सेदमोचनगाथा
अविप्पवासादिपञ्हवण्णना
४७९. सेदमोचनगाथासु तहिन्ति तस्मिं पुग्गले। ‘‘अकप्पियसम्भोगो नाम मेथुनधम्मादी’’ति गण्ठिपदेसु वुत्तम्। एसा पञ्हा कुसलेहि चिन्तिताति लिङ्गविपल्लासवसेनेतं वुत्तं, एसो पञ्हो कुसलेहि चिन्तितोति अत्थो।
दसाति अवन्दिये दस। एकादसाति पण्डकादयो एकादस। उब्भक्खके न वदामीति इमिना मुखे मेथुनधम्माभावं दीपेति। अधोनाभिं विवज्जियाति इमिना वच्चमग्गपस्सावमग्गेसु।
गामन्तरपरियापन्नं नदीपारं ओक्कन्तभिक्खुनिं सन्धायाति एत्थ नदी भिक्खुनिया गामपरियापन्ना, परतीरं गामन्तरपरियापन्नम्। तत्थ परतीरे पठमलेड्डुपातप्पमाणो गामूपचारो नदीपरियन्तेन परिच्छिन्नो, तस्मा परतीरे रतनमत्तम्पि अरञ्ञं नत्थि, परतीरञ्च तिणादीहि पटिच्छन्नत्ता दस्सनूपचारविरहितं करोति। तत्थ अत्तनो गामे आपत्ति नत्थि, परतीरे पन पठमलेड्डुपातसङ्खाते गामूपचारेयेव पादं ठपेति। अन्तरे अभिधम्मे वुत्तनयेन अरञ्ञभूतं सकगामं अतिक्कमति नाम, तस्मा गणम्हा ओहीयना नाम होतीति वेदितब्बम्।
भिक्खूनं सन्तिके एकतोउपसम्पन्ना नाम महापजापतिपमुखा पञ्चसतसाकिनियो भिक्खुनियो। महापजापतिपि हि आनन्दत्थेरेन दिन्नओवादस्स पटिग्गहितत्ता भिक्खूनं सन्तिके उपसम्पन्ना नाम।
पाराजिकादिपञ्हवण्णना
४८०. सह दुस्सेन मेथुनवीतिक्कमस्स सक्कुणेय्यताय ‘‘दुस्सकुटिआदीनि सन्धाया’’ति वुत्तम्। लिङ्गपरिवत्तं सन्धाय वुत्ताति ‘‘लिङ्गपरिवत्ते सति पटिग्गहणस्स विजहनतो सामं गहेत्वा भुञ्जितुं न वट्टती’’ति लिङ्गपरिवत्तनं सन्धाय वुत्ता।
४८१. सुप्पतिट्ठितनिग्रोधसदिसन्ति योजनद्वियोजनादिपरमं महानिग्रोधं सन्धाय वुत्तम्।
सेदमोचनगाथावण्णना निट्ठिता।