०८. चीवरक्खन्धकम्

८. चीवरक्खन्धकम्

जीवकवत्थुकथावण्णना

३२९-३३०. चीवरक्खन्धके कम्मविपाकन्ति कम्मजरोगम्। संयमस्साति आनिसंसस्स, उपयोगत्थे चेतं सामिवचनम्।

पज्जोतराजवत्थुकथादिवण्णना

३३४-३३६. विच्छिकस्स जातोति तस्स किर मातुया उतुसमये सयनगताय विच्छिको नाभिप्पदेसं आरुळ्हो, सा तस्स सम्फस्सेन गब्भं गण्हि। तं सन्धाय वुत्तं ‘‘विच्छिकस्स जातो’’ति। उस्सन्नदोसोति सञ्चितपित्तादिदोसो।

वरयाचनकथावण्णना

३३७. इतरीतरेनाति इतरेन इतरेन। इतर-सद्दो पन अनियमवचनो द्विक्खत्तुं वुच्चमानो यंकिञ्चि-सद्देहि समानत्थो होतीति वुत्तं ‘‘अप्पग्घेनपि महग्घेनपि येन केनची’’ति। महापिट्ठियकोजवन्ति हत्थिपिट्ठीसु अत्थरितब्बताय महापिट्ठियन्ति लद्धसमञ्ञं चतुरङ्गुलपुप्फं कोजवम्।

कम्बलानुजाननादिकथावण्णना

३४०. उपचारेति सुसानस्स आसन्ने पदेसे। छड्डेत्वा गताति किञ्चि अवत्वायेव छड्डेत्वा गता। सो एव सामीति अकताय कतिकाय येन गहितं, सोव सामी।

चीवरपटिग्गाहकसम्मुतिआदिकथावण्णना

३४२-३४३. धुरविहारट्ठानेति विहारद्वारस्स सम्मुखट्ठाने। विहारमज्झेयेव सम्मन्नितब्बन्ति सब्बेसं जाननत्थाय विहारमज्झेयेव निसिन्नेहि सम्मन्नितब्बम्। तुलाभूतोति तुलासदिसो। वण्णावण्णं कत्वाति सब्बकोट्ठासे अग्घतो समके कत्वा। तेनेवाह ‘‘समे पटिवीसे ठपेत्वा’’ति। इदन्ति सामणेरानं उपड्ढपटिवीसस्स दानम्। फातिकम्मन्ति सम्मुञ्जनीबन्धनादिहत्थकम्मम्। उक्कुट्ठिं करोन्तीति महासद्दं करोन्ति। समपटिवीसो दातब्बोति करिस्सामाति याचन्तानं पटिञ्ञामत्तेनपि समकोट्ठासो दातब्बो।

चीवररजनकथावण्णना

३४४. रजनकुम्भिया मज्झे ठपेत्वाति अन्तोरजनकुम्भिया मज्झे ठपेत्वा एवं वट्टाधारके अन्तोरजनकुम्भिया पक्खित्ते मज्झे उदकं तिट्ठति, वट्टाधारकतो बहि समन्ता अन्तोकुम्भियं रजनच्छल्लि। रजनं पक्खिपितुन्ति रजनच्छल्लिं पक्खिपितुम्।

तिचीवरानुजाननकथावण्णना

३४६. उद्धस्ते अरुणेति उग्गते अरुणसीसे। नन्दिमुखियाति तुट्ठमुखिया।

अतिरेकचीवरादिकथावण्णना

३४८. अच्छुपेय्यन्ति पतिट्ठपेय्यम्। हतवत्थकानन्ति कालातीतवत्थानम्। उद्धरित्वा अल्लीयापनखण्डन्ति दुब्बलट्ठानं अपनेत्वा अल्लीयापनवत्थखण्डम्।

विसाखावत्थुकथावण्णना

३४९-३५१. विसाखावत्थुम्हि कल्लकायाति अकिलन्तकाया पीतिसोमनस्सेहि फुटसरीरा। गतीति ञाणगति ञाणाधिगमो। अभिसम्परायोति ञाणाभिसम्परायो ञाणसहितो पेच्चभावो।
तं भगवा ब्याकरिस्सतीति ‘‘सो भिक्खु सोतापन्नो सकदागामी’’तिआदिना तस्स तं ञाणगतिं, ततो परं ‘‘नियतो सम्बोधिपरायणो सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’’तिआदिना (सं॰ नि॰ ५.१००४) ञाणाभिसम्परायञ्च आवि करिस्सति। सोवग्गिकन्ति सग्गसंवत्तनिकम्। सोकं नुदति विनोदेतीति सोकनुदम्।

निसीदनादिअनुजाननकथावण्णना

३५३. दुक्खं सुपतीति नानाविधसुपिनं पस्सन्तो दुक्खं सुपति। दुक्खं पटिबुज्झतीति पटिबुज्झन्तोपि उत्तसित्वा सलोमहंसो दुक्खं पटिबुज्झति।

पच्छिमविकप्पनुपगचीवरादिकथावण्णना

३५९-३६२. अट्ठपदकच्छन्नेन पत्तमुखं सिब्बितुन्ति अट्ठपदफलकाकारेन पत्तमुखे तत्थ तत्थ गब्भं दस्सेत्वा सिब्बितुम्। अग्गळगुत्तियेव पमाणन्ति इमेहि चतूहि निक्खेपकारणेहि ठपेन्तेनपि अग्गळगुत्तिविहारेयेव ठपेतुं वट्टतीति अधिप्पायो।

सङ्घिकचीवरुप्पादकथावण्णना

३६३. पञ्च मासेति अच्चन्तसंयोगे उपयोगवचनम्। वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतोति वस्सावासिकत्थाय वेय्यावच्चकरेहि वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतो। तत्रुप्पादतोति नाळिकेरआरामादितत्रुप्पादतो। ‘‘वस्सावासिकलाभवसेन वा मतकचीवरवसेन वा तत्रुप्पादवसेन वा अञ्ञेन वा केनचि आकारेन सङ्घं उद्दिस्स उप्पन्नचीवरं, सब्बं तस्सेव अत्थतकथिनस्स पञ्च मासे, अनत्थतकथिनस्स एकं चीवरमासं पापुणाती’’ति अविसेसतो वत्वापि पुन वस्सावासिकलाभवसेन उप्पन्ने लब्भमानविसेसं दस्सेतुं ‘‘यं पन इद’’न्तिआदि आरद्धम्। तत्थ इधाति अभिलापमत्तमेतम्। ‘‘वस्संवुत्थसङ्घस्स देमा’’ति वुत्तेपि सोयेव नयो। अनत्थतकथिनस्सपि पञ्च मासे पापुणातीति वस्सावासिकलाभवसेन उप्पन्नत्ता अनत्थतकथिनस्सपि वुत्थवस्सस्स पञ्च मासे पापुणाति। केनचि पन ‘‘इध-सद्देन नियमितत्ता’’ति कारणं वुत्तं, तं अकारणम्। तथा हि इध-सद्देन अनियमेत्वापि ‘‘वस्संवुत्थसङ्घस्स देमा’’ति वा ‘‘वस्सावासिकं देमा’’ति वा अन्तोहेमन्ते वस्सावासिकलाभवसेन दिन्नं चीवरं अनत्थतकथिनस्सपि वुत्थवस्सस्स पञ्च मासे पापुणाति, तेनेव परतो अट्ठसु मातिकासु ‘‘वस्संवुत्थसङ्घस्स देती’’ति इमस्स मातिकापदस्स विनिच्छये (महाव॰ अट्ठ॰ ३७९) ‘‘चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव वस्सावासिकं देमाति वुत्ते कथिनं अत्थतं वा होतु अनत्थतं वा, अतीतवस्संवुत्थानमेव पापुणाती’’ति वुत्तम्। ततो परन्ति पञ्चमासतो परं, गिम्हानस्स पठमदिवसतो पट्ठायाति अत्थो।
‘‘कस्मा? पिट्ठिसमये उप्पन्नत्ता’’ति इदं ‘‘उदाहु अनागतवस्से’’ति इमस्सानन्तरं दट्ठब्बम्। गिम्हानस्स पठमदिवसतो पट्ठाय उप्पन्नमेव हि पिट्ठिसमये उप्पन्नत्ता ‘‘किं अतीतवस्से इदं वस्सावासिक’’न्तिआदिना पुच्छितब्बं, तेनेव परतोपि वक्खति ‘‘गिम्हानं पठमदिवसतो पट्ठाय वुत्ते पन मातिका आरोपेतब्बा ‘अतीतवस्सावासस्स पञ्च मासा अतिक्कन्ता, अनागतो चातुमासच्चयेन भविस्सति, कतरवस्सावासस्स देसी’ति। सचे ‘अतीतवस्संवुत्थानं दम्मी’ति वदति, तंअन्तोवस्संवुत्थानमेव पापुणाती’’ति (महाव॰ अट्ठ॰ ३७९)। पोत्थकेसु पन ‘‘अनत्थतकथिनस्सपि पञ्च मासे पापुणाती’’ति इमस्सानन्तरं ‘‘कस्मा? पिट्ठिसमये उप्पन्नत्ता’’ति इदं लिखन्ति, तं न युज्जति। न हि पिट्ठिसमये उप्पन्नं सन्धाय ‘‘अनत्थतकथिनस्सपि पञ्च मासे पापुणाती’’ति वुत्तं, न च पिट्ठिसमये उप्पन्नं वुत्थवस्सस्सेव पापुणाति, सम्मुखीभूतानं सब्बेसं पापुणाति, तेनेव परतो वक्खति ‘‘असुकविहारे वस्संवुत्थसङ्घस्साति वदति, तत्र वस्संवुत्थानमेव याव कथिनस्सुब्भारा पापुणाति। सचे पन गिम्हानं पठमदिवसतो पट्ठाय एवं वदति, तत्र सम्मुखीभूतानं सब्बेसं पापुणाति। कस्मा? पिट्ठिसमये उप्पन्नत्ता’’ति (महाव॰ अट्ठ॰ ३७९)।
ठितिका पन न तिट्ठतीति एत्थ अट्ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे एको भिक्खु आगच्छति, मज्झे छिन्दित्वा द्वीहिपि गहेतब्बम्। ठिताय पन ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे नवकतरो आगच्छति, ठितिका हेट्ठा गच्छति। सचे वुड्ढतरो आगच्छति, ठितिका उद्धमारोहति। अथ अञ्ञो नत्थि, पुन अत्तनो पापेत्वा गहेतब्बम्। दुग्गहितानि होन्तीति एत्थ सङ्घिकानेव होन्तीति अधिप्पायो। गहितमेव नामाति ‘‘इमस्स इदं पत्त’’न्ति किञ्चापि न विदितं, ते पन भागा अत्थतो तेसं पत्तायेवाति अधिप्पायो। इतोवाति थेरानं दातब्बतोयेव।
सङ्घिकचीवरुप्पादकथावण्णना निट्ठिता।

उपनन्दसक्यपुत्तवत्थुकथावण्णना

३६४. सत्ताहवारेन अरुणमेव उट्ठापेतीति एतं वचनमत्तमेव एकस्मिं विहारे सत्ताहकिच्चाभावतो। इदन्ति एकाधिप्पायदानम्। नानालाभेहीतिआदीसु नाना विसुं विसुं लाभो एतेसूति नानालाभा, द्वे विहारा, तेहि नानालाभेहि। नाना विसुं विसुं पाकारादीहि परिच्छिन्नो उपचारो एतेसन्ति नानूपचारा, तेहि नानूपचारेहि। एकसीमविहारेहीति एकूपचारसीमायं द्वीहि विहारेहि।

गिलानवत्थुकथावण्णना

३६५. पलिपन्नोति निमुग्गो, मक्खितोति अत्थो। उच्चारेत्वाति उक्खिपित्वा। समानाचरियकोति एत्थ सचेपि एकस्स आचरियस्स एको अन्तेवासिको होति, एको सद्धिविहारिको, एतेपि अञ्ञमञ्ञं समानाचरियका एवाति वदन्ति।
३६६. भेसज्जं योजेतुं असमत्थो होतीति वेज्जेन ‘‘इदञ्चिदञ्च भेसज्जं गहेत्वा इमिना योजेत्वा दातब्ब’’न्ति वुत्ते तथा कातुं असमत्थोति अत्थो। नीहातुन्ति नीहरितुं, छड्डेतुन्ति अत्थो।

मतसन्तककथावण्णना

३६७-३६९. भिक्खुस्स कालकतेति एत्थ कालकत-सद्दो भावसाधनोति आह ‘‘कालकिरियाया’’ति। तत्थ तत्थ सङ्घस्साति तस्मिं तस्मिं विहारे सङ्घस्स।

सङ्घे भिन्ने चीवरुप्पादकथावण्णना

३७६. यत्थ पन दक्खिणोदकं पमाणन्ति भिक्खू यस्मिं रट्ठे दक्खिणोदकपअग्गहणमत्तेनपि देय्यधम्मस्स सामिनो होन्तीति अधिप्पायो। परसमुद्देति जम्बुदीपे।
३७८. मतकचीवरं अधिट्ठातीति एत्थ मग्गं गच्छन्तो तस्स कालकिरियं सुत्वा अविहारट्ठाने चे द्वादसरतनब्भन्तरे अञ्ञेसं भिक्खूनं अभावं ञत्वा ‘‘इदं चीवरं मय्हं पापुणाती’’ति अधिट्ठाति, स्वाधिट्ठितम्।

अट्ठचीवरमातिकाकथावण्णना

३७९. पुग्गलाधिट्ठाननयेन वुत्तन्ति ‘‘सीमायदान’’न्तिआदिना वत्तब्बे ‘‘सीमाय देती’’तिआदि पुग्गलाधिट्ठाननयेन वुत्तम्। परिक्खेपारहट्ठानेन परिच्छिन्नाति इमिना अपरिक्खित्तस्स विहारस्स धुवसन्निपातट्ठानादितो पठमलेड्डुपातस्स अन्तो उपचारसीमाति दस्सेति। इदानि दुतियलेड्डुपातस्स अन्तोपि उपचारसीमायेवाति दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धम्। धुवसन्निपातट्ठानम्पि परियन्तगतमेव गहेतब्बम्। भिक्खुनीनं आरामप्पवेसनसेनासनापुच्छनादि परिवासमानत्तारोचनवस्सच्छेदनिस्सयसेनासनग्गाहादि विधानन्ति इदं सब्बं इमिस्सायेव उपचारसीमाय वसेन वेदितब्बम्। लाभत्थाय ठपितसीमा लाभसीमा। समानसंवासअविप्पवाससीमासु दिन्नस्स इदं नानत्तं – ‘‘अविप्पवाससीमाय दम्मी’’ति दिन्नं गामट्ठानं न पापुणाति। कस्मा? ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति वुत्तत्ता। ‘‘समानसंवासकसीमाय दम्मी’’ति दिन्नं पन गामे ठितानम्पि पापुणातीति।
बुद्धाधिवुत्थोति बुद्धेन भगवता अधिवुत्थो। एकस्मिन्ति एकस्मिं विहारे। पाकवट्टन्ति दानवट्टम्। वत्ततीति पवत्तति। पंसुकूलिकानम्पि वट्टतीति ‘‘तुय्हं देमा’’ति अवत्वा ‘‘भिक्खूनं देम, थेरानं देमा’’ति वुत्तत्ता पंसुकूलिकानं वट्टति। विचारितमेवाति उपाहनत्थविकादीनमत्थाय विचारितमेव।
उपड्ढं दातब्बन्ति यं उभतोसङ्घस्स दिन्नं, ततो उपड्ढं भिक्खूनं, उपड्ढं भिक्खुनीनं दातब्बम्। सचेपि एको भिक्खु होति एका वा भिक्खुनी, अन्तमसो अनुपसम्पन्नस्सपि उपड्ढमेव दातब्बम्। ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्चा’’ति वुत्ते पन पुग्गलो विसुं न लभतीति इदं अट्ठकथापमाणेनेव गहेतब्बम्। न हेत्थ विसेसकारणं उपलब्भति। तथा हि ‘‘उभतोसङ्घस्स च तुय्हञ्च दम्मी’’ति वुत्ते सामञ्ञविसेसवचनेहि सङ्गहितत्ता यथा पुग्गलो विसुं लभति, एवमिधापि ‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’ति सामञ्ञविसेसवचनसब्भावतो भवितब्बमेव विसुं पुग्गलपटिवीसेनाति विञ्ञायति, तस्मा अट्ठकथावचनमेवेत्थ पमाणम्। पापुणनट्ठानतो एकमेव लभतीति अत्तनो वस्सग्गेन पत्तट्ठानतो एकमेव कोट्ठासं लभति। तत्थ कारणमाह ‘‘कस्मा? भिक्खुसङ्घग्गहणेन गहितत्ता’’ति, भिक्खुसङ्घग्गहणेनेव पुग्गलस्सपि गहितत्ताति अधिप्पायो। भिक्खुसङ्घस्स हराति वुत्तेपि हरितब्बन्ति ईदिसं गिहिवेय्यावच्चं न होतीति कत्वा वुत्तम्।
लक्खणञ्ञू वदन्तीति इदं सन्निट्ठानवचनं, अट्ठकथासु अनागतत्ता पन एवं वुत्तम्। बहिउपचारसीमायं…पे॰… सब्बेसं पापुणातीति यत्थ कत्थचि वुत्थवस्सानं सब्बेसं पापुणातीति अधिप्पायो। तेनेव मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ अकालचीवरसिक्खापदवण्णना) ‘‘सचे पन बहिउपचारसीमायं ठितो ‘वस्संवुत्थसङ्घस्सा’ति वदति, यत्थ कत्थचि वुत्थवस्सानं सब्बेसं सम्पत्तानं पापुणाती’’ति वुत्तम्। गण्ठिपदेसु पन ‘‘वस्सावासस्स अननुरूपे पदेसे ठत्वा वुत्तत्ता वस्संवुत्थानं अवुत्थानञ्च सब्बेसं पापुणाती’’ति वुत्तं, तं न गहेतब्बम्। न हि ‘‘वस्संवुत्थसङ्घस्स दम्मी’’ति वुत्ते अवुत्थवस्सानं पापुणाति। एवं वदतीति ‘‘वस्संवुत्थसङ्घस्स दम्मी’’ति वदति। उद्देसं गहेतुं आगतोति तस्स सन्तिके उद्देसं अगहितपुब्बस्सपि उद्देसं गण्हिस्सामीति आगतकालतो पट्ठाय अन्तेवासिकभावूपगमनतो वुत्तम्। सेसमेत्थ सुविञ्ञेय्यमेव।
अट्ठचीवरमातिकाकथावण्णना निट्ठिता।
चीवरक्खन्धकवण्णना निट्ठिता।