समुट्ठानसीसवण्णना
२५७. समुट्ठानकथाय पन करुणासीतलभावेन चन्दसदिसत्ता ‘‘बुद्धचन्दे’’ति वुत्तं, किलेसतिमिरपहानतो ‘‘बुद्धादिच्चे’’ति वुत्तम्। पिटके तीणि देसयीति यस्मा ते देसयन्ति, तस्मा अङ्गिरसोपि पिटकानि तीणि देसयि। तानि कतमानीति आह ‘‘सुत्तन्त’’न्तिआदि। महागुणन्ति महानिसंसम्। एवं नीयति सद्धम्मो, विनयो यदि तिट्ठतीति यदि विनयपरियत्ति अनन्तरहिता तिट्ठति पवत्तति, एवं सति पटिपत्तिपटिवेधसद्धम्मो नीयति पवत्तति। विनयपरियत्ति पन कथं तिट्ठतीति आह ‘‘उभतोचा’’तिआदि। परिवारेन गन्थिता तिट्ठन्तीति योजेतब्बम्। तस्सेव परिवारस्साति तस्मिंयेव परिवारे।
नियतकतन्ति कतनियतं, नियमितन्ति अत्थो। अञ्ञेहि सद्धिन्ति सेससिक्खापदेहि सद्धिम्। असम्भिन्नसमुट्ठानानीति असङ्करसमुट्ठानानि।
तस्मा सिक्खेति यस्मा विनये सति सद्धम्मो तिट्ठति, विनयो च परिवारेन गन्थितो तिट्ठति, परिवारे च समुट्ठानादीनि दिस्सन्ति, तस्मा सिक्खेय्य परिवारं, उग्गण्हेय्याति अत्थो।
आदिम्हि ताव पुरिमनयेति ‘‘छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति एकेन समुट्ठानेन समुट्ठाति, कायतो च चित्ततो च समुट्ठाती’’तिआदिना (परि॰ १८७) पञ्ञत्तिवारे सकिं आगतनयं सन्धायेतं वुत्तम्।
२५८. नानुबन्धे पवत्तिनिन्ति ‘‘या पन भिक्खुनी वुट्ठापितं पवत्तिनिं द्वे वस्सानि नानुबन्धेय्या’’ति (पाचि॰ ११११) वुत्तसिक्खापदम्।
२७०. अकतन्ति अञ्ञेहि अमिस्सीकतं, नियतसमुट्ठानन्ति वुत्तं होति।