३६ एकुत्तरिकनयो

एकुत्तरिकनयो

एककवारवण्णना

३२१. मूलविसुद्धिया अन्तरापत्तीति अन्तरापत्तिं आपज्जित्वा मूलायपटिकस्सनं कत्वा ठितेन आपन्ना। ‘‘अग्घविसुद्धिया अन्तरापत्तीति सम्बहुला आपत्तियो आपज्जित्वा तासु सब्बचिरपटिच्छन्नवसेन अग्घसमोधानं गहेत्वा वसन्तेन आपन्नापत्ती’’ति गण्ठिपदेसु वुत्तम्। सउस्साहेनेव चित्तेनाति ‘‘पुनपि आपज्जिस्सामी’’ति सउस्साहेनेव चित्तेन। भिक्खुनीनं अट्ठवत्थुकाय वसेन चेतं वुत्तम्। तेनेवाह ‘‘अट्ठमे वत्थुस्मिं भिक्खुनिया पाराजिकमेव होती’’ति। ‘‘धम्मिकस्स पटिस्सवस्स असच्चापने’’ति वुत्तत्ता अधम्मिकपटिस्सवस्स विसंवादे दुक्कटं न होति। ‘‘तुम्हे विब्भमथा’’ति हि वुत्ते सुद्धचित्तो ‘‘साधू’’ति पटिस्सुणित्वा सचे न विब्भमति, अनापत्ति। एवं सब्बत्थ। पञ्चदससु धम्मेसूति ‘‘कालेन वक्खामि, नो अकालेना’’तिआदिना वुत्तपञ्चदसधम्मेसु। आपत्तिं आपज्जितुं भब्बताय भब्बापत्तिका।
एककवारवण्णना निट्ठिता।

दुकवारवण्णना

३२२. दुकेसु निदहनेति आतपे अतिचिरं ठपेत्वा निदहने। वत्थुसभागं देसेन्तो देसेन्तो आपज्जति, आपन्नं आपत्तिं न देसेस्सामीति धुरं निक्खिपन्तो न देसेन्तो आपज्जति। रोमजनपदे जातं रोमकम्। पक्कालकन्ति यवक्खारम्। अनुञ्ञातलोणत्ता लोणानिपि दुकेसु वुत्तानि।
दुकवारवण्णना निट्ठिता।

तिकवारवण्णना

३२३. तिकेसु वचीसम्पयुत्तं कायकिरियं कत्वाति कायेन निपच्चकारं कत्वा। मुखालम्बरकरणादिभेदोति मुखभेरिवादनादिप्पभेदो। यस्स सिक्खापदस्स वीतिक्कमे कायसमुट्ठाना आपत्तियो, तं कायद्वारे पञ्ञत्तसिक्खापदम्। उपघातेतीति विनासेति। न आदातब्बन्ति ‘‘इमस्मा विहारा परम्पि मा निक्खम, विनयधरानं वा सन्तिकं आगच्छ विनिच्छयं दातु’’न्ति वुत्ते तस्स वचनं न गहेतब्बन्ति अत्थो।
अकुसलानि चेव मूलानि चाति अकोसल्लसम्भूतट्ठेन एकन्ताकुसलभावतो अकुसलानि, अत्तना सम्पयुत्तधम्मानं सुप्पतिट्ठितभावसाधनतो मूलानि, न अकुसलभावसाधनतो। न हि मूलतो अकुसलानं अकुसलभावो, कुसलादीनं वा कुसलादिभावो। तथा च सति मोमूहचित्तद्वयमोहस्स अकुसलभावो न सिया।
दुट्ठु चरितानीति पच्चयतो सम्पयुत्तधम्मतो पवत्तिआकारतो च न सुट्ठु असम्मापवत्तितानि। विरूपानीति बीभच्छानि सम्पति आयतिञ्च अनिट्ठरूपत्ता। सुट्ठु चरितानीतिआदीसु वुत्तविपरियायेन अत्थो वेदितब्बो। द्वेपि चेते तिका पण्णत्तिया वा कम्मपथेहि वा कथेतब्बा। पण्णत्तिया ताव कायद्वारे पञ्ञत्तसिक्खापदस्स वीतिक्कमो कायदुच्चरितं, अवीतिक्कमो कायसुचरितम्। वचीद्वारे पञ्ञत्तसिक्खापदस्स वीतिक्कमो वचीदुच्चरितं, अवीतिक्कमो वचीसुचरितम्। उभयत्थ पञ्ञत्तसिक्खापदस्स वीतिक्कमो मनोदुच्चरितं मनोद्वारे पञ्ञत्तसिक्खापदस्स अभावतो। तयिदं द्वारद्वये अकिरियसमुट्ठानाय आपत्तिया वसेन वेदितब्बम्। यथावुत्ताय आपत्तिया अवीतिक्कमोव मनोसुचरितम्। अयं पण्णत्तिकथा।
पाणातिपातादयो पन तिस्सो चेतना कायद्वारे वचीद्वारेपि उप्पन्ना कायदुच्चरितं द्वारन्तरे उप्पन्नस्सपि कम्मस्स सनामापरिच्चागतो येभुय्यवुत्तिया तब्बहुलवुत्तिया च। तेनाहु अट्ठकथाचरिया –
‘‘द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो।
तस्मा द्वारेहि कम्मानि, अञ्ञमञ्ञं ववत्थिता’’ति॥ (ध॰ स॰ अट्ठ॰ कामावचरकुसल द्वारकथा, कायकम्मद्वार)।
तथा चतस्सो मुसावादादिचेतना कायद्वारेपि वचीद्वारेपि उप्पन्ना वचीदुच्चरितं, अभिज्झा ब्यापादो मिच्छादिट्ठीति तयो मनोकम्मभूताय चेतनाय सम्पयुत्तधम्मा मनोदुच्चरितं, कायवचीकम्मभूताय पन चेतनाय सम्पयुत्ता अभिज्झादयो तंतंपक्खिका वा होन्ति अब्बोहारिका वा। पाणातिपातादीहि विरमन्तस्स उप्पन्ना तिस्सो चेतनापि विरतियोपि कायसुचरितं कायिकस्स वीतिक्कमस्स अकरणवसेन पवत्तनतो। कायेन पन सिक्खापदानं समादियमाने सीलस्स कायसुचरितभावे वत्तब्बमेव नत्थि। मुसावादादीहि विरमन्तस्स चतस्सो चेतनापि विरतियोपि वचीसुचरितं वाचसिकस्स वीतिक्कमस्स अकरणवसेन पवत्तनतो। अनभिज्झा अब्यापादो सम्मादिट्ठीति तयो चेतनासम्पयुत्तधम्मा मनोसुचरितन्ति अयं कम्मपथकथा।
तिकवारवण्णना निट्ठिता।

चतुक्कवारवण्णना

३२४. चतुक्केसु अनरियवोहाराति अनरियानं लामकानं वोहारा संवोहारा अभिलापवाचा। अरियवोहाराति अरियानं सप्पुरिसानं वोहारा। दिट्ठवादिताति ‘‘दिट्ठं मया’’ति एवंवादिता। एत्थ च तंतंसमुट्ठापकचेतनावसेन अत्थो वेदितब्बो।
पठमकप्पिकेसु पठमं पुरिसलिङ्गमेव उप्पज्जतीति आह ‘‘पठमं उप्पन्नवसेना’’ति। पुरिमं पुरिसलिङ्गं पजहतीति यथावुत्तेनत्थेन पुब्बङ्गमभावतो पुरिमसङ्खातं पुरिसलिङ्गं जहति। सतं तिंसञ्च सिक्खापदानीति तिंसाधिकानि सतं सिक्खापदानि।
भिक्खुस्स च भिक्खुनिया च चतूसु पाराजिकेसूति साधारणेसुयेव चतूसु पाराजिकेसु। पठमो पञ्होति ‘‘अत्थि वत्थुनानत्तता, नो आपत्तिनानत्तता’’ति अयं पञ्हो। ‘‘अत्थि आपत्तिसभागता, नो वत्थुसभागता’’ति अयं इध दुतियो नाम।
अनापत्तिवस्सच्छेदस्साति नत्थि एतस्मिं वस्सच्छेदे आपत्तीति अनापत्तिवस्सच्छेदो, तस्स, अनापत्तिकस्स वस्सच्छेदस्साति अत्थो। मन्ताभासाति मतिया उपपरिक्खित्वा भासनतो असम्फप्पलापवाचा इध ‘‘मन्ताभासा’’ति वुत्ता।
नवमभिक्खुनितो पट्ठाय उपज्झायापि अभिवादनारहा नो पच्चुट्ठानारहाति यस्मा ‘‘अनुजानामि, भिक्खवे, भत्तग्गे अट्ठन्नं भिक्खुनीनं यथावुड्ढं अवसेसानं यथागतिक’’न्ति वदन्तेन भगवता भत्तग्गे आदितो पट्ठाय अट्ठन्नंयेव भिक्खुनीनं यथावुड्ढं अनुञ्ञातं, अवसेसानं आगतपटिपाटिया, तस्मा नवमभिक्खुनितो पट्ठाय सचे उपज्झायापि भिक्खुनी पच्छा आगच्छति, न पच्चुट्ठानारहा, यथानिसिन्नाहियेव सीसं उक्खिपित्वा अभिवादेतब्बत्ता अभिवादनारहा। आदितो निसिन्नासु पन अट्ठसु या अब्भन्तरिमा अञ्ञा वुड्ढतरा आगच्छति, सा अत्तनो नवकतरं वुट्ठापेत्वा निसीदितुं लभति। तस्मा सा ताहि अट्ठहि भिक्खुनीहि पच्चुट्ठानारहा। या पन अट्ठहिपि नवकतरा, सा सचेपि सट्ठिवस्सा होति, आगतपटिपाटियाव निसीदितुं लभति।
इध न कप्पन्तीति वदन्तोति पच्चन्तिमजनपदेसु ठत्वा ‘‘इध न कप्पन्ती’’ति वदन्तो विनयातिसारदुक्कटं आपज्जति। कप्पियञ्हि ‘‘न कप्पती’’ति वदन्तो पञ्ञत्तं समुच्छिन्दति नाम। इध कप्पन्तीतिआदीसुपि एसेव नयो।
चतुक्कवारवण्णना निट्ठिता।

पञ्चकवारवण्णना

३२५. पञ्चकेसु ‘‘निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा’’ति (पाचि॰ २९४-२९७) वचनतो अकप्पियनिमन्तनं सादियन्तस्सेव अनामन्तचारो न वट्टतीति ‘‘पिण्डपातिकस्स कप्पन्ती’’ति वुत्तम्। गणभोजनादीसुपि एसेव नयो। अधिट्ठहित्वा भोजनन्ति ‘‘गिलानसमयो’’तिआदिना आभोगं कत्वा भोजनम्। अविकप्पनाति ‘‘मय्हं भत्तपच्चासं इत्थन्नामस्स दम्मी’’ति एवं अविकप्पना।
अयसतो वा गरहतो वाति एत्थ परम्मुखा अगुणवचनं अयसो। सम्मुखा गरहा। वियसतीति ब्यसनं, हितसुखं खिपति विद्धंसेतीति अत्थो। ञातीनं ब्यसनं ञातिब्यसनं, चोररोगभयादीहि ञातिविनासोति अत्थो। भोगानं ब्यसनं भोगब्यसनं, राजचोरादिवसेन भोगविनासोति अत्थो। रोगो एव ब्यसनं रोगब्यसनम्। रोगो हि आरोग्यं ब्यसति विनासेतीति ब्यसनम्। सीलस्स ब्यसनं सीलब्यसनं, दुस्सील्यस्सेतं नामम्। सम्मादिट्ठिं विनासयमाना उप्पन्ना दिट्ठियेव ब्यसनं दिट्ठिब्यसनम्। ञातिसम्पदाति ञातीनं सम्पदा पारिपूरि बहुभावो । भोगसम्पदायपि एसेव नयो। आरोग्यस्स सम्पदा आरोग्यसम्पदा। पारिपूरि दीघरत्तं अरोगता। सीलदिट्ठिसम्पदासुपि एसेव नयो।
वत्तं परिच्छिन्दीति तस्मिं दिवसे कातब्बवत्तं निट्ठापेसि। अट्ठ कप्पे अनुस्सरीतिआदिना तस्मिं खणे झानं निब्बत्तेत्वा पुब्बेनिवासञाणं निब्बत्तेसीति दीपेति। ञत्तिया कम्मप्पत्तो हुत्वाति ञत्तिया ठपिताय अनुस्सावनकम्मप्पत्तो हुत्वाति अत्थो।
मन्दत्ता मोमूहत्ताति नेव समादानं जानाति, न आनिसंसं, अत्तनो पन मन्दत्ता मोमूहत्ता अञ्ञाणेनेव आरञ्ञिको होति। पापिच्छो इच्छापकतोति ‘‘अरञ्ञे मे विहरन्तस्स ‘अयं आरञ्ञिको’ति चतुप्पच्चयसक्कारं करिस्सन्ति, ‘अयं भिक्खु लज्जी पविवित्तो’तिआदीहि च गुणेहि सम्भावेस्सन्ती’’ति एवं पापिकाय इच्छाय ठत्वा ताय एव इच्छाय अभिभूतो हुत्वा आरञ्ञिको होतीति अत्थो। तेनाह ‘‘अरञ्ञवासेन पच्चयलाभं पत्थयमानो’’ति। उम्मादवसेन अरञ्ञं पविसित्वा विहरन्तो उम्मादा चित्तक्खेपा आरञ्ञिको नाम होति। वण्णितन्ति इदं आरञ्ञिकङ्गं नाम बुद्धेहि बुद्धसावकेहि च वण्णितं पसत्थन्ति आरञ्ञिको होति।
पञ्चकवारवण्णना निट्ठिता।

छक्कवारवण्णना

३२६. छक्केसु छब्बस्सपरमता धारेतब्बन्ति पदभाजनं दस्सितम्। सेसं उत्तानमेव।
छक्कवारवण्णना निट्ठिता।

सत्तकवारवण्णना

३२७. सत्तकेसु छक्के वुत्तानियेव सत्तकवसेन योजेतब्बानीति छक्के वुत्तचुद्दसपरमानि द्विधा कत्वा द्विन्नं सत्तकानं वसेन योजेतब्बानि।
आपत्तिं जानातीति आपत्तिंयेव ‘‘आपत्ती’’ति जानाति। सेसपदेसुपि एसेव नयो। आभिचेतसिकानन्ति एत्थ (म॰ नि॰ अट्ठ॰ १.६६) अभिचेतोति पाकतिककामावचरचित्तेहि सुन्दरताय पटिपक्खतो विसुद्धत्ता च अभिक्कन्तं विसुद्धचित्तं वुच्चति, उपचारज्झानचित्तस्सेतं अधिवचनम्। अभिचेतसि जातानि आभिचेतसिकानि, अभिचेतोसन्निस्सितानीति वा आभिचेतसिकानि। दिट्ठधम्मसुखविहारानन्ति दिट्ठधम्मे सुखविहारानम्। दिट्ठधम्मोति पच्चक्खो अत्तभावो वुच्चति, तत्थ सुखविहारभूतानन्ति अत्थो। रूपावचरज्झानानमेतं अधिवचनम्। तानि हि अप्पेत्वा निसिन्ना झायिनो इमस्मिञ्ञेव अत्तभावे असंकिलिट्ठं नेक्खम्मसुखं विन्दन्ति, तस्मा ‘‘दिट्ठधम्मसुखविहारानी’’ति वुच्चन्ति। निकामलाभीति निकामेन लाभी, अत्तनो इच्छावसेन लाभी, इच्छितिच्छितक्खणे समापज्जितुं समत्थोति वुत्तं होति। अकिच्छलाभीति सुखेनेव पच्चनीकधम्मे विक्खम्भेत्वा समापज्जितुं समत्थोति वुत्तं होति। अकसिरलाभीति अकसिरानं लाभी विपुलानं, यथापरिच्छेदेनेव वुट्ठातुं समत्थोति वुत्तं होति। एकच्चो हि लाभीयेव होति, न पन सक्कोति इच्छितिच्छितक्खणे समापज्जितुम्। एकच्चो सक्कोति तथा समापज्जितुं, पारिपन्थिके पन किच्छेन विक्खम्भेति। एकच्चो तथा च समापज्जति, पारिपन्थिके च अकिच्छेनेव विक्खम्भेति, न सक्कोति कालमाननाळिकयन्तं विय यथापरिच्छेदेयेव वुट्ठातुम्।
आसवानं खयाति अरहत्तमग्गेन सब्बकिलेसानं खया। अनासवन्ति आसवविरहितम्। चेतोविमुत्तिं पञ्ञाविमुत्तिन्ति एत्थ चेतो-वचनेन अरहत्तफलसम्पयुत्तो समाधि, पञ्ञा-वचनेन तंसम्पयुत्ता च पञ्ञा वुत्ता। तत्थ च समाधि रागतो विमुत्तत्ता चेतोविमुत्ति, पञ्ञा अविज्जाय विमुत्तत्ता पञ्ञाविमुत्तीति वेदितब्बा। वुत्तञ्हेतं भगवता ‘‘यो हिस्स, भिक्खवे, समाधि, तदस्स समाधिन्द्रियं (सं॰ नि॰ ५.५२०)। या हिस्स, भिक्खवे, पञ्ञा, तदस्स पञ्ञिन्द्रियं (सं॰ नि॰ ५.५१६)। इति खो, भिक्खवे, रागविरागा चेतोविमुत्ति अविज्जाविरागा पञ्ञाविमुत्ती’’ति (अ॰ नि॰ २.३२)। अपिचेत्थ समथफलं चेतोविमुत्ति, विपस्सनाफलं पञ्ञाविमुत्तीति वेदितब्बाति। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव पञ्ञाय पच्चक्खं कत्वा, अपरप्पच्चयेन ञत्वाति अत्थो। सुतमयञाणादिना विय परप्पच्चयतं नयग्गाहञ्च मुञ्चित्वा परतोघोसानुगतभावनाधिगमभूताय अत्तनोयेव पञ्ञाय पच्चक्खं कत्वा, न सयम्भूञाणभूतायाति अधिप्पायो। उपसम्पज्ज विहरतीति पापुणित्वा सम्पादेत्वा विहरति।
सत्तकवारवण्णना निट्ठिता।

अट्ठकवारवण्णना

३२८. अट्ठकेसु अट्ठानिसंसे सम्पस्समानेनाति –
‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्नो होति, सो तस्सा आपत्तिया अनापत्तिदिट्ठि होति, अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ति, ते चे, भिक्खवे, भिक्खू तं भिक्खुं एवं जानन्ति ‘अयं खो आयस्मा बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो, सचे मयं इमं भिक्खुं आपत्तिया अदस्सने उक्खिपिस्साम, न मयं इमिना भिक्खुना सद्धिं उपोसथं करिस्साम, विना इमिना भिक्खुना उपोसथं करिस्साम, भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति, भेदगरुकेहि, भिक्खवे, भिक्खूहि न सो भिक्खु आपत्तिया अदस्सने उक्खिपितब्बो’’ति (महाव॰ ४५३) –
आदिना वुत्तअट्ठानिसंसे सम्पस्समानेन। तेन हि सद्धिं उपोसथादिअकरणं आदीनवो भेदाय संवत्तनतो, करणं आनिसंसो सामग्गिया संवत्तनतो। तस्मा एते अट्ठानिसंसे सम्पस्समानेन न सो भिक्खु उक्खिपितब्बोति अत्थो।
दुतियअट्ठकेपि अट्ठानिसंसे सम्पस्समानेनाति –
‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्नो होति, सो तस्सा आपत्तिया अनापत्तिदिट्ठि होति, अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ति, सो चे, भिक्खवे, भिक्खु ते भिक्खू एवं जानाति ‘इमे खो आयस्मन्तो बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा पण्डिता ब्यत्ता मेधाविनो लज्जिनो कुक्कुच्चका सिक्खाकामा, नालं ममं वा कारणा अञ्ञेसं वा कारणा छन्दा दोसा मोहा भया अगतिं गन्तुं, सचे मं इमे भिक्खू आपत्तिया अदस्सने उक्खिपिस्सन्ति, न मया सद्धिं उपोसथं करिस्सन्ति, विना मया उपोसथं करिस्सन्ति, भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति, भेदगरुकेन, भिक्खवे, भिक्खुना परेसम्पि सद्धाय सा आपत्ति देसेतब्बा’’ति (महाव॰ ४५३) –
आदिना वुत्तअट्ठानिसंसे सम्पस्समानेनाति अत्थो।
पाळियं आगतेहि सत्तहीति ‘‘पुब्बेवस्स होति ‘मुसा भणिस्स’न्ति, भणन्तस्स होति ‘मुसा भणामी’ति, भणितस्स होति ‘मुसा मया भणित’न्ति विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भाव’’न्ति (पारा॰ २२०) एवमागतेहि सत्तहि।
अब्रह्मचरियाति असेट्ठचरियतो। रत्तिं न भुञ्जेय्य विकालभोजनन्ति उपोसथं उपवुत्थो रत्तिभोजनञ्च दिवाविकालभोजनञ्च न भुञ्जेय्य। मञ्चे छमायंव सयेथ सन्थतेति कप्पियमञ्चे वा सुधादिपरिकम्मकताय भूमियं वा तिणपण्णपलालादीनि सन्थरित्वा कते सन्थते वा सयेथाति अत्थो। एतञ्हि अट्ठङ्गीकमाहुपोसथन्ति एतं पाणातिपातादीनि असमाचरन्तेन उपवुत्थउपोसथं अट्ठहि अङ्गेहि समन्नागतत्ता ‘‘अट्ठङ्गिक’’न्ति वदन्ति।
‘‘अकप्पियकतं होति अप्पटिग्गहितक’’न्तिआदयो अट्ठ अनतिरित्ता नाम। सप्पिआदि अट्ठमे अरुणुग्गमने निस्सग्गियं होति। अट्ठकवसेन योजेत्वा वेदितब्बानीति पुरिमानि अट्ठ एकं अट्ठकं, ततो एकं अपनेत्वा सेसेसुपि एकेकं पक्खिपित्वाति एवमादिना नयेन अञ्ञानिपि अट्ठकानि कातब्बानीति अत्थो।
अट्ठकवारवण्णना निट्ठिता।

नवकवारवण्णना

३२९. नवकेसु आघातवत्थूनीति (दी॰ नि॰ अट्ठ॰ ३.३४०; अ॰ नि॰ अट्ठ॰ ३.९.२९) आघातकारणानि। आघातपटिविनयानीति आघातस्स पटिविनयकारणानि। तं कुतेत्थ लब्भाति ‘‘तं अनत्थचरणं मा अहोसी’’ति एतस्मिं पुग्गले कुतो लब्भा केन कारणेन सक्का लद्धुम्। ‘‘परो नाम परस्स अत्तनो चित्तरुचिया अनत्थं करोती’’ति एवं चिन्तेत्वा आघातं पटिविनोदेति। अथ वा सचाहं पटिक्कोपं करेय्यं, तं कोपकरणं एत्थ पुग्गले कुतो लब्भा, केन कारणेन लद्धब्बं निरत्थकभावतोति अत्थो। कम्मस्सका हि सत्ता, ते कस्स रुचिया दुक्खिता सुखिता वा भवन्ति, तस्मा केवलं तस्मिं मय्हं कुज्झनमत्तमेवाति अधिप्पायो। अथ वा तं कोपकरणं एत्थ पुग्गले कुतो लब्भा परमत्थतो कुज्झितब्बस्स कुज्झनकस्स च अभावतो। सङ्खारमत्तञ्हेतं यदिदं खन्धपञ्चकं यं ‘‘सत्तो’’ति वुच्चति, ते च सङ्खारा इत्तरकाला खणिका, कस्स को कुज्झतीति अत्थो। ‘‘कुतो लाभा’’तिपि पाठो, सचाहं एत्थ कोपं करेय्यं, तस्मिं मे कोपकरणे कुतो लाभा, लाभा नाम के सियुं अञ्ञत्र अनत्थुप्पत्तितोति अत्थो। इमस्मिञ्च अत्थे तन्ति निपातमत्तमेव होति।
तण्हं पटिच्चाति (दी॰ नि॰ अट्ठ॰ २.१०३; अ॰ नि॰ अट्ठ॰ ३.९.२३) द्वे तण्हा एसनतण्हा एसिततण्हा च। याय तण्हाय अजपथसङ्कुपथादीनि पटिपज्जित्वा भोगे एसति गवेसति, अयं एसनतण्हा नाम। या तेसु एसितेसु गवेसितेसु पटिलद्धेसु तण्हा, अयं एसिततण्हा नाम। इध एसिततण्हा दट्ठब्बा। परियेसनाति रूपादिआरम्मणपरियेसना। सा हि एसनतण्हाय सति होति। लाभोति रूपादिआरम्मणप्पटिलाभो। सो हि परियेसनाय सति होति। विनिच्छयो पन ञाणतण्हादिट्ठिवितक्कवसेन चतुब्बिधो। तत्थ ‘‘सुखविनिच्छयं जञ्ञा, सुखविनिच्छयं ञत्वा अज्झत्तं सुखमनुयुञ्जेय्या’’ति (म॰ नि॰ ३.३२३) अयं ञाणविनिच्छयो। ‘‘विनिच्छयोति द्वे विनिच्छया तण्हाविनिच्छयो च दिट्ठिविनिच्छयो चा’’ति (महानि॰ १०२) एवं आगतानि अट्ठसततण्हाविचरितानि तण्हाविनिच्छयो। द्वासट्ठि दिट्ठियो दिट्ठिविनिच्छयो। ‘‘छन्दो खो, देवानमिन्द, वितक्कनिदानो’’ति (दी॰ नि॰ २.३५८) इमस्मिं पन सुत्ते इध विनिच्छयोति वुत्तो वितक्कोयेव आगतो। लाभं लभित्वा हि इट्ठानिट्ठं सुन्दरासुन्दरञ्च वितक्केन विनिच्छिनाति ‘‘एत्तकं मे रूपारम्मणत्थाय भविस्सति, एत्तकं सद्दारम्मणत्थाय, एत्तकं मय्हं भविस्सति, एत्तकं परस्स, एत्तकं परिभुञ्जिस्सामि, एत्तकं निदहिस्सामी’’ति। तेन वुत्तं ‘‘लाभं पटिच्च विनिच्छयो’’ति।
छन्दरागोति एवं अकुसलवितक्केन वितक्किते वत्थुस्मिं दुब्बलरागो च बलवरागो च उप्पज्जति। अज्झोसानन्ति ‘‘अहं, मम’’न्ति बलवसन्निट्ठानम्। परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणम्। मच्छरियन्ति परेहि साधारणभावस्स असहनता। तेनेवस्स पोराणा एवं वचनत्थं वदन्ति ‘‘इदं अच्छरियं मय्हेव होतु, मा अञ्ञस्स अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्चती’’ति। आरक्खोति द्वारपिदहनमञ्जूसागोपनादिवसेन सुट्ठु रक्खणम्। अधि करोतीति अधिकरणं, कारणस्सेतं नामम्। आरक्खाधिकरणन्ति भावनपुंसकं, आरक्खहेतूति अत्थो। दण्डादानादीसु परनिसेधनत्थं दण्डस्स आदानं दण्डादानम्। एकतोधारादिनो सत्थस्स आदानं सत्थादानम्। कलहोति कायकलहोपि वाचाकलहोपि। पुरिमो पुरिमो विरोधो विग्गहो, पच्छिमो पच्छिमो विवादो। तुवं तुवन्ति अगारववसेन ‘‘तुवं तुव’’न्ति वचनम्।
अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानीति विकप्पेन्तेन अधिट्ठानतो पुब्बे वा
विकप्पेतब्बं, विजहिताधिट्ठानं वा पच्छाविकप्पेतब्बम्। अविजहिताधिट्ठानं पन न विकप्पेतब्बन्ति अधिप्पायो। दुक्कटवसेन वुत्तानीति ‘‘वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी ओवदती’’तिआदिना (पाचि॰ १५०) नयेन अधम्मकम्मे द्वे नवकानि दुक्कटवसेन वुत्तानि।
नवकवारवण्णना निट्ठिता।

दसकवारवण्णना

३३०. दसकेसु नत्थि दिन्नन्तिआदिवसेन वेदितब्बाति ‘‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना, ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति (म॰ नि॰ २.९४, २२५; ३.९१, ११६; सं॰ नि॰ ३.२१०) एवमागतं सन्धाय वुत्तम्। सस्सतो लोकोतिआदिवसेनाति ‘‘सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा’’ति (म॰ नि॰ १.२६९) एवमागतं सङ्गण्हाति।
मिच्छादिट्ठिआदयो मिच्छाविमुत्तिपरियोसानाति ‘‘मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो मिच्छावायामो मिच्छासति मिच्छासमाधि मिच्छाञाणं मिच्छाविमुत्ती’’ति (विभ॰ ९७०) एवमागतं सन्धाय वदति। तत्थ मिच्छाञाणन्ति पापकिरियासु उपायचिन्तावसेन पापकं कत्वा ‘‘सुकतं मया’’ति पच्चवेक्खणाकारेन च उप्पन्नो मोहो। मिच्छाविमुत्तीति अविमुत्तस्सेव सतो विमुत्तिसञ्ञिता। समथक्खन्धके निद्दिट्ठाति ‘‘ओरमत्तकं अधिकरणं होति, न च गतिगतं, न च सरितसारित’’न्तिआदिना (चूळव॰ २०४) निद्दिट्ठा। समथक्खन्धके वुत्तेहि समन्नागतो होतीति सम्बन्धो। मातुरक्खितादयो दस इत्थियो। धनक्कीतादयो दस भरियायो।
दसकवारवण्णना निट्ठिता।

एकादसकवारवण्णना

३३१. एकादसकेसु न वोदायन्तीति न पकासन्ति। सुयुत्तयानसदिसाय कतायाति इच्छितिच्छितकाले सुखेन पवत्तेतब्बत्ता युत्तयानं विय कताय। यथा पतिट्ठा होतीति सम्पत्तीनं यथा पतिट्ठा होति। अनु अनु पवत्तितायाति भावनाबहुलीकारेहि अनु अनु पवत्तिताय।
सुखं सुपतीतिआदीसु (अ॰ नि॰ अट्ठ॰ ३.११.१५; विसुद्धि १.२५८) यथा सेसजना सम्परिवत्तमाना काकच्छमाना दुक्खं सुपन्ति, एवं असुपित्वा सुखं सुपति, निद्दं ओक्कन्तोपि समापत्तिं समापन्नो विय होति। सुखं पटिबुज्झतीति यथा अञ्ञे नित्थुनन्ता विजम्भन्ता सम्परिवत्तन्ता दुक्खं पटिबुज्झन्ति, एवं अप्पटिबुज्झित्वा विकसमानमिव पदुमं सुखं निब्बिकारं पटिबुज्झति। अनुभूतपुब्बवसेन देवतूपसंहारवसेन चस्स भद्दकमेव सुपिनं होति, न पापकन्ति आह ‘‘पापकमेव न पस्सती’’तिआदि। धातुक्खोभहेतुकम्पि चस्स बहुलं भद्दकमेव सिया येभुय्येन चित्तजरूपानुगुणताय उतुआहारजरूपानम्। तत्थ पापकमेव न पस्सतीति यथा अञ्ञे अत्तानं चोरेहि सम्परिवारितं विय, वाळेहि उपद्दुतं विय, पपाते पतन्तं विय च पस्सन्ति, एवं पापकमेव सुपिनं न पस्सति। भद्रकं पन वुड्ढिकारणभूतं पस्सतीति चेतियं वन्दन्तो विय, पूजं करोन्तो विय, धम्मं सुणन्तो विय च होति।
मनुस्सानं पियो होतीति उरे आमुक्कमुत्ताहारो विय, सीसे पिळन्धमाला विय च मनुस्सानं पियो होति मनापो। अमनुस्सानं पियो होतीति यथेव च मनुस्सानं पियो, एवं अमनुस्सानम्पि पियो होति विसाखत्थेरो विय। नास्स अग्गि वा विसं वा सत्थं वा कमतीति मेत्ताविहारिस्स काये उत्तराय उपासिकाय विय अग्गि वा, संयुत्तभाणकचूळसीवत्थेरस्सेव विसं वा, संकिच्चसामणेरस्सेव सत्थं वा न कमति न पविसति, नास्स कायं विकोपेतीति वुत्तं होति। धेनुवत्थुम्पि चेत्थ कथयन्ति, एका किर धेनु वच्छकस्स खीरधारं मुञ्चमाना अट्ठासि। एको लुद्दको ‘‘तं विज्झिस्सामी’’ति हत्थेन सम्परिवत्तेत्वा दीघदण्डकं सत्तिं मुञ्चि। सा तस्सा सरीरं आहच्च तालपण्णं विय विवट्टमाना गता, नेव उपचारबलेन न अप्पनाबलेन, केवलं पन वच्छके बलवहितचित्तताय। एवं महानुभावा मेत्ता। खिप्पं समाधियतीति केनचि परिपन्थेन परिहीनज्झानस्स ब्यापादस्स दूरसमनुस्सरितभावतो खिप्पमेव समाधियति। मुखवण्णो विप्पसीदतीति बन्धना पमुत्ततालपक्कं विय चस्स विप्पसन्नवण्णं मुखं होति। असम्मूळ्हो कालं करोतीति मेत्ताविहारिनो सम्मोहमरणं नाम नत्थि, असम्मूळ्होव निद्दं ओक्कमन्तो विय कालं करोति।
एकादसकवारवण्णना निट्ठिता।
एकुत्तरिकनयवण्णना निट्ठिता।