उपालिपञ्चकवण्णना
४२०-४२१. ओमद्दकारकोति ओमद्दित्वा अभिभवित्वा कारको। उपत्थम्भो न दातब्बोति सामग्गिविनासाय अनुबलं न दातब्बम्। दिट्ठाविकम्मम्पि कत्वाति ‘‘न मेतं खमती’’ति दिट्ठिं आवि कत्वापि।
वोहारवग्गवण्णना
४२४. कायप्पयोगेन आपज्जितब्बा कायप्पयोगा। वचीपयोगेन आपज्जितब्बा वचीपयोगा। नवसु ठानेसूति ओसारणादीसु नवसु ठानेसु। द्वीसु ठानेसूति ञत्तिदुतियञत्तिचतुत्थकम्मेसु। तस्माति यस्मा महाअट्ठकथायं वुत्तनयेन उभतोविभङ्गा असङ्गहिता, तस्मा। यं कुरुन्दियं वुत्तं, तं गहेतब्बन्ति सम्बन्धो।
दिट्ठाविकम्मवग्गवण्णना
४२५. ‘‘चतूहि पञ्चही’’ति वचनतो द्वीहि वा तीहि वा एकतो देसेतुं वट्टति, ततो परं न वट्टति। माळकसीमायाति खण्डसीमाय। अविप्पवाससीमायाति महासीमाय।
मुसावादवग्गवण्णना
४४४. परियायेन जानन्तस्स वुत्तमुसावादोति यस्स कस्सचि जानन्तस्स परियायेन वुत्तमुसावादोति अत्थो।
४४६. अनुयोगो न दातब्बोति तेन वुत्तं अनादियित्वा तुण्ही भवितब्बन्ति अत्थो।
भिक्खुनोवादवग्गवण्णना
४५४. एकूनवीसतिभेदायाति मग्गपच्चवेक्खणादिवसेन एकूनवीसतिभेदाय।
अधिकरणवूपसमवग्गवण्णना
४५८. पञ्चहि कारणेहीति इदं अत्थनिप्फादनकानि तेसं पुब्बभागानि च कारणभावसामञ्ञेन एकज्झं गहेत्वा वुत्तं, न पन सब्बेसं पञ्चन्नं समानयोगक्खेमत्ता। अनुस्सावनेनाति भेदस्स अनुरूपसावनेन। यथा भेदो होति, एवं भिन्दितब्बानं भिक्खूनं अत्तनो वचनस्स सावनेन विञ्ञापनेनाति अत्थो। तेनाह ‘‘ननु तुम्हे’’तिआदि। कण्णमूले वचीभेदं कत्वाति एतेन पाकटं कत्वा भेदकरवत्थुदीपनं वोहरणम्। तत्थ अत्तना विनिच्छितमत्तं रहस्सवसेन विञ्ञापनं अनुस्सावनन्ति दस्सेति। कम्ममेव उद्देसो वा पमाणन्ति तेहि सङ्घभेदसिद्धितो पमाणं, इतरे पन तेसं सम्भारभूता। तेनाह ‘‘वोहारा’’तिआदि। तत्थाति वोहरणे।
कथिनत्थारवग्गवण्णना
४६७. अन्तरा वुत्तकारणेनाति ‘‘तञ्हि वन्दन्तस्स मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्या’’तिआदिना वुत्तकारणेन।