पञ्चवग्गो
कम्मवग्गवण्णना
४८३. कम्मवग्गे उम्मत्तकस्स भिक्खुनो उम्मत्तकसम्मुति उम्मत्तके याचित्वा गते असम्मुखापि दातुं वट्टति, तत्थ निसिन्नेपि न कुप्पति नियमाभावतो। असम्मुखा कते पन दोसाभावं दस्सेतुं ‘‘असम्मुखाकतं सुकतं होती’’ति वुत्तम्। दूतेन उपसम्पदा पन सम्मुखा कातुं न सक्का कम्मवाचानानत्तसम्भवतो। पत्तनिक्कुज्जनादयो हत्थपासतो अपनीतमत्तेपि कातुं वट्टन्ति। सङ्घसम्मुखतातिआदीसु यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति, अयं सङ्घसम्मुखता। येन धम्मेन येन विनयेन येन सत्थुसासनेन सङ्घो कम्मं करोति, अयं धम्मसम्मुखता। तत्थ धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनं नाम ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च। यस्स सङ्घो कम्मं करोति, तस्स सम्मुखभावो पुग्गलसम्मुखता। कत्तिकमासस्स पवारणमासत्ता ‘‘ठपेत्वा कत्तिकमास’’न्ति वुत्तम्। पच्चुक्कड्ढित्वा ठपितदिवसो चाति काळपक्खे चातुद्दसिं वा पन्नरसिं वा सन्धाय वुत्तम्। द्वे च पुण्णमासियोति पठमपच्छिमवस्सूपगतानं वसेन वुत्तम्।
४८५. ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बं अक्खरं सिथिलं, तानियेव धनितानि असिथिलानि कत्वा उच्चारेतब्बं अक्खरं धनितम्। द्विमत्तकालं दीघं, एकमत्तकालं रस्सम्। दसधा ब्यञ्जनबुद्धिया पभेदोति एवं सिथिलादिवसेन ब्यञ्जनबुद्धिया अक्खरुप्पादकचित्तस्स दसप्पकारेन पभेदो। सब्बानि हि अक्खरानि चित्तसमुट्ठानानि यथाधिप्पेतत्थब्यञ्जनतो ब्यञ्जनानि च। संयोगो परो एतस्माति संयोगपरो, न संयोगपरो असंयोगपरो। आयस्मतो बुद्धरक्खितथेरस्स यस्स न खमतीति एत्थ त-कार न-कारसहिताकारो असंयोगपरो। करणानीति कण्ठादीनि।
४८८. अनुक्खित्ता पाराजिकं अनापन्ना च पकतत्ताति आह ‘‘पकतत्ता अनुक्खित्ता’’तिआदि। तत्थ अनिस्सारिताति पुरिमपदस्सेव वेवचनम्। परिसुद्धसीलाति पाराजिकं अनापन्ना। न तेसं छन्दो वा पारिसुद्धि वा एतीति तीसु द्वीसु वा निसिन्नेसु एकस्स वा द्विन्नं वा छन्दपारिसुद्धि आहटापि अनाहटाव होतीति अधिप्पायो।
अपलोकनकम्मकथावण्णना
४९५-४९६. कायसम्भोगसामग्गीति सहसेय्यपटिग्गहणादि। सो रतोति सुभे रतो। सुट्ठु ओरतोति वा सोरतो। निवातवुत्तीति नीचवुत्ति। पटिसङ्खाति पटिसङ्खाय ञाणेन उपपरिक्खित्वा। यं तं अवन्दियकम्मं अनुञ्ञातन्ति सम्बन्धो। इमस्स अपलोकनकम्मस्स ठानं होतीति एवम्पि अपलोकनकम्मं पवत्ततीति अत्थो। कम्ममेव लक्खणन्ति कम्मलक्खणम्। ओसारणनिस्सारणभण्डुकम्मादयो विय कम्मञ्च हुत्वा अञ्ञञ्च नामं न लभति, कम्ममेव हुत्वा उपलक्खीयतीति ‘‘कम्मलक्खण’’न्ति वुच्चति। एतम्पि कम्मलक्खणमेवाति वुत्तकम्मलक्खणं दस्सेतुं ‘‘अच्छिन्नचीवरजिण्णचीवरनट्ठचीवरान’’न्तिआदि वुत्तम्। इणपलिबोधम्पीति इणमेव पलिबोधो इणपलिबोधो, तम्पि दातुं वट्टति। सचे तादिसं भिक्खुं इणायिका पलिबुन्धन्ति, तत्रुप्पादतोपि तस्स इणं सोधेतुं वट्टतीति अधिप्पायो।
छत्तं वा वेदिकं वाति एत्थ वेदिकाति चेतियस्स उपरि चतुरस्सचयो वुच्चति। छत्तन्ति ततो उद्धं वलयानि दस्सेत्वा कतो अग्गचयो वुच्चति। चेतियस्स उपनिक्खेपतोति चेतिये नवकम्मत्ताय उपनिक्खित्ततो, चेतियसन्तकतोति वुत्तं होति। अञ्ञा कतिका कातब्बाति पुरिमकतिकाय असङ्गहितत्ता वुत्तम्। तेहीति येसं पुग्गलिकट्ठाने तिट्ठन्ति, तेहि। दसभागन्ति दसमभागम्। तत्थाति तस्मिं विहारे। मूलेति पुब्बे। ‘‘इतो पट्ठाय भाजेत्वा खादन्तू’’ति वचनेनेव यथासुखं परिभोगो पटिक्खित्तो होतीति आह ‘‘पुरिमकतिका पटिप्पस्सम्भती’’ति।
अनुविचरित्वाति पच्छतो पच्छतो गन्त्वा। अपच्चासीसन्तेनाति तेसं सन्तिका
पच्चयं अपच्चासीसन्तेन। मूलभागन्ति वुत्तमेवत्थं विभावेति ‘‘दसभागमत्त’’न्ति। अकतावासं वा कत्वाति ततो उप्पन्नआयेन कत्वा। जग्गितकाले च न वारेतब्बाति जग्गितानं पुप्फफलभरितकाले न वारेतब्बा। जग्गनकालेति जग्गितुं आरद्धकाले। ञत्तिकम्मट्ठानभेदेति ञत्तिकम्मस्स ठानभेदे।
कम्मवग्गवण्णना निट्ठिता।
अपञ्ञत्ते पञ्ञत्तवग्गवण्णना
५००. सत्त आपत्तिक्खन्धा पञ्ञत्तं नामाति सम्बन्धो। ककुसन्धकोणागमनकस्सपा एव सत्त आपत्तिक्खन्धे पञ्ञपेसुं, विपस्सीआदयो पन ओवादपातिमोक्खं उद्दिसिंसु, न सिक्खापदं पञ्ञपेसुन्ति आह ‘‘ककुसन्धञ्च…पे॰… अन्तरा केनचि अपञ्ञत्ते सिक्खापदे’’ति। सेसमेत्थ सुविञ्ञेय्यमेव।
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियम्
परिवारट्ठकथावण्णना समत्ता।
निगमनकथावण्णना
अवसानगाथासु पन अयमत्थो। विभत्तदेसनन्ति उभतोविभङ्गखन्धकपरिवारेहि विभत्तदेसनं विनयपिटकन्ति योजेतब्बम्। तस्साति तस्स विनयस्स।
तत्रिदन्तिआदि पठमपाराजिकवण्णनायं वुत्तनयमेव।
सत्थुमहाबोधिविभूसितोति सत्थुना परिभुत्तमहाबोधिविभूसितो मण्डितो, तस्स महाविहारस्स दक्खिणभागे उत्तमं यं पधानघरन्ति सम्बन्धो। तत्थ पधानघरन्ति तंनामकं परिवेणम्। सुचिचारित्तसीलेन, भिक्खुसङ्घेन सेवितन्ति इदम्पि पधानघरविसेसनम्।
तत्थाति तस्मिं पधानघरे। चारुपाकारसञ्चितन्ति मनापेन पाकारेन परिक्खित्तम्। सीतच्छायतरूपेतन्ति घननिचितपत्तसञ्छन्नसाखापसाखताय सीतच्छायेहि रुक्खेहि उपेतम्। विकसितकमलकुवलयपुण्डरीकसोगन्धिकादिपुप्फसञ्छन्नमधुरसीतलुदकपुण्णताय सम्पन्ना सलिलासया अस्साति सम्पन्नसलिलासयो। उद्दिसित्वाति बुद्धसिरिं नाम थेरं निस्साय, तस्स अज्झेसनं निस्सायाति वुत्तं होति। इद्धाति अत्थविनिच्छयादीहि इद्धा फीता परिपुण्णा।
सिरिनिवासस्साति सिरिया निवासट्ठानभूतस्स। जयसंवच्छरेति जयप्पत्तसंवच्छरे। अयन्ति थेरं बुद्धसिरिं उद्दिस्स या विनयवण्णना आरद्धा, अयम्। धम्मूपसंहिताति कुसलसन्निस्सिता। इदानि सदेवकस्स लोकस्स अच्चन्तसुखाधिगमाय अत्तनो पुञ्ञं परिणामेन्तो ‘‘चिरट्ठितत्थ धम्मस्सा’’तिआदिमाह । तत्थ समाचितन्ति उपचितम्। सब्बस्स आनुभावेनाति सब्बस्स तस्स पुञ्ञस्स तेजेन। सब्बेपि पाणिनोति कामावचरादिभेदा सब्बे सत्ता। सद्धम्मरससेविनोति यथारहं बोधित्तयाधिगमवसेन सद्धम्मरससेविनो भवन्तु। सेसमेत्थ सुविञ्ञेय्यमेव।
निगमनकथावण्णना निट्ठिता।
निगमनकथा
एत्तावता च –
विनये पाटवत्थाय, सासनस्स च वुड्ढिया।
वण्णना या समारद्धा, विनयट्ठकथाय सा॥
सारत्थदीपनी नाम, सब्बसो परिनिट्ठिता।
तिंससहस्समत्तेहि, गन्थेहि परिमाणतो॥
अज्झेसितो नरिन्देन, सोहं परक्कमबाहुना।
सद्धम्मट्ठितिकामेन, सासनुज्जोतकारिना॥
तेनेव कारिते रम्मे, पासादसतमण्डिते।
नानादुमगणाकिण्णे, भावनाभिरतालये॥
सीतलूदकसम्पन्ने, वसं जेतवने इमम्।
अत्थब्यञ्जनसम्पन्नं, अकासिं सुविनिच्छयं॥
यं सिद्धं इमिना पुञ्ञं, यं चञ्ञं पसुतं मया।
एतेन पुञ्ञकम्मेन, दुतिये अत्तसम्भवे॥
तावतिंसे पमोदेन्तो, सीलाचारगुणे रतो।
अलग्गो पञ्चकामेसु, पत्वान पठमं फलं॥
अन्तिमे अत्तभावम्हि, मेत्तेय्यं मुनिपुङ्गवम्।
लोकग्गपुग्गलं नाथं, सब्बसत्तहिते रतं॥
दिस्वान तस्स धीरस्स, सुत्वा सद्धम्मदेसनम्।
अधिगन्त्वा फलं अग्गं, सोभेय्यं जिनसासनं॥
सदा रक्खन्तु राजानो, धम्मेनेव इमं पजम्।
निरता पुञ्ञकम्मेसु, जोतेन्तु जिनसासनं॥
इमे च पाणिनो सब्बे, सब्बदा निरुपद्दवा।
निच्चं कल्याणसङ्कप्पा, पप्पोन्तु अमतं पदन्ति॥
सारत्थदीपनी नाम विनयटीका निट्ठिता।