१७. तञ्चे अञ्ञातको गहपति वा गहपतानी वा बहूहि चीवरेहि अभिहट्ठुं पवारेय्य, सन्तरुत्तरपरमं ताय भिक्खुनिया ततो चीवरं सादितब्बम्। ततो चे उत्तरि सादियेय्य, निस्सग्गियं पाचित्तियम्।
पठमउपक्खटसिक्खापदम्
१८. भिक्खुनिं पनेव उद्दिस्स अञ्ञातकस्स गहपतिस्स वा गहपतानिया वा चीवरचेतापन्नं उपक्खटं होति ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुनिं चीवरेन अच्छादेस्सामी’’ति। तत्र चेसा भिक्खुनी पुब्बे अप्पवारिता उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य ‘‘साधु वत, मं आयस्मा इमिना चीवरचेतापन्नेन एवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेही’’ति कल्याणकम्यतं उपादाय, निस्सग्गियं पाचित्तियम्।
दुतियउपक्खटसिक्खापदम्
१९. भिक्खुनिं पनेव उद्दिस्स उभिन्नं अञ्ञातकानं गहपतीनं वा गहपतानीनं वा पच्चेकचीवरचेतापन्नानि उपक्खटानि होन्ति ‘‘इमेहि मयं पच्चेकचीवरचेतापन्नेहि पच्चेकचीवरानि चेतापेत्वा इत्थन्नामं भिक्खुनिं चीवरेहि अच्छादेस्सामा’’ति। तत्र चेसा भिक्खूनी पुब्बे अप्पवारिता उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य ‘‘साधु वत मं आयस्मन्तो इमेहि पच्चेकचीवरचेतापन्नेहि एवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेथ उभोव सन्ता एकेना’’ति कल्याणकम्यतं उपादाय, निस्सग्गियं पाचित्तियम्।
राजसिक्खापदम्
२०. भिक्खुनिं पनेव उद्दिस्स राजा वा राजभोग्गो वा ब्राह्मणो वा गहपतिको वा दूतेन चीवरचेतापन्नं पहिणेय्य ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुनिं चीवरेन अच्छादेही’’ति। सो चे दूतो तं भिक्खुनिं उपसङ्कमित्वा एवं वदेय्य ‘‘इदं खो, अय्ये, अय्यं उद्दिस्स चीवरचेतापन्नं आभतं, पटिग्गण्हाताय्या चीवरचेतापन्न’’न्ति। ताय भिक्खुनिया सो दूतो एवमस्स वचनीयो ‘‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम, चीवरञ्च खो मयं पटिग्गण्हाम कालेन कप्पिय’’न्ति। सो चे दूतो तं भिक्खुनिं एवं वदेय्य ‘‘अत्थि पनाय्याय, कोचि वेय्यावच्चकरो’’ति, चीवरत्थिकाय, भिक्खवे, भिक्खुनिया वेय्यावच्चकरो निद्दिसितब्बो आरामिको वा उपासको वा ‘‘एसो खो, आवुसो, भिक्खुनीनं वेय्यावच्चकरो’’ति। सो चे दूतो तं वेय्यावच्चकरं सञ्ञापेत्वा तं भिक्खुनिं उपसङ्कमित्वा एवं वदेय्य ‘‘यं खो, अय्ये, अय्या वेय्यावच्चकरं निद्दिसि, सञ्ञत्तो सो मया, उपसङ्कमताय्या कालेन, चीवरेन तं अच्छादेस्सती’’ति। चीवरत्थिकाय, भिक्खवे, भिक्खुनिया वेय्यावच्चकरो उपसङ्कमित्वा द्वत्तिक्खत्तुं चोदेतब्बो सारेतब्बो ‘‘अत्थो मे, आवुसो, चीवरेना’’ति, द्वत्तिक्खत्तुं चोदयमाना सारयमाना तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलं, नो चे अभिनिप्फादेय्य, चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूताय उद्दिस्स ठातब्बं, चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूता उद्दिस्स तिट्ठमाना तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलम्। ततो चे उत्तरि वायममाना तं चीवरं अभिनिप्फादेय्य, निस्सग्गियं पाचित्तियम्। नो चे अभिनिप्फादेय्य, यतस्सा चीवरचेतापन्नं आभतं, तत्थ सामं वा गन्तब्बं, दूतो वा पाहेतब्बो ‘‘यं खो तुम्हे आयस्मन्तो भिक्खुनिं उद्दिस्स चीवरचेतापन्नं पहिणित्थ, न तं तस्सा भिक्खुनिया किञ्चि अत्थं अनुभोति, युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्सा’’ति, अयं तत्थ सामीचि।
चीवरवग्गो दुतियो।
रूपियसिक्खापदम्
२१. या पन भिक्खुनी जातरूपरजतं उग्गण्हेय्य वा उग्गण्हापेय्य वा उपनिक्खित्तं वा सादियेय्य, निस्सग्गियं पाचित्तियम्।
रूपियसंवोहारसिक्खापदम्
२२. या पन भिक्खुनी नानप्पकारकं रूपियसंवोहारं समापज्जेय्य, निस्सग्गियं पाचित्तियम्।
कयविक्कयसिक्खापदम्
२३. या पन भिक्खुनी नानप्पकारकं कयविक्कयं समापज्जेय्य, निस्सग्गियं पाचित्तियम्।
ऊनपञ्चबन्धनसिक्खापदम्
२४. या पन भिक्खुनी ऊनपञ्चबन्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेय्य, निस्सग्गियं पाचित्तियम्। ताय भिक्खुनिया सो पत्तो भिक्खुनिपरिसाय निस्सज्जितब्बो, यो च तस्सा भिक्खुनिपरिसाय पत्तपरियन्तो, सो तस्सा भिक्खुनिया पदातब्बो ‘‘अयं ते भिक्खुनि पत्तो यावभेदनाय धारेतब्बो’’ति, अयं तत्थ सामीचि।
भेसज्जसिक्खापदम्
२५. यानि खो पन तानि गिलानानं भिक्खुनीनं पटिसायनीयानि भेसज्जानि, सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि। तं अतिक्कामेन्तिया, निस्सग्गियं पाचित्तियम्।
चीवरअच्छिन्दनसिक्खापदम्
२६. या पन भिक्खुनी भिक्खुनिया सामं चीवरं दत्वा कुपिता अनत्तमना अच्छिन्देय्य वा अच्छिन्दापेय्य वा, निस्सग्गियं पाचित्तियम्।
सुत्तविञ्ञत्तिसिक्खापदम्
२७. या पन भिक्खुनी सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेय्य, निस्सग्गियं पाचित्तियम्।
महापेसकारसिक्खापदम्
२८. भिक्खुनिं पनेव उद्दिस्स अञ्ञातको गहपति वा गहपतानी वा तन्तवायेहि चीवरं वायापेय्य, तत्र चेसा भिक्खुनी पुब्बे अप्पवारिता तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य ‘‘इदं खो आवुसो चीवरं मं उद्दिस्स विय्यति, आयतञ्च करोथ, वित्थतञ्च अप्पितञ्च सुवीतञ्च सुप्पवायितञ्च सुविलेखितञ्च सुवितच्छितञ्च करोथ, अप्पेव नाम मयम्पि आयस्मन्तानं किञ्चिमत्तं अनुपदज्जेय्यामा’’ति, एवञ्च सा भिक्खुनी वत्वा किञ्चिमत्तं अनुपदज्जेय्य अन्तमसो पिण्डपातमत्तम्पि, निस्सग्गियं पाचित्तियम्।
अच्चेकचीवरसिक्खापदम्
२९. दसाहानागतं कत्तिकतेमासिकपुण्णमं भिक्खुनिया पनेव अच्चेकचीवरं उप्पज्जेय्य, अच्चेकं मञ्ञमानाय भिक्खुनिया पटिग्गहेतब्बं, पटिग्गहेत्वा याव चीवरकालसमयं निक्खिपितब्बम्। ततो चे उत्तरि निक्खिपेय्य, निस्सग्गियं पाचित्तियम्।
परिणतसिक्खापदम्
३०. या पन भिक्खुनी जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेय्य, निस्सग्गियं पाचित्तियम्।
पत्तवग्गो ततियो।
उद्दिट्ठा खो, अय्यायो, तिंस निस्सग्गिया पाचित्तिया धम्मा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
निस्सग्गियपाचित्तिया निट्ठिता।
सुद्धपाचित्तिया
इमे खो पनाय्यायो, छसट्ठिसता पाचित्तिया
धम्मा उद्देसं आगच्छन्ति।
लसुणसिक्खापदम्
१. या पन भिक्खुनी लसुणं खादेय्य पाचित्तियम्।
सम्बाधलोमसिक्खापदम्
२. या पन भिक्खुनी सम्बाधे लोमं संहरापेय्य, पाचित्तियम्।
तलघातकसिक्खापदम्
३. तलघातके पाचित्तियम्।
जतुमट्ठकसिक्खापदम्
४. जतुमट्ठके पाचित्तियम्।
उदकसुद्धिकसिक्खापदम्
५. उदकसुद्धिकं पन भिक्खुनिया आदियमानाय द्वङ्गुलपब्बपरमं आदातब्बम्। तं अतिक्कामेन्तिया पाचित्तियम्।
उपतिट्ठनसिक्खापदम्
६. या पन भिक्खुनी भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्य, पाचित्तियम्।
आमकधञ्ञसिक्खापदम्
७. या पन भिक्खुनी आमकधञ्ञं विञ्ञत्वा वा विञ्ञापेत्वा वा भज्जित्वा वा भज्जापेत्वा वा कोट्टेत्वा वा कोट्टापेत्वा वा पचित्वा वा पचापेत्वा वा भुञ्जेय्य, पाचित्तियम्।
पठमउच्चारछड्डनसिक्खापदम्
८. या पन भिक्खुनी उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा तिरोकुट्टे वा तिरोपाकारे वा छड्डेय्य वा छड्डापेय्य वा, पाचित्तियम्।
दुतियउच्चारछड्डनसिक्खापदम्
९. या पन भिक्खुनी उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा हरिते छड्डेय्य वा छड्डापेय्य वा, पाचित्तियम्।
नच्चगीतसिक्खापदम्
१०. या पन भिक्खुनी नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छेय्य, पाचित्तियम्।
लसुणवग्गो पठमो।
रत्तन्धकारसिक्खापदम्
११. या पन भिक्खुनी रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा, पाचित्तियम्।
पटिच्छन्नोकाससिक्खापदम्
१२. या पन भिक्खुनी पटिच्छन्ने ओकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा, पाचित्तियम्।
अज्झोकाससल्लपनसिक्खापदम्
१३. या पन भिक्खुनी अज्झोकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा, पाचित्तियम्।
दुतियिकउय्योजनसिक्खापदम्
१४. या पन भिक्खुनी रथिकाय वा ब्यूहे वा सिङ्घाटके वा पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा निकण्णिकं वा जप्पेय्य दुतियिकं वा भिक्खुनिं उय्योजेय्य, पाचित्तियम्।
अनापुच्छापक्कमनसिक्खापदम्
१५. या पन भिक्खुनी पुरेभत्तं कुलानि उपसङ्कमित्वा आसने निसीदित्वा सामिके अनापुच्छा पक्कमेय्य, पाचित्तियम्।
अनापुच्छाअभिनिसीदनसिक्खापदम्
१६. या पन भिक्खुनी पच्छाभत्तं कुलानि उपसङ्कमित्वा सामिके अनापुच्छा आसने अभिनिसीदेय्य वा अभिनिपज्जेय्य वा, पाचित्तियम्।
अनापुच्छासन्थरणसिक्खापदम्
१७. या पन भिक्खुनी विकाले कुलानि उपसङ्कमित्वा सामिके अनापुच्छा सेय्यं सन्थरित्वा वा सन्थरापेत्वा वा अभिनिसीदेय्य वा अभिनिपज्जेय्य वा, पाचित्तियम्।
परउज्झापनकसिक्खापदम्
१८. या पन भिक्खुनी दुग्गहितेन दूपधारितेन परं उज्झापेय्य, पाचित्तियम्।
परअभिसपनसिक्खापदम्
१९. या पन भिक्खुनी अत्तानं वा परं वा निरयेन वा ब्रह्मचरियेन वा अभिसपेय्य, पाचित्तियम्।
रोदनसिक्खापदम्
२०. या पन भिक्खुनी अत्तानं वधित्वा वधित्वा रोदेय्य, पाचित्तियम्।
रत्तन्धकारवग्गो दुतियो।
नग्गसिक्खापदम्
२१. या पन भिक्खुनी नग्गा नहायेय्य, पाचित्तियम्।
उदकसाटिकसिक्खापदम्
२२. उदकसाटिकं पन भिक्खुनिया कारयमानाय पमाणिका कारेतब्बा, तत्रिदं पमाणं , दीघसो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो। तं अतिक्कामेन्तिया छेदनकं पाचित्तियम्।
चीवरसिब्बनसिक्खापदम्
२३. या पन भिक्खुनी भिक्खुनिया चीवरं विसिब्बेत्वा वा विसिब्बापेत्वा वा सा पच्छा अनन्तरायिकिनी नेव सिब्बेय्य, न सिब्बापनाय उस्सुक्कं करेय्य अञ्ञत्र चतूहपञ्चाहा, पाचित्तियम्।
सङ्घाटिचारसिक्खापदम्
२४. या पन भिक्खुनी पञ्चाहिकं सङ्घाटिचारं अतिक्कामेय्य, पाचित्तियम्।
चीवरसङ्कमनीयसिक्खापदम्
२५. या पन भिक्खुनी चीवरसङ्कमनीयं धारेय्य, पाचित्तियम्।
गणचीवरसिक्खापदम्
२६. या पन भिक्खुनी गणस्स चीवरलाभं अन्तरायं करेय्य, पाचित्तियम्।
पटिबाहनसिक्खापदम्
२७. या पन भिक्खुनी धम्मिकं चीवरविभङ्गं पटिबाहेय्य, पाचित्तियम्।
चीवरदानसिक्खापदम्
२८. या पन भिक्खुनी अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा समणचीवरं ददेय्य, पाचित्तियम्।
कालअतिक्कमनसिक्खापदम्
२९. या पन भिक्खुनी दुब्बलचीवरपच्चासाय चीवरकालसमयं अतिक्कामेय्य, पाचित्तियम्।
कथिनुद्धारसिक्खापदम्
३०. या पन भिक्खुनी धम्मिकं कथिनुद्धारं पटिबाहेय्य, पाचित्तियम्।
नग्गवग्गो ततियो।
एकमञ्चतुवट्टनसिक्खापदम्
३१. या पन भिक्खुनियो द्वे एकमञ्चे तुवट्टेय्युं, पाचित्तियम्।
एकत्थरणतुवट्टनसिक्खापदम्
३२. या पन भिक्खुनियो द्वे एकत्थरणपावुरणा तुवट्टेय्युं, पाचित्तियम्।
अफासुकरणसिक्खापदम्
३३. या पन भिक्खुनी भिक्खुनिया सञ्चिच्च अफासुं करेय्य, पाचित्तियम्।
नउपट्ठापनसिक्खापदम्
३४. या पन भिक्खुनी दुक्खितं सहजीविनिं नेव उपट्ठहेय्य, न उपट्ठापनाय उस्सुक्कं करेय्य, पाचित्तियम्।
निक्कड्ढनसिक्खापदम्
३५. या पन भिक्खुनी भिक्खुनिया उपस्सयं दत्वा कुपिता अनत्तमना निक्कड्ढेय्य वा निक्कड्ढापेय्य वा, पाचित्तियम्।
संसट्ठसिक्खापदम्
३६. या पन भिक्खुनी संसट्ठा विहरेय्य गहपतिना वा गहपतिपुत्तेन वा, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये, संसट्ठा विहरि गहपतिनापि गहपतिपुत्तेनापि, विविच्चाय्ये, विवेकञ्ञेव भगिनिया सङ्घो वण्णेती’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलम्। नो चे पटिनिस्सज्जेय्य, पाचित्तियम्।
अन्तोरट्ठसिक्खापदम्
३७. या पन भिक्खुनी अन्तोरट्ठे सासङ्कसम्मते सप्पटिभये असत्थिका चारिकं चरेय्य, पाचित्तियम्।
तिरोरट्ठसिक्खापदम्
३८. या पन भिक्खुनी तिरोरट्ठे सासङ्कसम्मते सप्पटिभये असत्थिका चारिकं चरेय्य, पाचित्तियम्।
अन्तोवस्ससिक्खापदम्
३९. या पन भिक्खुनी अन्तोवस्सं चारिकं चरेय्य, पाचित्तियम्।
चारिकनपक्कमनसिक्खापदम्
४०. या पन भिक्खुनी वस्संवुट्ठा चारिकं न पक्कमेय्य अन्तमसो छप्पञ्चयोजनानिपि, पाचित्तियम्।
तुवट्टवग्गो चतुत्थो।
राजागारसिक्खापदम्
४१. या पन भिक्खुनी राजागारं वा चित्तागारं वा आरामं वा उय्यानं वा पोक्खरणिं वा दस्सनाय गच्छेय्य, पाचित्तियम्।
आसन्दिपरिभुञ्जनसिक्खापदम्
४२. या पन भिक्खुनी आसन्दिं वा पल्लङ्कं वा परिभुञ्जेय्य, पाचित्तियम्।
सुत्तकन्तनसिक्खापदम्
४३. या पन भिक्खुनी सुत्तं कन्तेय्य, पाचित्तियम्।
गिहिवेय्यावच्चसिक्खापदम्
४४. या पन भिक्खुनी गिहिवेय्यावच्चं करेय्य, पाचित्तियम्।
अधिकरणसिक्खापदम्
४५. या पन भिक्खुनी भिक्खुनिया ‘‘एहाय्ये, इमं अधिकरणं वूपसमेही’’ति वुच्चमाना ‘‘साधू’’ति पटिस्सुणित्वा सा पच्छा अनन्तरायिकिनी नेव वूपसमेय्य, न वूपसमाय उस्सुक्कं करेय्य, पाचित्तियम्।
भोजनदानसिक्खापदम्
४६. या पन भिक्खुनी अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा ददेय्य, पाचित्तियम्।
आवसथचीवरसिक्खापदम्
४७. या पन भिक्खुनी आवसथचीवरं अनिस्सज्जेत्वा परिभुञ्जेय्य, पाचित्तियम्।
आवसथविहारसिक्खापदम्
४८. या पन भिक्खुनी आवसथं अनिस्सज्जित्वा चारिकं पक्कमेय्य, पाचित्तियम्।
तिरच्छानविज्जापरियापुणनसिक्खापदम्
४९. या पन भिक्खुनी तिरच्छानविज्जं परियापुणेय्य, पाचित्तियम्।
तिरच्छानविज्जावाचनसिक्खापदम्
५०. या पन भिक्खुनी तिरच्छानविज्जं वाचेय्य, पाचित्तियम्।
चित्तागारवग्गो पञ्चमो।
आरामपविसनसिक्खापदम्
५१. या पन भिक्खुनी जानं सभिक्खुकं आरामं अनापुच्छा पविसेय्य, पाचित्तियम्।
भिक्खुअक्कोसनसिक्खापदम्
५२. या पन भिक्खुनी भिक्खुं अक्कोसेय्य वा परिभासेय्य वा, पाचित्तियम्।
गणपरिभासनसिक्खापदम्
५३. या पन भिक्खुनी चण्डीकता गणं परिभासेय्य, पाचित्तियम्।
पवारितसिक्खापदम्
५४. या पन भिक्खुनी निमन्तिता वा पवारिता वा खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तियम्।
कुलमच्छरिनीसिक्खापदम्
५५. या पन भिक्खुनी कुलमच्छरिनी अस्स, पाचित्तियम्।
अभिक्खुकावाससिक्खापदम्
५६. या पन भिक्खुनी अभिक्खुके आवासे वस्सं वसेय्य, पाचित्तियम्।
अपवारणासिक्खापदम्
५७. या पन भिक्खुनी वस्संवुट्ठा उभतोसङ्घे तीहि ठानेहि न पवारेय्य दिट्ठेन वा सुतेन वा परिसङ्काय वा, पाचित्तियम्।
ओवादसिक्खापदम्
५८. या पन भिक्खुनी ओवादाय वा संवासाय वा न गच्छेय्य, पाचित्तियम्।
ओवादूपसङ्कमनसिक्खापदम्
५९. अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा उपोसथपुच्छकञ्च ओवादूपसङ्कमनञ्च। तं अतिक्कामेन्तिया पाचित्तियम्।
पसाखेजातसिक्खापदम्
६०. या पन भिक्खुनी पसाखे जातं गण्डं वा रुधितं वा अनपलोकेत्वा सङ्घं वा गणं वा पुरिसेन सद्धिं एकेनेका भेदापेय्य वा फालापेय्य वा धोवापेय्य वा आलिम्पापेय्य वा बन्धापेय्य वा मोचापेय्य वा, पाचित्तियम्।
आरामवग्गो छट्ठो।
गब्भिनीसिक्खापदम्
६१. या पन भिक्खुनी गब्भिनिं वुट्ठापेय्य, पाचित्तियम्।
पायन्तीसिक्खापदम्
६२. या पन भिक्खुनी पायन्तिं वुट्ठापेय्य, पाचित्तियम्।
पठमसिक्खमानसिक्खापदम्
६३. या पन भिक्खुनी द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेय्य, पाचित्तियम्।
दुतियसिक्खमानसिक्खापदम्
६४. या पन भिक्खुनी द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सिक्खमानं सङ्घेन असम्मतं वुट्ठापेय्य, पाचित्तियम्।
पठमगिहिगतसिक्खापदम्
६५. या पन भिक्खुनी ऊनद्वादसवस्सं गिहिगतं वुट्ठापेय्य, पाचित्तियम्।
दुतियगिहिगतसिक्खापदम्
६६. या पन भिक्खुनी परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं वुट्ठापेय्य, पाचित्तियम्।
ततियगिहिगतसिक्खापदम्
६७. या पन भिक्खुनी परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेय्य, पाचित्तियम्।
पठमसहजीविनीसिक्खापदम्
६८. या पन भिक्खुनी सहजीविनिं वुट्ठापेत्वा द्वे वस्सानि नेव अनुग्गण्हेय्य न अनुग्गण्हापेय्य, पाचित्तियम्।
पवत्तिनीनानुबन्धनसिक्खापदम्
६९. या पन भिक्खुनी वुट्ठापितं पवत्तिनिं द्वे वस्सानि नानुबन्धेय्य, पाचित्तियम्।
दुतियसहजीविनीसिक्खापदम्
७०. या पन भिक्खुनी सहजीविनिं वुट्ठापेत्वा नेव वूपकासेय्य न वूपकासापेय्य अन्तमसो छप्पञ्चयोजनानिपि, पाचित्तियम्।
गब्भिनिवग्गो सत्तमो।
पठमकुमारिभूतसिक्खापदम्
७१. या पन भिक्खुनी ऊनवीसतिवस्सं कुमारिभूतं वुट्ठापेय्य, पाचित्तियम्।
दुतियकुमारिभूतसिक्खापदम्
७२. या पन भिक्खुनी परिपुण्णवीसतिवस्सं कुमारिभूतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं वुट्ठापेय्य, पाचित्तियम्।
ततियकुमारिभूतसिक्खापदम्
७३. या पन भिक्खुनी परिपुण्णवीसतिवस्सं कुमारिभूतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेय्य, पाचित्तियम्।
ऊनद्वादसवस्ससिक्खापदम्
७४. या पन भिक्खुनी ऊनद्वादसवस्सा वुट्ठापेय्य, पाचित्तियम्।
परिपुण्णद्वादसवस्ससिक्खापदम्
७५. या पन भिक्खुनी परिपुण्णद्वादसवस्सा सङ्घेन असम्मता वुट्ठापेय्य, पाचित्तियम्।
खिय्यनधम्मसिक्खापदम्
७६. या पन भिक्खुनी ‘‘अलं ताव ते, अय्ये, वुट्ठापितेना’’ति वुच्चमाना ‘‘साधू’’ति पटिस्सुणित्वा सा पच्छा खिय्यनधम्मं आपज्जेय्य, पाचित्तियम्।
पठमसिक्खमाननवुट्ठापनसिक्खापदम्
७७. या पन भिक्खुनी सिक्खमानं ‘‘सचे मे त्वं, अय्ये, चीवरं दस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा सा पच्छा अनन्तरायिकिनी नेव वुट्ठापेय्य, न वुट्ठापनाय उस्सुक्कं करेय्य, पाचित्तियम्।
दुतियसिक्खमाननवुट्ठापनसिक्खापदम्
७८. या पन भिक्खुनी सिक्खमानं ‘‘सचे मं त्वं, अय्ये, द्वे वस्सानि अनुबन्धिस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा सा पच्छा अनन्तरायिकिनी नेव वुट्ठापेय्य, न वुट्ठापनाय उस्सुक्कं करेय्य, पाचित्तियम्।
सोकावाससिक्खापदम्
७९. या पन भिक्खुनी पुरिससंसट्ठं कुमारकसंसट्ठं चण्डिं सोकावासं सिक्खमानं वुट्ठापेय्य, पाचित्तियम्।
अननुञ्ञातसिक्खापदम्
८०. या पन भिक्खुनी मातापितूहि वा सामिकेन वा अननुञ्ञातं सिक्खमानं वुट्ठापेय्य, पाचित्तियम्।
पारिवासिकसिक्खापदम्
८१. या पन भिक्खुनी पारिवासिकछन्ददानेन सिक्खमानं वुट्ठापेय्य, पाचित्तियम्।
अनुवस्ससिक्खापदम्
८२. या पन भिक्खुनी अनुवस्सं वुट्ठापेय्य, पाचित्तियम्।
एकवस्ससिक्खापदम्
८३. या पन भिक्खुनी एकं वस्सं द्वे वुट्ठापेय्य, पाचित्तियम्।
कुमारिभूतवग्गो अट्ठमो।
छत्तुपाहनसिक्खापदम्
८४. या पन भिक्खुनी अगिलाना छत्तुपाहनं धारेय्य, पाचित्तियम्।
यानसिक्खापदम्
८५. या पन भिक्खुनी अगिलाना यानेन यायेय्य, पाचित्तियम्।
सङ्घाणिसिक्खापदम्
८६. या पन भिक्खुनी सङ्घाणिं धारेय्य, पाचित्तियम्।
इत्थालङ्कारसिक्खापदम्
८७. या पन भिक्खुनी इत्थालङ्कारं धारेय्य, पाचित्तियम्।
गन्धवण्णकसिक्खापदम्
८८. या पन भिक्खुनी गन्धवण्णकेन नहायेय्य, पाचित्तियम्।
वासितकसिक्खापदम्
८९. या पन भिक्खुनी वासितकेन पिञ्ञाकेन नहायेय्य, पाचित्तियम्।
भिक्खुनिउम्मद्दापनसिक्खापदम्
९०. या पन भिक्खुनी भिक्खुनिया उम्मद्दापेय्य वा परिमद्दापेय्य वा, पाचित्तियम्।
सिक्खमानउम्मद्दापनसिक्खापदम्
९१. या पन भिक्खुनी सिक्खमानाय उम्मद्दापेय्य वा परिमद्दापेय्य वा, पाचित्तियम्।
सामणेरीउम्मद्दापनसिक्खापदम्
९२. या पन भिक्खुनी सामणेरिया उम्मद्दापेय्य वा परिमद्दापेय्य वा, पाचित्तियम्।
गिहिनिउम्मद्दापनसिक्खापदम्
९३. या पन भिक्खुनी गिहिनिया उम्मद्दापेय्य वा परिमद्दापेय्य वा, पाचित्तियम्।
अनापुच्छासिक्खापदम्
९४. या पन भिक्खुनी भिक्खुस्स पुरतो अनापुच्छा आसने निसीदेय्य, पाचित्तियम्।
पञ्हापुच्छनसिक्खापदम्
९५. या पन भिक्खुनी अनोकासकतं भिक्खुं पञ्हं पुच्छेय्य, पाचित्तियम्।
असंकच्चिकसिक्खापदम्
९६. या पन भिक्खुनी असंकच्चिका गामं पविसेय्य, पाचित्तियम्।
छत्तुपाहनवग्गो नवमो।
मुसावादसिक्खापदम्
९७. सम्पजानमुसावादे पाचित्तियम्।
ओमसवादसिक्खापदम्
९८. ओमसवादे पाचित्तियम्।
पेसुञ्ञसिक्खापदम्
९९. भिक्खुनिपेसुञ्ञे पाचित्तियम्।
पदसोधम्मसिक्खापदम्
१००. या पन भिक्खुनी अनुपसम्पन्नं पदसो धम्मं वाचेय्य, पाचित्तियम्।
पठमसहसेय्यसिक्खापदम्
१०१. या पन भिक्खुनी अनुपसम्पन्नाय उत्तरिदिरत्ततिरत्तं सहसेय्यं कप्पेय्य, पाचित्तियम्।
दुतियसहसेय्यसिक्खापदम्
१०२. या पन भिक्खुनी पुरिसेन सहसेय्यं कप्पेय्य, पाचित्तियम्।
धम्मदेसनासिक्खापदम्
१०३. या पन भिक्खुनी पुरिसस्स उत्तरिछप्पञ्चवाचाहि धम्मं देसेय्य अञ्ञत्र विञ्ञुना इत्थिविग्गहेन, पाचित्तियम्।
भूतारोचनसिक्खापदम्
१०४. या पन भिक्खुनी अनुपसम्पन्नाय उत्तरिमनुस्सधम्मं आरोचेय्य, भूतस्मिं पाचित्तियम्।
दुट्ठुल्लारोचनसिक्खापदम्
१०५. या पन भिक्खुनी भिक्खुनिया दुट्ठुल्लं आपत्तिं अनुपसम्पन्नाय आरोचेय्य अञ्ञत्र भिक्खुनिसम्मुतिया, पाचित्तियम्।
पथवीखणनसिक्खापदम्
१०६. या पन भिक्खुनी पथविं खणेय्य वा खणापेय्य वा, पाचित्तियम्।
मुसावादवग्गो दसमो।
भूतगामसिक्खापदम्
१०७. भूतगामपातब्यताय पाचित्तियम्।
अञ्ञवादकसिक्खापदम्
१०८. अञ्ञवादके, विहेसके पाचित्तियम्।
उज्झापनकसिक्खापदम्
१०९. उज्झापनके, खिय्यनके पाचित्तियम्।
पठमसेनासनसिक्खापदम्
११०. या पन भिक्खुनी सङ्घिकं मञ्चं वा पीठं वा भिसिं वा कोच्छं वा अज्झोकासे सन्थरित्वा वा सन्थरापेत्वा वा तं पक्कमन्ती नेव उद्धरेय्य, न उद्धरापेय्य, अनापुच्छं वा गच्छेय्य, पाचित्तियम्।
दुतियसेनासनसिक्खापदम्
१११. या पन भिक्खुनी सङ्घिके विहारे सेय्यं सन्थरित्वा वा सन्थरापेत्वा वा तं पक्कमन्ती नेव उद्धरेय्य, न उद्धरापेय्य, अनापुच्छं वा गच्छेय्य, पाचित्तियम्।
अनुपखज्जसिक्खापदम्
११२. या पन भिक्खुनी सङ्घिके विहारे जानं पुब्बुपगतं भिक्खुनिं अनुपखज्ज सेय्यं कप्पेय्य ‘‘यस्सा सम्बाधो भविस्सति, सा पक्कमिस्सती’’ति एतदेव पच्चयं करित्वा अनञ्ञं, पाचित्तियम्।
निक्कड्ढनसिक्खापदम्
११३. या पन भिक्खुनी भिक्खुनिं कुपिता अनत्तमना सङ्घिका विहारा निक्कड्ढेय्य वा निक्कड्ढापेय्य वा, पाचित्तियम्।
वेहासकुटिसिक्खापदम्
११४. या पन भिक्खुनी सङ्घिके विहारे उपरिवेहासकुटिया आहच्चपादकं मञ्चं वा पीठं वा अभिनिसीदेय्य वा अभिनिपज्जेय्य वा, पाचित्तियम्।
महल्लकविहारसिक्खापदम्
११५. महल्लकं पन भिक्खुनिया विहारं कारयमानाय याव द्वारकोसा अग्गळट्ठपनाय, आलोकसन्धिपरिकम्माय द्वत्तिच्छदनस्स परियायं अप्पहरिते ठिताय अधिट्ठातब्बम्। ततो चे उत्तरि अप्पहरितेपि ठिता अधिट्ठहेय्य, पाचित्तियम्।
सप्पाणकसिक्खापदम्
११६. या पन भिक्खुनी जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा, पाचित्तियम्।
भूतगामवग्गो एकादसमो।
आवसथपिण्डसिक्खापदम्
११७. अगिलानाय भिक्खुनिया एको आवसथपिण्डो भुञ्जितब्बो। ततो चे उत्तरि भुञ्जेय्य, पाचित्तियम्।
गणभोजनसिक्खापदम्
११८. गणभोजने अञ्ञत्र समया पाचित्तियम्। तत्थायं समयो, गिलानसमयो, चीवरदानसमयो , चीवरकारसमयो, अद्धानगमनसमयो, नावाभिरुहनसमयो, महासमयो, समणभत्तसमयो, अयं तत्थ समयो।
काणमातुसिक्खापदम्
११९. भिक्खुनिं पनेव कुलं उपगतं पूवेहि वा मन्थेहि वा अभिहट्ठुं पवारेय्य, आकङ्खमानाय भिक्खुनिया द्वत्तिपत्तपूरा पटिग्गहेतब्बा। ततो चे उत्तरि पटिग्गण्हेय्य, पाचित्तियम्। द्वत्तिपत्तपूरे पटिग्गहेत्वा ततो नीहरित्वा भिक्खुनीहि सद्धिं संविभजितब्बं, अयं तत्थ सामीचि।
विकालभोजनसिक्खापदम्
१२०. या पन भिक्खुनी विकाले खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तियम्।
सन्निधिकारकसिक्खापदम्
१२१. या पन भिक्खुनी सन्निधिकारकं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तियम्।
दन्तपोनसिक्खापदम्
१२२. या पन भिक्खुनी अदिन्नं मुखद्वारं आहारं आहरेय्य अञ्ञत्र उदकदन्तपोना, पाचित्तियम्।
उय्योजनसिक्खापदम्
१२३. या पन भिक्खुनी भिक्खुनिं ‘‘एहाय्ये, गामं वा निगमं वा पिण्डाय पविसिस्सामा’’ति तस्सा दापेत्वा वा अदापेत्वा वा उय्योजेय्य ‘‘गच्छाय्ये, न मे तया सद्धिं कथा वा निसज्जा वा फासु होति, एकिकाय मे कथा वा निसज्जा वा फासु होती’’ति एतदेव पच्चयं करित्वा अनञ्ञं, पाचित्तियम्।
सभोजनसिक्खापदम्
१२४. या पन भिक्खुनी सभोजने कुले अनुपखज्ज निसज्जं कप्पेय्य, पाचित्तियम्।
रहोपटिच्छन्नसिक्खापदम्
१२५. या पन भिक्खुनी पुरिसेन सद्धिं रहो पटिच्छन्ने आसने निसज्जं कप्पेय्य, पाचित्तियम्।
रहोनिसज्जसिक्खापदम्
१२६. या पन भिक्खुनी पुरिसेन सद्धिं एकेनेका रहो निसज्जं कप्पेय्य, पाचित्तियम्।
भोजनवग्गो द्वादसमो।
चारित्तसिक्खापदम्
१२७. या पन भिक्खुनी निमन्तिता सभत्ता समाना सन्तिं भिक्खुनिं अनापुच्छा पुरेभत्तं वा पच्छाभत्तं वा कुलेसु चारित्तं आपज्जेय्य अञ्ञत्र समया, पाचित्तियम्। तत्थायं समयो, चीवरदानसमयो, चीवरकारसमयो, अयं तत्थ समयो।
महानामसिक्खापदम्
१२८. अगिलानाय भिक्खुनिया चतुमासप्पच्चयपवारणा सादितब्बा अञ्ञत्र पुनपवारणाय, अञ्ञत्र निच्चपवारणाय। ततो चे उत्तरि सादियेय्य, पाचित्तियम्।
उय्युत्तसेनासिक्खापदम्
१२९. या पन भिक्खुनी उय्युत्तं सेनं दस्सनाय गच्छेय्य अञ्ञत्र तथारूपप्पच्चया, पाचित्तियम्।
सेनावाससिक्खापदम्
१३०. सिया च तस्सा भिक्खुनिया कोचिदेव पच्चयो सेनं गमनाय, दिरत्ततिरत्तं ताय भिक्खुनिया सेनाय वसितब्बम्। ततो चे उत्तरि वसेय्य, पाचित्तियम्।
उय्योधिकसिक्खापदम्
१३१. दिरत्ततिरत्तं चे भिक्खुनी सेनाय वसमाना उय्योधिकं वा बलग्गं वा सेनाब्यूहं वा अनीकदस्सनं वा गच्छेय्य, पाचित्तियम्।
सुरापानसिक्खापदम्
१३२. सुरामेरयपाने पाचित्तियम्।
अङ्गुलिपतोदकसिक्खापदम्
१३३. अङ्गुलिपतोदके पाचित्तियम्।
हसधम्मसिक्खापदम्
१३४. उदके हसधम्मे पाचित्तियम्।
अनादरियसिक्खापदम्
१३५. अनादरिये पाचित्तियम्।
भिंसापनसिक्खापदम्
१३६. या पन भिक्खुनी भिक्खुनिं भिंसापेय्य, पाचित्तियम्।
चारित्तवग्गो तेरसमो।
जोतिसिक्खापदम्
१३७. या पन भिक्खुनी अगिलाना विसिब्बनापेक्खा जोतिं समादहेय्य वा समादहापेय्य वा अञ्ञत्र तथारूपप्पच्चया, पाचित्तियम्।
नहानसिक्खापदम्
१३८. या पन भिक्खुनी ओरेनद्धमासं नहायेय्य अञ्ञत्र समया, पाचित्तियम्। तत्थायं समयो ‘‘दियड्ढो मासो सेसो गिम्हान’’न्ति ‘‘वस्सानस्स पठमो मासो’’ इच्चेते अड्ढतेय्यमासा उण्हसमयो, परिळाहसमयो, गिलानसमयो, कम्मसमयो, अद्धानगमनसमयो, वातवुट्ठिसमयो, अयं तत्थ समयो।
दुब्बण्णकरणसिक्खापदम्
१३९. नवं पन भिक्खुनिया चीवरलाभाय तिण्णं दुब्बण्णकरणानं अञ्ञतरं दुब्बण्णकरणं आदातब्बं नीलं वा कद्दमं वा काळसामं वा। अनादा चे भिक्खुनी तिण्णं दुब्बण्णकरणानं अञ्ञतरं दुब्बण्णकरणं नवं चीवरं परिभुञ्जेय्य, पाचित्तियम्।
विकप्पनसिक्खापदम्
१४०. या पन भिक्खुनी भिक्खुस्स वा भिक्खुनिया वा सिक्खमानाय वा सामणेरस्स वा सामणेरिया वा सामं चीवरं विकप्पेत्वा अपच्चुद्धारणं परिभुञ्जेय्य, पाचित्तियम्।
अपनिधापनसिक्खापदम्
१४१. या पन भिक्खुनी भिक्खुनिया पत्तं वा चीवरं वा निसीदनं वा सूचिघरं वा कायबन्धनं वा अपनिधेय्य वा अपनिधापेय्य वा अन्तमसो हसापेक्खापि, पाचित्तियम्।
सञ्चिच्चसिक्खापदम्
१४२. या पन भिक्खुनी सञ्चिच्च पाणं जीविता वोरोपेय्य, पाचित्तियम्।
सप्पाणकसिक्खापदम्
१४३. या पन भिक्खुनी जानं सप्पाणकं उदकं परिभुञ्जेय्य, पाचित्तियम्।
उक्कोटनसिक्खापदम्
१४४. या पन भिक्खुनी जानं यथाधम्मं निहताधिकरणं पुनकम्माय उक्कोटेय्य, पाचित्तियम्।
थेय्यसत्थसिक्खापदम्
१४५. या पन भिक्खुनी जानं थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जेय्य अन्तमसो गामन्तरम्पि, पाचित्तियम्।
अरिट्ठसिक्खापदम्
१४६. या पन भिक्खुनी एवं वदेय्य ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति। सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये एवं अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य, अनेकपरियायेनाय्ये अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, अलञ्च पन ते पटिसेवतो अन्तरायाया’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय। यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलम्। नो चे पटिनिस्सज्जेय्य, पाचित्तियम्।
जोतिवग्गो चुद्दसमो।
उक्खित्तसम्भोगसिक्खापदम्
१४७. या पन भिक्खुनी जानं तथावादिनिया भिक्खुनिया अकटानुधम्माय तं दिट्ठिं अप्पटिनिस्सट्ठाय सद्धिं सम्भुञ्जेय्य वा, संवसेय्य वा, सह वा सेय्यं कप्पेय्य, पाचित्तियम्।
कण्टकसिक्खापदम्
१४८. समणुद्देसापि चे एवं वदेय्य ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति। सा समणुद्देसा भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये, समणुद्देसे एवं अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य, अनेकपरियायेनाय्ये, समणुद्देसे अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, अलञ्च पन ते पटिसेवतो अन्तरायाया’’ति। एवञ्च सा समणुद्देसा भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा समणुद्देसा भिक्खुनीहि एवमस्स वचनीया ‘‘अज्जतग्गे ते, अय्ये, समणुद्देसे न चेव सो भगवा सत्था अपदिसितब्बो, यम्पि चञ्ञा समणुद्देसा लभन्ति भिक्खुनीहि सद्धिं दिरत्ततिरत्तं सहसेय्यं, सापि ते नत्थि, चर पिरे, विनस्सा’’ति। या पन भिक्खुनी जानं तथानासितं समणुद्देसं उपलापेय्य वा, उपट्ठापेय्य वा, सम्भुञ्जेय्य वा, सह वा सेय्यं कप्पेय्य, पाचित्तियम्।
सहधम्मिकसिक्खापदम्
१४९. या पन भिक्खुनी भिक्खुनीहि सहधम्मिकं वुच्चमाना एवं वदेय्य ‘‘न तावाहं, अय्ये, एतस्मिं सिक्खापदे सिक्खिस्सामि, याव न अञ्ञं भिक्खुनिं ब्यत्तं विनयधरं परिपुच्छामी’’ति, पाचित्तियम्। सिक्खमानाय, भिक्खवे, भिक्खुनिया अञ्ञातब्बं परिपुच्छितब्बं परिपञ्हितब्बं, अयं तत्थ सामीचि।
विलेखनसिक्खापदम्
१५०. या पन भिक्खुनी पातिमोक्खे उद्दिस्समाने एवं वदेय्य ‘‘किं पनिमेहि खुद्दानुखुद्दकेहि सिक्खापदेहि उद्दिट्ठेहि, यावदेव कुक्कुच्चाय विहेसाय विलेखाय संवत्तन्ती’’ति, सिक्खापदविवण्णके पाचित्तियम्।
मोहनसिक्खापदम्
१५१. या पन भिक्खुनी अन्वद्धमासं पातिमोक्खे उद्दिस्समाने एवं वदेय्य ‘‘इदानेव खो अहं, अय्ये, जानामि अयम्पि किर धम्मो सुत्तागतो सुत्तपरियापन्नो अन्वद्धमासं उद्देसं आगच्छती’’ति, तञ्चे भिक्खुनिं अञ्ञा भिक्खुनियो जानेय्युं निसिन्नपुब्बं इमाय भिक्खुनिया द्वत्तिक्खत्तुं पातिमोक्खे उद्दिस्समाने, को पन वादो भिय्यो, न च तस्सा भिक्खुनिया अञ्ञाणकेन मुत्ति अत्थि, यञ्च तत्थ आपत्तिं आपन्ना, तञ्च यथाधम्मो कारेतब्बो, उत्तरि चस्सा मोहो आरोपेतब्बो ‘‘तस्सा ते, अय्ये, अलाभा, तस्सा ते दुल्लद्धं, यं त्वं पातिमोक्खे उद्दिस्समाने न साधुकं अट्ठिं कत्वा मनसि करोसी’’ति, इदं तस्मिं मोहनके पाचित्तियम्।
पहारसिक्खापदम्
१५२. या पन भिक्खुनी भिक्खुनिया कुपिता अनत्तमना पहारं ददेय्य, पाचित्तियम्।
तलसत्तिकसिक्खापदम्
१५३. या पन भिक्खुनी भिक्खुनिया कुपिता अनत्तमना तलसत्तिकं उग्गिरेय्य, पाचित्तियम्।
अमूलकसिक्खापदम्
१५४. या पन भिक्खुनी भिक्खुनिं अमूलकेन सङ्घादिसेसेन अनुद्धंसेय्य, पाचित्तियम्।
सञ्चिच्चसिक्खापदम्
१५५. या पन भिक्खुनी भिक्खुनिया सञ्चिच्च कुक्कुच्चं उपदहेय्य ‘‘इतिस्सा मुहुत्तम्पि अफासु भविस्सती’’ति एतदेव पच्चयं करित्वा अनञ्ञं, पाचित्तियम्।
उपस्सुति सिक्खापदम्
१५६. या पन भिक्खुनी भिक्खुनीनं भण्डनजातानं कलहजातानं विवादापन्नानं उपस्सुतिं तिट्ठेय्य ‘‘यं इमा भणिस्सन्ति, तं सोस्सामी’’ति एतदेव पच्चयं करित्वा अनञ्ञं, पाचित्तियम्।
दिट्ठिवग्गो पन्नरसमो।
कम्मप्पटिबाहनसिक्खापदम्
१५७. या पन भिक्खुनी धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं आपज्जेय्य, पाचित्तियम्।
छन्दंअदत्वागमनसिक्खापदम्
१५८. या पन भिक्खुनी सङ्घे विनिच्छयकथाय वत्तमानाय छन्दं अदत्वा उट्ठायासना पक्कमेय्य, पाचित्तियम्।
दुब्बलसिक्खापदम्
१५९. या पन भिक्खुनी समग्गेन सङ्घेन चीवरं दत्वा पच्छा खीयनधम्मं आपज्जेय्य ‘‘यथासन्थुतं भिक्खुनियो सङ्घिकं लाभं परिणामेन्ती’’ति, पाचित्तियम्।
परिणामनसिक्खापदम्
१६०. या पन भिक्खुनी जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेय्य, पाचित्तियम्।
रतनसिक्खापदम्
१६१. या पन भिक्खुनी रतनं वा रतनसम्मतं वा अञ्ञत्र अज्झारामा वा अज्झावसथा वा उग्गण्हेय्य वा उग्गण्हापेय्य वा, पाचित्तियम्। रतनं वा पन भिक्खुनिया रतनसम्मतं वा अज्झारामे वा अज्झावसथे वा उग्गहेत्वा वा उग्गहापेत्वा वा निक्खिपितब्बं ‘‘यस्स भविस्सति, सो हरिस्सती’’ति, अयं तत्थ सामीचि।
सूचिघरसिक्खापदम्
१६२. या पन भिक्खुनी अट्ठिमयं वा दन्तमयं वा विसाणमयं वा सूचिघरं कारापेय्य, भेदनकं पाचित्तियम्।
मञ्चपीठसिक्खापदम्
१६३. नवं पन भिक्खुनिया मञ्चं वा पीठं वा कारयमानाय अट्ठङ्गुलपादकं कारेतब्बं सुगतङ्गुलेन अञ्ञत्र हेट्ठिमाय अटनिया। तं अतिक्कामेन्तिया छेदनकं पाचित्तियम्।
तूलोनद्धसिक्खापदम्
१६४. या पन भिक्खुनी मञ्चं वा पीठं वा तूलोनद्धं कारापेय्य, उद्दालनकं पाचित्तियम्।
कण्डुप्पटिच्छादिसिक्खापदम्
१६५. कण्डुप्पटिच्छादिं पन भिक्खुनिया कारयमानाय पमाणिका कारेतब्बा, तत्रिदं पमाणं, दीघसो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो। तं अतिक्कामेन्तिया छेदनकं पाचित्तियम्।
नन्दसिक्खापदम्
१६६. या पन भिक्खुनी सुगतचीवरप्पमाणं चीवरं कारापेय्य, अतिरेकं वा, छेदनकं पाचित्तियम्। तत्रिदं सुगतस्स सुगतचीवरप्पमाणं, दीघसो नव विदत्थियो सुगतविदत्थिया, तिरियं छ विदत्थियो, इदं सुगतस्स सुगतचीवरप्पमाणन्ति।
धम्मिकवग्गो सोळसमो।
उद्दिट्ठा खो, अय्यायो, छसट्ठिसता पाचित्तिया धम्मा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
पाचित्तिया निट्ठिता।
पाटिदेसनीया
इमे खो पनाय्यायो अट्ठ पाटिदेसनीया
धम्मा उद्देसं आगच्छन्ति।
सप्पिविञ्ञापनसिक्खापदम्
१. या पन भिक्खुनी अगिलाना सप्पिं विञ्ञापेत्वा भुञ्जेय्य, पटिदेसेतब्बं ताय भिक्खुनिया ‘‘गारय्हं, अय्ये, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’ति।
तेलविञ्ञापनसिक्खापदम्
२. या पन भिक्खुनी अगिलाना तेलं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
मधुविञ्ञापनसिक्खापदम्
३. या पन भिक्खुनी अगिलाना मधुं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
फाणितविञ्ञापनसिक्खापदम्
४. या पन भिक्खुनी अगिलाना फाणितं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
मच्छविञ्ञापनसिक्खापदम्
५. या पन भिक्खुनी अगिलाना मच्छं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
मंसविञ्ञापनसिक्खापदम्
६. या पन भिक्खुनी अगिलाना मंसं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
खीरविञ्ञापनसिक्खापदम्
७. या पन भिक्खुनी अगिलाना खीरं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
दधिविञ्ञापनसिक्खापदम्
८. या पन भिक्खुनी अगिलाना दधिं विञ्ञापेत्वा भुञ्जेय्य, पटिदेसेतब्बं ताय भिक्खुनिया ‘‘गारय्हं, अय्ये, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’ति।
उद्दिट्ठा खो, अय्यायो, अट्ठ पाटिदेसनीया धम्मा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
पाटिदेसनीया निट्ठिता।
सेखिया
इमे खो पनाय्यायो, सेखिया धम्मा उद्देसं आगच्छन्ति।
परिमण्डलसिक्खापदम्
१. परिमण्डलं निवासेस्सामीति सिक्खा करणीया।
२. परिमण्डलं पारुपिस्सामीति सिक्खा करणीया।
सुप्पटिच्छन्नसिक्खापदम्
३. सुप्पटिच्छन्ना अन्तरघरे गमिस्सामीति सिक्खा करणीया।
४. सुप्पटिच्छन्ना अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
सुसंवुतसिक्खापदम्
५. सुसंवुता अन्तरघरे गमिस्सामीति सिक्खा करणीया।
६. सुसंवुता अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
ओक्खित्तचक्खुसिक्खापदम्
७. ओक्खित्तचक्खुनी अन्तरघरे गमिस्सामीति सिक्खा करणीया।
८. ओक्खित्तचक्खुनी अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
उक्खित्तकसिक्खापदम्
९. न उक्खित्तकाय अन्तरघरे गमिस्सामीति सिक्खा करणीया।
१०. न उक्खित्तकाय अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
परिमण्डलवग्गो पठमो।
उज्जग्घिकसिक्खापदम्
११. न उज्जग्घिकाय अन्तरघरे गमिस्सामीति सिक्खा करणीया।
१२. न उज्जग्घिकाय अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
उच्चसद्दसिक्खापदम्
१३. अप्पसद्दा अन्तरघरे गमिस्सामीति सिक्खा करणीया।
१४. अप्पसद्दा अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
कायप्पचालकसिक्खापदम्
१५. न कायप्पचालकं अन्तरघरे गमिस्सामीति सिक्खा करणीया।
१६. न कायप्पचालकं अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
बाहुप्पचालकसिक्खापदम्
१७. न बाहुप्पचालकं अन्तरघरे गमिस्सामीति सिक्खा करणीया।
१८. न बाहुप्पचालकं अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
सीसप्पचालकसिक्खापदम्
१९. न सीसप्पचालकं अन्तरघरे गमिस्सामीति सिक्खा करणीया।
२०. न सीसप्पचालकं अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
उज्जग्घिकवग्गो दुतियो।
खम्भकतसिक्खापदम्
२१. न खम्भकता अन्तरघरे गमिस्सामीति सिक्खा करणीया।
२२. न खम्भकता अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
ओगुण्ठितसिक्खापदम्
२३. न ओगुण्ठिता अन्तरघरे गमिस्सामीति सिक्खा करणीया।
२४. न ओगुण्ठिता अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
उक्कुटिकसिक्खापदम्
२५. न उक्कुटिकाय अन्तरघरे गमिस्सामीति सिक्खा करणीया।
पल्लत्थिकसिक्खापदम्
२६. न पल्लत्थिकाय अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
सक्कच्चपटिग्गहणसिक्खापदम्
२७. सक्कच्चं पिण्डपातं पटिग्गहेस्सामीति सिक्खा करणीया।
पत्तसञ्ञिनीपटिग्गहणसिक्खापदम्
२८. पत्तसञ्ञिनी पिण्डपातं पटिग्गहेस्सामीति सिक्खा करणीया।
समसूपकपटिग्गहणसिक्खापदम्
२९. समसूपकं पिण्डपातं पटिग्गहेस्सामीति सिक्खा करणीया।
समतित्तिकसिक्खापदम्
३०. समतित्तिकं पिण्डपातं पटिग्गहेस्सामीति सिक्खा करणीया।
खम्भकतवग्गो ततियो।
सक्कच्चभुञ्जनसिक्खापदम्
३१. सक्कच्चं पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
पत्तसञ्ञिनीभुञ्जनसिक्खापदम्
३२. पत्तसञ्ञिनी पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
सपदानसिक्खापदम्
३३. सपदानं पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
समसूपकसिक्खापदम्
३४. समसूपकं पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
न थूपकतसिक्खापदम्
३५. न थूपकतो ओमद्दित्वा पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
ओदनप्पटिच्छादनसिक्खापदम्
३६. न सूपं वा ब्यञ्जनं वा ओदनेन पटिच्छादेस्सामि भिय्योकम्यतं उपादायाति सिक्खा करणीया।
सूपोदनविञ्ञत्तिसिक्खापदम्
३७. न सूपं वा ओदनं वा अगिलाना अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जिस्सामीति सिक्खा करणीया।
उज्झानसञ्ञिनीसिक्खापदम्
३८. न उज्झानसञ्ञिनी परेसं पत्तं ओलोकेस्सामीति सिक्खा करणीया।
कबळसिक्खापदम्
३९. नातिमहन्तं कबळं करिस्सामीति सिक्खा करणीया।
आलोपसिक्खापदम्
४०. परिमण्डलं आलोपं करिस्सामीति सिक्खा करणीया।
सक्कच्चवग्गो चतुत्थो।
अनाहटसिक्खापदम्
४१. न अनाहटे कबळे मुखद्वारं विवरिस्सामीति सिक्खा करणीया।
भुञ्जमानसिक्खापदम्
४२. न भुञ्जमाना सब्बहत्थं मुखे पक्खिपिस्सामीति सिक्खा करणीया।
सकबळसिक्खापदम्
४३. न सकबळेन मुखेन ब्याहरिस्सामीति सिक्खा करणीया।
पिण्डुक्खेपकसिक्खापदम्
४४. न पिण्डुक्खेपकं भुञ्जिस्सामीति सिक्खा करणीया।
कबळावच्छेदकसिक्खापदम्
४५. न कबळावच्छेदकं भुञ्जिस्सामीति सिक्खा करणीया।
अवगण्डकारकसिक्खापदम्
४६. न अवगण्डकारकं भुञ्जिस्सामीति सिक्खा करणीया।
हत्थनिद्धुनकसिक्खापदम्
४७. न हत्थनिद्धुनकं भुञ्जिस्सामीति सिक्खा करणीया।
सित्थावकारकसिक्खापदम्
४८. न सित्थावकारकं भुञ्जिस्सामीति सिक्खा करणीया।
जिव्हानिच्छारकसिक्खापदम्
४९. न जिव्हानिच्छारकं भुञ्जिस्सामीति सिक्खा करणीया।
चपुचपुकारकसिक्खापदम्
५०. न चपुचपुकारकं भुञ्जिस्सामीति सिक्खा करणीया।
कबळवग्गो पञ्चमो।
सुरुसुरुकारकसिक्खापदम्
५१. न सुरुसुरुकारकं भुञ्जिस्सामीति सिक्खा करणीया।
हत्थनिल्लेहकसिक्खापदम्
५२. न हत्थनिल्लेहकं भुञ्जिस्सामीति सिक्खा करणीया।
पत्तनिल्लेहकसिक्खापदम्
५३. न पत्तनिल्लेहकं भुञ्जिस्सामीति सिक्खा करणीया।
ओट्ठनिल्लेहकसिक्खापदम्
५४. न ओट्ठनिल्लेहकं भुञ्जिस्सामीति सिक्खा करणीया।
सामिससिक्खापदम्
५५. न सामिसेन हत्थेन पानीयथालकं पटिग्गहेस्सामीति सिक्खा करणीया।
ससित्थकसिक्खापदम्
५६. न ससित्थकं पत्तधोवनं अन्तरघरे छड्डेस्सामीति सिक्खा करणीया।
छत्तपाणिसिक्खापदम्
५७. न छत्तपाणिस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
दण्डपाणिसिक्खापदम्
५८. न दण्डपाणिस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
सत्थपाणिसिक्खापदम्
५९. न सत्थपाणिस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
आवुधपाणिसिक्खापदम्
६०. न आवुधपाणिस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
सुरुसुरुवग्गो छट्ठो।
पादुकसिक्खापदम्
६१. न पादुकारुळ्हस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
उपाहनसिक्खापदम्
६२. न उपाहनारुळ्हस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
यानसिक्खापदम्
६३. न यानगतस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
सयनसिक्खापदम्
६४. न सयनगतस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
पल्लत्थिकसिक्खापदम्
६५. न पल्लत्थिकाय निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
वेठितसिक्खापदम्
६६. न वेठितसीसस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
ओगुण्ठितसिक्खापदम्
६७. न ओगुण्ठितसीसस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
छमासिक्खापदम्
६८. न छमायं निसीदित्वा आसने निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
नीचासनसिक्खापदम्
६९. न नीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
ठितासिक्खापदम्
७०. न ठिता निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
पच्छतोगच्छन्तीसिक्खापदम्
७१. न पच्छतो गच्छन्ती पुरतो गच्छन्तस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
उप्पथेनगच्छन्तीसिक्खापदम्
७२. न उप्पथेन गच्छन्ती पथेन गच्छन्तस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
ठिताउच्चारसिक्खापदम्
७३. न ठिता अगिलाना उच्चारं वा पस्सावं वा करिस्सामीति सिक्खा करणीया।
हरितेउच्चारसिक्खापदम्
७४. न हरिते अगिलाना उच्चारं वा पस्सावं वा खेळं वा करिस्सामीति सिक्खा करणीया।
उदकेउच्चारसिक्खापदम्
७५. न उदके अगिलाना उच्चारं वा पस्सावं वा खेळं वा करिस्सामीति सिक्खा करणीया।
पादुकवग्गो सत्तमो।
उद्दिट्ठा खो, अय्यायो, सेखिया धम्मा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
सेखिया निट्ठिता।
अधिकरणसमथा
इमे खो पनाय्यायो, सत्त अधिकरणसमथा
धम्मा उद्देसं आगच्छन्ति।
उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो।
सतिविनयो दातब्बो।
अमूळ्हविनयो दातब्बो।
पटिञ्ञाय कारेतब्बम्।
येभुय्यसिका।
तस्सपापियसिका।
तिणवत्थारकोति।
उद्दिट्ठा खो अय्यायो सत्त अधिकरणसमथा धम्मा। तत्थाय्यायो पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा , ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
अधिकरणसमथा निट्ठिता।
उद्दिट्ठं खो अय्यायो निदानं,
उद्दिट्ठा अट्ठ पाराजिका धम्मा,
उद्दिट्ठा सत्तरस सङ्घादिसेसा धम्मा,
उद्दिट्ठा तिंस निस्सग्गिया पाचित्तिया धम्मा,
उद्दिट्ठा छसट्ठि सता पाचित्तिया धम्मा,
उद्दिट्ठा अट्ठ पाटिदेसनीया धम्मा,
उद्दिट्ठा सेखिया धम्मा,
उद्दिट्ठा सत्त अधिकरणसमथा धम्मा, एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं अन्वद्धमासं उद्देसं आगच्छति, तत्थ सब्बाहेव समग्गाहि सम्मोदमानाहि अविवदमानाहि सिक्खितब्बन्ति।
वित्थारुद्देसो चतुत्थो।
भिक्खुनिपातिमोक्खं निट्ठितम्।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥