३५ अन्तरपेय्यालम्

अन्तरपेय्यालम्

कतिपुच्छावारवण्णना

२७१. वेरं मणतीति रागादिवेरं मणति विनासेति। एतायाति विरतिया। निय्यानन्ति मग्गम्। कायपागब्बियन्ति कायपागब्बियवसेन पवत्तं कायदुच्चरितम्।
२७४. सारणीयाति सरितब्बयुत्ता अनुस्सरणारहा अद्धाने अतिक्कन्तेपि न सम्मुस्सितब्बा। मिज्जति सिनिय्हति एतायाति मेत्ता, मित्तभावो। मेत्ता एतस्स अत्थीति मेत्तं कायकम्मं, तं पन यस्मा मेत्तासहगतचित्तसमुट्ठानं, तस्मा वुत्तं ‘‘मेत्तचित्तेन कतं कायकम्म’’न्ति। आवीति पकासम्। पकासभावो चेत्थ यं उद्दिस्स तं कायकम्मं करीयति, तस्स सम्मुखभावतोति आह ‘‘सम्मुखा’’ति। रहोति अपकासम्। अपकासता च यं उद्दिस्स तं कम्मं करीयति, तस्स अपच्चक्खभावतोति आह ‘‘परम्मुखा’’ति। उभयेहीति नवकेहि थेरेहि च। पियं पियायितब्बं करोतीति पियकरणो। गरुं गरुट्ठानियं करोतीति गरुकरणो। सङ्गहायाति सङ्गहवत्थुविसेसभावतो सब्रह्मचारीनं सङ्गहणत्थाय। अविवादायाति सङ्गहवत्थुभावतो एव न विवादाय। सति च अविवादहेतुभूतसङ्गहकत्ते तेसं वसेन सब्रह्मचारीनं समग्गभावो भेदाभावो सिद्धोयेवाति आह ‘‘समग्गभावाया’’तिआदि।
पग्गय्ह वचनन्ति केवलं ‘‘देवो’’ति अवत्वा ‘‘देवत्थेरो’’ति गुणेहि थिरभावजोतनं पग्गण्हित्वा उच्चं कत्वा वचनम्। ममत्तबोधनवचनं ममायनवचनम्। एकन्ततिरोक्खस्स मनोकम्मस्स सम्मुखता नाम विञ्ञत्तिसमुट्ठापनवसेनेव होति, तञ्च खो लोके कायकम्मन्ति पाकटं पञ्ञातं हत्थविकारादिं अनामसित्वायेव दस्सेन्तो ‘‘नयनानि उम्मीलेत्वा’’तिआदिमाह। कामञ्चेत्थ मेत्तासिनेहसिनिद्धानं नयनानं उम्मीलना पसन्नेन मुखेन ओलोकनञ्च मेत्तं कायकम्ममेव, यस्स पन चित्तस्स वसेन नयनानं मेत्तासिनेहसिनिद्धता मुखस्स च पसन्नता, तं सन्धाय वुत्तं ‘‘मेत्तं मनोकम्मं नामा’’ति।
इमानि (दी॰ नि॰ अट्ठ॰ २.१४१; म॰ नि॰ अट्ठ॰ १.४९२; अ॰ नि॰ अट्ठ॰ ३.६.११) च मेत्तकायकम्मादीनि पाळियं भिक्खूनं वसेन आगतानि गिहीसुपि लब्भन्तियेव। भिक्खूनञ्हि मेत्तचित्तेन आचरियुपज्झायवत्तादिआभिसमाचारिकधम्मपूरणं मेत्तं कायकम्मं नाम। सब्बञ्च अनवज्जकायकम्मं आभिसमाचारिककम्मन्तोगधमेवाति वेदितब्बम्। गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं, गामं वा पिण्डाय पविट्ठे भिक्खू दिस्वा पच्चुग्गमनं, पत्तपटिग्गहणं, आसनपञ्ञापनं, अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम। भिक्खूनं मेत्तचित्तेन आचारपञ्ञत्तिसिक्खापन कम्मट्ठानकथन धम्मदेसना परिपुच्छन अट्ठकथाकथनवसेन पवत्तियमानं तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम। गिहीनं ‘‘चेतियवन्दनत्थाय गच्छाम, बोधिवन्दनत्थाय गच्छाम, धम्मस्सवनं करिस्साम, दीपमालापुप्फपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सावासिकं दस्साम, अज्ज सङ्घस्स चत्तारो पच्चये दस्साम, सङ्घं निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पञ्ञपेथ, पानीयं उपट्ठापेथ, सङ्घं पच्चुग्गन्त्वा आनेथ, पञ्ञत्तासने निसीदापेथ, छन्दजाता उस्साहजाता वेय्यावच्चं करोथा’’तिआदिकथनकाले मेत्तं वचीकम्मं नाम। भिक्खूनं पातोव उट्ठाय सरीरपटिजग्गनं चेतियङ्गणवत्तादीनि च कत्वा विवित्तासने निसीदित्वा ‘‘इमस्मिं विहारे भिक्खू सुखी होन्तु अवेरा अब्यापज्जा’’ति चिन्तनं मेत्तं मनोकम्मं नाम। गिहीनं ‘‘अय्या सुखी होन्तु अवेरा अब्यापज्जा’’ति चिन्तनं मेत्तं मनोकम्मं नाम।
लाभाति चीवरादयो लद्धपच्चया। धम्मिकाति कुहनादिभेदं मिच्छाजीवं वज्जेत्वा धम्मेन समेन भिक्खाचरियवत्तेन उप्पन्ना। अन्तमसो पत्तपरियापन्नमत्तम्पीति पच्छिमकोटिया पत्ते परियापन्नं पत्तस्स अन्तोगतं द्वत्तिकटच्छुभिक्खामत्तम्पि। देय्यं दक्खिणेय्यञ्च अप्पटिविभत्तं कत्वा भुञ्जतीति अप्पटिविभत्तभोगी। एत्थ हि द्वे पटिविभत्तानि नाम आमिसपटिविभत्तं पुग्गलपटिविभत्तञ्च। तत्थ ‘‘एत्तकं दस्सामि, एत्तकं न दस्सामी’’ति एवं चित्तेन विभजनं आमिसपटिविभत्तं नाम। ‘‘असुकस्स दस्सामि, असुकस्स न दस्सामी’’ति एवं चित्तेन विभजनं पन पुग्गलपटिविभत्तं नाम। तदुभयम्पि अकत्वा यो अप्पटिविभत्तं भुञ्जति, अयं अप्पटिविभत्तभोगी नाम। तेनाह ‘‘नेव आमिसं पटिविभजित्वा भुञ्जती’’तिआदि। अदातुम्पीति पि-सद्देन दातुम्पि वट्टतीति दस्सेति। दानञ्हि नाम न कस्सचि निवारितं, तेन दुस्सीलस्सपि अत्थिकस्स सति सम्भवे दातब्बं, तञ्च खो करुणायनवसेन, न वत्तपूरणवसेन। सारणीयधम्मपूरकस्स अप्पटिविभत्तभोगिताय ‘‘सब्बेसं दातब्बमेवा’’ति वुत्तम्। गिलानादीनं पन ओदिस्सकं कत्वा दानं अप्पटिविभागपक्खिकं ‘‘असुकस्स न दस्सामी’’ति पटिक्खेपस्स अभावतो। ब्यतिरेकप्पधानो हि पटिविभागो। तेनाह ‘‘गिलानगिलानुपट्ठाक…पे॰… विचेय्य दातुम्पि वट्टती’’ति।
साधारणभोगीति एत्थ साधारणभोगिनो इदं लक्खणं – यं यं पणीतं लभति, तं तं नेव लाभेन लाभं निजिगीसनमुखेन गिहीनं देति अत्तनो आजीवसुद्धिं रक्खमानो, न अत्तनाव परिभुञ्जति ‘‘मय्हं असाधारणभोगिता मा होतू’’ति। तं पटिग्गण्हन्तो च ‘‘सङ्घेन साधारणं होतू’’ति गहेत्वा घण्टिं पहरित्वा परिभुञ्जितब्बं सङ्घसन्तकं विय पस्सति। इमिना च तस्स लाभस्स तीसुपि कालेसु साधारणतो ठपनं दस्सितम्। ‘‘तं पटिग्गण्हन्तो च सङ्घेन साधारणं होतू’’ति इमिना पटिग्गहणकालो दस्सितो, ‘‘गहेत्वा…पे॰… पस्सती’’ति इमिना पटिग्गहितकालो। तदुभयं पन तादिसेन पुब्बभागेन विना न होतीति अत्थसिद्धो पुरिमकालो। तयिदम्पि पटिग्गहणतो पुब्बेवस्स होति ‘‘सङ्घेन साधारणं होतूति पटिग्गहेस्सामी’’ति, पटिग्गण्हन्तस्स होति ‘‘सङ्घेन साधारणं होतूति पटिग्गण्हामी’’ति, पटिग्गहेत्वा होति ‘‘सङ्घेन साधारणं होतूति पटिग्गहितं मया’’ति एवं तिलक्खणसम्पन्नं कत्वा लद्धलाभं ओसानलक्खणं अविकोपेत्वा परिभुञ्जन्तो साधारणभोगी अप्पटिविभत्तभोगी च होति।
इमं (दी॰ नि॰ अट्ठ॰ २.१४१; म॰ नि॰ अट्ठ॰ १.४९२; अ॰ नि॰ अट्ठ॰ ३.६.११) पन सारणीयधम्मं को पूरेति, को न पूरेति? दुस्सीलो ताव न पूरेति। न हि तस्स सन्तकं सीलवन्तो गण्हन्ति। परिसुद्धसीलो पन वत्तं अखण्डेन्तो पूरेति। तत्रिदं वत्तं – यो ओदिस्सकं कत्वा मातु वा पितु वा आचरियुपज्झायादीनं वा देति, सो दातब्बं देतु, सारणीयधम्मो पनस्स न होति, पलिबोधजग्गनं नाम होति। सारणीयधम्मो हि मुत्तपलिबोधस्सेव वट्टति। तेन पन ओदिस्सकं देन्तेन गिलानगिलानुपट्ठाकआगन्तुकगमिकानञ्चेव नवपब्बजितस्स च सङ्घाटिपत्तग्गहणं अजानन्तस्स दातब्बम्। एतेसं दत्वा अवसेसं थेरासनतो पट्ठाय थोकं थोकं अदत्वा यो यत्तकं गण्हाति, तस्स तत्तकं दातब्बम्। अवसिट्ठे असति पुन पिण्डाय चरित्वा थेरासनतो पट्ठाय यं यं पणीतं, तं तं दत्वा सेसं भुञ्जितब्बम्।
अयं पन सारणीयधम्मो सारणीयधम्मपूरणविधिम्हि सुसिक्खिताय परिसाय सुपूरो होति। सुसिक्खिताय हि परिसाय यो अञ्ञतो लभति, सो न गण्हाति। अञ्ञतो अलभन्तोपि पमाणयुत्तमेव गण्हाति, न अतिरेकम्। अयञ्च पन सारणीयधम्मो एवं पुनप्पुनं पिण्डाय चरित्वा लद्धं लद्धं देन्तस्सपि द्वादसहि वस्सेहि पूरति, न ततो ओरम्। सचे हि द्वादसमेपि वस्से सारणीयधम्मपूरको पिण्डपातपूरं पत्तं आसनसालायं ठपेत्वा नहायितुं गच्छति, सङ्घत्थेरो च ‘‘कस्सेसो पत्तो’’ति वत्वा ‘‘सारणीयधम्मपूरकस्सा’’ति वुत्ते ‘‘आहरथ न’’न्ति सब्बं पिण्डपातं विचारेत्वा भुञ्जित्वाव रित्तपत्तं ठपेति। अथ सो भिक्खु रित्तपत्तं दिस्वा ‘‘मय्हं अनवसेसेत्वाव परिभुञ्जिंसू’’ति दोमनस्सं उप्पादेति, सारणीयधम्मो भिज्जति, पुन द्वादस वस्सानि पूरेतब्बो होति। तित्थियपरिवाससदिसो हेस, सकिं खण्डे जाते पुन पूरेतब्बोव। यो पन ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे पत्तगतं अनापुच्छाव सब्रह्मचारिनो परिभुञ्जन्ती’’ति सोमनस्सं जनेति, तस्स पुण्णो नाम होति।
एवं पूरितसारणीयधम्मस्स पन नेव इस्सा, न मच्छरियं होति, मनुस्सानं पियो होति सुलभपच्चयो, पत्तगतमस्स दिय्यमानम्पि न खीयति, भाजनीयभण्डट्ठाने अग्गभण्डं लभति, भये वा छातके वा सम्पत्ते देवता उस्सुक्कं आपज्जन्ति।
तत्रिमानि वत्थूनि – लेणगिरिवासी तिस्सत्थेरो किर महाखीरगामं उपनिस्साय वसति। पञ्ञासमत्ता थेरा नागदीपं चेतियवन्दनत्थाय गच्छन्ता खीरगामे पिण्डाय चरित्वा किञ्चि अलद्धा निक्खमिंसु। थेरो पविसन्तो ते दिस्वा पुच्छि ‘‘लद्धं, भन्ते’’ति। विचरिम्ह, आवुसोति। सो अलद्धभावं ञत्वा आह ‘‘भन्ते, यावाहं आगच्छामि, ताव इधेव होथा’’ति । मयं, आवुसो, पञ्ञास जना पत्ततेमनमत्तम्पि न लभिम्हाति। भन्ते, नेवासिका नाम पटिबला होन्ति, अलभन्तापि भिक्खाचारमग्गसभागं जानन्तीति। थेरा आगमिंसु। थेरो गामं पाविसि। धुरगेहेयेव महाउपासिका खीरभत्तं सज्जेत्वा थेरं ओलोकयमाना ठिता थेरस्स द्वारं सम्पत्तस्सेव पत्तं पूरेत्वा अदासि। सो तं आदाय थेरानं सन्तिकं गन्त्वा ‘‘गण्हथ, भन्ते’’ति सङ्घत्थेरं आह। थेरो ‘‘अम्हेहि एत्तकेहि किञ्चि न लद्धं, अयं सीघमेव गहेत्वा आगतो, किं नु खो’’ति सेसानं मुखं ओलोकेसि। थेरो ओलोकनाकारेनेव ञत्वा ‘‘भन्ते, धम्मेन समेन लद्धो पिण्डपातो, निक्कुक्कुच्चा गण्हथा’’तिआदितो पट्ठाय सब्बेसं यावदत्थं दत्वा अत्तनापि यावदत्थं भुञ्जि। अथ नं भत्तकिच्चावसाने थेरा पुच्छिंसु ‘‘कदा, आवुसो, लोकुत्तरधम्मं पटिविज्झी’’ति? नत्थि मे, भन्ते, लोकुत्तरधम्मोति। झानलाभीसि आवुसोति? एतम्पि मे, भन्ते, नत्थीति। ननु, आवुसो, पाटिहारियन्ति? सारणीयधम्मो मे, भन्ते, पूरितो, तस्स मे पूरितकालतो पट्ठाय सचेपि भिक्खुसतसहस्सं होति, पत्तगतं न खीयतीति। साधु साधु सप्पुरिस अनुच्छविकमिदं तुय्हन्ति। इदं ताव पत्तगतं न खीयतीति एत्थ वत्थु।
अयमेव पन थेरो चेतियपब्बते गिरिभण्डमहापूजाय दानट्ठानं गन्त्वा ‘‘इमस्मिं दाने किं वरभण्ड’’न्ति पुच्छि। द्वे साटका, भन्तेति। एते मय्हं पापुणिस्सन्तीति। तं सुत्वा अमच्चो रञ्ञो आरोचेसि ‘‘एको दहरो एवं वदती’’ति। ‘‘दहरस्स एवं चित्तं, महाथेरानं पन सुखुमा साटका वट्टन्ती’’ति वत्वा ‘‘महाथेरानं दस्सामी’’ति ठपेसि। तस्स भिक्खुसङ्घे पटिपाटिया ठिते देन्तस्स मत्थके ठपितापि ते साटका हत्थं नारोहन्ति, अञ्ञेव आरोहन्ति। दहरस्स दानकाले पन हत्थं आरुळ्हा। सो तस्स हत्थे ठपेत्वा अमच्चस्स मुखं ओलोकेत्वा दहरं निसीदापेत्वा दानं दत्वा सङ्घं विस्सज्जेत्वा दहरस्स सन्तिके निसीदित्वा ‘‘भन्ते, इमं धम्मं कदा पटिविज्झित्था’’ति आह। सो परियायेनपि असन्तं अवदन्तो ‘‘नत्थि मय्हं, महाराज, लोकुत्तरधम्मो’’ति आह। ननु, भन्ते, पुब्बेव अवचुत्थाति। आम महाराज, सारणीयधम्मपूरको अहं, तस्स मे धम्मस्स पूरितकालतो पट्ठाय भाजनीयट्ठाने अग्गभण्डं पापुणातीति। ‘‘साधु साधु भन्ते, अनुच्छविकमिदं तुम्हाक’’न्ति वन्दित्वा पक्कामि। इदं भाजनीयट्ठाने अग्गभण्डं पापुणातीति एत्थ वत्थु।
चण्डालतिस्सभयेन पन भातरगामवासिनो नागत्थेरिया अनारोचेत्वाव पलायिंसु। थेरी पच्चूससमये ‘‘अति विय अप्पनिग्घोसो गामो, उपधारेथ तावा’’ति दहरभिक्खुनियो आह। ता गन्त्वा सब्बेसं गतभावं ञत्वा आगम्म थेरिया आरोचेसुम्। सा सुत्वा ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्थ, अत्तनो उद्देसपरिपुच्छायोनिसोमनसिकारेसुयेव योगं करोथा’’ति वत्वा भिक्खाचारवेलायं पारुपित्वा अत्तद्वादसमा गामद्वारे निग्रोधमूले अट्ठासि। रुक्खे अधिवत्था देवता द्वादसन्नम्पि भिक्खुनीनं पिण्डपातं दत्वा ‘‘अय्ये अञ्ञत्थ मा गच्छथ, निच्चं इधेव एथा’’ति आह। थेरिया पन कनिट्ठभाता नागत्थेरो नाम अत्थि, सो ‘‘महन्तं भयं, न सक्का यापेतुं, परतीरं गमिस्सामी’’ति अत्तद्वादसमो अत्तनो वसनट्ठाना निक्खन्तो ‘‘थेरिं दिस्वा गमिस्सामी’’ति भातरगामं आगतो। थेरी ‘‘थेरा आगता’’ति सुत्वा तेसं सन्तिकं गन्त्वा ‘‘किं अय्या’’ति पुच्छि। सो तं पवत्तिं आचिक्खि। सा ‘‘अज्ज एकदिवसं विहारे वसित्वा स्वेव गमिस्सथा’’ति आह। थेरा विहारं आगमंसु।
थेरी पुनदिवसे रुक्खमूले पिण्डाय चरित्वा थेरं उपसङ्कमित्वा ‘‘इमं पिण्डपातं परिभुञ्जथा’’ति आह। थेरो ‘‘वट्टिस्सति थेरी’’ति वत्वा तुण्ही अट्ठासि। धम्मिको तात पिण्डपातो, कुक्कुच्चं अकत्वा परिभुञ्जथाति। वट्टिस्सति थेरीति। सा पत्तं गहेत्वा आकासे खिपि। पत्तो आकासे अट्ठासि। थेरो ‘‘सत्ततालमत्ते ठितम्पि भिक्खुनीभत्तमेव थेरी’’ति वत्वा ‘‘भयं नाम सब्बकालं न होति, भये वूपसन्ते अरियवंसं कथयमानो ‘भो पिण्डपातिक भिक्खुनीभत्तं भुञ्जित्वा वीतिनामयित्था’ति चित्तेन अनुवदियमानो सन्थम्भितुं न सक्खिस्सामि, अप्पमत्ता होथ थेरियो’’ति मग्गं आरुहि। रुक्खदेवतापि ‘‘सचे थेरो थेरिया हत्थतो पिण्डपातं परिभुञ्जिस्सति, न नं निवत्तेस्सामि, सचे न परिभुञ्जिस्सति, निवत्तेस्सामी’’ति चिन्तयमाना ठत्वा थेरस्स गमनं दिस्वा रुक्खा ओरुय्ह ‘‘पत्तं, भन्ते, देथा’’ति पत्तं गहेत्वा थेरं रुक्खमूलंयेव आनेत्वा आसनं पञ्ञपेत्वा पिण्डपातं दत्वा कतभत्तकिच्चं पटिञ्ञं कारेत्वा द्वादस भिक्खुनियो द्वादस च भिक्खू सत्त वस्सानि उपट्ठहि । इदं देवता उस्सुक्कं आपज्जन्तीति एत्थ वत्थु। तत्र हि थेरी सारणीयधम्मपूरिका अहोसि।
नत्थि एतेसं खण्डन्ति अखण्डानि, तं पन नेसं खण्डं दस्सेतुं ‘‘यस्सा’’तिआदि वुत्तम्। तत्थ उपसम्पन्नसीलानं उद्देसक्कमेन आदिअन्ता वेदितब्बा। तेनाह ‘‘सत्तसू’’तिआदि। अनुपसम्पन्नसीलानं पन समादानक्कमेनपि आदिअन्ता लब्भन्ति। परियन्ते छिन्नसाटको वियाति वत्थन्ते दसन्ते वा छिन्नवत्थं विय। विसदिसुदाहरणञ्चेतं ‘‘अखण्डानी’’ति इमस्स अधिकतत्ता। एवं सेसानिपि उदाहरणानि। खण्डन्ति खण्डवन्तं, खण्डितं वा। छिद्दन्तिआदीसुपि एसेव नयो। विसभागवण्णेन गावी वियाति सम्बन्धो। विसभागवण्णेन उपड्ढं ततियभागं वा सम्भिन्नवण्णं सबलं, विसभागवण्णेहेव पन बिन्दूहि अन्तरन्तरा विमिस्सं कम्मासम्। अयं इमेसं विसेसो।
भुजिस्सभावकरणतोति तण्हादासब्यतो मोचेत्वा भुजिस्सभावकरणतो। सीलस्स च तण्हादासब्यतो मोचनं विवट्टूपनिस्सयभावापादनं, तेनस्स विवट्टूपनिस्सयता दस्सिता। ‘‘भुजिस्सभावकरणतो’’ति च इमिना भुजिस्सकरानि भुजिस्सानीति उत्तरपदलोपेनायं निद्देसोति दस्सेति। यस्मा च तंसमङ्गीपुग्गलो सेरी सयंवसी भुजिस्सो नाम होति, तस्मापि भुजिस्सानि। सुपरिसुद्धभावेन पासंसत्ता विञ्ञुपसत्थानि। अविञ्ञूनं पसंसाय अप्पमाणभावतो विञ्ञूगहणं कतम्। तण्हादिट्ठीहि अपरामट्ठत्ताति ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्ञतरो वा’’ति तण्हापरामासेन ‘‘इमिनाहं सीलेन देवो हुत्वा तत्थ निच्चो धुवो सस्सतो भविस्सामी’’ति दिट्ठिपरामासेन च अपरामट्ठत्ता। अथ वा ‘‘अयं ते सीलेसु दासो’’ति चतूसु विपत्तीसु यं वा तं वा विपत्तिं दस्सेत्वा ‘‘इमं नाम त्वं आपन्नपुब्बो’’ति केनचि परामट्ठुं अनुद्धंसेतुं असक्कुणेय्यत्ता अपरामट्ठानीति एवमेत्थ अत्थो दट्ठब्बो। सीलं नाम अविप्पटिसारादिपारम्परियेन यावदेव समाधिसम्पादनत्थन्ति आह ‘‘समाधिसंवत्तनिकानी’’ति। समाधिसंवत्तनप्पयोजनानि समाधिसंवत्तनिकानि।
समानभावो सामञ्ञं, परिपुण्णचतुपारिसुद्धिभावेन मज्झे भिन्नसुवण्णस्स विय भेदाभावतो सीलेन सामञ्ञं सीलसामञ्ञं, तं गतो उपगतोति सीलसामञ्ञगतो। तेनाह ‘‘समानभावूपगतसीलो’’ति, सीलसम्पत्तिया समानभावं उपगतसीलो सभागवुत्तिकोति अत्थो। सोतापन्नादीनञ्हि सीलं समुद्दन्तरेपि देवलोकेपि वसन्तानं अञ्ञेसं सोतापन्नादीनं सीलेन समानमेव होति, नत्थि मग्गसीले नानत्तम्। कामञ्हि पुथुज्जनानम्पि चतुपारिसुद्धिसीले नानत्तं न सिया, तं पन न एकन्तिकन्ति इध नाधिप्पेतं, मग्गसीलं पन एकन्तिकं नियतभावतोति तमेव सन्धाय ‘‘यानि तानि सीलानी’’तिआदि वुत्तम्।
यायन्ति या अयं मय्हञ्चेव तुम्हाकञ्च पच्चक्खभूता। दिट्ठीति मग्गसम्मादिट्ठि। निद्दोसाति निद्धुतदोसा, समुच्छिन्नरागादिपापधम्माति अत्थो। निय्यातीति वट्टदुक्खतो निस्सरति निगच्छति। सयं नियन्तीयेव हि तंमग्गसमङ्गीपुग्गलं वट्टदुक्खतो निय्यापेतीति वुच्चति। या सत्थु अनुसिट्ठि, तं करोतीति तक्करो, तस्स, यथानुसिट्ठं पटिपज्जनकस्साति अत्थो। दिट्ठिसामञ्ञगतोति सच्चसम्पटिवेधेन समानदिट्ठिभावं उपगतो।
कतिपुच्छावारवण्णना निट्ठिता।

छआपत्तिसमुट्ठानवारकथावण्णना

२७६. पठमेन आपत्तिसमुट्ठानेनातिआदि सब्बं उद्देसनिद्देसादिवसेन पवत्तपाळिं अनुसारेनेव सक्का विञ्ञातुम्।
समथभेदम्

अधिकरणपरियायवारकथावण्णना

२९३. लोभो पुब्बङ्गमोतिआदीसु पन लोभहेतु विवदनतो ‘‘लोभो पुब्बङ्गमो’’ति वुत्तम्। एवं सेसेसुपि। ठानानीति कारणानि। तिट्ठन्ति एत्थाति ठानम्। के तिट्ठन्ति? विवादाधिकरणादयो। वसन्ति एत्थाति वत्थु। भवन्ति एत्थाति भूमि। कुसलाकुसलाब्याकतचित्तसमङ्गिनो विवदनतो ‘‘नव हेतू’’ति वुत्तम्। द्वादस मूलानीति ‘‘कोधनो होति उपनाही’’तिआदीनि द्वादस मूलानि।
२९४-२९५. इमानेव द्वादस कायवाचाहि सद्धिं ‘‘चुद्दस मूलानी’’ति वुत्तानि। सत्त आपत्तिक्खन्धा ठानानीति एत्थ आपत्तिं आपज्जित्वा पटिच्छादेन्तस्स या आपत्ति, तस्सा पुब्बे आपन्ना आपत्तियो ठानानीति वेदितब्बम्। ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति वचनतो आपत्ताधिकरणे अकुसलाब्याकतवसेन छ हेतू वुत्ता। कुसलचित्तं पन अङ्गं होति, न हेतु।
२९६. चत्तारि कम्मानि ठानानीति एत्थ ‘‘एवं कत्तब्ब’’न्ति इतिकत्तब्बतादस्सनवसेन पवत्तपाळि कम्मं नाम, यथाठितपाळिवसेन करोन्तानं किरिया किच्चाधिकरणं नाम। ञत्तिञत्तिदुतियञत्तिचतुत्थकम्मानि ञत्तितो जायन्ति, अपलोकनकम्मं अपलोकनतोवाति आह ‘‘ञत्तितो वा अपलोकनतो वा’’ति। किच्चाधिकरणं एकेन समथेन सम्मति, सम्पज्जतीति अत्थो। तेहि समेतब्बत्ता ‘‘विवादाधिकरणस्स साधारणा’’ति वुत्तम्।

तब्भागियवारकथावण्णना

२९८. विवादाधिकरणस्स तब्भागियाति विवादाधिकरणस्स वूपसमतो तप्पक्खिका।

समथा समथस्स साधारणवारकथावण्णना

२९९. एकं अधिकरणं सब्बे समथा एकतो हुत्वा समेतुं सक्कोन्ति न सक्कोन्तीति पुच्छन्तो ‘‘समथा समथस्स साधारणा, समथा समथस्स असाधारणा’’ति आह। येभुय्यसिकाय समनं सम्मुखाविनयं विना न होतीति आह ‘‘येभुय्यसिका सम्मुखाविनयस्स साधारणा’’ति। सतिविनयादीहि समनस्स येभुय्यसिकाय किच्चं नत्थीति आह ‘‘सतिविनयस्स…पे॰… असाधारणा’’ति। एवं सेसेसुपि। तब्भागियवारेपि एसेव नयो।

विनयवारकथावण्णना

३०२. सब्बेसम्पि समथानं विनयपरियायो लब्भतीति ‘‘विनयो सम्मुखाविनयो’’तिआदिना विनयवारो उद्धटो। सिया न सम्मुखाविनयोति एत्थ सम्मुखाविनयं ठपेत्वा सतिविनयादयो सेससमथा अधिप्पेता। एस नयो सेसेसुपि।

कुसलवारकथावण्णना

३०३. सङ्घस्स सम्मुखा पटिञ्ञाते तं पटिजाननं सङ्घसम्मुखता नाम। तस्स पटिजाननचित्तं सन्धाय ‘‘सम्मुखाविनयो कुसलो’’तिआदि वुत्तन्ति वदन्ति। नत्थि सम्मुखाविनयो अकुसलोति धम्मविनयपुग्गलसम्मुखताहि तिवङ्गिको सम्मुखाविनयो एतेहि विना नत्थि। तत्थ कुसलचित्तेहि करणकाले कुसलो, अरहन्तेहि करणकाले अब्याकतो। एतेसं सङ्घसम्मुखतादीनं अकुसलपटिपक्खत्ता अकुसलस्स सम्भवो नत्थि, तस्मा ‘‘नत्थि सम्मुखाविनयो अकुसलो’’ति वुत्तम्। ‘‘येभुय्यसिका अधम्मवादीहि वूपसमनकाले, धम्मवादीनम्पि अधम्मवादिम्हि सलाकग्गाहापके जाते अकुसला। सतिविनयो अनरहतो सञ्चिच्च सतिविनयदाने अकुसलो। अमूळ्हविनयो अनुम्मत्तकस्स दाने, पटिञ्ञातकरणं मूळ्हस्स अजानतो पटिञ्ञाय करणे, तस्सपापियसिका सुद्धस्स करणे, तिणवत्थारकं महाकलहे सञ्चिच्च करणे च अकुसलम्। सब्बत्थ अरहतो वसेनेव अब्याकत’’न्ति सब्बमेतं गण्ठिपदेसु वुत्तम्।

समथवारविस्सज्जनावारकथावण्णना

३०४-३०५. यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भतीतिआदि पुच्छा। यस्मिं समये सम्मुखाविनयेन चातिआदि तस्सा विस्सज्जनं, यस्मिं समये सम्मुखाविनयेन च येभुय्यसिकाय च अधिकरणं वूपसम्मति, तस्मिं समये यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एवं सब्बत्थ सम्बन्धो। यत्थ पटिञ्ञातकरणं लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एत्थ एकं वा द्वे वा बहू वा भिक्खू ‘‘इमं नाम आपत्तिं आपन्नोसी’’ति पुच्छिते सति ‘‘आमा’’ति पटिजानने द्वेपि पटिञ्ञातकरणसम्मुखाविनया लब्भन्ति। तत्थ ‘‘सङ्घसम्मुखता धम्मविनयपुग्गलसम्मुखता’’ति एवं वुत्तसम्मुखाविनये सङ्घस्स पुरतो पटिञ्ञातं चे, सङ्घसम्मुखता। तत्थेव देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति। अथ विवदन्ता अञ्ञमञ्ञं पटिजानन्ति चे, पुग्गलसम्मुखता। तस्सेव सन्तिके देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति। एकस्सेव वा एकस्स सन्तिके आपत्तिदेसनकाले ‘‘पस्ससि, पस्सामी’’ति वुत्ते तत्थ धम्मविनयपुग्गलसम्मुखतासञ्ञितो सम्मुखाविनयो च पटिञ्ञातकरणञ्च लद्धं होति।

संसट्ठवारकथावण्णना

३०६. अधिकरणानं वूपसमोव समथो नाम, तस्मा अधिकरणेन विना समथा नत्थीति आह ‘‘मा हेवन्तिस्स वचनीयो…पे॰… विनिब्भुजित्वा नानाकरणं पञ्ञापेतु’’न्ति।

समथाधिकरणवारकथावण्णना

३०९-३१०. समथा समथेहि सम्मन्तीतिआदि पुच्छा। सिया समथा समथेहि सम्मन्तीतिआदि विस्सज्जनम्। तत्थ समथा समथेहि सम्मन्तीति एत्थ सम्मन्तीति सम्पज्जन्ति, अधिकरणा वा पन सम्मन्ति वूपसमं गच्छन्ति, तस्मा येभुय्यसिका सम्मुखाविनयेन सम्मतीति एत्थ सम्मुखाविनयेन सद्धिं येभुय्यसिका सम्पज्जति, न सतिविनयादीहि सद्धिं तेसं तस्सा अनुपकारत्ताति एवमत्थो दट्ठब्बो।
३११. ‘‘सम्मुखाविनयो विवादाधिकरणेन सम्मती’’ति पाठो। ‘‘सम्मुखाविनयो न केनचि सम्मती’’ति हि अवसाने वुत्तत्ता सम्मुखाविनयो सयं समथेन वा अधिकरणेन वा समेतब्बो न होति।
३१३. विवादाधिकरणं…पे॰… किच्चाधिकरणेन सम्मतीति एत्थ ‘‘सुणातु मे भन्ते …पे॰… पठमं सलाकं निक्खिपामी’’ति एवं विवादाधिकरणं किच्चाधिकरणेन सम्मतीति दट्ठब्बम्।

समुट्ठापनवारकथावण्णना

३१४. विवादाधिकरणं न कतमं अधिकरणं समुट्ठापेतीति ‘‘नायं धम्मो’’ति वुत्तमत्तेनेव किञ्चि अधिकरणं न समुट्ठापेतीति अत्थो।

भजतिवारकथावण्णना

३१८-९. कतमं अधिकरणं परियापन्नन्ति कतमाधिकरणपरियापन्नं, अयमेव वा पाठो। विवादाधिकरणं विवादाधिकरणं भजतीति पठमुप्पन्नविवादं पच्छा उप्पन्नो भजति। विवादाधिकरणं द्वे समथे भजतीति ‘‘मं वूपसमेतुं समत्था तुम्हे’’ति वदन्तं विय भजति। द्वीहि समथेहि सङ्गहितन्ति ‘‘मयं तं वूपसमेस्सामा’’ति वदन्तेहि विय द्वीहि समथेहि सङ्गहितम्।
खन्धकपुच्छावारो

पुच्छाविस्सज्जनावण्णना

३२०. निदानेन च निद्देसेन च सद्धिन्ति एत्थ निदानेनाति सिक्खापदपञ्ञत्तिदेससङ्खातेन निदानेन। निद्देसेनाति पुग्गलादिनिद्देसेन। उभयेनपि तस्स तस्स सिक्खापदस्स वत्थु दस्सितं, तस्मा वत्थुना सद्धिं खन्धकं पुच्छिस्सामीति अयमेत्थ अत्थो। तत्थाति तस्मिं उपसम्पदक्खन्धके। उत्तमानि पदानि वुत्तानीति ‘‘न, भिक्खवे, ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो’’तिआदिना (महाव॰ ९९, १२४) नयेन उत्तमपदानि वुत्तानि। चम्मसंयुत्तेति चम्मक्खन्धके।