३७ उपोसथादिपुच्छाविस्सज्जनावण्णना

उपोसथादिपुच्छाविस्सज्जनावण्णना
३३२. ‘‘सङ्घं, भन्ते, पवारेमीतिआदि पवारणाकथा नामा’’ति गण्ठिपदेसु वुत्तम्।

अत्थवसपकरणवण्णना

३३४. पठमपाराजिकवण्णनायमेव वुत्तन्ति ‘‘सङ्घसुट्ठुताया’’तिआदीनं अत्थवण्णनं सन्धाय वुत्तम्। दसक्खत्तुं योजनाय पदसतं वुत्तन्ति एकमूलकनये दसक्खत्तुं योजनाय कताय सङ्खलिकनये वुत्तपदेहि सद्धिं पदसतं वुत्तन्ति एवमत्थो गहेतब्बो। अञ्ञथा एकमूलके एव नये न सक्का पदसतं लद्धुम्। एकमूलकनयेहि पुरिमपच्छिमपदानि एकतो कत्वा एकेकस्मिं वारे नव नव पदानि वुत्तानीति दसक्खत्तुं योजनाय नवुति पदानियेव लब्भन्ति। तस्मा तानि नवुति पदानि सङ्खलिकनये बद्धचक्कवसेन योजिते दस पदानि लब्भन्तीति तेहि सद्धिं पदसतन्ति सक्का वत्तुम्। इतो अञ्ञथा पन उभोसुपि नयेसु विसुं विसुं अत्थसतं धम्मसतञ्च यथा लब्भति, तथा पठमपाराजिकसंवण्णनायमेव अम्हेहि दस्सितं, तं तत्थ वुत्तनयेनेव गहेतब्बम्। पुरिमपच्छिमपदानि एकत्तेन गहेत्वा ‘‘पदसत’’न्ति वुत्तत्ता ‘‘तत्थ पच्छिमस्स पच्छिमस्स पदस्स वसेन अत्थसतं, पुरिमस्स पुरिमस्स वसेन धम्मसत’’न्ति वुत्तम्। तस्मिं पदसते ‘‘सङ्घसुट्ठू’’तिआदिना वुत्तपुरिमपदानं वसेन धम्मसतं, ‘‘सङ्घफासू’’तिआदिना वुत्तपच्छिमपदानं वसेन अत्थसतन्ति अधिप्पायो।
महावग्गवण्णना निट्ठिता।