७. सङ्घभेदकक्खन्धकम्
छसक्यपब्बज्जाकथावण्णना
३३०. सङ्घभेदकक्खन्धके अनुपियायन्तिआदीसु ‘‘अनुपिया नामा’’ति वत्तब्बे आकारस्स रस्सत्तं अनुनासिकस्स च आगमं कत्वा ‘‘अनुपियं नामा’’ति वुत्तम्। मल्लानन्ति मल्लराजूनम्। न हेट्ठा पासादा ओरोहतीति उपरिपासादतो हेट्ठिमतलं न ओरोहति, ‘‘हेट्ठापासाद’’न्तिपि पठन्ति। अनुरुद्धो वा पब्बाजेय्याति योजेतब्बम्। घरावासत्थन्ति घरावासस्स अनुच्छविकं कम्मम्। उदकं अभिनेतब्बन्ति उदकं आहरितब्बम्। निन्नेतब्बन्ति आभतमुदकं पुन नीहरितब्बम्। निद्धापेतब्बन्ति अन्तरन्तरा उट्ठिततिणानि उद्धरित्वा अपनेतब्बम्। लवापेतब्बन्ति परिपक्ककाले लवापेतब्बम्। उब्बाहापेतब्बन्ति खलमण्डलं हरापेतब्बम्। उजुं कारापेतब्बन्ति पुञ्जं कारापेतब्बम्। पलालानि उद्धरापेतब्बानीति पलालानि अपनेतब्बानि। भुसिका उद्धरापेतब्बाति गुन्नं खुरग्गेहि सञ्छिन्ना भुससङ्खाता नाळदण्डा अपनेतब्बा। ओपुनापेतब्बन्ति वातमुखे ओपुनापेत्वा पलालं अपनेतब्बम्। अतिहरापेतब्बन्ति अन्तोकोट्ठागारं उपनेतब्बम्। न कम्माति न कम्मानि। घरावासत्थेनाति उपयोगत्थे करणवचनम्। उपजानाहीति च उपसग्गमत्तो उप-सद्दो। तेनाह ‘‘घरावासत्थं जानाही’’ति। जानाहीति चेत्थ पटिपज्जाति अत्थो वेदितब्बो। अकामकाति अनिच्छमाना।
३३१-३३२. यं न निवत्तोति यस्मा न निवत्तो। सुञ्ञागारगतोति (उदा॰ अट्ठ॰ २०) ‘‘ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञ’’न्ति (पारा॰९२) वुत्तं अरञ्ञं रुक्खमूलञ्च ठपेत्वा अञ्ञं पब्बतकन्दरादि पब्बजितसारुप्पं निवासट्ठानं जनसम्बाधाभावतो इध ‘‘सुञ्ञागार’’न्ति अधिप्पेतम्। अथ वा झानकण्टकानं सद्दानं अभावतो विवित्तं यं किञ्चि अगारम्पि ‘‘सुञ्ञागार’’न्ति वेदितब्बम्। तं सुञ्ञागारं उपगतो। अभिक्खणन्ति बहुलम्। उदानं उदानेसीति सो हि आयस्मा अरञ्ञे दिवाविहारं उपगतोपि रत्तिवासूपगतोपि येभुय्येन फलसमापत्तिसुखेन निरोधसमापत्तिसुखेन च वीतिनामेसि, तस्मा तं सुखं सन्धाय पुब्बे अत्तना अनुभूतं सभयं सपरिळाहं रज्जसुखं जिगुच्छित्वा ‘‘अहो सुखं अहो सुख’’न्ति सोमनस्ससहितञाणसमुट्ठानं पीतिसमुग्गारं समुग्गिरति। ते भिक्खू भगवन्तं एतदवोचुन्ति ते सम्बहुला भिक्खू उल्लुम्पनसभावसण्ठिता तस्स अनुग्गण्हनाधिप्पायेन भगवन्तं एतदवोचुं, न उज्झानवसेन। निस्संसयन्ति असन्देहेन, एकन्तेनाति अत्थो। ते किर भिक्खू पुथुज्जना तस्स आयस्मतो विवेकसुखं सन्धाय उदानं अजानन्ता एवमाहंसु। समनुस्सरन्तोति उक्कण्ठनवसेन अनुस्सरन्तो।
अञ्ञतरन्ति नामगोत्तेन अपाकटं एकं भिक्खुम्। आमन्तेसीति आणापेसि ते भिक्खू सञ्ञापेतुकामो। एवन्ति वचनसम्पटिग्गहे, साधूति अत्थो। एवं भन्तेति एत्थ पन एवं-सद्दो पटिञ्ञायम्। ‘‘अभिक्खणं ‘अहो सुखं अहो सुख’न्ति इमं उदानं उदानेसी’’ति यथा ते भिक्खू वदन्ति, तं एवं तथेवाति अत्तनो उदानं पटिजानाति। ‘‘किं पन त्वं भद्दिया’’ति कस्मा भगवा पुच्छति, किं तस्स चित्तं न जानातीति? नो न जानाति, तेनेव पन तमत्थं वदापेत्वा ते भिक्खू सञ्ञापेतुं पुच्छति। वुत्तञ्हेतं ‘‘जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ती’’तिआदि (पारा॰ १६, १९४)। अत्थवसन्ति कारणम्।
अन्तोपि अन्तेपुरेति इत्थागारस्स सञ्चरणट्ठानभूते राजगेहस्स अब्भन्तरे, यत्थ राजा नहानभोजनसयनादिं कप्पेति। रक्खा सुसंविहिताति आरक्खादिकतपुरिसेहि गुत्ति सुट्ठु समन्ततो विहिता। बहिपि अन्तेपुरेति अट्टकरणट्ठानादिके अन्तेपुरतो बहिभूते राजगेहे। एवं रक्खितो गोपितो सन्तोति एवं राजगेहराजधानीरज्जदेसेसु अन्तो बहि च अनेकेसु ठानेसु अनेकसतेहि सुसंविहितरक्खावरणगुत्तिया ममेव निब्भयत्थं फासुविहारत्थं रक्खितो गोपितो समानो। भीतोतिआदीनि पदानि अञ्ञमञ्ञवेवचनानि। अथ वा भीतोति परराजूहि भायमानो। उब्बिग्गोति सकरज्जेपि पकतिक्खोभतो उप्पज्जनकभयुब्बेगेन उब्बिग्गो चलितो। उस्सङ्कीति ‘‘रञ्ञा नाम सब्बकालं अविस्सत्थेन भवितब्ब’’न्ति वचनतो सब्बत्थ अविस्सासनवसेन तेसं तेसं किच्चकरणीयानं अच्चयतो उप्पज्जनकपरिसङ्काय च उद्धमुद्धं सङ्कमानो। उत्रासीति ‘‘सन्तिकावचरेहिपि अजानन्तस्सेव मे कदाचि अनत्थो भवेय्या’’ति उप्पन्नेन सरीरकम्पम्पि उप्पादनसमत्थेन तासेन उत्रासि। ‘‘उत्रस्तो’’तिपि पठन्ति। विहरामीति एवंभूतो हुत्वा विहरामि।
एतरहीति इदानि पब्बजितकालतो पट्ठाय। एकोति असहायो। तेन विवेकट्ठकायतं दस्सेति। अभीतोतिआदीनं पदानं वुत्तविपरियायेन अत्थो वेदितब्बो। भयादिनिमित्तस्स परिग्गहस्स तंनिमित्तस्स च किलेसगहनस्स अभावेनेवस्स अभीतादिताति एतेन चित्तविवेकं दस्सेति। अप्पोस्सुक्कोति सरीरगुत्तियं निरुस्सुक्को। पन्नलोमोति लोमहंसुप्पादकस्स छम्भितत्तस्स अभावेन अनुग्गतलोमो। पदद्वयेनपि सेरिविहारं दस्सेति। परदत्तवुत्तोति परेहि दिन्नेन चीवरादिना वत्तमानो। एतेन सब्बसो सङ्गाभावदीपनमुखेन अनवसेसभयहेतुविरहं दस्सेति। मिगभूतेन चेतसाति विस्सत्थविहारिताय मिगस्स विय जातेन चित्तेन। मिगो हि अमनुस्सपथे अरञ्ञे वसमानो विस्सत्थो तिट्ठति निसीदति निपज्जति येनकामञ्च पक्कमति अप्पटिहतचारो, एवं अहम्पि विहरामीति दस्सेति। वुत्तञ्हेतं पच्चेकसम्बुद्धेन –
‘‘मिगो अरञ्ञम्हि यथा अबद्धो।
येनिच्छकं गच्छति गोचराय।
विञ्ञू नरो सेरित पेक्खमानो।
एको चरे खग्गविसाणकप्पो’’ति॥ (सु॰ नि॰ ३९; अप॰ थेर १.१.९५)।
इमं खो अहं, भन्ते, अत्थवसन्ति भगवा यदिदं मम एतरहि परमं विवेकसुखं फलसमापत्तिसुखं, इदमेव कारणं सम्पस्समानो ‘‘अहो सुखं, अहो सुख’’न्ति उदानेमि। एतमत्थन्ति एतं भद्दियत्थेरस्स पुथुज्जनविसयातीतं विवेकसुखसङ्खातं अत्थं सब्बाकारतो विदित्वा। इमं उदानन्ति इमं सहेतुकभयसोकविगमानुभावदीपकं उदानं उदानेसि।
यस्सन्तरतो न सन्ति कोपाति यस्स अरियपुग्गलस्स अन्तरतो अब्भन्तरे अत्तनो चित्ते चित्तकालुस्सियकरणतो चित्तप्पकोपा रागादयो आघातवत्थुआदिकारणभेदतो अनेकभेदा दोसकोपा एव वा न सन्ति, मग्गेन पहीनत्ता न विज्जन्ति। अयञ्हि अन्तर-सद्दो किञ्चापि ‘‘मञ्च त्वञ्च किमन्तर’’न्तिआदीसु (सं॰ नि॰ १.२२८) कारणे दिस्सति, ‘‘अन्तरट्ठके हिमपातसमये’’तिआदीसु (महाव॰ ३४६) वेमज्झे, ‘‘अन्तरा च जेतवनं अन्तरा च सावत्थि’’न्तिआदीसु (उदा॰ १३, ४४) विवरे, ‘‘भयमन्तरतो जात’’न्तिआदीसु (इतिवु॰ ८८; महानि॰ ५) चित्ते, इधापि चित्ते एव दट्ठब्बो। तेनेवाह ‘‘यस्स चित्ते कोपा न सन्ती’’ति।
अभव-सद्दस्स विभव-सद्देन अत्थुद्धारे कारणमाह ‘‘विभवोति च अभवोति च अत्थतो एक’’न्ति। इति-सद्दो पकारवचनोति आह ‘‘इति अनेकप्पकारा भवाभवता’’ति। वीतिवत्तोति अतिक्कन्तो । एत्थ च ‘‘यस्सा’’ति इदं यो वीतिवत्तोति विभत्तिविपरिणामवसेन योजेतब्बम्। तं विगतभयन्ति तं एवरूपं यथावुत्तगुणसमन्नागतं खीणासवं चित्तकोपाभावतो इतिभवाभवसमतिक्कमनतो च भयहेतुविगमेन विगतभयम्। विवेकसुखेन अग्गफलसुखेन च सुखिं, विगतभयत्ता एव असोकम्। देवा नानुभवन्ति दस्सनायाति अधिगतमग्गे ठपेत्वा सब्बेपि उपपत्तिदेवा वायमन्तापि चित्तचारदस्सनवसेन दस्सनाय दट्ठुं नानुभवन्ति न अभिसम्भुणन्ति न सक्कोन्ति, पगेव मनुस्सा। सेक्खापि हि पुथुज्जना विय अरहतो चित्तप्पवत्तिं न जानन्ति। तस्स दस्सनं देवानम्पि दुल्लभन्ति एत्थापि चित्तचारदस्सनवसेन तस्स दस्सनं देवानम्पि दुल्लभं अलब्भनीयं, देवेहिपि तं दस्सनं न सक्का पापुणितुन्ति एवमत्थो गहेतब्बो। अभावत्थो हेत्थ दु-सद्दो ‘‘दुप्पञ्ञो’’तिआदीसु विय।
३३३. भत्ताभिहारोति अभिहरितब्बभत्तम्। तस्स पन पमाणं दस्सेतुं ‘‘पञ्च च थालिपाकसतानी’’ति वुत्तम्। तत्थ एको थालिपाको दसन्नं पुरिसानं भत्तं गण्हाति। लाभसक्कारसिलोकेनाति एत्थ लाभो नाम चतुपच्चयलाभो। सक्कारोति तेसंयेव सुकतानं सुसङ्खतानं लाभो। सिलोकोति वण्णघोसो। मनोमयं कायन्ति झानमनेन निब्बत्तं ब्रह्मकायम्। उपपन्नोति उपगतो। अत्तभावप्पटिलाभोति सरीरपटिलाभो। द्वे वा तीणि वा मागधकानि गामखेत्तानीति एत्थ मागधकं गामखेत्तं अत्थि खुद्दकं, अत्थि मज्झिमं, अत्थि महन्तम्। खुद्दकं गामखेत्तं इतो चत्तालीस उसभानि, एत्तो चत्तालीस उसभानीति गावुतं होति। मज्झिमं इतो गावुतं, एत्तो गावुतन्ति अड्ढयोजनं होति। महन्तं इतो दियड्ढगावुतं, एत्तो दियड्ढगावुतन्ति तिगावुतं होति। तेसु खुद्दकेन गामखेत्तेन तीणि, खुद्दकेन च मज्झिमेन च द्वे गामखेत्तानि तस्स अत्तभावो। तिगावुतञ्हिस्स सरीरम्। परिहरिस्सामीति पटिजग्गिस्सामि गोपयिस्सामि। रक्खस्सेतन्ति रक्खस्सु एतम्।
पञ्चसत्थुकथावण्णना
३३४. सत्थारोति गणसत्थारो। नास्सस्साति न एतस्स भवेय्य। तन्ति तं सत्थारम्। तेनाति अमनापेन। समुदाचरेय्यामाति कथेय्याम। सम्मन्नतीति अम्हाकं सम्मानं करोति। तेनाह ‘‘सम्मानेती’’ति, सम्मन्नतीति वा परेहि सम्मानीयतीति अत्थो।
३३५. नासाय पित्तं भिन्देय्युन्ति अच्छपित्तं वा मच्छपित्तं वा नासापुटे पक्खिपेय्युम्। पराभवायाति अवड्ढिया विनासाय। अस्सतरीति वळवाय कुच्छिस्मिं गद्रभस्सजाता, तं अस्सेन सद्धिं सम्पयोजेन्ति, सा गब्भं गण्हित्वा काले सम्पत्ते विजायितुं न सक्कोति, पादेहि भूमिं पहरन्ती तिट्ठति, अथस्सा चत्तारो पादे चतूसु खाणुकेसु बन्धित्वा कुच्छिं फालेत्वा पोतकं नीहरन्ति, सा तत्थेव मरति। तेन वुत्तं ‘‘अत्तवधाय गब्भं गण्हाती’’ति।
३३९. पोत्थनिकन्ति छुरिकं, यं खरन्तिपि वुच्चति।
नाळागिरिपेसनकथावण्णना
३४२. मा कुञ्जर नागमासदोति भो, कुञ्जर, बुद्धनागं वधकचित्तेन मा उपगच्छ। दुक्खन्ति दुक्खकारणत्ता दुक्खम्। कथं तं दुक्खन्ति आह ‘‘न हि नागहतस्सा’’तिआदि। नागहतस्स सुगतिपटिक्खेपेन बुद्धनागस्स घातो दुग्गतिदुक्खकारणन्ति दस्सेति। इतोति इतो जातितो। यतोति यस्मा। इतो परं यतोति इतो परं गच्छन्तस्साति वा अत्थो। मदोति मानमदो। पमादोति पमत्तभावो। पटिकुटितोति सङ्कुटितो। अलक्खिकोति अहिरिको। यत्र हि नामाति यो नाम।
पञ्चवत्थुयाचनकथावण्णना
३४३. तिकभोजनन्ति तीहि भुञ्जितब्बभोजनं, तिण्णं एकतो पटिग्गहेत्वा भुञ्जितुं पञ्ञपेस्सामीति अत्थो। कोकालिकोतिआदीनि चतुन्नं देवदत्तपक्खियानं गणपामोक्खानं नामानि। आयुकप्पन्ति एकं महाकप्पं असीतिभागं कत्वा ततो एकभागमत्तं कालं अन्तरकप्पसञ्ञितं कालम्।
आयस्मन्तं आनन्दं एतदवोचाति (उदा॰ अट्ठ॰ ४८) देवदत्तो सब्बं सङ्घभेदस्स पुब्बभागं निप्फादेत्वा ‘‘एकंसेनेव अज्ज आवेणिकं उपोसथं सङ्घकम्मञ्च करिस्सामी’’ति चिन्तेत्वा एतं ‘‘अज्जतग्गे’’तिआदिवचनं अवोच। तत्थ अञ्ञत्रेव भगवताति विना एव भगवन्तं, तं सत्थारं अकत्वाति अत्थो। अञ्ञत्र भिक्खुसङ्घा उपोसथं करिस्सामि सङ्घकम्मानि चाति भगवतो ओवादकारकं भिक्खुसङ्घं विना मं अनुवत्तन्तेहि भिक्खूहि सद्धिं आवेणिकं उपोसथं सङ्घकम्मानि च करिस्सामि। अज्जतग्गे, भन्ते, देवदत्तो सङ्घं भिन्दिस्सतीति भेदकारकानं सब्बेसं देवदत्तेन सज्जितत्ता ‘‘एकंसेनेव देवदत्तो अज्ज सङ्घं भिन्दिस्सती’’ति मञ्ञमानो एवमाह। भिन्दिस्सतीति द्विधा करिस्सति।
एतमत्थं विदित्वाति एतं अवीचिमहानिरयुप्पत्तिसंवत्तनियं कप्पट्ठियं अतेकिच्छं देवदत्तेन निब्बत्तियमानं सङ्घभेदकम्मं सब्बाकारतो विदित्वा। इमं उदानन्ति कुसलाकुसलेसु यथाक्कमं सप्पुरिसासप्पुरिसानं सुकरा पटिपत्ति, न पन नेसं अकुसलकुसलेसूति इदमत्थविभावनं उदानं उदानेसि।
तत्थ सुकरं साधुना साधूति अत्तनो परेसञ्च हितं साधेतीति साधु, सम्मापटिपन्नो। तेन साधुना सारिपुत्तादिना सावकेन पच्चेकसम्बुद्धेन सम्मासम्बुद्धेन अञ्ञेन वा लोकियसाधुना साधु सुन्दरं भद्दकं अत्तनो परेसञ्च हितसुखावहं सुकरं सुखेन कातुं सक्का। साधु पापेन दुक्करन्ति तदेव पन वुत्तलक्खणं साधु पापेन देवदत्तादिना पापपुग्गलेन दुक्करं कातुं न सक्का, न सो तं कातुं सक्कोतीति अत्थो। पापं पापेन सुकरन्ति पापं असुन्दरं अत्तनो परेसञ्च अनत्थावहं पापेन यथावुत्तपापपुग्गलेन सुकरं सुखेन कातुं सक्कुणेय्यम्। पापमरियेहि दुक्करन्ति अरियेहि पन बुद्धादीहि तं पापं दुक्करं दुरभिसम्भवम्। सेतुघातोयेव हि तेसं तत्थाति दीपेति।
सङ्घभेदकथावण्णना
३४५. अथ खो आयस्मा सारिपुत्तो आदेसनापाटिहारियानुसासनियातिआदीसु परस्स चित्तं ञत्वा कथनं आदेसनापाटिहारियं, सावकानञ्च बुद्धानञ्च सततं धम्मदेसनं अनुसासनीपाटिहारियं, इद्धिविधं इद्धिपाटिहारियम्। तत्थ इद्धिपाटिहारियेन सद्धिं अनुसासनीपाटिहारियं महामोग्गल्लानत्थेरस्स आचिण्णं, आदेसनापाटिहारियेन सद्धिं अनुसासनीपाटिहारियं धम्मसेनापतिस्स। तेन वुत्तं ‘‘आयस्मा सारिपुत्तो आदेसनापाटिहारियानुसासनिया भिक्खू धम्मिया कथाय ओवदी’’तिआदि। तदा हि द्वीसु अग्गसावकेसु धम्मसेनापति तेसं भिक्खूनं चित्तचारं ञत्वा धम्मं देसेसि, महामोग्गल्लानत्थेरो विकुब्बनं दस्सेत्वा धम्मं देसेसि, पाळियञ्चेत्थ द्विन्नम्पि थेरानं देसनाय धम्मचक्खुपटिलाभोव दस्सितो। दीघभाणका पन एवं वदन्ति ‘‘भगवता पेसितेसु द्वीसु अग्गसावकेसु धम्मसेनापति तेसं चित्तचारं ञत्वा धम्मं देसेसि, थेरस्स धम्मदेसनं सुत्वा पञ्चसतापि भिक्खू सोतापत्तिफले पतिट्ठहिंसु। अथ नेसं महामोग्गल्लानत्थेरो विकुब्बनं दस्सेत्वा धम्मं देसेसि, तं सुत्वा सब्बे अरहत्तफले पतिट्ठहिंसू’’ति। देवदत्तं उट्ठापेसीति जण्णुकेन हदयमज्झे पहरित्वा उट्ठापेसि।
३४६. सरसीति सरो। सुविक्खालितन्ति सुट्ठु विक्खालितं, सुविसोधितं कत्वाति अत्थो। संखादित्वाति सुट्ठु खादित्वा। महिं विकुब्बतोति महिं दन्तेहि विलिखन्तस्स। नदीसु भिसं घसानस्साति योजेतब्बम्। नदीति चेत्थ महासरो अधिप्पेतो। जग्गतोति हत्थियूथं पालेन्तस्स। भिङ्कोवाति हत्थिपोतको विय। ममानुकुब्बन्ति मं अनुकरोन्तो।
३४७. दूतेय्यन्ति दूतकम्मम्। गन्तुमरहतीति दूतेय्यसङ्खातं सासनं हरितुं धारेत्वा हरितुं अरहति। सोताति यं अस्स सासनं देन्ति, तस्स सोता। सावेताति तं उग्गण्हित्वा ‘‘इदं नाम तुम्हेहि वुत्त’’न्ति पटिसावेता। उग्गहेताति सुउग्गहितं कत्वा उग्गहेता। धारेताति सुधारितं कत्वा धारेता। विञ्ञाताति अत्तना तस्स अत्थं जानिता। विञ्ञापेताति परं विजानापेता। सहितासहितस्साति ‘‘इदं सहितं, इदं असहित’’न्ति एवं सहितासहितस्स कुसलो उपगतानुपगतेसु छेको सासनं आरोचेन्तो सहितासहितं सल्लक्खेत्वा आरोचेति। न ब्यथतीति न वेधति न छम्भति। उग्गवादिनिन्ति फरुसवचनेन समन्नागतम्। पुच्छितोति पटिञ्ञत्थाय पुच्छितो।
३४८. अट्ठहि, भिक्खवे, असद्धम्मेहीतिआदीसु असद्धम्मेहीति (इतिवु॰ अट्ठ॰ ८९) असतं धम्मेहि, असन्तेहि वा असोभनेहि वा धम्मेहि। अभिभूतोति अज्झोत्थटो। परियादिन्नचित्तोति खेपितचित्तो लाभादिहेतुकेन इच्छाचारेन मानमदादिना च खयं पापितकुसलचित्तो। अथ वा परियादिन्नचित्तोति परितो आदिन्नचित्तो, वुत्तप्पकारेन अकुसलकोट्ठासेन यथा कुसलचित्तस्स उप्पत्तिवारो न होति, एवं समन्ततो गहितचित्तसन्तानोति अत्थो। अपाये निब्बत्तनारहताय आपायिको। तत्थपि अवीचिसङ्खाते महानिरये उप्पज्जतीति नेरयिको। एकं अन्तरकप्पं परिपुण्णमेव कत्वा तत्थ तिट्ठतीति कप्पट्ठो। अतेकिच्छोति बुद्धेहिपि अनिवत्तनीयत्ता अवीचिनिब्बत्तिया तिकिच्छाभावतो अतेकिच्छो, अतिकिच्छनीयोति अत्थो। लाभेनाति लाभेन हेतुभूतेन। अथ वा लाभहेतुकेन मानादिना। लाभञ्हि निस्साय इधेकच्चे पुग्गला पापिच्छा इच्छापकता इच्छाचारे ठत्वा ‘‘लाभं निब्बत्तेस्सामा’’ति अनेकविहितं अनेसनं अप्पतिरूपं आपज्जित्वा इतो चुता अपायेसु निब्बत्तन्ति। अपरे यथालाभं लभित्वा तंनिमित्तं मानातिमानमदमच्छरियादिवसेन पमादं आपज्जित्वा इतो चुता अपायेसु निब्बत्तन्ति, अयञ्च तादिसो। तेन वुत्तं ‘‘लाभेन, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको’’तिआदि। असक्कारेनाति हीळेत्वा परिभवित्वा परेहि अत्तनि पवत्तितेन असक्कारेन, असक्कारहेतुकेन वा मानादिना। असन्तगुणसम्भावनाधिप्पायेन पवत्ता पापा इच्छा एतस्साति पापिच्छो, तस्स भावो पापिच्छता, ताय। ‘‘अहं बुद्धो भविस्सामि, भिक्खुसङ्घं परिहरिस्सामी’’ति हि तस्स इच्छा उप्पन्ना। कोकालिकादयो पापा लामका मित्ता एतस्साति पापमित्तो, तस्स भावो पापमित्तता, ताय।
३४९. अभिभुय्याति अभिभवित्वा मद्दित्वा।
३५०. तीहि, भिक्खवे, असद्धम्मेहीतिआदि वुत्तनयमेव। ओरमत्तकेन विसेसाधिगमेन अन्तरा वोसानं आपादीति एत्थ पन अयमत्थो। ओरमत्तकेनाति अप्पमत्तकेन झानाभिञ्ञामत्तेन। विसेसाधिगमेनाति उत्तरिमनुस्सधम्माधिगमेन। अन्तराति वेमज्झे। वोसानं आपादीति अकतकिच्चोव समानो ‘‘कतकिच्चोम्ही’’ति मञ्ञमानो समणधम्मतो विगमं आपज्जि। इदं वुत्तं होति – झानाभिञ्ञाहि उत्तरिकरणीये अधिगन्तब्बे मग्गफले अनधिगते सतियेव तं अनधिगन्त्वा समणधम्मतो विगमं आपज्जीति। इति भगवा इमिना सुत्तेन विसेसतो पुथुज्जनभावे आदीनवं पकासेति ‘‘भारियो पुथुज्जनभावो, यत्र हि नाम झानाभिञ्ञापरियोसाना सम्पत्तियो निब्बत्तेत्वापि अनेकानत्थावहं नानाविधदुक्खहेतुअसन्तगुणसम्भावनं असप्पुरिससंसग्गं आलसियानुयोगञ्च अविजहन्तो अवीचिसंवत्तनिकं कप्पट्ठियं अतेकिच्छं किब्बिसं पसवती’’ति।
गाथासु माति पटिसेधे निपातो। जातूति एकंसेन। कोचीति सब्बसङ्गाहकवचनम्। लोकस्मिन्ति सत्तलोके। इदं वुत्तं होति – इमस्मिं सत्तलोके कोचि पुग्गलो एकंसेन पापिच्छो मा होतूति। तदमिनापि जानाथ, पापिच्छानं यथा गतीति पापिच्छानं पुग्गलानं यथागति यादिसी निब्बत्ति यादिसो अभिसम्परायोति इमिनापि कारणेन जानाथाति देवदत्तं निदस्सेन्तो एवमाह।
पण्डितोति समञ्ञातोति परियत्तिबाहुसच्चेन पण्डितोति ञातो। भावितत्तोति सम्मतोति झानाभिञ्ञाहि भावितचित्तोति सम्भावितो। तथा हि सो ‘‘महिद्धिको गोधिपुत्तो, महानुभावो गोधिपुत्तो’’ति धम्मसेनापतिनापि पसंसितो अहोसि। जलंव यससा अट्ठा, देवदत्तोति विस्सुतोति अत्तनो कित्तिया परिवारेन च जलन्तो विय ओभासन्तो विय ठितो देवदत्तोति एवं विस्सुतो पाकटो अहोसि। ‘‘मे सुत’’न्तिपि पाठो, मया सुतं सुतमत्तं, कतिपाहेनेव अतथाभूतत्ता तस्स तं पण्डिच्चादिसवनमत्तमेवाति अत्थो।
सो पमादं अनुचिण्णो, आसज्ज नं तथागतन्ति सो एवंभूतो देवदत्तो ‘‘बुद्धोपि साकियपुत्तो, अहम्पि साकियपुत्तो, बुद्धोपि समणो, अहम्पि समणो, बुद्धोपि इद्धिमा, अहम्पि इद्धिमा, बुद्धोपि दिब्बचक्खुको, दिब्बसोतचेतोपरियञाणलाभी, बुद्धोपि अतीतानागतपच्चुप्पन्ने धम्मे जानाति, अहम्पि ते जानामी’’ति अत्तनो पमाणं अजानित्वा सम्मासम्बुद्धं अत्तना समसमट्ठपनेन पमादं आपज्जन्तो ‘‘इदानाहं बुद्धो भविस्सामि, भिक्खुसङ्घं परिहरिस्सामी’’ति अभिमारपयोजनादिना तथागतं आसज्ज आसादेत्वा विहेठेत्वा। ‘‘पमादमनुजिण्णो’’तिपि पठन्ति। तस्सत्थो – पमादं वुत्तनयेन पमज्जन्तो पमादं निस्साय भगवता सद्धिं युगग्गाहचित्तुप्पादेन सहेव झानाभिञ्ञाहि अनुजिण्णो परिहीनोति। अवीचिनिरयं पत्तो, चतुद्वारं भयानकन्ति जालानं तत्थ उप्पन्नसत्तानं वा निरन्तरताय ‘‘अवीची’’ति लद्धनामं चतूसु पस्सेसु चतुमहाद्वारयोगेन चतुद्वारं अतिभयानकं महानिरयं पटिसन्धिग्गहणवसेन पत्तो। तथा हि वुत्तं –
‘‘चतुक्कण्णो चतुद्वारो, विभत्तो भागसो मितो।
अयोपाकारपरियन्तो, अयसा पटिकुज्जितो॥
‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति॥ (म॰ नि॰ ३.२५०, २६७; अ॰ नि॰ ३.३६)।
अदुट्ठस्साति अदुट्ठचित्तस्स। दुब्भेति दुस्सेय्य। तमेव पापं फुसतीति तमेव अदुट्ठदुब्भिं पापपुग्गलं पापं निहीनं पापफलं फुसति पापुणाति अभिभवति। भेस्माति विपुलभावेन गम्भीरभावेन च भिंसापनो, भिंसापेन्तो विय विपुलगम्भीरोति अत्थो। वादेनाति दोसेन। उपहिंसतीति बाधति आसादेति। वादो तम्हि न रूहतीति तस्मिं तथागते परेन आरोपियमानो दोसो न रुहति न तिट्ठति, विसकुम्भो विय समुद्दस्स न तस्स विकारं जनेतीति अत्थो।
एवं छहि गाथाहि पापिच्छतादिसमन्नागतस्स निरयूपगभावदस्सनेन दुक्खतो अपरिमुत्तिं दस्सेत्वा इदानि तप्पटिपक्खधम्मसमन्नागतस्स दुक्खक्खयं दस्सेन्तो ‘‘तादिसं मित्त’’न्ति ओसानगाथमाह। तस्सत्थो – यस्स सम्मा पटिपन्नस्स मग्गानुगो पटिपत्तिमग्गं अनुगतो सम्मा पटिपन्नो अप्पिच्छतादिगुणसमन्नागमेन सकलस्स वट्टदुक्खस्स खयं परियोसानं पापुणेय्य, तादिसं बुद्धं बुद्धसावकं वा पण्डितो सप्पञ्ञो अत्तनो मित्तं कुब्बेथ तेन मेत्तिं करेय्य, तञ्च सेवेथ तमेव पयिरुपासेय्याति।
किं पनेतं सुत्तं देवदत्तस्स निरयूपपत्तितो पुब्बे भासितं, उदाहु पच्छाति? इतिवुत्तकट्ठकथायं (इतिवु॰ अट्ठ॰ ८९) ताव –
‘‘देवदत्ते हि अवीचिमहानिरयं पविट्ठे देवदत्तपक्खिका अञ्ञतित्थिया ‘समणेन गोतमेन अभिसपितो देवदत्तो पथविं पविट्ठो’ति अब्भाचिक्खिंसु। तं सुत्वा सासने अनभिप्पसन्ना मनुस्सा ‘सिया नु खो एतदेवं, यथा इमे भणन्ती’ति आसङ्कं उप्पादेसुम्। तं पवत्तिं भिक्खू भगवतो आरोचेसुम्। अथ खो भगवा ‘न, भिक्खवे, तथागता कस्सचि अभिसपं देन्ति, तस्मा न देवदत्तो मया अभिसपितो, अत्तनो कम्मेनेव निरयं पविट्ठो’ति वत्वा तेसं मिच्छागाहं पटिसेधेन्तो इमाय अट्ठुप्पत्तिया इदं सुत्तं अभासी’’ति –
वुत्तं, तस्मा तेसं मतेन तस्स निरयूपपत्तितो पच्छापि भगवा इदं सुत्तमभासीति वेदितब्बम्। इध पन तस्स निरयूपपत्तितो पठममेव उप्पन्ने वत्थुम्हि भासितं पाळिआरुळ्हन्ति दट्ठब्बम्। तेनेव ‘‘अवीचिनिरयं पत्तो’’ति इदं पन आसंसायं अतीतवचनन्ति वुत्तं, आसंसाति चेत्थ अवस्सम्भाविनी अत्थसिद्धि अधिप्पेता। अवस्सम्भाविनिञ्हि अत्थसिद्धिमपेक्खित्वा अनागतम्पि भूतं विय वोहरन्ति, तञ्च सद्दलक्खणानुसारेन वेदितब्बम्।
सङ्घभेदकथावण्णना निट्ठिता।
उपालिपञ्हकथावण्णना
३५१. उपालिपञ्हे यं वत्तब्बं, तं अट्ठकथायं दस्सितमेव। तत्थ अनुनयन्तोति अनुजानापेन्तो, भेदस्स अनुरूपं वा बोधेन्तो, यथा भेदो होति, एवं भिन्दितब्बे भिक्खू विञ्ञापेन्तोति अत्थो। तेनाह ‘‘न तुम्हाक’’न्तिआदि।
३५२. अट्ठारसभेदकरवत्थुम्हि दस अकुसलकम्मपथा संकिलिट्ठधम्मताय वोदानधम्मपअपक्खत्ता ‘‘अधम्मो’’ति दस्सिता, तथा उपादानादयो, बोधिपक्खियधम्मानं एकन्तानवज्जभावतो नत्थि अधम्मभावो, भगवता पन देसिताकारेन हापेत्वा वड्ढेत्वा वा कथनं यथाधम्मं अकथनन्ति कत्वा अधम्मभावोति दस्सेन्तो आह ‘‘तयो सतिपट्ठाना’’तिआदि। निय्यानिकन्ति सपाटिहीरं अप्पटिहतं हुत्वा पवत्ततीति अत्थो। तथेवाति इमिना ‘‘एवं अम्हाक’’न्तिआदिना वुत्तमत्थं आकड्ढति। कातब्बं कम्मं धम्मो नामाति यथाधम्मं करणतो धम्मो नाम, इतरं वुत्तविपरियायतो अधम्मो नाम।
रागविनयो…पे॰… अयं विनयो नामाति रागादीनं विनयनतो संवरणतो पजहनतो पटिसङ्खानतो च विनयो नाम, वुत्तविपरियायेन इतरो अविनयो। वत्थुसम्पत्तिआदिवसेन सब्बेसं विनयकम्मानं अकुप्पताति आह ‘‘वत्थुसम्पत्ति…पे॰… अयं विनयो नामा’’ति। तप्पटिपक्खतो अविनयो वेदितब्बो। तेनाह ‘‘वत्थुविपत्ती’’तिआदि। यासं आपन्नस्स पब्बज्जा सावसेसा, ता आपत्तियो सावसेसा।
३५४. आपायिकोतिआदिगाथासु (इतिवु॰ अट्ठ॰ १८) सङ्घस्स भेदसङ्खाते वग्गे रतोति वग्गरतो। अधम्मिकताय अधम्मे भेदकरवत्थुम्हि सङ्घभेदसङ्खाते एव च अधम्मे ठितोति अधम्मट्ठो। योगक्खेमा पधंसतीति हिततो परिहायति, चतूहिपि योगेहि अनुपद्दुतत्ता योगक्खेमं नाम अरहत्तं निब्बानञ्च, ततो पनस्स धंसने वत्तब्बमेव नत्थि। दिट्ठिसीलसामञ्ञतो सङ्घतट्ठेन सङ्घं, ततो एव एककम्मादिविधानयोगेन समग्गं सहितं भिन्दित्वा पुब्बे वुत्तलक्खणेन सङ्घभेदेन भिन्दित्वा। कप्पन्ति अन्तरकप्पसङ्खातं आयुकप्पम्। निरयम्हीति अवीचिमहानिरयम्हि।
सुखा सङ्घस्स सामग्गीति (इतिवु॰ अट्ट॰ १९) सुखस्स पच्चयभावतो सामग्गी ‘‘सुखा’’ति वुत्ता यथा ‘‘सुखो बुद्धानमुप्पादो’’ति (ध॰ प॰ १९४)। समग्गानञ्चनुग्गहोति समग्गानं सामग्गिअनुमोदनेन अनुग्गण्हनं सामग्गिअनुरूपं वा, यथा ते सामग्गिं न विजहन्ति, तथा गहणं ठपनं अनुबलप्पदानन्ति अत्थो। समग्गं कत्वानाति भिन्नं सङ्घं सङ्घराजिप्पत्तं वा समग्गं सहितं कत्वा। कप्पन्ति आयुकप्पमेव। सग्गम्हि मोदतीति कामावचरदेवलोके अञ्ञे देवे दसहि ठानेहि अभिभवित्वा दिब्बसुखं अनुभवन्तो इच्छितनिब्बत्तिया च मोदति पमोदति लळति कीळति।
३५५. सिया नु खो, भन्ते, सङ्घभेदकोतिआदि पाळिअनुसारेनेव वेदितब्बम्। ‘‘पञ्चहि, उपालि, आकारेहि सङ्घो भिज्जति कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति एवं परिवारे (परि॰ ४५८) आगतम्पि सङ्घभेदलक्खणं इध वुत्तेन किं नानाकरणन्ति दस्सेतुं ‘‘परिवारे पना’’तिआदिमाह। एत्थ च सीमट्ठकसङ्घे असन्निपतिते विसुं परिसं गहेत्वा कतवोहारानुस्सावनसलाकग्गाहस्स कम्मं वा करोन्तस्स उद्देसं वा उद्दिसन्तस्स भेदो च होति आनन्तरियकम्मञ्च। समग्गसञ्ञाय पन ‘‘वट्टती’’ति सञ्ञाय वा करोन्तस्स भेदोव होति, न आनन्तरियकम्मम्। ततो ऊनपरिसाय करोन्तस्स नेव सङ्घभेदो न आनन्तरियम्। सब्बन्तिमेन हि परिच्छेदेन नवन्नं जनानं यो सङ्घं भिन्दति, तस्स आनन्तरियकम्मं होति, अनुवत्तकानं अधम्मवादीनं महासावज्जं कम्मं, धम्मवादिनो अनवज्जा। सेसमेत्थ उत्तानमेवाति।
उपालिपञ्हकथावण्णना निट्ठिता।
सङ्घभेदकक्खन्धकवण्णना निट्ठिता।