०५. पाचित्तियकण्डम्

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयपिटके
सारत्थदीपनी-टीका (ततियो भागो)
५. पाचित्तियकण्डम्
१. मुसावादवग्गो

१. मुसावादसिक्खापदवण्णना

१. मुसावादवग्गस्स पठमसिक्खापदे खुद्दकानन्ति एत्थ ‘‘खुद्दक-सद्दो बहु-सद्दपरियायो । बहुभावतो इमानि खुद्दकानि नाम जातानी’’ति वदन्ति। तत्थाति तेसु नवसु वग्गेसु, तेसु वा खुद्दकेसु। कारणेन कारणन्तरपटिच्छादनमेव विभावेतुं ‘‘रूपं अनिच्च’’न्तिआदिमाह। रूपं अनिच्चन्ति पटिजानित्वा तत्थ कारणं वदन्तो ‘‘जानितब्बतो’’ति आह। ‘‘यदि एवं निब्बानस्सपि अनिच्चता आपज्जती’’ति परेन वुत्तो तं कारणं पटिच्छादेतुं पुन ‘‘जातिधम्मतो’’ति अञ्ञं कारणं वदति।
‘‘सम्पजानं मुसा भासती’’ति वत्तब्बे सम्पजान मुसा भासतीति अनुनासिकलोपेन निद्देसोति आह ‘‘जानन्तो मुसा भासती’’ति।
२. जानित्वा जानन्तस्स च मुसा भणनेति पुब्बभागेपि जानित्वा वचनक्खणेपि जानन्तस्स मुसा भणने। भणनञ्च नाम इध अभूतस्स वा भूततं भूतस्स वा अभूततं कत्वा कायेन वा वाचाय वा विञ्ञापनपयोगो। सम्पजानमुसावादेति च निमित्तत्थे भुम्मवचनं, तस्मा यो सम्पजान मुसा वदति, तस्स तंनिमित्तं तंहेतु तप्पच्चया पाचित्तियं होतीति एवमेत्थ अञ्ञेसु च ईदिसेसु अत्थो वेदितब्बो।
३. विसंवादेन्ति एतेनाति विसंवादनं, वञ्चनाधिप्पायवसप्पवत्तं चित्तम्। तेनाह ‘‘विसंवादनचित्तं पुरतो कत्वा वदन्तस्सा’’ति। वदति एतायाति वाचा, वचनसमुट्ठापिका चेतना। तेनाह ‘‘मिच्छावाचा…पे॰… चेतना’’ति। पभेदगता वाचाति अनेकभेदभिन्ना। एवं पठमपदेन सुद्धचेतना…पे॰… कथिताति वेदितब्बाति इमिना इमं दीपेति – सुद्धचेतना वा सुद्धसद्दो वा सुद्धविञ्ञत्ति वा मुसावादो नाम न होति, विञ्ञत्तिया सद्देन च सहिता तंसमुट्ठापिका चेतना मुसावादोति। चक्खुवसेन अग्गहितारम्मणन्ति चक्खुसन्निस्सितेन विञ्ञाणेन अग्गहितमारम्मणम्। घानादीनं तिण्णं इन्द्रियानं सम्पत्तविसयग्गाहकत्ता वुत्तं ‘‘तीहि इन्द्रियेहि एकाबद्धं विय कत्वा’’ति। ‘‘धनुना विज्झती’’तिआदीसु विय ‘‘चक्खुना दिट्ठ’’न्ति अयं वोहारो लोके पाकटोति आह ‘‘ओळारिकेनेव नयेना’’ति।
११. अवीमंसित्वाति अनुपपरिक्खित्वा। अनुपधारेत्वाति अविनिच्छिनित्वा। जळत्ताति अञ्ञाणताय। दारुसकटं योजेत्वा गतोति दारुसकटं योजेत्वा तत्थ निसीदित्वा गतोति अधिप्पायो। गतो भविस्सतीति तथेव सन्निट्ठानं कत्वा वुत्तत्ता मुसावादो जातो। केचि पन ‘‘केळिं कुरुमानोति वुत्तत्ता एवं वदन्तो दुब्भासितं आपज्जती’’ति वदन्ति, तं न गहेतब्बम्। जातिआदीहियेव हि दसहि अक्कोसवत्थूहि दवकम्यताय वदन्तस्स दुब्भासितं वुत्तम्। वुत्तञ्हेतं –
‘‘हीनुक्कट्ठेहि उक्कट्ठं, हीनं वा जातिआदिहि।
उजुं वाञ्ञापदेसेन, वदे दुब्भासितं दवा’’ति॥
चित्तेन थोकतरभावंयेव अग्गहेत्वा बहुभावंयेव गहेत्वा वुत्तत्ता ‘‘गामो एकतेलो’’तिआदिनापि मुसावादो जातो। चारेसुन्ति उपनेसुम्। विसंवादनपुरेक्खारता, विसंवादनचित्तेन यमत्थं वत्तुकामो, तस्स पुग्गलस्स विञ्ञापनपयोगो चाति इमानेत्थ द्वे अङ्गानि । उत्तरिमनुस्सधम्मारोचनत्थं मुसा भणन्तस्स पाराजिकं, अमूलकेन पाराजिकेन अनुद्धंसनत्थं सङ्घादिसेसो, सङ्घादिसेसेन अनुद्धंसनत्थं पाचित्तियं, आचारविपत्तिया दुक्कटं, ‘‘यो ते विहारे वसती’’तिआदिपरियायेन उत्तरिमनुस्सधम्मारोचनत्थं पटिविजानन्तस्स मुसा भणिते थुल्लच्चयं, अप्पटिविजानन्तस्स दुक्कटं, केवलं मुसा भणन्तस्स इध पाचित्तियं वुत्तम्।
मुसावादसिक्खापदवण्णना निट्ठिता।

२. ओमसवादसिक्खापदवण्णना

१२. दुतिये कण्णकटुकताय अमनापं वदन्ता कण्णेसु विज्झन्ता विय होन्तीति आह ‘‘ओमसन्तीति ओविज्झन्ती’’ति। पधंसेन्तीति अभिभवन्ति।
१३. बोधिसत्तो तेन समयेन होतीति तेन समयेन बोधिसत्तो नन्दिविसालो नाम अहोसीति अत्थो। अतीतत्थे वत्तमानवचनं, किरियाकालवचनिच्छाय वा वत्तमानप्पयोगो सद्दन्तरसन्निधानेन भूततावगमो सियाति। पच्चेसीति ‘‘अमनापं इद’’न्ति अञ्ञासि। हेट्ठारुक्खे दत्वाति उपत्थम्भके दत्वा। पुब्बे पतिट्ठितारप्पदेसं पुन अरे पत्तेति पुब्बे उजुकं हेट्ठामुखं पतिट्ठितअरस्स भूमिप्पदेसं पुन तस्मिंयेव अरे परिवत्तेत्वा हेट्ठामुखभावेन सम्पत्ते, पठमं भूमियं पतिट्ठितनेमिप्पदेसे परिवत्तेत्वा पुन भूमियं पतिट्ठितेति वुत्तं होति। सिथिलकरणन्ति सिथिलकिरिया।
१५. पुब्बेति अट्ठुप्पत्तियम्। तच्छककम्मन्ति वड्ढकीकम्मम्। कोट्टककम्मन्ति वा पासाणकोट्टककम्मम्। हत्थमुद्दागणनाति अङ्गुलिसङ्कोचेनेव गणना। पादसिकमिलक्खकादयो विय नवन्तवसेन गणना अच्छिद्दकगणना। आदि-सद्देन सङ्कलनपटुप्पादनवोक्लनभागहारादिवसेन पवत्ता पिण्डगणना गहिता। यस्स सा पगुणा होति, सो रुक्खम्पि दिस्वा ‘‘एत्तकानि एत्थ पण्णानी’’ति जानाति। यभ मेथुनेति वचनतो य-कार भ-कारे एकतो योजिते असद्धम्मवचनं होति।
१६-२६. आपत्तिया कारेतब्बोति पाचित्तियेन कारेतब्बो उपसग्गादिमत्तविसिट्ठानं अतिचण्डालादिपदानं पाळियं आगतेसुयेव सङ्गहितत्ता। चोरोसीतिआदीनं पन केनचि परियायेन पाळियं अनागतत्ता दुक्कटं वुत्तम्। हसाधिप्पायताति पुरिमपदस्स अत्थविवरणम्। पाळियं अवुत्तेपि ‘‘जातिआदीहि अक्कोसवत्थूहि परम्मुखा अक्कोसन्तस्स वत्थूनं अनञ्ञभावतो यथा दुक्कटं, तथा दवकम्यताय परम्मुखा वदन्तस्सपि दुब्भासितमेवा’’ति आचरिया वदन्ति। सब्बसत्ताति एत्थ वचनत्थविजाननपकतिका तिरच्छानगतापि गहेतब्बा।
३५. अनुसासनिपुरेक्खारताय ठत्वा वदन्तस्स चित्तस्स लहुपरिवत्तिभावतो अन्तरा कोपे उप्पन्नेपि अनापत्ति। यं अक्कोसति, तस्स उपसम्पन्नता, अनञ्ञापदेसेन जातिआदीहि अक्कोसनं, ‘‘मं अक्कोसती’’ति जानना, अत्थपुरेक्खारतादीनं अभावताति इमानेत्थ चत्तारि अङ्गानि।
ओमसवादसिक्खापदवण्णना निट्ठिता।

३. पेसुञ्ञसिक्खापदवण्णना

३६. ततिये भण्डनं जातं एतेसन्ति भण्डनजाता। सम्मन्तनन्ति रहो संसन्दनम्। हत्थपरामासादिवसेन मत्थकं पत्तो कलहो जातो एतेसन्ति कलहजाता। अनापत्तिगामिकं विरुद्धवादभूतं विवादं आपन्नाति विवादापन्ना। विग्गहसंवत्तनिका कथा विग्गाहिककथा। पिसतीति पिसुणा, वाचा, समग्गे सत्ते अवयवभूते वग्गे भिन्ने करोतीति अत्थो। पिसुणा एव पेसुञ्ञम्। ताय वाचाय वा समन्नागतो पिसुणो, तस्स कम्मं पेसुञ्ञम्। पियभावस्स सुञ्ञकरणवाचन्ति इमिना पन ‘‘पियसुञ्ञकरणतो पिसुणा’’ति निरुत्तिनयेन अत्थं वदति।
इधापि ‘‘दसहाकारेहि पेसुञ्ञं उपसंहरती’’ति वचनतो दसविधअक्कोसवत्थुवसेनेव पेसुञ्ञं उपसंहरन्तस्स पाचित्तियम्। पाळिमुत्तकानं चोरोतिआदीनं वसेन पन दुक्कटमेवाति वेदितब्बम्। ‘‘अनक्कोसवत्थुभूतं पन पेसुञ्ञकरं तस्स किरियं वचनं वा पियकम्यताय उपसंहरन्तस्स किञ्चापि इमिना सिक्खापदेन आपत्ति न दिस्सति, तथापि दुक्कटेनेत्थ भवितब्ब’’न्ति वदन्ति। जातिआदीहि अनञ्ञापदेसेन अक्कोसन्तस्स भिक्खुनो सुत्वा भिक्खुस्स उपसंहरणं, पियकम्यताभेदाधिप्पायेसु अञ्ञतरता, तस्स विजाननाति इमानेत्थ तीणि अङ्गानि।
पेसुञ्ञसिक्खापदवण्णना निट्ठिता।

४. पदसोधम्मसिक्खापदवण्णना

४५. चतुत्थे एकतोति अनुपसम्पन्नेन सद्धिम्। पुरिमब्यञ्जनेन सदिसं पच्छाब्यञ्जनन्ति ‘‘रूपं अनिच्च’’न्ति एत्थ अनिच्च-सद्देन सदिसं ‘‘वेदना अनिच्चा’’ति एत्थ अनिच्च-सद्दं वदति। अक्खरसमूहोति अविभत्तिको अक्खरसमूहो। अक्खरानुब्यञ्जनसमूहो पदन्ति विभत्तिअन्तं पदमाह। विभत्तिअन्तमेव पदं गहेत्वा ‘‘पठमपदं पदमेव, दुतियं अनुपद’’न्ति वुत्तम्।
एकं पदन्ति गाथापदं सन्धाय वदति। पदगणनायाति गाथापदगणनाय। अपापुणित्वाति सद्धिं अकथेत्वा। रुन्ति ओपातेतीति एत्थ अनुनासिको आगमवसेन वुत्तो, संयोगपुब्बस्स रस्सत्तं कतन्ति वेदितब्बम्। तेनाह ‘‘रू-कारमत्तमेवा’’ति। एत्थ च ‘‘रूपं अनिच्चन्ति भण सामणेरा’’ति वुच्चमानो सचे रू-कारं अवत्वा रु-इति रस्सं कत्वा वदति, अञ्ञं भणितं नाम होति, तस्मा अनापत्ति। एवञ्च कत्वा ‘‘वेदना अनिच्चा’’ति एत्थापि अनिच्च-सद्दमत्तेनेव आपत्ति होतीति वेदितब्बम्। एस नयोति एकमेवक्खरं वत्वा ठानम्। ‘‘मनोपुब्बङ्गमा धम्मा’’ति वुच्चमानो हि म-कारमत्तमेव वत्वा तिट्ठति। ‘‘एवं मे सुत’’न्तिआदिसुत्तं भणापियमानो ए-कारं वत्वा तिट्ठति चे, अन्वक्खरेन पाचित्तियं, अपरिपुण्णपदं वत्वा ठिते अनुब्यञ्जनेन। पदेसु एकं पठमपदं विरज्झति, दुतियेन अनुपदेन पाचित्तियम्।
अनङ्गणसुत्तं (म॰ नि॰ १.५७ आदयो) सम्मादिट्ठिसुत्तं (म॰ नि॰ १.८९ आदयो) महावेदल्लञ्च (म॰ नि॰ १.४४९ आदयो) धम्मसेनापतिना भासितं, अनुमानसुत्तं (म॰ नि॰ १.१८१ आदयो) महामोग्गल्लानत्थेरेन, चूळवेदल्लसुत्तं (म॰ नि॰ १.४६० आदयो) धम्मदिन्नाय थेरिया भासितम्। पच्चेकबुद्धभासितम्पि बुद्धभासितेयेव सङ्गहं गच्छति। अट्ठकथानिस्सितोति पुब्बे मगधभासाय वुत्तं धम्मसङ्गहारुळ्हं अट्ठकथं सन्धाय वदति। इदानिपि ‘‘यथापि दीपिको नाम, निलीयित्वा गण्हते मिगे’’ति (मि॰ प॰ ६.१.५) एवमादिकं सङ्गहारुळ्हं अट्ठकथावचनं गहेतब्बन्ति वदन्ति। पाळिनिस्सितोति ‘‘मक्कटी वज्जिपुत्ता चा’’तिएवमादिना (पारा॰ ६६) पाळियंयेव आगतो। विवट्टूपनिस्सितन्ति निब्बानुपनिस्सितम्। विवट्टनिस्सितं पन सामञ्ञतो गहेतब्बन्ति आह ‘‘किञ्चापी’’तिआदि। थेरस्साति नागसेनत्थेरस्स। मग्गकथादीनि पकरणानि। ‘‘अक्खरेन वाचेति, अक्खरक्खरे आपत्ति पाचित्तियस्सा’’ति वत्तब्बे ‘‘अक्खराय वाचेति, अक्खरक्खराय आपत्ति पाचित्तियस्सा’’ति पाळियं वुत्तम्।
४८. अनुपसम्पन्नेन सद्धिं गण्हन्तस्स अनापत्तीति अनुपसम्पन्नेन सह निसीदित्वा उद्देसं गण्हन्तस्स अनापत्ति वुत्ता। दहरभिक्खु निसिन्नो…पे॰… भणतो अनापत्तीति एत्थ द्वीसुपि ठितेसु निसिन्नेसु वा उपसम्पन्नस्स भणामीति भणन्तस्स अनापत्तियेव। उपचारं मुञ्चित्वाति परिसपरियन्ततो द्वादसहत्थं मुञ्चित्वा। ‘‘निसिन्ने वाचेमी’’ति भणन्तस्सपि उपचारं मुञ्चित्वा निसिन्नत्ता अनापत्ति। सचे पन दूरे निसिन्नम्पि वाचेमीति विसुं सल्लक्खेत्वा भणति, आपत्तियेव। एको पादो न आगच्छतीति पुब्बे पगुणोयेव पच्छा असरन्तस्स न आगच्छति, तं ‘‘एवं भणाही’’ति एकतो भणन्तस्स अनापत्ति। ओपातेतीति सद्धिं कथेति। सेसमेत्थ उत्तानमेव। अनुपसम्पन्नता, वुत्तलक्खणधम्मं पदसो वाचनता, एकतो भणनञ्चाति इमानेत्थ तीणि अङ्गानि।
पदसोधम्मसिक्खापदवण्णना निट्ठिता।

५. सहसेय्यसिक्खापदवण्णना

४९-५०. पञ्चमे विकूजमानाति नित्थुनन्ता। काकच्छमानाति रोदन्ता। तत्रिदं वत्थुनिदस्सनं वा। तेन नु खो पातितन्ति पुच्छावसेन कथितत्ता नत्थि मुसावादो। केचि पन ‘‘सन्देहवसेन वचनं मुसा नाम न होति, तस्मा एवं वुत्त’’न्ति वदन्ति। सन्तिकं अगन्त्वाति ‘‘यं एतेसं न कप्पति, तं तेसम्पि न कप्पती’’ति अधिप्पायेन अगन्त्वा।
५१. दिरत्ततिरत्तन्ति एत्थ वचनसिलिट्ठतामत्तेन दिरत्त-ग्गहणं कतन्ति वेदितब्बम्। तिरत्तञ्हि सहवासे लब्भमाने दिरत्ते वत्तब्बमेव नत्थीति दिरत्तग्गहणं विसुं न योजेति। तेनेवाह ‘‘उत्तरिदिरत्ततिरत्तन्ति भगवा सामणेरानं सङ्गहकरणत्थाय तिरत्तपरिहारं अदासी’’ति। निरन्तरं तिरत्तदस्सनत्थं वा दिरत्तग्गहणं कतम्। केवलञ्हि तिरत्तन्ति वुत्ते अञ्ञत्थ वासेन अन्तरिकम्पि तिरत्तं गण्हेय्य, दिरत्तविसिट्ठं पन तिरत्तं वुच्चमानं तेन अनन्तरिकमेव तिरत्तं दीपेति। सयनं सेय्या, सयन्ति एत्थातिपि सेय्याति आह ‘‘कायप्पसारणसङ्खात’’न्तिआदि। तस्माति यस्मा उभयम्पि परिग्गहितं, तस्मा। पञ्चहि छदनेहीति इट्ठकसिलासुधातिणपण्णसङ्खआतेहि पञ्चहि छदनेहि। वाचुग्गतवसेनाति पगुणवसेन। दियड्ढहत्थुब्बेधो वड्ढकीहत्थेन गहेतब्बो। एकूपचारोति वळञ्जनद्वारस्स एकत्तं सन्धाय वुत्तम्। सतगब्भं वा चतुस्सालं एकूपचारं होतीति सम्बन्धो।
उपरिमतलेन सद्धिं असम्बद्धभित्तिकस्साति इदं तुलाय अब्भन्तरे सयित्वा पुन तेनेव सुसिरेन निक्खमित्वा भित्तिअन्तरेन हेट्ठिमतलं पविसितुं योग्गेपि उपरिमतलेन असम्बद्धभित्तिके सेनासने अनापत्तिया वुत्ताय तथा पविसितुं असक्कुणेय्ये सम्बद्धभित्तिके वत्तब्बमेव नत्थीति दस्सनत्थं वुत्तं, न पन सम्बद्धभित्तिके आपत्तीति दस्सनत्थं वुत्तम्। हेट्ठापासादे सयितभिक्खुस्स अनापत्तीति इदम्पि तादिसे सेनासने हेट्ठिमतले सयितस्सेव आपत्तिप्पसङ्का सियाति तंनिवारणत्थं वुत्तं, न पन उपरिमतले सयितस्स आपत्तीति दस्सनत्थम्। नानूपचारेति यत्थ बहि निस्सेणिं कत्वा उपरिमतलं आरोहन्ति, तादिसं सन्धाय वुत्तम्। उपरिमतलेपि आकासङ्गणे निपज्जन्तस्स आपत्तिया अभावतो ‘‘छदनब्भन्तरे’’ति वुत्तम्।
सभासङ्खेपेनाति सभाकारेन। अड्ढकुट्टके सेनासनेति एत्थ ‘‘अड्ढकुट्टकं नाम यत्थ एकं पस्सं मुञ्चित्वा तीसु पस्सेसु भित्तियो बद्धा होन्ति, यत्थ वा एकस्मिं पस्से भित्तिं उट्ठापेत्वा उभोसु पस्सेसु उपड्ढं उपड्ढं कत्वा भित्तियो उट्ठापेन्ति, तादिसं सेनासन’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्। गण्ठिपदे पन ‘‘अड्ढकुट्टकेति छदनं अड्ढेन असम्पत्तकुट्टके’’ति वुत्तं, तम्पि नो न युत्तम्। ‘‘वाळसङ्घाटो नाम थम्भानं उपरि वाळरूपेहि कतसङ्घाटो वुच्चती’’ति वदन्ति। परिक्खेपस्स बहिगतेति एत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थापि परिक्खेपारहप्पदेसतो बहिगते अनापत्तियेवाति दट्ठब्बम्। अपरिच्छिन्नगब्भूपचारेति एत्थ मज्झे विवटङ्गणवन्तासु पमुखमहाचतुस्सालासु यथा आकासङ्गणं अनोतरित्वा पमुखेनेव गन्त्वा सब्बगब्भे पविसितुं न सक्का होति, एवं एकेकगब्भस्स द्वीसु पस्सेसु कुट्टं नीहरित्वा कतं परिच्छिन्नगब्भूपचारं नाम, इदं पन तादिसं न होतीति ‘‘अपरिच्छिन्नगब्भूपचारे’’ति वुत्तम्। सब्बगब्भे पविसन्तीति गब्भूपचारस्स अपरिच्छिन्नत्ता आकासङ्गणं अनोतरित्वा पमुखेनेव गन्त्वा तं तं गब्भं पविसन्ति। अथ कुतो तस्स परिक्खेपोयेव सब्बपरिच्छन्नत्ताति वुत्तन्ति आह ‘‘गब्भपरिक्खेपोयेव हिस्स परिक्खेपो’’ति। इदञ्च समन्ता गब्भभित्तियो सन्धाय वुत्तम्। चतुस्सालवसेन सन्निविट्ठेपि सेनासने गब्भपमुखं विसुं अपरिक्खित्तम्पि समन्ता ठितगब्भभित्तीनं वसेन परिक्खित्तं नाम होति।
‘‘ननु च ‘अपरिक्खित्ते पमुखे अनापत्ती’ति अन्धकट्ठकथायं अविसेसेन वुत्तं, तस्मा चतुस्सालवसेन सन्निविट्ठेपि सेनासने विसुं अपरिक्खित्ते पमुखे अनापत्तियेवा’’ति यो वदेय्य, तस्स वादपरिमोचनत्थं इदं वुत्तं ‘‘यं पन…पे॰… पाटेक्कसन्निवेसा एकच्छदना गब्भपाळियो सन्धाय वुत्त’’न्ति। इदं वुत्तं होति – ‘‘अपरिक्खित्ते पमुखे अनापत्तीति यं वुत्तं, तं न चतुस्सालवसेन सन्निविट्ठा गब्भपाळियो सन्धाय वुत्तं, किञ्चरहि विसुं सन्निविट्ठं एकमेव गब्भपाळिं सन्धाय। तादिसाय हि गब्भपाळिया अपरिक्खित्ते पमुखे अनापत्ति, न चतुस्सालवसेन सन्निविट्ठाया’’ति। एकाय च गब्भपाळिया तस्स तस्स गब्भस्स उपचारं परिच्छिन्दित्वा अन्तमसो उभोसु पस्सेसु खुद्दकभित्तीनं उट्ठापनमत्तेनपि पमुखं परिक्खित्तं नाम होति, चतुस्सालवसेन सन्निविट्ठासु पन गब्भपाळीसु उभोसु पस्सेसु गब्भभित्तीनं वसेनपि पमुखं परिक्खित्तं नाम होति। तस्मा यं इमिना लक्खणेन परिक्खित्तं पमुखं, तत्थ आपत्ति, इतरत्थ अनापत्तीति इदमेत्थ सन्निट्ठानम्।
इदानि ‘‘अपरिक्खित्ते पमुखे अनापत्ती’’ति वत्वा तस्सेव वचनस्स अधिप्पायं पकासेन्तेन यं वुत्तं ‘‘भूमियं विना जगतिया पमुखं सन्धाय कथित’’न्ति, तस्स अयुत्तताविभावनत्थं ‘‘यञ्च तत्था’’तिआदि आरद्धम्। भूमियं विना जगतिया पमुखं सन्धाय कथितन्ति हि इमस्स वचनस्स अयमधिप्पायो – ‘‘अपरिक्खित्ते पमुखे अनापत्ती’’ति यं वुत्तं, तं विना वत्थुं भूमियं कतगेहस्स पमुखं सन्धाय कथितम्। सचे पन उच्चवत्थुकं पमुखं होति, परिक्खित्तसङ्ख्यं न गच्छतीति। तेनेवाह ‘‘दसहत्थुब्बेधापि हि जगति परिक्खेपसङ्ख्यं न गच्छती’’ति। हेट्ठापि इदमेव मनसि सन्निधाय वुत्तं ‘‘उच्चवत्थुकं चेपि होति, पमुखे सयितो गब्भे सयितानं आपत्तिं न करोती’’ति। तत्थाति अन्धकट्ठकथायम्। जगतिया पमाणं वत्वाति ‘‘सचे जगतिया ओतरित्वा भूमियं सयितो, जगतिया उपरि सयितं न पस्सती’’ति एवं जगतिया उब्बेधेन पमाणं वत्वा। एकसालादीसु उजुकमेव दीघं कत्वा सन्निवेसितो पासादो एकसालसन्निवेसो। द्विसालसन्निवेसादयोपि वुत्तानुसारतो वेदितब्बा। सालप्पभेददीपनमेव चेत्थ हेट्ठा वुत्ततो विसेसो।
मज्झेपाकारं करोन्तीति एत्थापि परिक्खेपस्स हेट्ठिमपरिच्छेदेन दियड्ढहत्थुब्बेधत्ता दियड्ढहत्थं चेपि मज्झे पाकारं करोन्ति, नानूपचारमेव होतीति वेदितब्बम्। न हि छिद्देन गेहं एकूपचारं नाम होतीति एत्थ सचे उब्बेधेन दियड्ढहत्थब्भन्तरे मनुस्सानं सञ्चारप्पहोनकं छिद्दं होति, तम्पि द्वारमेवाति एकूपचारं होति। किं परिक्खेपोविद्धस्तोति पमुखस्स परिक्खेपं सन्धाय वदति। सब्बत्थ पञ्चन्नंयेव छदनानं आगतत्ता वदति ‘‘पञ्चन्नं अञ्ञतरेन छदनेन छन्ना’’ति।
५३. पाळियं ‘‘सेय्या नाम सब्बच्छन्ना सब्बपरिच्छन्ना येभुय्येनच्छन्ना येभुय्येनपरिच्छन्ना’’ति वदन्तेन येभुय्येनच्छन्नयेभुय्येनपरिच्छन्नसेनासनं पाचित्तियस्स अवसानं विय कत्वा दस्सितं, ‘‘उपड्ढच्छन्ने उपड्ढपरिच्छन्ने आपत्ति दुक्कटस्सा’’ति वदन्तेन च उपड्ढच्छन्नउपड्ढपरिच्छन्नसेनासनं दुक्कटस्स आदिं कत्वा दस्सितं, उभिन्नमन्तरा केन भवितब्बं पाचित्तियेन, उदाहु दुक्कटेनाति? लोकवज्जसिक्खापदस्सेव अनवसेसं कत्वा पञ्ञापनतो इमस्स च पण्णत्तिवज्जत्ता येभुय्येनच्छन्नयेभुय्येनपरिच्छन्नस्स उपड्ढच्छन्नउपड्ढपरिच्छन्नस्स च अन्तरा पाचित्तियं अनिवारितमेव, तस्मा विनयविनिच्छये च गरुकेयेव ठातब्बत्ता अट्ठकथायम्पि पाचित्तियमेव दस्सितम्। सत्त पाचित्तियानीति पाळियं वुत्तपाचित्तियं सामञ्ञतो एकत्तेन गहेत्वा वुत्तम्। विसुं पन गय्हमाने ‘‘सब्बच्छन्ने सब्बपरिच्छन्ने पाचित्तियं, येभुय्येनच्छन्ने येभुय्येनपरिच्छन्ने पाचित्तिय’’न्ति अट्ठेव पाचित्तियानि होन्ति।
सेनम्बमण्डपवण्णं होतीति सीहळदीपे किर उच्चवत्थुको सब्बच्छन्नो सब्बअपरिच्छन्नो एवंनामको सन्निपातमण्डपो अत्थि, तं सन्धायेतं वुत्तम्। यदि जगतिपरिक्खेपसङ्ख्यं गच्छति, उच्चवत्थुकत्ता मण्डपस्स सब्बअपरिच्छन्नता न युज्जतीति आह ‘‘इमिनापेतं वेदितब्ब’’न्तिआदि। चूळकच्छन्नादीनि चेत्थ एवं वेदितब्बानि – यस्स चतूसु भागेसु एको छन्नो, सेसा अच्छन्ना, इदं चूळकच्छन्नम्। यस्स तीसु भागेसु द्वे छन्ना, एको अच्छन्नो, इदं येभुय्येनच्छन्नम्। यस्स द्वीसु भागेसु एको छन्नो, एको अच्छन्नो, इदं उपड्ढच्छन्नं नाम सेनासनम्। चूळकपरिच्छन्नादीनिपि इमिनाव नयेन वेदितब्बानि। सेसं उत्तानमेव। पाचित्तियवत्थुकसेनासनं, तत्थ तत्थ अनुपसम्पन्नेन सह निपज्जनं, चतुत्थदिवसे सूरियत्थङ्गमनन्ति इमानेत्थ तीणि अङ्गानि।
सहसेय्यसिक्खापदवण्णना निट्ठिता।

६. दुतियसहसेय्यसिक्खापदवण्णना

५५. छट्ठे ‘‘पठमसिक्खापदे ‘भिक्खुं ठपेत्वा अवसेसो अनुपसम्पन्नो नामा’ति वुत्तत्ता ‘मातुगामोपि अनुपसम्पन्नग्गहणेन गहितोयेवा’ति चतुत्थदिवसे मातुगामेन सद्धिं सयन्तस्स द्वीहि सिक्खापदेहि द्वे पाचित्तियानि होन्ती’’ति वदन्ति। गण्ठिपदेसु पन तीसुपि ‘‘इमस्मिं सिक्खापदे मातुगामस्स विसुं वुच्चमानत्ता पठमसिक्खापदे ‘भिक्खुं ठपेत्वा अवसेसो अनुपसम्पन्नो नामा’ति पुरिसस्सेव गहणं अनुच्छविक’’न्ति वुत्तं, तदेव च युत्ततरम्।
यञ्च इध ‘‘पठमदिवसेपीति पि-सद्देन चतुत्थदिवसेपीति वुत्तं होती’’ति कारणं वदन्ति, तम्पि अकारणं पि-सद्दो सम्पिण्डनत्थोयेवाति नियमाभावतो अवधारणत्थस्स च सम्भवतो। सम्भावने वा पि-सद्दो दट्ठब्बो। तेन इध पठमदिवसेपि ताव आपत्ति, दुतियादिदिवसे किमेव वत्तब्बन्ति इममत्थं दीपेति। सम्पिण्डनत्थेपि पि-सद्दे गय्हमाने इमिनाव सिक्खापदेन आपज्जितब्बापत्तिया अञ्ञस्मिम्पि दिवसे आपज्जनं दीपेति, न पठमसिक्खापदेन आपज्जितब्बापत्तियाति अकारणमेव तन्ति दट्ठब्बम्। ‘‘मतित्थी पाराजिकवत्थुभूतापि अनुपादिन्नपक्खे ठितत्ता सहसेय्यापत्तिं न जनेती’’ति वदन्ति। ‘‘अत्थङ्गते सूरिये मातुगामे निपन्ने भिक्खु निपज्जती’’ति वचनतो दिवा सयन्तस्स सहसेय्यापत्ति न होतियेवाति दट्ठब्बम्। पाचित्तियवत्थुकसेनासनं, तत्थ मातुगामेन सह निपज्जनं, सूरियत्थङ्गमनन्ति इमानेत्थ तीणि अङ्गानि।
दुतियसहसेय्यसिक्खापदवण्णना निट्ठिता।

७. धम्मदेसनासिक्खापदवण्णना

६०-६४. सत्तमे घरं नयतीति घरणी, घरनायिका। तेनाह ‘‘घरसामिनी’’ति। सुण्हाति सुणिसा। न यक्खेनातिआदीनं ‘‘अञ्ञत्रा’’ति इमिना सम्बन्धो। पुरिसविग्गहं गहेत्वा ठितेन यक्खेन वा पेतेन वा तिरच्छानेन वा सद्धिं ठितायपि देसेतुं न वट्टति। अक्खराय देसेतीति एत्थ ‘‘छप्पञ्चवाचतो उत्तरि ‘इमं पदं भासिस्सामी’ति एकम्पि अक्खरं वत्वा तिट्ठति, आपत्तियेवा’’ति वदन्ति।
६६. ‘‘एको गाथापादोति इदं गाथाबन्धमेव सन्धाय वुत्तं, अञ्ञत्थ पन विभत्तिअन्तपदमेव गहेतब्ब’’न्ति वदन्ति। ‘‘अट्ठकथं धम्मपदं जातकादिवत्थुं वाति इमिनापि पोराणं सङ्गीतिआरुळ्हमेव अट्ठकथादि वुत्त’’न्ति वदन्ति। अट्ठकथादिपाठं ठपेत्वा दमिळादिभासन्तरेन यथारुचि कथेतुं वट्टति। पदसोधम्मे वुत्तप्पभेदोति इमिना अञ्ञत्थ अनापत्तीति दीपेति। उट्ठहित्वा पुन निसीदित्वाति इरियापथपरिवत्तननयेन नानाइरियापथेनपि अनापत्तीति दीपेति। सब्बं चेपि दीघनिकायं कथेतीति याव न निट्ठाति, ताव पुनदिवसेपि कथेति।
दुतियस्स विञ्ञूपुरिसस्स अग्गहणं अकिरिया। मातुगामेन सद्धिं ठितस्स च विञ्ञूपुरिसस्स च उपचारो अनियतेसु वुत्तनयेनेव गहेतब्बो। सेसं उत्तानमेव। वुत्तलक्खणस्स धम्मस्स छन्नं वाचानं उपरि देसना, वुत्तलक्खणो मातुगामो, इरियापथपअवत्तनाभावो, विञ्ञूपुरिसाभावो, अपञ्हविस्सज्जनाति इमानि पनेत्थ पञ्च अङ्गानि।
धम्मदेसनासिक्खापदवण्णना निट्ठिता।

८. भूतारोचनसिक्खापदवण्णना

७७. अट्ठमे अन्तराति परिनिब्बानसमयतो अञ्ञस्मिं काले। अतिकड्ढियमानेनाति ‘‘वदथ, भन्ते, किं तुम्हेहि अधिगत’’न्ति एवं निप्पीळियमानेन। अनतिकड्ढियमानेनपि पुच्छिते वा अपुच्छिते वा तथारूपे कारणे सति आरोचेतुं वट्टतियेव। तेनेव अञ्ञतरेन दहरभिक्खुना उपवदितो अञ्ञतरो थेरो ‘‘आवुसो, उपरिमग्गत्थाय वायामं मा अकासि, खीणासवो तया उपवदितो’’ति आह। थेरेन च ‘‘अत्थि ते, आवुसो, इमस्मिं सासने पतिट्ठा’’ति वुत्तो दहरभिक्खु ‘‘आम, भन्ते, सोतापन्नो अह’’न्ति अवोच। ‘‘कारको अय’’न्ति ञत्वापि पटिपत्तिया अमोघभावदस्सनेन समुत्तेजनाय सम्पहंसनाय च अरिया अत्तानं पकासेन्तियेव। सुतपरियत्तिसीलगुणन्ति सुतगुणं परियत्तिगुणं सीलगुणञ्च। उम्मत्तकस्स इध अवचने कारणं वदन्तेन खित्तचित्तवेदनट्टानम्पि अवचने कारणं वुत्तमेवाति दट्ठब्बम्। इति-सद्देन वा आदिअत्थेन खित्तचित्तवेदनट्टे सङ्गण्हाति। तेनेव वदति ‘‘चित्तक्खेपस्स वा अभावा’’ति। दिट्ठिसम्पन्नानन्ति मग्गफलदिट्ठिया समन्नागतानम्। अरियानमेव हि उम्मत्तकादिभावो नत्थि। झानलाभिनो पन तस्मिं सति झाना परिहायन्ति, तस्मा तेसं अभूतारोचनपच्चया अनापत्ति वत्तब्बा, न भूतारोचनपच्चया। तेनेवाह ‘‘भूतारोचनपच्चया अनापत्ति न वत्तब्बा’’ति।
पुब्बे अवुत्तेहीति चतुत्थपाराजिके अवुत्तेहि। इदञ्च सिक्खापदं पण्णत्तिअजाननवसेन अचित्तकसमुट्ठानं होति। अरिया चेत्थ पण्णत्तिं जानन्ता वीतिक्कमं न करोन्ति, पुथुज्जना पन पण्णत्तिं जानित्वापि वीतिक्कमं करोन्ति, ते च सत्थुनो आणावीतिक्कमचेतनाय बलवअकुसलभावतो झाना परिहायन्तीति दट्ठब्बं, उक्कट्ठपरिच्छेदेन अरियपुग्गले एव सन्धाय ‘‘कुसलाब्याकतचित्तेहि द्विचित्त’’न्ति वुत्तम्। पण्णत्तिं अजानन्ता पन झानलाभी पुथुज्जना वत्थुम्हि लोभवसेन अकुसलचित्तेनपि न आरोचेन्तीति नत्थि। इध दुक्खवेदनाय अभावतो ‘‘द्विवेदन’’न्ति इमस्स अनुरूपं कत्वा द्विचित्तन्ति इदं वुत्तन्ति एवं वा एत्थ अधिप्पायो गहेतब्बो। सेसं उत्तानमेव। उत्तरिमनुस्सधम्मस्स भूतता, अनुपसम्पन्नस्स आरोचनं, तङ्खणविजानना, अनञ्ञप्पदेसोति इमानि पनेत्थ चत्तारि अङ्गानि।
भूतारोचनसिक्खापदवण्णना निट्ठिता।

९. दुट्ठुल्लारोचनसिक्खापदवण्णना

७८. नवमे दुट्ठुल्लसद्दत्थदस्सनत्थन्ति दुट्ठुल्लसद्दस्स अत्थदस्सनत्थम्। अत्थे हि दस्सिते सद्दोपि ‘‘अयं एतेसु अत्थेसु वत्तती’’ति दस्सितोयेव होति। ‘‘यं यं दुट्ठुल्लसद्देन अभिधीयति, तं सब्बं दस्सेतुं पाराजिकानि वुत्तानी’’ति अयञ्हेत्थ अधिप्पायो। तत्रायं विचारणाति तत्र पाळियं अयं विचारणा, तत्र पाळिअट्ठकथासु वा अयं विचारणा। तत्थ भवेय्याति तत्थ कस्सचि विमति एवं भवेय्य। अनुपसम्पन्नस्स दुट्ठुल्लारोचने विय दुक्कटेन भवितब्बन्ति आह ‘‘दुक्कटं आपज्जती’’ति। अक्कोसन्तोपि दुक्कटं आपज्जेय्याति ओमसवादेन दुक्कटं आपज्जेय्य। अधिप्पायं अजानन्तेनपि अट्ठकथाचरियानं वचनेयेव ठातब्बन्ति दीपनत्थं ‘‘अट्ठकथाचरियाव एत्थ पमाण’’न्ति वुत्तम्। पुनपि अट्ठकथावचनमेव उपपत्तितो दळ्हं कत्वा पतिट्ठपेन्तो ‘‘इमिनापि चेत’’न्तिआदिमाह।
८०. ‘‘अञ्ञत्र भिक्खुसम्मुतिया’’ति वुत्तत्ता सम्मुति अत्थीति गहेतब्बाति आह ‘‘इध वुत्तत्तायेवा’’तिआदि।
८२. आदितो पञ्च सिक्खापदानीति पाणातिपातादीनि पञ्च सिक्खापदानि। ‘‘सेसानीति विकालभोजनादीनि पञ्चा’’ति वदन्ति। केचि पन ‘‘आदितो पट्ठाय पञ्च सिक्खापदानीति सुक्कविस्सट्ठिआदीनि पञ्चा’’ति वदन्ति, तं न गहेतब्बम्। पाणातिपातादीनि हि दसेव सिक्खापदानि सामणेरानं पञ्ञत्तानि। वुत्तञ्हेतं –
‘‘अथ खो सामणेरानं एतदहोसि ‘कति नु खो अम्हाकं सिक्खापदानि, कत्थ च अम्हेहि सिक्खितब्ब’न्ति? भगवतो एतमत्थं आरोचेसुम्। अनुजानामि, भिक्खवे, सामणेरानं दस सिक्खापदानि, तेसु च सामणेरेहि सिक्खितुं, पाणातिपाता वेरमणी अदिन्नादाना वेरमणी’’तिआदि (महाव॰ १०६)।
तेसं पञ्ञत्तेसुयेव सिक्खापदेसु दुट्ठुल्लादुट्ठुल्लविचारणा कातब्बा, न च सुक्कविस्सट्ठिआदीनि विसुं तेसं पञ्ञत्तानि अत्थीति। अथ भिक्खुनो दुट्ठुल्लसङ्खातानि सुक्कविस्सट्ठिआदीनि अनुपसम्पन्नस्स किं नाम होन्तीति आह ‘‘सुक्कविस्सट्ठि…पे॰… अज्झाचारो नामाति वुत्त’’न्ति। इमिनापि चेतं सिद्धं ‘‘अनुपसम्पन्नस्स सुक्कविस्सट्ठिआदि दुट्ठुल्लं नाम न होती’’ति। अज्झाचारो नामाति हि वदन्तो अनुपसम्पन्नस्स सुक्कविस्सट्ठिआदि केवलं अज्झाचारो नाम होति, न पन दुट्ठुल्लो नाम अज्झाचारोति दीपेति। ‘‘अज्झाचारो नामाति च अट्ठकथायं वुत्तत्ता अकत्तब्बरूपत्ता च अनुपसम्पन्नस्स सुक्कविस्सट्ठिआदीनि दण्डकम्मवत्थुपक्खं भजन्ति, तानि च अञ्ञस्स अनुपसम्पन्नस्स अवण्णकामताय आरोचेन्तो भिक्खु दुक्कटं आपज्जती’’ति वदन्ति। इध पन अनुपसम्पन्नग्गहणेन सामणेरसामणेरीसिक्खमानानं गहणं वेदितब्बम्। सेसमेत्थ उत्तानमेव। अन्तिमवत्थुं अनज्झापन्नस्स भिक्खुनो सवत्थुको सङ्घादिसेसो, अनुपसम्पन्नस्स आरोचनं, भिक्खुसम्मुतिया अभावोति इमानि पनेत्थ तीणि अङ्गानि।
दुट्ठुल्लारोचनसिक्खापदवण्णना निट्ठिता।

१०. पथवीखणनसिक्खापदवण्णना

८४-८६. दसमे एकिन्द्रियन्ति ‘‘कायिन्द्रियं अत्थी’’ति मञ्ञमाना वदन्ति। मुट्ठिप्पमाणाति मुट्ठिना सङ्गहेतब्बप्पमाणा। एत्थ किञ्चापि येभुय्यपंसुं अप्पपंसुञ्च पथविं वत्वा उपड्ढपंसुका पथवी न वुत्ता, तथापि पण्णत्तिवज्जसिक्खापदेसु सावसेसपञ्ञत्तियापि सम्भवतो उपड्ढपंसुकायपि पथविया पाचित्तियमेवाति गहेतब्बम्। केचि पन ‘‘सब्बच्छन्नादीसु उपड्ढे दुक्कटस्स वुत्तत्ता इधापि दुक्कटं युत्त’’न्ति वदन्ति, तं न युत्तं पाचित्तियवत्थुकञ्च अनापत्तिवत्थुकञ्च दुविधं पथविं ठपेत्वा अञ्ञिस्सा दुक्कटवत्थुकाय ततियाय पथविया अभावतो। द्वेयेव हि पथवियो वुत्ता ‘‘जाता च पथवी अजाता च पथवी’’ति। तस्मा द्वीसु अञ्ञतराय पथविया भवितब्बं, विनयविनिच्छये च सम्पत्ते गरुकेयेव ठातब्बत्ता न सक्का एत्थ अनापत्तिया भवितुम्। सब्बच्छन्नादीसु पन उपड्ढे दुक्कटं युत्तं तत्थ तादिसस्स दुक्कटवत्थुनो सब्भावा।
‘‘पोक्खरणिं खणा’’ति वदति, वट्टतीति ‘‘इमस्मिं ओकासे’’ति अनियमेत्वा वुत्तत्ता वट्टति। ‘‘इमं वल्लिं खणा’’ति वुत्तेपि पथवीखणनं सन्धाय पवत्तवोहारत्ता इमिनाव सिक्खापदेन आपत्ति, न भूतगामपातब्यताय। कुटेहीति घटेहि। तनुककद्दमोति उदकमिस्सककद्दमो। सो च उदकगतिकत्ता वट्टति। ओमकचातुमासन्ति ऊनचातुमासम्। ओवट्ठन्ति देवेन ओवट्ठम्। अकतपब्भारेति अवळञ्जनट्ठानदस्सनत्थं वुत्तम्। तादिसे हि वम्मिकस्स सब्भावोति। मूसिकुक्कुरं नाम मूसिकाहि खणित्वा बहि कतपंसुरासि। एसेव नयोति ओमकचातुमासओवट्ठोयेव वट्टतीति अत्थो।
एकदिवसम्पि न वट्टतीति ओवट्ठएकदिवसातिक्कन्तोपि विकोपेतुं न वट्टति। ‘‘हेट्ठाभूमिसम्बन्धेपि च गोकण्टके भूमितो छिन्दित्वा उद्धं ठितत्ता अच्चुग्गतमत्थकतो छिन्दित्वा गहेतुं वट्टती’’ति वदन्ति। सकट्ठाने अतिट्ठमानं कत्वा पादेहि मद्दित्वा छिन्दित्वा आलोळितकद्दमम्पि गहेतुं वट्टति। ततोति ततो पुराणसेनासनतो। इट्ठकं गण्हामीतिआदि सुद्धचित्तं सन्धाय वुत्तम्। उदकेनाति उजुकं आकासतोयेव पतनकउदकेन। ‘‘सचे पन अञ्ञत्थ पहरित्वा पतितेन उदकेन तेमितं होति, वट्टती’’ति वदन्ति। उच्चालेत्वाति उक्खिपित्वा। तेन अपदेसेनाति तेन लेसेन।
८७-८८. अविसयत्ता अनापत्तीति एत्थ सचेपि निब्बापेतुं सक्का होति, पठमं सुद्धचित्तेन दिन्नत्ता ‘‘दहतू’’ति सल्लक्खेत्वापि तिट्ठति, अनापत्ति। ओवट्ठं छन्नन्ति पठमं ओवट्ठं पच्छा छन्नम्। सेसं उत्तानमेव। जातपथवी, पथवीसञ्ञिता, खणनखणापनानं अञ्ञतरन्ति इमानि पनेत्थ तीणि अङ्गानि।
पथवीखणनसिक्खापदवण्णना निट्ठिता।
निट्ठितो मुसावादवग्गो पठमो।
२. भूतगामवग्गो

१. भूतगामसिक्खापदवण्णना

८९. सेनासनवग्गस्स पठमे निग्गहेतुं असक्कोन्तोति सन्धारेतुं असक्कोन्तो। इमिना पन वचनेन दारकस्स तत्थ उपनीतभावो तेन च दिट्ठभावो वुत्तोयेवाति दट्ठब्बम्। तेन हि भिक्खुना तं रुक्खं छिन्दितुं आरद्धे तत्थ निब्बत्ता एका तरुणपुत्ता देवधीता पुत्तं अङ्केनादाय ठिता तं याचि ‘‘मा मे सामि विमानं छिन्दि, न सक्खिस्सामि पुत्तकं आदाय अनावासा विचरितु’’न्ति। सो ‘‘अहं अञ्ञत्थ ईदिसं रुक्खं न लभिस्सामी’’ति तस्सा वचनं नादियि। सा ‘‘इमम्पि ताव दारकं ओलोकेत्वा ओरमिस्सती’’ति पुत्तं रुक्खसाखाय ठपेसि। सो भिक्खु उक्खित्तं फरसुं सन्धारेतुं असक्कोन्तो दारकस्स बाहं छिन्दि। एवञ्च सयितो विमाने सयितो नाम होतीति कत्वा वुत्तं ‘‘रुक्खट्ठकदिब्बविमाने निपन्नस्सा’’ति।
रुक्खट्ठकदिब्बविमानेति च साखट्ठकविमानं सन्धाय वुत्तम्। रुक्खस्स उपरि निब्बत्तञ्हि विमानं रुक्खपटिबद्धत्ता ‘‘रुक्खट्ठकविमान’’न्ति वुच्चति। साखट्ठकविमानं पन सब्बसाखासन्निस्सितं हुत्वा तिट्ठति। तत्थ यं रुक्खट्ठकविमानं होति, तं याव रुक्खस्स मूलमत्तम्पि तिट्ठति, ताव न नस्सति। साखट्ठकविमानं पन साखासु भिज्जमानासु तत्थ तत्थेव भिज्जित्वा सब्बसाखासु भिन्नासु सब्बं भिज्जति, इदम्पि च विमानं साखट्ठकं, तस्मा रुक्खे छिन्ने तं विमानं सब्बसो विनट्ठं, तेनेव सा देवता भगवतो सन्तिका लद्धे अञ्ञस्मिं विमाने वसि। बाहुं थनमूलेयेव छिन्दीति अंसेन सद्धिं बाहं छिन्दि। इमिना च रुक्खदेवतानं गत्तानि छिज्जन्ति, न चातुमहाराजिकादीनं विय अच्छेज्जानीति दट्ठब्बम्। रुक्खधम्मेति रुक्खपकतियं, रुक्खसभावेति अत्थो। रुक्खानं विय छेदनादीसु अकुप्पनञ्हि रुक्खधम्मो नाम।
उप्पतितन्ति उप्पन्नम्। भन्तन्ति धावन्तम्। वारयेति निग्गण्हेय्य। इदं वुत्तं होति – यथा नाम छेको सारथि अतिवेगेन धावन्तं रथं निग्गहेत्वा यथिच्छकं पेसेति, एवं यो पुग्गलो उप्पन्नं कोधं वारये निग्गण्हितुं सक्कोति, तमहं सारथिं ब्रूमि। इतरो पन राजउपराजादीनं रथसारथिजनो रस्मिग्गाहो नाम होति, न उत्तमसारथीति।
दुतियगाथाय पन अयमत्थो – योति (सु॰ नि॰ अट्ठ॰ १.१) यो यादिसो खत्तियकुला वा पब्बजितो ब्राह्मणकुला वा पब्बजितो नवो वा मज्झिमो वा थेरो वा। उप्पतितन्ति उद्धमुद्धं पतितं, गतं पवत्तन्ति अत्थो, उप्पन्नन्ति वुत्तं होति। कोधन्ति ‘‘अनत्थं मे चरतीति आघातो जायती’’तिआदिना (दी॰ नि॰ ३.३४०; अ॰ नि॰ ९.२९) नयेन सुत्ते वुत्तानं नवन्नं, ‘‘अत्थं मे न चरती’’तिआदीनञ्च तप्पटिपक्खतो सिद्धानं नवन्नमेवाति अट्ठारसन्नं खाणुकण्टकादिना अट्ठानेन सद्धिं एकूनवीसतिया आघातवत्थूनं अञ्ञतराघातवत्थुसम्भवं आघातम्। विसटन्ति वित्थतम्। सप्पविसन्ति सप्पस्स विसम्। इवाति ओपम्मवचनम्। इ-कारलोपं कत्वा व-इच्चेव वुत्तम्। ओसधेहीति अगदेहि। इदं वुत्तं होति – यथा विसतिकिच्छको वेज्जो सप्पेन दट्ठो सब्बं कायं फरित्वा ठितं विसटं सप्पविसं मूलखन्धतचपत्तपुप्फादीनं अञ्ञतरेहि, नानाभेसज्जेहि पयोजेत्वा कतेहि वा ओसधेहि खिप्पमेव विनेय्य, एवमेव यो यथावुत्तेन आघातवत्थुना उप्पतितं चित्तसन्तानं ब्यापेत्वा ठितं कोधं विनयनुपायेसु तदङ्गविनयादीसु येन केनचि उपायेन विनेति नाधिवासेति पजहति विनोदेति ब्यन्तिं करोति, सो भिक्खु जहाति ओरपारम्। सो एवं कोधं विनेन्तो भिक्खु यस्मा कोधो ततियमग्गेन सब्बसो पहीयति, तस्मा ओरपारसञ्ञितानि पञ्चोरम्भागियसंयोजनानि जहातीति। अविसेसेन हि पारन्ति तीरस्स नामं, तस्मा ओरानि च तानि संसारसागरस्स पारभूतानि चाति कत्वा ‘‘ओरपार’’न्ति वुच्चति।
अथ वा यो उप्पतितं विनेति कोधं विसटं सप्पविसंव ओसधेहि, सो ततियमग्गेन सब्बसो कोधं विनेत्वा अनागामिफले ठितो भिक्खु जहाति ओरपारम्। तत्थ ओरन्ति सकत्तभावो। पारन्ति परत्तभावो। ओरं वा छ अज्झत्तिकानि आयतनानि, पारं छ बाहिरायतनानि। तथा ओरं मनुस्सलोको, पारं देवलोको। ओरं कामधातु, पारं रूपारूपधातु। ओरं कामरूपभवो, पारं अरूपभवो। ओरं अत्तभावो, पारं अत्तभावसुखुपकरणानि। एवमेतस्मिं ओरपारे चतुत्थमग्गेन छन्दरागं पजहन्तो ‘‘जहाति ओरपार’’न्ति वुच्चति। एत्थ च किञ्चापि अनागामिनो कामरागस्स पहीनत्ता इधत्तभावादीसु छन्दरागो एव नत्थि, अपिच खो पनस्स वण्णप्पकासनत्थं सब्बमेतं ओरपारभेदं सङ्गहेत्वा तत्थ छन्दरागप्पहानेन ‘‘जहाति ओरपार’’न्ति वुत्तम्।
इदानि तस्सत्थस्स विभावनत्थाय उपमं आह ‘‘उरगो जिण्णमिवत्तचं पुराण’’न्ति। तत्थ उरेन गच्छतीति उरगो, सप्पस्सेतं अधिवचनम्। सो दुविधो कामरूपी च अकामरूपी च। कामरूपीपि दुविधो जलजो थलजो च। जलजो जले एव कामरूपं लभति, न थले सङ्खपालजातके (जा॰ २.१७.१४३ आदयो) सङ्खपालनागराजा विय। थलजो थले एव, न जले। सो जज्जरभावेन जिण्णं, चिरकालताय पुराणञ्चाति सङ्खं गतं तचं जहन्तो चतुब्बिधेन जहति सजातियं ठितो जिगुच्छन्तो निस्साय थामेनाति। सजाति नाम सप्पजाति दीघत्तभावो। उरगा हि पञ्चसु ठानेसु सजातिं नातिवत्तन्ति उपपत्तियं चुतियं विस्सट्ठनिद्दोक्कमने सजातिया मेथुनपटिसेवने जिण्णतचापनयने चाति। तस्मा यदा तचं जहति, तदा सजातियंयेव ठत्वा जहति। सजातियं ठितोपि च जिगुच्छन्तो जहति। जिगुच्छन्तो नाम यदा उपड्ढट्ठाने मुत्तो होति, उपड्ढट्ठाने अमुत्तो ओलम्बति, तदा नं अट्टीयन्तो जहति, एवं जिगुच्छन्तोपि च दण्डन्तरं वा मूलन्तरं वा पासाणन्तरं वा निस्साय जहति। निस्साय जहन्तोपि च थामं जनेत्वा उस्साहं करित्वा वीरियेन वङ्कं नङ्गुट्ठं कत्वा पस्ससन्तोव फणं करित्वा जहति। एवं जहित्वा येनकामं पक्कमति।
एवमेव अयम्पि भिक्खु ओरपारं जहितुकामो चतुब्बिधेन जहति सजातियं ठितो जिगुच्छन्तो निस्साय थामेनाति। सजाति नाम भिक्खुनो ‘‘अरियाय जातिया जातो’’ति (म॰ नि॰ २.३५१) वचनतो सीलम्। तेनेवाह ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’ति (सं॰ नि॰ १.२३, १९२)। एवमेतिस्सं सजातियं ठितो भिक्खु तं सकत्तभावादिभेदं ओरपारं जिण्णपुराणत्तचमिव तं दुक्खं जनेन्तं तत्थ तत्थ आदीनवदस्सनेन जिगुच्छन्तो कल्याणमित्ते निस्साय अधिमत्तसम्मावायामसङ्खातं थामं जनेत्वा ‘‘दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’ति (अ॰ नि॰ ३.१६; ४.३७) वुत्तनयेन रत्तिन्दिवं छधा विभजित्वा घटेन्तो वायमन्तो उरगो विय वङ्कं नङ्गुट्ठं पल्लङ्कं आभुजित्वा उरगो विय पस्ससन्तो अयम्पि असिथिलपरक्कमताय वायमन्तो उरगोव फणं करित्वा अयम्पि ञाणविप्फारं जनेत्वा उरगोव तचं ओरपारं जहति, जहित्वा च उरगो विय ओहिततचो येनकामं पक्कमति, अयम्पि ओहितभारो अनुपादिसेसनिब्बानधातुदिसं पक्कमतीति।
९०. भवन्तीति इमिना विरुळ्हमूले नीलभावं आपज्जित्वा वड्ढमानके तरुणगच्छे दस्सेति। अहुवुन्ति इमिना पन वड्ढित्वा ठिते महन्ते रुक्खगच्छादिके दस्सेति। भवन्तीति इमस्स विवरणं ‘‘जायन्ति वड्ढन्ती’’ति, अहुवुन्ति इमस्स ‘‘जाता वड्ढिता’’ति। रासीति सुद्धट्ठकधम्मसमूहो। भूतानन्ति तथालद्धसमञ्ञानं अट्ठधम्मानम्। ‘‘भूतानं गामो’’ति वुत्तेपि अवयवविनिमुत्तस्स समुदायस्स अभावतो भूतसञ्ञिता तेयेव तिणरुक्खलतादयो गय्हन्ति। ‘‘भूमियं पतिट्ठहित्वा हरितभावमापन्ना रुक्खगच्छादयो देवताहि परिग्गय्हन्ति, तस्मा भूतानं निवासट्ठानताय भूतानं गामो’’तिपि वदन्ति। रुक्खादीनन्ति आदि-सद्देन ओसधिगच्छलतादयो वेदितब्बा।
ननु च रुक्खादयो चित्तरहितताय न जीवा, चित्तरहितता च परिप्फन्दाभावतो छिन्नेपि रुहनतो विसदिसजातिकभावतो चतुयोनिअपरियापन्नतो च वेदितब्बा, वुड्ढि पन पवाळसिलालवणानम्पि विज्जतीति न तेसं जीवभावे कारणं, विसयग्गहणञ्च नेसं परिकप्पनामत्तं सुपनं विय चिञ्चादीनं, तथा दोहळादयो, तत्थ कस्मा भूतगामस्स छेदनादिपच्चया पाचित्तियं वुत्तन्ति? समणसारुप्पतो तंनिवाससत्तानुरक्खणतो च। तेनेवाह ‘‘जीवसञ्ञिनो हि मोघपुरिसा मनुस्सा रुक्खस्मि’’न्तिआदि।
९१. ‘‘मूले जायन्ती’’तिआदीसु अत्थो उपरि अत्तना वुच्चमानप्पकारेन सीहळट्ठकथायं वुत्तोति आह ‘‘एवं सन्तेपि…पे॰… न समेन्ती’’ति। विजात-सद्दो इध वि-सद्दलोपं कत्वा निद्दिट्ठोति आह ‘‘विजातानी’’ति। विजात-सद्दो च ‘‘विजाता इत्थी’’तिआदीसु विय पसूतवचनोति आह ‘‘पसूतानी’’ति। पसूति च नामेत्थ निब्बत्तपण्णमूलताति आह ‘‘निब्बत्तपण्णमूलानी’’ति। इमिना इमं दीपेति ‘‘निब्बत्तपण्णमूलानि बीजानि भूतगामसङ्खमेव गच्छन्ति, तेसु च वत्तमानो बीजजात-सद्दो रुळ्हीवसेन रुक्खादीसुपि वत्तती’’ति। पुरिमस्मिं अत्थविकप्पे पन बीजेहि जातानं रुक्खलतादीनंयेव भूतगामता वुत्ता।
तानि दस्सेन्तोति तानि बीजानि दस्सेन्तो। मूलबीजन्तिआदीसु मूलमेव बीजं मूलबीजम्। सेसेसुपि एसेव नयो। फळुबीजन्ति पब्बबीजम्। पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहनसमत्थे सारफले निरुळ्हो बीज-सद्दो। तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीजसद्देन विसेसेत्वा वुत्तं ‘‘बीजबीज’’न्ति ‘‘रूपरूपं, दुक्खदुक्ख’’न्ति च यथा। बीजतो निब्बत्तेन बीजं दस्सितन्ति कारियोपचारेन कारणं दस्सितन्ति दीपेति।
९२. बीजे बीजसञ्ञीति एत्थ कारणूपचारेन कारियं वुत्तन्ति दस्सेन्तो ‘‘तत्थ यथा’’तिआदिमाह। भूतगामपरिमोचनं कत्वाति भूतगामतो मोचेत्वा, वियोजेत्वाति अत्थो। यं बीजं भूतगामो नाम होतीति बीजानि च तानि जातानि चाति वुत्तमत्थं सन्धाय वदति। तत्थ यं बीजन्ति यं निब्बत्तपण्णमूलं बीजम्। तस्मिं बीजेति तस्मिं भूतगामसञ्ञिते बीजे। एत्थ च बीजजात-सद्दस्स विय रुळ्हीवसेन रुक्खादीसु बीज-सद्दस्सपि पवत्ति वेदितब्बा। यथारुतन्ति यथापाळि।
यत्थ कत्थचीति मूले अग्गे मज्झे वा। सञ्चिच्च उक्खिपितुं न वट्टतीति एत्थ सचेपि सरीरे लग्गभावं जानन्तोव उदकतो उट्ठहति, ‘‘तं उद्धरिस्सामी’’ति सञ्ञाय अभावतो वट्टति। उप्पाटितानीति उद्धटानि। बीजगामे सङ्गहं गच्छन्तीति भूतगामतो परिमोचितत्ता वुत्तम्। अनन्तक-ग्गहणेन सासपमत्तिका गहिता। नामञ्हेतं तस्सा सेवालजातिया । मूलपण्णानं असम्पुण्णत्ता ‘‘असम्पुण्णभूतगामो नामा’’ति वुत्तम्। अभूतगाममूलत्ताति एत्थ भूतगामो मूलं कारणं एतस्साति भूतगाममूलो, भूतगामस्स वा मूलं कारणन्ति भूतगाममूलम्। बीजगामो हि नाम भूतगामतो सम्भवति, भूतगामस्स च कारणं होति, अयं पन तादिसो न होतीति ‘‘अभूतगाममूलत्ता’’ति वुत्तम्। तत्रट्ठकत्ता वुत्तं ‘‘सो बीजगामेन सङ्गहितो’’ति। इदञ्च ‘‘अभूतगाममूलत्ता’’ति एत्थ पठमं वुत्तअत्थसम्भवतो वुत्तम्। किञ्चापि हि तालनाळिकेरादीनं खाणु उद्धं अवड्ढनतो भूतगामस्स कारणं न होति, तथापि भूतगामसङ्ख्युपगतनिब्बत्तपण्णमूलबीजतो सम्भूतत्ता भूतगामतो उप्पन्नो नाम होतीति बीजगामेन सङ्गहं गच्छति।
‘‘अङ्कुरे हरिते’’ति वत्वा तमेव विभावेति ‘‘नीलपण्णवण्णे जाते’’ति, नीलपण्णस्स वण्णसदिसे वण्णे जातेति अत्थो। ‘‘नीलवण्णे जाते’’ति वा पाठो गहेतब्बो। अमूलकभूतगामे सङ्गहं गच्छतीति नाळिकेरस्स आवेणिकं कत्वा वदति। ‘‘पानीयघटादीनं बहि सेवालो उदके अट्ठितत्ता बीजगामानुलोमत्ता च दुक्कटवत्थू’’ति वदन्ति। कण्णकम्पि अब्बोहारिकमेवाति नीलवण्णम्पि अब्बोहारिकमेव। सेलेय्यकं नाम सिलाय सम्भूता एका सुगन्धजाति। ‘‘रुक्खत्तचं विकोपेतीति वुत्तत्ता रुक्खे जातं यं किञ्चि छत्तकं रुक्खत्तचं अविकोपेत्वा मत्थकतो छिन्दित्वा गहेतुं वट्टती’’ति वदन्ति। रुक्खतो मुच्चित्वा तिट्ठतीति एत्थ ‘‘यदिपि किञ्चिमत्तं रुक्खे अल्लीना हुत्वा तिट्ठति, रुक्खतो गय्हमानो पन रुक्खच्छविं न विकोपेति, वट्टती’’ति वदन्ति। अल्लरुक्खतो न वट्टतीति एत्थापि रुक्खत्तचं अविकोपेत्वा मत्थकतो तच्छेत्वा गहेतुं वट्टतीति वेदितब्बम्। हत्थकुक्कुच्चेनाति हत्थानं असंयतभावेन, हत्थचापल्लेनाति वुत्तं होति। पानीयं न वासेतब्बन्ति इदं अत्तनो अत्थाय नामितं सन्धाय वुत्तम्। केवलं अनुपसम्पन्नस्स अत्थाय नामिते पन पच्छा ततो लभित्वा न वासेतब्बन्ति नत्थि। ‘‘येसं रुक्खानं साखा रुहतीति वुत्तत्ता येसं साखा न रुहति, तत्थ कप्पियकरणकिच्चं नत्थी’’ति वदन्ति।
९३. पञ्चहि समणकप्पेहीति पञ्चहि समणवोहारेहि। किञ्चापि हि बीजानं अग्गिना फुट्ठमत्तेन नखादीहि विलिखनमत्तेन च अविरुळ्हीधम्मता न होति, तथापि एवं कतेयेव समणानं कप्पतीति अग्गिपरिजितादयो समणवोहारा नाम जाता, तस्मा तेहि समणवोहारेहि करणभूतेहि फलं परिभुञ्जितुं अनुजानामीति अधिप्पायो। अबीजनिब्बट्टबीजानिपि समणानं कप्पन्तीति पञ्ञत्तपण्णत्तिभावतो समणवोहाराइच्चेव सङ्खं गतानि। अथ वा अग्गिपरिजितादीनं पञ्चन्नं कप्पियभावतोयेव पञ्चहि समणकप्पियभावसङ्खातेहि कारणेहि फलं परिभुञ्जितुं अनुजानामीति एवमेत्थ अधिप्पायो वेदितब्बो। अग्गिपरिजितन्तिआदीसु ‘‘परिचित’’न्तिपि पठन्ति। अबीजं नाम तरुणम्बफलादि। निब्बट्टबीजं नाम अम्बपनसादि, यं बीजं निब्बट्टेत्वा विसुं कत्वा परिभुञ्जितुं सक्का होति। ‘‘कप्पिय’’न्ति वत्वाव कातब्बन्ति यो कप्पियं करोति, तेन कत्तब्बाकारस्सेव वुत्तत्ता भिक्खुना अवुत्तेपि कातुं वट्टतीति न गहेतब्बम्। पुन ‘‘कप्पियं कारेतब्ब’’न्ति कारापनस्स पठममेव कथितत्ता भिक्खुना ‘‘कप्पियं करोही’’ति वुत्तेयेव अनुपसम्पन्नेन ‘‘कप्पिय’’न्ति वत्वा अग्गिपरिजितादि कातब्बन्ति गहेतब्बम्। ‘‘कप्पियन्ति वचनं पन याय कायचि भासाय वत्तुं वट्टती’’ति वदन्ति। ‘‘कप्पियन्ति वत्वाव कातब्ब’’न्ति वचनतो पठमं ‘‘कप्पिय’’न्ति वत्वा पच्छा अग्गिआदिना फुसनादि कातब्बन्ति वेदितब्बम्। ‘‘पठमं अग्गिं निक्खिपित्वा नखादिना वा विज्झित्वा तं अनुद्धरित्वाव ‘कप्पिय’न्ति वत्तुम्पि वट्टती’’ति वदन्ति।
एकस्मिं बीजे वातिआदीसु ‘‘एकंयेव कारेमीति अधिप्पाये सतिपि एकाबद्धत्ता सब्बं कतमेव होती’’ति वदन्ति। दारुं विज्झतीति एत्थ ‘‘जानित्वापि विज्झति वा विज्झापेति वा, वट्टतियेवा’’ति वदन्ति। भत्तसित्थे विज्झतीति एत्थापि एसेव नयो। ‘‘तं विज्झति, न वट्टतीति रज्जुआदीनं भाजनगतिकत्ता’’ति वदन्ति। मरिचपक्कादीहि मिस्सेत्वाति एत्थ भत्तसित्थसम्बन्धवसेन एकाबद्धता वेदितब्बा, न फलानंयेव अञ्ञमञ्ञं सम्बन्धवसेन। भिन्दापेत्वा कप्पियं कारापेतब्बन्ति बीजतो मुत्तस्स कटाहस्स भाजनगतिकत्ता वुत्तम्।
निक्खामेतुन्ति तं भिक्खुं निक्खामेतुम्। ‘‘सचे एतस्स अनुलोम’’न्ति सेनासनरक्खणत्थाय अनुञ्ञातम्पि पटग्गिदानादिं अत्तनापि कातुं वट्टतीति एत्तकेनेव इदम्पि एतस्स अनुलोमन्ति एवमधिप्पायो सिया। पटग्गिदानं परित्तकरणञ्च अत्तनो परस्स वा सेनासनरक्खणत्थाय वट्टतियेव। तस्मा सचे तस्स सुत्तस्स एतं अनुलोमं सिया, अत्तनो न वट्टति, अञ्ञस्स वट्टतीति अयं विसेसो कुतो लब्भतीति आह ‘‘अत्तनो न वट्टति…पे॰… न सक्का लद्धु’’न्ति। सेसमेत्थ उत्तानमेव। भूतगामो, भूतगामसञ्ञिता, विकोपनं वा विकोपापनं वाति इमानि पनेत्थ तीणि अङ्गानि।
भूतगामसिक्खापदवण्णना निट्ठिता।

२. अञ्ञवादकसिक्खापदवण्णना

९४-९८. दुतिये अञ्ञं वचनन्ति यं चोदकेन चुदितकस्स दोसविभावनवचनं वुत्तं, तं ततो अञ्ञेनेव वचनेन पटिचरति। अथ वा अञ्ञेनञ्ञं पटिचरतीति अञ्ञेन कारणेन अञ्ञं कारणं पटिचरतीति एवमेत्थ अत्थो वेदितब्बो, यं चोदकेन चुदितकस्स दोसविभावनकारणं वुत्तं, ततो अञ्ञेन चोदनाय अमूलकभावदीपकेन कारणेन पटिचरतीति वुत्तं होति। पटिचरतीति च पटिच्छादनवसेन चरति, पवत्ततीति अत्थो। पटिच्छादनत्थो एव वा चरति-सद्दो अनेकत्थत्ता धातूनम्। तेनाह ‘‘पटिच्छादेती’’ति। को आपन्नोतिआदिना पाळियं चोदनं अविस्सज्जेत्वा विक्खेपापज्जनवसेन अञ्ञेन अञ्ञं पटिचरणं दस्सितम्। अपरम्पि पन चोदनं विस्सज्जेत्वा बहिद्धा कथाअपनामवसेन पवत्तं पाळिमुत्तकं अञ्ञेनञ्ञं पटिचरणं वेदितब्बम्। ‘‘इत्थन्नामं आपत्तिं आपन्नोसी’’ति पुट्ठो ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ‘‘ततो राजगहं गतोम्ही’’ति वत्वा ‘‘राजगहं वा याहि ब्राह्मणगहं वा, आपत्तिं आपन्नोसी’’ति वुत्ते ‘‘तत्थ मे सूकरमंसं लद्ध’’न्तिआदीनि वत्वाव कथं बहिद्धा विक्खिपन्तोपि हि ‘‘अञ्ञेनञ्ञं पटिचरति’’च्चेव सङ्खं गच्छति।
यदेतं अञ्ञेन अञ्ञं पटिचरणवसेन पवत्तवचनं, तदेव पुच्छितमत्थं ठपेत्वा अञ्ञं वदतीति अञ्ञवादकन्ति आह ‘‘अञ्ञेनञ्ञं पटिचरणस्सेतं नाम’’न्ति। तुण्हीभूतस्सेतं नामन्ति तुण्हीभावस्सेतं नामं, अयमेव वा पाठो। अञ्ञवादकं आरोपेतूति अञ्ञवादककम्मं आरोपेतु, अञ्ञवादकत्तं वा इदानि करियमानेन कम्मेन आरोपेतूति अत्थो। विहेसकं आरोपेतूति एत्थापि विहेसककम्मं विहेसकभावं वा आरोपेतूति एवमत्थो दट्ठब्बो।
अनारोपिते अञ्ञवादके वुत्तदुक्कटं पाळियं आगतअञ्ञेनञ्ञंपटिचरणवसेन युज्जति । अट्ठकथायं आगतेन पन पाळिमुत्तकअञ्ञेनञ्ञंपटिचरणवसेन अनारोपिते अञ्ञवादके मुसावादेन पाचित्तियं, आरोपिते इमिनाव पाचित्तियन्ति वेदितब्बम्। केचि पन ‘‘आरोपिते अञ्ञवादके मुसावादेन इमिना च पाचित्तियद्वयं होती’’ति वदन्ति, तं वीमंसित्वा गहेतब्बम्। या सा आदिकम्मिकस्स अनापत्ति वुत्ता, सापि पाळियं आगतअञ्ञेनञ्ञंपटिचरणवसेन वुत्ताति दट्ठब्बा, इमिना सिक्खापदेन अनापत्तिदस्सनत्थं वा। सेसं उत्तानमेव। धम्मकम्मेन आरोपितता, आपत्तिया वा वत्थुना वा अनुयुञ्जियमानता, छादेतुकामताय अञ्ञेनञ्ञं पटिचरणं वा तुण्हीभावो वाति इमानि पनेत्थ तीणि अङ्गानि।
अञ्ञवादकसिक्खापदवण्णना निट्ठिता।

३. उज्झापनकसिक्खापदवण्णना

१०३. ततिये धातुपाठे झे-सद्दो चिन्तायं पठितोति आह ‘‘लामकतो वा चिन्तापेन्ती’’तिआदि। अयमेव च अनेकत्थत्ता धातूनं ओलोकनत्थोपि होतीति दट्ठब्बम्। ‘‘अक्खराय वाचेती’’तिआदीसु (पाचि॰ ४६) विय ‘‘छन्दाया’’ति लिङ्गविपल्लासवसेन वुत्तन्ति आह ‘‘छन्देना’’ति।
१०५. येन वचनेनाति येन ‘‘छन्दाय इत्थन्नामो इदं नाम करोती’’तिआदिवचनेन। येन च खिय्यन्तीति येन ‘‘छन्दाय इत्थन्नामो’’तिआदिवचनेन तत्थ तत्थ भिक्खूनं सवनूपचारे ठत्वा अवण्णं पकासेन्ति।
१०६. अञ्ञं अनुपसम्पन्नं उज्झापेतीति अञ्ञेन अनुपसम्पन्नेन उज्झापेति। तस्स वा तं सन्तिके खिय्यतीति तस्स अनुपसम्पन्नस्स सन्तिके तं सङ्घेन सम्मतं उपसम्पन्नं खिय्यति, अवण्णं वदन्तो वा पकासेति। अनुपसम्पन्नं सङ्घेन सम्मतन्ति एत्थ सम्मतपुब्बो सम्मतोति वुत्तो। तेनाह ‘‘किञ्चापी’’तिआदि। यस्मा उज्झापनं खिय्यनञ्च मुसावादवसेनेव पवत्तं, तस्मा आदिकम्मिकस्स अनापत्तीति पाचित्तियट्ठाने दुक्कटट्ठाने च इमिनाव अनापत्तिदस्सनत्थं वुत्तन्ति गहेतब्बम्। एवञ्च कत्वा उज्झापेन्तस्स खिय्यन्तस्स च एकक्खणे द्वे द्वे आपत्तियो होन्तीति आपन्नम्। अथ वा ईदिसं सिक्खापदं मुसावादतो पठमं पञ्ञत्तन्ति गहेतब्बम्। सेसमेत्थ उत्तानमेव। धम्मकम्मेन सम्मतता, उपसम्पन्नता, अगतिगमनाभावो , तस्स अवण्णकामता, यस्स सन्तिके वदति, तस्स उपसम्पन्नता, उज्झापनं वा खिय्यनं वाति इमानि पनेत्थ छ अङ्गानि।
उज्झापनकसिक्खापदवण्णना निट्ठिता।

४. पठमसेनासनसिक्खापदवण्णना

१०८-११०. चतुत्थे हिमवस्सेनाति हिममेव वुत्तम्। अपञ्ञातेति अप्पतीते, अप्पसिद्धेति अत्थो। ‘‘मण्डपे वा रुक्खमूले वाति वचनतो विवटङ्गणेपि निक्खिपितुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तम्। गोचरप्पसुताति गोचरट्ठानं पटिपन्ना। ‘‘अट्ठ मासे’’ति इमिना वस्सानं चातुमासं चेपि देवो न वस्सति, पटिक्खित्तमेवाति आह ‘‘अट्ठ मासेति वचनतो…पे॰… निक्खिपितुं न वट्टतियेवा’’ति। तत्थ चत्तारो मासेति वस्सानस्स चत्तारो मासे। अवस्सिकसङ्केतेति इमिना अनुञ्ञातेपि अट्ठ मासे यत्थ हेमन्ते देवो वस्सति, तत्थ अपरेपि चत्तारो मासा पटिक्खित्ताति आह ‘‘अवस्सिकसङ्केतेति वचनतो’’तिआदि। इमिना इमं दीपेति ‘‘यस्मिं देसे हेमन्ते देवो वस्सति, तत्थ अट्ठ मासे पटिक्खिपित्वा चत्तारो मासा अनुञ्ञाता। यत्थ पन वस्सानेयेव वस्सति, तत्थ चत्तारो मासे पटिक्खिपित्वा अट्ठ मासा अनुञ्ञाता’’ति।
इमिनाव नयेन मज्झिमपदेसे यत्थ हेमन्ते हिमवस्सं वस्सति, तत्थापि अट्ठेव मासा पटिक्खित्ताति वेदितब्बा। तस्मा वस्सानकाले पकतिअज्झोकासे ओवस्सकमण्डपे रुक्खमूले च सन्थरितुं न वट्टति, हेमन्तकाले पकतिअज्झोकासे ओवस्सकमण्डपादीसुपि वट्टति। तञ्च खो यत्थ हिमवस्सेन सेनासनं न तेमति, गिम्हकालेपि पकतिअज्झोकासादीसु वट्टतियेव, तञ्च खो अकालमेघादस्सने, काकादीनं निबद्धवासरुक्खमूले पन कदाचिपि न वट्टतीति एवमेत्थ विनिच्छयो वेदितब्बो।
इमञ्च पन अत्थविसेसं गहेत्वा भगवता पठममेव सिक्खापदं पञ्ञत्तन्ति विसुं अनुपञ्ञत्ति न वुत्ता। तेनेव हि मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ पठमसेनासनसिक्खापदवण्णना) वुत्तं ‘‘इति यत्थ च यदा च सन्थरितुं न वट्टति, तं सब्बमिध अज्झोकाससङ्खमेव गत’’न्ति। अथ वा अविसेसेन अज्झोकासे सन्थरणसन्थरापनानि पटिक्खिपित्वा ‘‘ईदिसे काले ईदिसे च पदेसे ठपेथा’’ति अनुजाननमत्तेनेव अलन्ति न सिक्खापदे विसुं अनुपञ्ञत्ति उद्धटाति वेदितब्बा। परिवारे (परि॰ ६५-६७) पन इमस्सेव सिक्खापदस्स अनुरूपवसेन पञ्ञत्तत्ता ‘‘एका अनुपञ्ञत्ती’’ति वुत्तम्।
नववायिमो सीघं न नस्सतीति आह ‘‘नववायिमो वा’’ति। ओनद्धकोति चम्मेन ओनद्धो। उक्कट्ठअब्भोकासिकोति इदं तस्स परिवितक्कदस्सनमत्तं, उक्कट्ठअब्भोकासिकस्स पन चीवरकुटि न वट्टतीति नत्थि। कायानुगतिकत्ताति भिक्खुनो तत्थेव सन्निहितभावं सन्धाय वुत्तम्। इमिना च तस्मिंयेव काले अनापत्ति वुत्ता, चीवरकुटितो निक्खमित्वा पन अञ्ञत्थ गच्छन्तस्स पिण्डाय पविसन्तस्सपि आपत्तियेव। ‘‘यस्मा पन दायकेहि दानकालेयेव सहस्सग्घनकम्पि कम्बलं ‘पादपुञ्छनिं कत्वा परिभुञ्जथा’ति दिन्नं तथेव परिभुञ्जितुं वट्टति, तस्मा ‘इमं मञ्चपीठादिसेनासनं अब्भोकासेपि यथासुखं परिभुञ्जथा’ति दायकेहि दिन्नं चे, सब्बस्मिम्पि काले अब्भोकासे निक्खिपितुं वट्टती’’ति वदन्ति। पेसेत्वा गन्तब्बन्ति एत्थ ‘‘यो भिक्खु इमं ठानं आगन्त्वा वसति, तस्स देथा’’ति वत्वा पेसेतब्बम्।
वलाहकानं अनुट्ठितभावं सल्लक्खेत्वाति इमिना च गिम्हानेपि मेघे उट्ठिते मञ्चपीठादिं यंकिञ्चि सेनासनं अज्झोकासे निक्खिपितुं न वट्टतीति दीपितन्ति वेदितब्बम्। ‘‘पादट्ठानाभिमुखाति निसीदन्तानं पादपतनट्ठानाभिमुख’’न्ति केचि। ‘‘सम्मज्जन्तस्स पादट्ठानाभिमुख’’न्ति अपरे। ‘‘बहि वालुकाय अगमननिमित्तं पादट्ठानाभिमुखा वालिका हरितब्बाति वुत्त’’न्ति एके । कचवरं हत्थेहि गहेत्वा बहि छट्टेतब्बन्ति इमिना कचवरं छड्डेस्सामीति वालिका न छड्डेतब्बाति दीपेति।
१११. अन्तो संवेठेत्वा बद्धन्ति एरकपत्तादीहि वेणिं कत्वा ताय वेणिया उभोसु पस्सेसु वित्थतट्ठानेसु बहुं वेठेत्वा ततो पट्ठाय याव मज्झट्ठानं, ताव अन्तो आकड्ढनवसेन वेठेत्वा मज्झे सङ्खिपित्वा तिरियं तत्थ तत्थ बन्धित्वा कतम्। कप्पं लभित्वाति गच्छाति वुत्तवचनेन कप्पं लभित्वा। थेरस्स हि आणत्तिया गच्छन्तस्स अनापत्ति। पुरिमनयेनेवाति ‘‘निसीदित्वा सयं गच्छन्तो’’तिआदिना पुब्बे वुत्तनयेनेव। अञ्ञत्थ गच्छतीति तं मग्गं अतिक्कमित्वा अञ्ञत्थ गच्छति। लेड्डुपातुपचारतो बहि ठितत्ता ‘‘पादुद्धारेन कारेतब्बो’’ति वुत्तं, अञ्ञत्थ गच्छन्तस्स पठमपादुद्धारे दुक्कटं, दुतियपादुद्धारे पाचित्तियन्ति अत्थो। पाकतिकं अकत्वाति अप्पटिसामेत्वा। अन्तरसन्निपातेति अन्तरन्तरा सन्निपाते।
आवासिकानंयेव पलिबोधोति एत्थ आगन्तुकेहि आगन्त्वा किञ्चि अवत्वा तत्थ निसिन्नेपि आवासिकानंयेव पलिबोधोति अधिप्पायो। महापच्चरिवादे पन ‘‘अञ्ञेसु आगन्त्वा निसिन्नेसू’’ति इदं अम्हाकन्ति वत्वा वा अवत्वा वा निसिन्नेसूति अधिप्पायो। महाअट्ठकथावादे ‘‘आपत्ती’’ति पाचित्तियमेव वुत्तम्। महापच्चरियं पन सन्थरणसन्थरापने सति पाचित्तियेन भवितब्बन्ति अनाणत्तिया पञ्ञत्तत्ता दुक्कटं वुत्तम्। ‘‘इदं उस्सारकस्स, इदं धम्मकथिकस्सा’’ति विसुं पञ्ञत्तत्ता अनाणत्तिया पञ्ञत्तेपि पाचित्तियेनेव भवितब्बन्ति अधिप्पायेन ‘‘तस्मिं आगन्त्वा निसिन्ने तस्स पलिबोधो’’ति वुत्तम्। केचि पन वदन्ति ‘‘अनाणत्तिया पञ्ञत्तेपि धम्मकथिकस्स अनुट्ठापनीयत्ता पाचित्तियेन भवितब्बं, आगन्तुकस्स पन पच्छा आगतेहि वुड्ढतरेहि उट्ठापेतब्बत्ता दुक्कटं वुत्त’’न्ति।
११२. भूमियं अत्थरितब्बाति चिमिलिकाय सति तस्सा उपरि, असति सुद्धभूमियं अत्थरितब्बा। सीहचम्मादीनं परिहरणेयेव पटिक्खेपो वेदितब्बोति इमिना –
‘‘न , भिक्खवे, महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मं दीपिचम्मं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २५५) –
एवं वुत्ताय खन्धकपाळिया अधिप्पायं विभावेति। इदं वुत्तं होति – ‘‘अन्तोपि मञ्चे पञ्ञत्तानि होन्ति, बहिपि मञ्चे पञ्ञत्तानि होन्ती’’ति इमस्मिं वत्थुस्मिं सिक्खापदस्स पञ्ञत्तत्ता मञ्चपीठेसु अत्थरित्वा परिभोगोयेव पटिक्खित्तो, भूमत्थरणवसेन परिभोगो पन अप्पटिक्खित्तोति। यदि एवं ‘‘परिहरणेयेव पटिक्खेपो’’ति इदं कस्मा वुत्तन्ति? यथा ‘‘अनुजानामि, भिक्खवे, सब्बं पासादपरिभोग’’न्ति (चूळव॰ ३२०) वचनतो पुग्गलिकेपि सेनासने सेनासनपरिभोगवसेन नियमितं सुवण्णघटादिकं परिभुञ्जितुं वट्टमानम्पि केवलं अत्तनो सन्तकं कत्वा परिभुञ्जितुं न वट्टति, एवमिदं भूमत्थरणवसेन परिभुञ्जियमानम्पि अत्तनो सन्तकं कत्वा तं तं विहारं हरित्वा परिभुञ्जितुं न वट्टतीति दस्सनत्थं ‘‘परिहरणेयेव पटिक्खेपो वेदितब्बो’’ति वुत्तम्। दारुमयपीठन्ति फलकमयमेव पीठं वुत्तम्। पादकथलिकन्ति अधोतपादट्ठपनकम्। अज्झोकासे रजनं पचित्वा…पे॰… पटिसामेतब्बन्ति एत्थ थेवे असति रजनकम्मे निट्ठिते पटिसामेतब्बम्।
११३. ‘‘भिक्खु वा सामणेरो वा आरामिको वा लज्जी होतीति वुत्तत्ता अलज्जिं आपुच्छित्वा गन्तुं न वट्टती’’ति वदन्ति। ओतापेन्तो गच्छतीति एत्थ ‘‘किञ्चापि ‘एत्तकं दूरं गन्तब्ब’न्ति परिच्छेदो नत्थि, तथापि लेड्डुपातं अतिक्कम्म नातिदूरं गन्तब्ब’’न्ति वदन्ति। सेसमेत्थ उत्तानमेव। मञ्चादीनं सङ्घिकता, वुत्तलक्खणे देसे सन्थरणं वा सन्थरापनं वा, अपलिबुद्धता, आपदाय अभावो, लेड्डुपातातिक्कमोति इमानि पनेत्थ पञ्च अङ्गानि।
मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ पठमसेनासनसिक्खापदवण्णना) पन अनापुच्छं वा गच्छेय्याति एत्थ ‘‘यो भिक्खु वा सामणेरो वा आरामिको वा लज्जी होति, अत्तनो पलिबोधं विय मञ्ञति, तथारूपं अनापुच्छित्वा तं सेनासनं तस्स अनिय्यातेत्वा निरपेक्खो गच्छति, थाममज्झिमस्स पुरिसस्स लेड्डुपातं अतिक्कमेय्य, एकेन पादेन लेड्डुपातातिक्कमे दुक्कटं, दुतियपादातिक्कमे पाचित्तिय’’न्ति वत्वा अङ्गेसुपि निरपेक्खताय सद्धिं छ अङ्गानि वुत्तानि। पाळियं पन अट्ठकथायञ्च ‘‘निरपेक्खो गच्छती’’ति अयं विसेसो न दिस्सति। ‘‘ओतापेन्तो गच्छती’’ति च ओतापनविसये एव सापेक्खगमने अनापत्ति वुत्ता। यदि अञ्ञत्थापि सापेक्खगमने अनापत्ति सिया, ‘‘अनापत्ति सापेक्खो गच्छती’’ति अविसेसेन वत्तब्बं भवेय्य, तस्मा वीमंसित्वा युत्ततरं गहेतब्बन्ति।
पठमसेनासनसिक्खापदवण्णना निट्ठिता।

५. दुतियसेनासनसिक्खापदवण्णना

११६. दुतियसेनासनसिक्खापदे एत्तकमेव वुत्तन्ति अट्ठकथासु वुत्तम्। ‘‘इदञ्च अट्ठकथासु तथावुत्तभावदस्सनत्थं वुत्तं, अञ्ञम्पि तादिसं मञ्चपीठेसु अत्थरितं पच्चत्थरणमेवा’’ति तीसुपि गण्ठिपदेसु वुत्तम्। मातिकाट्ठकथायं पन ‘‘पच्चत्थरणं नाम पावारो कोजवोति एत्तकमेवा’’ति नियमेत्वा वुत्तं, तस्मा गण्ठिपदेसु वुत्तं इमिना न समेति, वीमंसित्वा गहेतब्बम्। सेनासनतोति सब्बपच्छिमसेनासनतो। यो कोचीति तस्स ञातको वा अञ्ञातको वा यो कोचि।
११७. परिवेणन्ति एकेकस्स विहारस्स परिक्खेपब्भन्तरम्। कुरुन्दट्ठकथायं वुत्तमेवत्थं सविसेसं कत्वा दस्सेतुं ‘‘किञ्चापि वुत्तो’’तिआदि आरद्धम्। ‘‘अपरिच्छन्ने मण्डपे’’ति विसुं योजेतब्बम्। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुतियसेनासनसिक्खापदवण्णना) ‘‘अपरिच्छन्नमण्डपे वा परिच्छन्ने वापि बहूनं सन्निपातभूते’’ति वुत्तम्। भोजनसालायम्पि अयं विसेसो लब्भतियेव। वत्तब्बं नत्थीति विसेसेत्वा किञ्चि वत्तब्बं नत्थि। पलुज्जतीति विनस्सति। नस्सेय्याति चोरादीहि विनस्सेय्य।
११८. येन मञ्चं वा पीठं वा विनन्ति, तं मञ्चपीठकवानम्। सिलुच्चयलेणन्ति सिलुच्चये लेणं, पब्बतगुहाति अत्थो। ‘‘सेनासनं उपचिकाहि खायित’’न्ति इमस्मिं वत्थुस्मिं पञ्ञत्तत्ता वत्थुअनुरूपवसेन अट्ठकथायं उपचिकासङ्काय अभावे अनापत्ति वुत्ता। वत्तक्खन्धके गमिकवत्तं पञ्ञपेन्तेन ‘‘सेनासनं आपुच्छितब्ब’’न्ति वुत्तत्ता केवलं इतिकत्तब्बाकारमत्तदस्सनत्थं ‘‘आपुच्छनं पन वत्त’’न्ति वुत्तं, न पन वत्तभेदेन दुक्कटन्ति दस्सनत्थम्। तेनेव अन्धकट्ठकथायं ‘‘सेनासनं आपुच्छितब्ब’’न्ति एत्थ ‘‘यं पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं यत्थ उपचिका नारोहन्ति, तं अनापुच्छन्तस्सपि अनापत्ती’’ति वक्खति, तस्मा यं वुत्तं गण्ठिपदे ‘‘तादिसे सेनासने अनापुच्छा गच्छन्तस्स पाचित्तियं नत्थि, गमिकवत्तवसेन पन अनापुच्छा गच्छतो वत्तभेदो होति, तस्मा दुक्कटं आपज्जती’’ति, तं न गहेतब्बम्।
पच्छिमस्स आभोगेन मुत्ति नत्थीति तस्स पच्छतो गच्छन्तस्स अञ्ञस्स अभावतो वुत्तम्। एकं वा पेसेत्वा आपुच्छितब्बन्ति एत्थ गमनचित्तस्स उप्पन्नट्ठानतो अनापुच्छित्वा गच्छतो दुतियपादुद्धारे पाचित्तियम्। किञ्चापि मञ्चं वा पीठं वा अज्झोकासे निक्खिपित्वा गच्छन्तस्स इध विसुं आपत्ति न वुत्ता, तथापि अकाले अज्झोकासे मञ्चपीठानि पञ्ञपेत्वा गच्छन्तस्स लेड्डुपातातिक्कमे पुरिमसिक्खापदेन पाचित्तियं, परिक्खेपातिक्कमे इमिना दुक्कटन्ति वेदितब्बम्। ‘‘मण्डपे वा रुक्खमूले वा’’ति इमिना अज्झोकासोपि सङ्गहितोयेवाति तत्थापि दुक्कटं इध वुत्तमेवाति दट्ठब्बम्। सेय्यं पन अज्झोकासे सन्थरित्वा गच्छन्तस्स उभयेनपि दुक्कटमेव। ‘‘सङ्घिके विहारे सङ्घिकंयेव सेय्यं सन्थरित्वा पक्कमन्तस्स पाचित्तियं वुत्तन्ति उभोसु एकेकस्मिं सङ्घिके दुक्कट’’न्ति वदन्ति। सेसमेत्थ उत्तानमेव। वुत्तलक्खणसेय्या, तस्सा सङ्घिकता, वुत्तलक्खणे विहारे सन्थरणं वा सन्थरापनं वा, अपलिबुद्धता, आपदाय अभावो, अनपेक्खस्स दिसापक्कमनं, उपचारसीमातिक्कमोति इमानि पनेत्थ सत्त अङ्गानि।
दुतियसेनासनसिक्खापदवण्णना निट्ठिता।

६. अनुपखज्जसिक्खापदवण्णना

११९-१२१. छट्ठे अनुपविसित्वाति समीपं पविसित्वा। बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तोति भण्डागारिकस्स बहूपकारतं धम्मकथिकादीनं गुणविसिट्ठतञ्च सल्लक्खेन्तो। समन्ता दियड्ढो हत्थोति मज्झे पञ्ञत्तमञ्चपीठं सन्धाय वुत्तम्।
१२२. उपचारं ठपेत्वाति वुत्तलक्खणं उपचारं ठपेत्वा। एकविहारेति एकस्मिं सेनासने। एकपरिवेणेति तस्स विहारस्स परिक्खेपब्भन्तरे। ‘‘गिलानो पविसतीतिआदीसु अनापत्तिकारणसब्भावतो गिलानादिताय पविसिस्सामीति उपचारं पविसन्तस्स सतिपि सम्बाधेतुकामताय अनापत्ति वुत्तायेवा’’ति तीसुपि गण्ठिपदेसु वुत्तम्। एवञ्च सति अगिलानादिभावोपि विसुं अङ्गेसु वत्तब्बो सिया, मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ अनुपखज्जसिक्खापदवण्णना) पन ‘‘सङ्घिकविहारता, अनुट्ठापनीयभावजाननं, सम्बाधेतुकामता, उपचारे निसीदनं वा निपज्जनं वाति इमानि पनेत्थ चत्तारि अङ्गानी’’ति एत्तकमेव वुत्तं, तस्मा वीमंसितब्बम्।
अनुपखज्जसिक्खापदवण्णना निट्ठिता।

७. निक्कड्ढनसिक्खापदवण्णना

१२६. सत्तमे कोट्ठकानीति द्वारकोट्ठकानि। ‘‘निक्खमाति वचनं सुत्वापि अत्तनो रुचिया निक्खमति, अनापत्ती’’ति वदन्ति।
१२८. अलज्जिं निक्कड्ढतीतिआदीसु पठमं अलज्जीआदिभावेन निक्कड्ढिस्सामीति चिन्तेत्वा निक्कड्ढन्तस्स चित्तस्स लहुपरिवत्तिताय कोपे उप्पन्नेपि अनापत्ति। सेसमेत्थ उत्तानमेव। सङ्घिकविहारो, उपसम्पन्नस्स भण्डनकारकभावादिविनिमुत्तता, कोपेन निक्कड्ढनं वा निक्कड्ढापनं वाति इमानि पनेत्थ तीणि अङ्गानि।
निक्कड्ढनसिक्खापदवण्णना निट्ठिता।

८. वेहासकुटिसिक्खापदवण्णना

१२९-१३१. अट्ठमे उपरिमतले पदरानं असन्थरितत्ता ‘‘उपरिअच्छन्नतलाया’’ति वुत्तम्। पुब्बे वुत्तनयेनेवाति अनुपखज्जसिक्खापदे वुत्तनयेनेव। सेसं सुविञ्ञेय्यमेव। सङ्घिको विहारो , असीसघट्टा वेहासकुटि , हेट्ठा सपरिभोगता, अपटाणिदिन्ने आहच्चपादके निसीदनं वा निपज्जनं वाति इमानि पनेत्थ चत्तारि अङ्गानि।
वेहासकुटिसिक्खापदवण्णना निट्ठिता।

९. महल्लकविहारसिक्खापदवण्णना

१३५. नवमे ‘‘महल्लको नाम विहारो ससामिको’’ति वुत्तत्ता सञ्ञाचिकाय कुटिया अनापत्ति। ‘‘अड्ढतेय्यहत्थम्पी’’ति उक्कट्ठपरिच्छेदेन वुत्तवचनं पाळिया समेतीति आह ‘‘तं सुवुत्त’’न्ति। ‘‘पाळियं अट्ठकथायञ्च उक्कट्ठपरिच्छेदेन अड्ढतेय्यहत्थप्पमाणस्स ओकासस्स दस्सितत्ता कवाटं अड्ढतेय्यहत्थवित्थारतो ऊनकं वा होतु अधिकं वा, अड्ढतेय्यहत्थप्पमाणंयेव ओकासो’’ति वदन्ति।
यस्स वेमज्झेति यस्स विहारस्स वेमज्झे। सा अपरिपूरउपचारापि होतीति विवरियमानं कवाटं यं भित्तिं आहनति, सा समन्ता कवाटवित्थारप्पमाणउपचाररहितापि होतीति अत्थो। आलोकं सन्धेति पिधेतीति आलोकसन्धि। ‘‘पुनप्पुनं छादापेसि, पुनप्पुनं लिम्पापेसीति इमस्मिं वत्थुस्मिं उप्पन्नदोसेन सिक्खापदस्स पञ्ञत्तत्ता लेपं अनुजानन्तेन च द्वारबन्धस्स समन्ता अड्ढतेय्यहत्थप्पमाणेयेव पदेसे पुनप्पुनं लेपस्स अनुञ्ञातत्ता ततो अञ्ञत्थ पुनप्पुनं लिम्पेन्तस्स वा लिम्पापेन्तस्स वा भित्तियं मत्तिकाय कत्तब्बकिच्चं निट्ठापेत्वा पुन चतुत्थलेपे दिन्ने पाचित्तियेन भवितब्ब’’न्ति वदन्ति। गण्ठिपदेसु पन तीसुपि ‘‘पुनप्पुनं लेपदानस्स वुत्तप्पमाणतो अञ्ञत्थ पटिक्खित्तमत्तं ठपेत्वा पाचित्तियस्स अवुत्तत्ता दुक्कटं अनुरूप’’न्ति वुत्तम्।
अधिट्ठातब्बन्ति संविधातब्बम्। अप्पहरितेति एत्थ अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु विय अभावत्थोति आह ‘‘अहरिते’’ति। पतनोकासोति पतनोकासत्ता तत्र ठितस्स भिक्खुनो उपरि पतेय्याति अधिप्पायो। सचे हरिते ठितो अधिट्ठेति, आपत्ति दुक्कटस्साति वचनेन इममत्थं दीपेति – सचे विहारस्स समन्ता वुत्तप्पमाणे परिच्छेदे पुब्बण्णादीनि न सन्ति, तत्थ विहारो कारेतब्बो। यत्थ पन सन्ति, तत्थ कारापेन्तस्स दुक्कटन्ति।
१३६. एकेकं मग्गं उजुकमेव उट्ठपेत्वा छादनं मग्गेन छादनं नाम होतीति दस्सेतुं ‘‘मग्गेन छादेन्तस्सा’’ति वुत्तम्। इमिना पन नयेन सब्बस्मिं विहारे एकवारं छादिते तं छदनं एकमग्गन्ति गहेत्वा ‘‘द्वे मग्गे’’तिआदि वुत्तम्। ‘‘परियायेन छादनेपि इमिनाव नयेन योजेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं, तं ‘‘पुनप्पुनं छादापेसी’’ति इमाय पाळिया ‘‘सब्बम्पि चेतं छदनं छदनूपरि वेदितब्ब’’न्ति इमिना अट्ठकथावचनेन च समेति, तस्मा द्वे मग्गे अधिट्ठहित्वा ततियाय मग्गं आणापेत्वा पक्कमितब्बन्ति एत्थ द्वे छदनानि अधिट्ठहित्वा ततियं छदनं ‘‘एवं छादेही’’ति आणापेत्वा पक्कमितब्बन्ति एवमत्थो गहेतब्बो।
केचि पन ‘‘पठमं ताव एकवारं अपरिसेसं छादेत्वा पुन छदनदण्डके बन्धित्वा दुतियवारं तथेव छादेतब्बं, ततियवारचतुत्थवारे सम्पत्ते द्वे मग्गे अधिट्ठहित्वा आणापेत्वा पक्कमितब्ब’’न्ति वदन्ति। अपरे पन ‘‘पठमवारेयेव तयोपि मग्गे अधिट्ठातुं वट्टति, चतुत्थतो पट्ठाय आपत्ति पाचित्तिय’’न्ति वदन्ति। तदुभयम्पि पाळिया अट्ठकथाय च न समेति। ततियाय मग्गन्ति एत्थ ततियायाति उपयोगत्थे सम्पदानवचनं, ततियं मग्गन्ति अत्थो। तिण्णं मग्गानन्ति मग्गवसेन छादितानं तिण्णं छदनानम्। तिण्णं परियायानन्ति एत्थापि एसेव नयो। चतुत्थे मग्गे वा परियाये वाति च तथा छादेन्तानं चतुत्थं छादनमेव वुत्तम्। सेसं उत्तानमेव। महल्लकविहारता, अत्तनो वासागारता, उत्तरि अधिट्ठानन्ति इमानि पनेत्थ तीणि अङ्गानि।
महल्लकविहारसिक्खापदवण्णना निट्ठिता।

१०. सप्पाणकसिक्खापदवण्णना

१४०. दसमे इमस्स सिक्खापदस्स ‘‘सिञ्चेय्य वा सिञ्चापेय्य वा’’ति बाहिरपरिभोगवसेन पठमं पञ्ञत्तत्ता ‘‘सप्पाणकं उदकं परिभुञ्जेय्या’’ति सिक्खापदं अत्तनो नहानपानादिपरिभोगवसेन पञ्ञत्तन्ति वेदितब्बम्। तस्मिं वा पठमं पञ्ञत्तेपि अत्तनो परिभोगवसेनेव पञ्ञत्तत्ता पुन इमं सिक्खापदं बाहिरपरिभोगवसेनेव पञ्ञत्तन्ति गहेतब्बम्।
सप्पाणकसञ्ञिस्स ‘‘परिभोगेन पाणका मरिस्सन्ती’’ति पुब्बभागे जानन्तस्सपि सिञ्चनसिञ्चापनं ‘‘पदीपे निपतित्वा पटङ्गादिपाणका मरिस्सन्ती’’ति जानन्तस्स पदीपुज्जलनं विय विनापि वधकचेतनाय होतीति आह ‘‘पण्णत्तिवज्ज’’न्ति। सेसं उत्तानत्थमेव । उदकस्स सप्पाणकता, ‘‘सिञ्चनेन पाणका मरिस्सन्ती’’ति जाननं, तादिसमेव च उदकं, विना वधकचेतनाय केनचिदेव करणीयेन तिणादीनं सिञ्चनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
सप्पाणकसिक्खापदवण्णना निट्ठिता।
निट्ठितो सेनासनवग्गो दुतियो।
भूतगामवग्गोतिपि इमस्सेव नामम्।
३. ओवादवग्गो

१. ओवादसिक्खापदवण्णना

१४४. भिक्खुनिवग्गस्स पठमसिक्खापदे कथानुसारेनाति ‘‘सो थेरो किंसीलो किंसमाचारो कतरकुला पब्बजितो’’तिआदिना पुच्छन्तानं पुच्छाकथानुसारेन। कथेतुं वट्टन्तीति निरामिसेनेव चित्तेन कथेतुं वट्टन्ति। अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथा तिरच्छानकथाति आह ‘‘सग्गमग्गगमनेपी’’तिआदि। अपि-सद्देन पगेव मोक्खमग्गगमनेति दीपेति। तिरच्छानभूतन्ति तिरोकरणभूतं, बाधिकन्ति वुत्तं होति। लद्धासेवना हि तिरच्छानकथा सग्गमोक्खानं बाधिकाव होति। समिद्धोति परिपुण्णो। सहितत्थोति युत्तत्थो। अत्थगम्भीरतादियोगतो गम्भीरो। बहुरसोति अत्थरसादिबहुरसो। लक्खणपटिवेधसंयुत्तोति अनिच्चादिलक्खणपटिवेधरसआवहनतो लक्खणपटिवेधसंयुत्तो।
१४५-१४७. परतोति परत्थ, उत्तरिन्ति अत्थो। करोन्तोवाति परिबाहिरे करोन्तोयेव। पातिमोक्खोति चारित्तवारित्तप्पभेदं सिक्खापदसीलम्। तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहि, तस्मा ‘‘पातिमोक्ख’’न्ति वुच्चति। संवरणं संवरो, कायवचीद्वारानं पिदहनम्। येन हि ते संवुता पिहिता होन्ति, सो संवरो, कायिकवाचसिकस्स अवीतिक्कमस्सेतं नामम्। पातिमोक्खसंवरेन संवुतोति पातिमोक्खसंवरेन पिहितकायवचीद्वारो। तथाभूतो च यस्मा तेन समङ्गी नाम होति, तस्मा वुत्तं ‘‘समन्नागतो’’ति । वत्ततीति अत्तभावं पवत्तेति। विहरतीति इमिना पातिमोक्खसंवरसीले ठितस्स भिक्खुनो इरियापथविहारो दस्सितो।
सङ्खेपतो वुत्तमत्थं वित्थारतो पाळिया विभावेतुं ‘‘वुत्तञ्हेत’’न्तिआदि आरद्धम्। तत्थ विभङ्गेति झानविभङ्गे। सीलं पतिट्ठातिआदीनि पातिमोक्खस्सेव वेवचनानि। तत्थ (विभ॰ अट्ठ॰ ५११) सीलन्ति कामञ्चेतं सह कम्मवाचापरियोसानेन इज्झनकस्स पातिमोक्खस्सेव वेवचनं, एवं सन्तेपि धम्मतो एतं सीलं नाम पाणातिपातादीहि वा विरमन्तस्स वत्तपटिपत्तिं वा पूरेन्तस्स चेतनादयो धम्मा वेदितब्बा। यस्मा पन पातिमोक्खसीलेन भिक्खु सासने पतिट्ठाति नाम, तस्मा तं ‘‘पतिट्ठा’’ति वुत्तम्। पतिट्ठहति वा एत्थ भिक्खु, कुसलधम्मा एव वा एत्थ पतिट्ठहन्तीति पतिट्ठा। अयमत्थो ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’ति (सं॰ नि॰ १.२३, १९२) च ‘‘पतिट्ठा, महाराज, सीलं सब्बेसं कुसलानं धम्मान’’न्ति (मि॰ प॰ २.१.९) च ‘‘सीले पतिट्ठितस्स खो, महाराज, सब्बे कुसला धम्मा न परिहायन्ती’’ति च आदिसुत्तवसेन वेदितब्बो।
तदेतं पुब्बुप्पत्तिअत्थेन आदि। वुत्तम्पि चेतं –
‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेहि कुसलेसु धम्मेसु। को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं॰ नि॰ ५.३८२)।
यथा हि नगरवड्ढकी नगरं मापेतुकामो पठमं नगरट्ठानं सोधेति, ततो अपरभागे वीथिचतुक्कसिङ्घाटकादिपरिच्छेदेन विभजित्वा नगरं मापेति, एवमेव योगावचरो आदिम्हि सीलं सोधेति, ततो अपरभागे समाधिविपस्सनामग्गफलनिब्बानानि सच्छिकरोति। यथा वा पन रजको पठमं तीहि खारेहि वत्थं धोवित्वा परिसुद्धे वत्थे यदिच्छकं रङ्गजातं उपनेति, यथा वा पन छेको चित्तकारो रूपं लिखितुकामो आदितो भित्तिपरिकम्मं करोति, ततो अपरभागे रूपं समुट्ठापेति, एवमेव योगावचरो आदितोव सीलं विसोधेत्वा अपरभागे समथविपस्सनादयो धम्मे सच्छिकरोति। तस्मा सीलं ‘‘आदी’’ति वुत्तम्।
तदेतं चरणसरिक्खताय चरणम्। ‘‘चरणा’’ति पादा वुच्चन्ति। यथा हि छिन्नचरणस्स पुरिसस्स दिसंगमनाभिसङ्खारो न जायति, परिपुण्णपादस्सेव जायति, एवमेव यस्स सीलं भिन्नं होति खण्डं अपरिपुण्णं, तस्स निब्बानगमनाय ञाणगमनं न सम्पज्जति। यस्स पन तं अभिन्नं होति अखण्डं परिपुण्णं, तस्स निब्बानगमनाय ञाणगमनं सम्पज्जति। तस्मा सीलं ‘‘चरण’’न्ति वुत्तम्।
तदेतं संयमनवसेन संयमो, संवरणवसेन संवरोति उभयेनपि सीलसंयमो चेव सीलसंवरो च कथितो। वचनत्थो पनेत्थ संयमेति वीतिक्कमविप्फन्दनं, पुग्गलं वा संयमेति वीतिक्कमवसेन तस्स विप्फन्दितुं न देतीति संयमो, वीतिक्कमस्स पवेसनद्वारं संवरति पिदहतीति संवरो। मोक्खन्ति उत्तमं मुखभूतं वा। यथा हि सत्तानं चतुब्बिधो आहारो मुखेन पविसित्वा अङ्गमङ्गानि फरति, एवं योगिनोपि चतुभूमककुसलं सीलमुखेन पविसित्वा अत्थसिद्धिं सम्पादेति। तेन वुत्तं ‘‘मोक्ख’’न्ति। पमुखे साधूति पमोक्खं, पुब्बङ्गमं सेट्ठं पधानन्ति अत्थो। कुसलानं धम्मानं समापत्तियाति चतुभूमककुसलानं पटिलाभत्थाय पमोक्खं पुब्बङ्गमं सेट्ठं पधानन्ति वेदितब्बम्।
कायिको अवीतिक्कमोति तिविधं कायसुचरितम्। वाचसिकोति चतुब्बिधं वचीसुचरितम्। कायिकवाचसिकोति तदुभयम्। इमिना आजीवट्ठमकसीलं परियादाय दस्सेति। संवुतोति पिहितो, संवुतिन्द्रियो पिहितिन्द्रियोति अत्थो। यथा हि संवुतद्वारं गेहं ‘‘संवुतगेहं पिहितगेह’’न्ति वुच्चति, एवमिध संवुतिन्द्रियो ‘‘संवुतो’’ति वुत्तो। पातिमोक्खसंवरेनाति पातिमोक्खसङ्खातेन संवरेन। उपेतोतिआदीनि सब्बानि अञ्ञमञ्ञवेवचनानि।
इरियतीतिआदीहि सत्तहिपि पदेहि पातिमोक्खसंवरसीले ठितस्स भिक्खुनो इरियापथविहारो कथितो। तत्थ इरियतीति चतुन्नं इरियापथानं अञ्ञतरसमङ्गिभावतो इरियति। तेहि इरियापथचतुक्केहि कायसकटवत्तनेन वत्तति। एकं इरियापथदुक्खं अपरेन इरियापथेन विच्छिन्दित्वा चिरट्ठितिभावेन सरीररक्खणतो पालेति। एकस्मिं इरियापथे असण्ठहित्वा सब्बइरियापथे वत्तनतो यपेति। तेन तेन इरियापथेन तथा तथा कायस्स यापनतो यापेति। चिरकालवत्तापनतो चरति। इरियापथेन इरियापथं विच्छिन्दित्वा जीवितहरणतो विहरति।
मिच्छाजीवपटिसेधकेनाति –
‘‘इधेकच्चो वेळुदानेन वा पत्तदानेन वा पुप्फ फल सिनानदन्तकट्ठदानेन वा चाटुकम्यताय वा मुग्गसूप्यताय वा पारिभटयताय वा जङ्घपेसनिकेन वा अञ्ञतरञ्ञतरेन वा बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्चति अनाचारो’’ति (विभ॰ ५१३) –
एवं वुत्तअनाचारसङ्खातमिच्छाजीवपटिपक्खेन।
न वेळुदानादिना आचारेनाति –
‘‘इधेकच्चो न वेळुदानेन न पत्त न पुप्फ न फल न सिनान न दन्तकट्ठ न चाटुकम्यताय न मुग्गसूप्यताय न पारिभटयताय न जङ्घपेसनिकेन न अञ्ञतरञ्ञतरेन बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्चति आचारो’’ति (विभ॰ ५१३) –
एवं वुत्तेन न वेळुदानादिना आचारेन।
वेसियादिअगोचरं पहायाति –
‘‘इधेकच्चो वेसियगोचरो वा होति विधव थुल्लकुमारि पण्डक भिक्खुनि पानागारगोचरो वा, संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन, यानि पन तानि कुलानि अस्सद्धानि अप्पसन्नानि अनोपानभूतानि अक्कोसकपरिभासकानि अनत्थकामानि अहितकामानि अफासुककामानि अयोगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति, अयं वुच्चति अगोचरो’’ति (विभ॰ ५१४) –
एवमागतं वेसियादिअगोचरं पहाय।
सद्धासम्पन्नकुलादिनाति एत्थ आदि-सद्देन उपनिस्सयगोचरादिं सङ्गण्हाति। तिविधो हि गोचरो उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति। कतमो उपनिस्सयगोचरो? दसकथावत्थुगुणसमन्नागतो कल्याणमित्तो, यं निस्साय असुतं सुणाति, सुतं परियोदपेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति। यस्स वा पन अनुसिक्खमानो सद्धाय वड्ढति, सीलेन सुतेन चागेन पञ्ञाय वड्ढति, अयं उपनिस्सयगोचरो। कतमो आरक्खगोचरो? इध भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सावी संवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं ओलोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं विपेक्खमानो गच्छति, अयं आरक्खगोचरो। कतमो उपनिबन्धगोचरो? चत्तारो सतिपट्ठाना, यत्थ चित्तं उपनिबन्धति। वुत्तञ्हेतं भगवता ‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं चत्तारो सतिपट्ठाना’’ति (सं॰ नि॰ ५.३७२), अयं उपनिबन्धगोचरो। इति अयं तिविधो गोचरो इध आदि-सद्देन सङ्गहितोति दट्ठब्बो।
अप्पमत्तकेसु वज्जेसूति असञ्चिच्च आपन्नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्जेसु। भयतो दस्सनसीलोति परमाणुमत्तं वज्जं अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतसदिसं कत्वा दस्सनसभावो, सब्बलहुकं वा दुब्भासितमत्तं पाराजिकसदिसं कत्वा दस्सनसभावो। सम्मा आदायाति सम्मदेव सक्कच्चं सब्बसो वा आदियित्वा।
वट्टदुक्खनिस्सरणत्थिकेहि सोतब्बतो सुतं, परियत्तिधम्मो। तं धारेतीति सुतधरो, सुतस्स आधारभूतो। यस्स हि इतो गहितं एत्तो पलायति, छिद्दघटे उदकं विय न तिट्ठति, परिसमज्झे एकं सुत्तं वा जातकं वा कथेतुं वा वाचेतुं वा न सक्कोति, अयं न सुतधरो नाम। यस्स पन उग्गहितं बुद्धवचनं उग्गहितकालसदिसमेव होति, दसपि वीसतिपि वस्सानि सज्झायं अकरोन्तस्स न नस्सति, अयं सुतधरो नाम। तेनेवाह ‘‘यदस्स त’’न्तिआदि। एकपदम्पि एकक्खरम्पि अविनट्ठं हुत्वा सन्निचियतीति सन्निचयो, सुतं सन्निचयो एतस्मिन्ति सुतसन्निचयोति आह ‘‘सुतं सन्निचितं अस्मिन्ति सुतसन्निचयो’’ति। यस्स हि सुतं हदयमञ्जुसायं सन्निचितं सिलाय लेखा विय सुवण्णघटे पक्खित्ता सीहवसा विय च साधु तिट्ठति, अयं सुतसन्निचयो नाम। तेनाह ‘‘एतेन…पे॰… अविनासं दस्सेती’’ति।
धाताति पगुणा वाचुग्गता। एकस्स हि उग्गहितबुद्धवचनं निच्चकालिकं न होति, ‘‘असुकसुत्तं वा जातकं वा कथेही’’ति वुत्ते ‘‘सज्झायित्वा अञ्ञेहि संसन्दित्वा परिपुच्छावसेन अत्थं ओगाहित्वा जानिस्सामी’’ति वदति। एकस्स पगुणं पबन्धविच्छेदाभावतो गङ्गासोतसदिसं भवङ्गसोतसदिसञ्च अकित्तिमं सुखप्पवत्ति होति, ‘‘असुकसुत्तं वा जातकं वा कथेही’’ति वुत्ते उद्धरित्वा तमेव कथेति। तं सन्धाय वुत्तं ‘‘धाता’’ति। वाचाय पगुणा कताति सुत्तदसकवग्गदसकपण्णासदसकवसेन वाचाय सज्झायिता, दस सुत्तानि गतानि, दस वग्गानि गतानीतिआदिना सल्लक्खेत्वा वाचाय सज्झायिताति अत्थो। सुत्तेकदेसस्स हि सुत्तमत्तस्स च वचसा परिचयो इध नाधिप्पेतो, अथ खो वग्गादिवसेनेव। मनसा अनुपेक्खिताति मनसा अनु अनु पेक्खिता, भागसो निज्झायिता चिन्तिताति अत्थो। आवज्जन्तस्साति वाचाय सज्झायितुं बुद्धवचनं मनसा चिन्तेन्तस्स। सुट्ठु पटिविद्धाति निज्जटं निग्गुम्बं कत्वा सुट्ठु याथावतो पटिविद्धा।
द्वे मातिकाति भिक्खुमातिका भिक्खुनीमातिका च। वाचुग्गताति पुरिमस्सेव वेवचनम्। तिस्सो अनुमोदनाति सङ्घभत्ते दानानिसंसपटिसंयुत्तअनुमोदना, विहारादिमङ्गले मङ्गलसुत्तादिअनुमोदना, मतकभत्तादिअवमङ्गले तिरोकुट्टादिअनुमोदनाति इमा तिस्सो अनुमोदना । कम्माकम्मविनिच्छयोति परिवारावसाने कम्मवग्गे वुत्तविनिच्छयो। ‘‘विपस्सनावसेन उग्गण्हन्तेन चतुधातुववत्थानमुखेन उग्गहेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्। चतूसु दिसासु अप्पटिहतत्ता चतस्सो दिसा एतस्साति चतुद्दिसो, चतुद्दिसोयेव चातुद्दिसो, चतस्सो वा दिसा अरहति, चतूसु वा दिसासु साधूति चातुद्दिसो।
अभिविनयेति सकले विनयपिटके। विनेतुन्ति सिक्खापेतुम्। ‘‘द्वे विभङ्गा पगुणा वाचुग्गता कातब्बाति इदं परिपुच्छावसेन उग्गहणम्पि सन्धाय वुत्त’’न्ति वदन्ति। एकस्स पमुट्ठं, इतरस्स पगुणं होतीति आह ‘‘तीहि जनेहि सद्धिं परिवत्तनक्खमा कातब्बा’’ति। अभिधम्मेति नामरूपपरिच्छेदे। हेट्ठिमा वा तयो वग्गाति महावग्गतो हेट्ठा सगाथकवग्गो निदानवग्गो खन्धकवग्गोति इमे तयो वग्गा। ‘‘धम्मपदम्पि सह वत्थुना उग्गहेतुं वट्टती’’ति महापच्चरियं वुत्तत्ता जातकभाणकेन साट्ठकथं जातकं उग्गहेत्वापि धम्मपदम्पि सह वत्थुना उग्गहेतब्बमेव।
कल्याणा सुन्दरा परिमण्डलपदब्यञ्जना वाचा अस्साति कल्याणवाचो। तेनाह ‘‘सिथिलधनितादीनं…पे॰… वाचाय समन्नागतो’’ति। तत्थ परिमण्डलपदब्यञ्जनायाति ठानकरणसम्पत्तिया सिक्खासम्पत्तिया च कत्थचिपि अनूनताय परिमण्डलपदानि ब्यञ्जनानि अक्खरानि एतिस्साति परिमण्डलपदब्यञ्जना, पदमेव वा अत्थस्स ब्यञ्जनतो पदब्यञ्जनं, तं अक्खरपारिपूरिं कत्वा सिथिलधनितादिदसविधं ब्यञ्जनबुद्धिं अपरिहापेत्वा वुत्तं परिमण्डलं नाम होति। अक्खरपारिपूरिया हि पदब्यञ्जनस्स परिमण्डलता। तेन वुत्तं ‘‘सिथिलधनितादीनं यथाविधानवचनेना’’ति, परिमण्डलं पदब्यञ्जनं एतिस्साति परिमण्डलपदब्यञ्जना। अथ वा पज्जति ञायति अत्थो एतेनाति पदं, नामादि। यथाधिप्पेतमत्थं ब्यञ्जेतीति ब्यञ्जनं, वाक्यम्। तेसं परिपुण्णताय परिमण्डलपदब्यञ्जना।
अपिच यो भिक्खु परिसति धम्मं देसेन्तो सुत्तं वा जातकं वा निक्खिपित्वा अञ्ञं उपारम्भकरं सुत्तं आहरति, तस्स उपमं कथेति, तदत्थं ओतारेति, एवं इदं गहेत्वा एत्थ खिपन्तो एकपस्सेनेव परिहरन्तो कालं ञत्वा वुट्ठहति, निक्खित्तसुत्तं पन निक्खित्तमत्तमेव होति, तस्स कथा अपरिमण्डला नाम होति अत्थस्स अपरिपुण्णभावतो। यो पन सुत्तं वा जातकं वा निक्खिपित्वा बहि एकपदम्पि अगन्त्वा यथानिक्खित्तस्स सुत्तस्स अत्थसंवण्णनावसेनेव सुत्तन्तरम्पि आनेन्तो पाळिया अनुसन्धिञ्च पुब्बापरञ्च अपेक्खन्तो आचरियेहि दिन्ननये ठत्वा तुलिकाय परिच्छिन्दन्तो विय तं तं अत्थं सुववत्थितं कत्वा दस्सेन्तो गम्भीरमातिकाय उदकं पेसेन्तो विय गम्भीरमत्थं गमेन्तो वग्गिहारिगतिया पदे पदं कोट्टेन्तो सिन्धवाजानीयो विय एकंयेव पदं अनेकेहि परियायेहि पुनप्पुनं संवण्णन्तो गच्छति, तस्स कथा परिमण्डला नाम होति धम्मतो अत्थतो अनुसन्धितो पुब्बापरतो आचरियुग्गहतोति सब्बसो परिपुण्णभावतो। एवरूपम्पि कथं सन्धाय ‘‘परिमण्डलपदब्यञ्जनाया’’ति वुत्तम्।
गुणपरिपुण्णभावेन पुरे भवाति पोरी, तस्स भिक्खुनो तेनेतं भासितब्बं अत्थस्स गुणपरिपुण्णभावेन पुरे पुण्णभावे भवाति अत्थो। पुरे वा भवत्ता पोरिया नागरिकित्थिया सुखुमालत्तनेन सदिसाति पोरी, पुरे संवड्ढनारी विय सुकुमाराति अत्थो। पुरस्स एसातिपि पोरी, पुरस्स एसाति नगरवासीनं कथाति अत्थो। नगरवासिनो हि युत्तकथा होन्ति पितिमत्तं ‘‘पिता’’ति, भातिमत्तं ‘‘भाता’’ति वदन्ति। एवरूपी हि कथा बहुनो जनस्स कन्ता होति मनापा, ताय पोरिया।
विस्सट्ठायाति पित्तसेम्हादीहि अपलिबुद्धाय सन्दिट्ठविलम्बितादिदोसरहिताय। अथ वा नातिसीघं नातिसणिकं निरन्तरं एकरसञ्च कत्वा परिसाय अज्झासयानुरूपं धम्मं कथेन्तस्स वाचा विस्सट्ठा नाम। यो हि भिक्खु धम्मं कथेन्तो सुत्तं वा जातकं वा आरभित्वा आरद्धकालतो पट्ठाय तुरिततुरितो अरणिं मन्थेन्तो विय उण्हखादनीयं खादन्तो विय पाळिया अनुसन्धिपुब्बापरेसु गहितं गहितमेव, अग्गहितं अग्गहितमेव कत्वा पुराणपण्णन्तरेसु चरमानं गोधं उट्ठापेन्तो विय तत्थ तत्थ पहरन्तो ओसापेत्वा उट्ठाय गच्छति । पुराणपण्णन्तरेसु हि परिपातियमाना गोधा कदाचि दिस्सति कदाचि न दिस्सति, एवमेकच्चस्स अत्थवण्णना कत्थचि दिस्सति कत्थचि न दिस्सति। योपि धम्मं कथेन्तो कालेन सीघं, कालेन सणिकं, कालेन मन्दं, कालेन महासद्दं, कालेन खुद्दकसद्दं करोति, यथा निज्झामतण्हिकपेतस्स मुखतो निच्छरणकअग्गि कालेन जलति कालेन निब्बायति, एवं पेतधम्मकथिको नाम होति, परिसाय उट्ठातुकामाय पुन आरभति। योपि कथेन्तो तत्थ तत्थ वित्थायति, अप्पटिभानताय आपज्जति, केनचि रोगेन नित्थुनन्तो विय कन्दन्तो विय कथेति, इमेसं सब्बेसम्पि कथा विस्सट्ठा नाम न होति सुखेन अप्पवत्तभावतो। यो पन सुत्तं आहरित्वा आचरियेहि दिन्ननये ठितो आचरियुग्गहं अमुञ्चन्तो यथा च आचरिया तं तं सुत्तं संवण्णेसुं, तेनेव नयेन संवण्णेन्तो नातिसीघं नातिसणिकन्तिआदिना वुत्तनयेन कथापबन्धं अविच्छिन्नं कत्वा नदीसोतो विय पवत्तेति, आकासगङ्गातो भस्समानउदकं विय निरन्तरकथं पवत्तेति, तस्स कथा विस्सट्ठा नाम होति। तं सन्धाय वुत्तं ‘‘विस्सट्ठाया’’ति।
अनेलगळायाति एलगळविरहिताय। कस्सचि हि कथेन्तस्स एलं गळति, लाला पग्घरति, खेळफुसितानि वा निक्खमन्ति, तस्स वाचा एलगळा नाम होति, तब्बिपरीतायाति अत्थो। अत्थस्स विञ्ञापनियाति आदिमज्झपरियोसानं पाकटं कत्वा भासितत्थस्स विञ्ञापनसमत्थताय अत्थञापने साधनाय।
वाचाव करणन्ति वाक्करणं, उदाहारघोसो। कल्याणं मधुरं वाक्करणं अस्साति कल्याणवाक्करणो। तेनेवाह ‘‘मधुरस्सरो’’ति। हीळेतीति अवजानाति। मातुगामोति सम्बन्धो। मनं अपायति वड्ढेतीति मनापो। तेनाह ‘‘मनवड्ढनको’’ति। वट्टभयेन तज्जेत्वाति योब्बनमदादिमत्ता भिक्खुनियो संसारभयेन तासेत्वा। गिहिकालेति अत्तनो गिहिकाले। भिक्खुनिया मेथुनेन भिक्खुनीदूसको होतीति भिक्खुनिया कायसंसग्गमेव वदति। सिक्खमानासामणेरीसु पन मेथुनेनपि भिक्खुनीदूसको न होतीति आह ‘‘सिक्खमानासामणेरीसु मेथुनधम्म’’न्ति। ‘‘कासायवत्थवसनाया’’ति वचनतो दुस्सीलासु भिक्खुनीसिक्खमानासामणेरीसु गरुधम्मं अज्झापन्नपुब्बो पटिक्खित्तोयेवाति दट्ठब्बम्। तस्सा भिक्खुनिया अभावेपि या या तस्सा वचनं अस्सोसुं, ता ता तथेव मञ्ञन्तीति आह ‘‘मातुगामो ही’’तिआदि।
इदानि अट्ठ अङ्गानि समोधानेत्वा दस्सेतुं ‘‘एत्थ चा’’तिआदि आरद्धम्। इमेहि पन अट्ठहङ्गेहि असमन्नागतं ञत्तिचतुत्थेन कम्मेन सम्मन्नेन्तो दुक्कटं आपज्जति, भिक्खु पन सम्मतोयेव होति।
१४८. गरुकेहीति गरुकातब्बेहि। एकतोउपसम्पन्नायाति उपयोगत्थे भुम्मवचनम्। ‘‘ओवदती’’ति वा इमस्स ‘‘वदती’’ति अत्थे सति सम्पदानवचनम्पि युज्जति। भिक्खूनं सन्तिके उपसम्पन्ना नाम परिवत्तलिङ्गा वा पञ्चसतसाकियानियो वा।
१४९. आसनं पञ्ञपेत्वाति एत्थ ‘‘सचे भूमि मनापा होति, आसनं अपञ्ञापेतुम्पि वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तम्। मातुगामग्गहणेन भिक्खुनीपि सङ्गहिताति आह ‘‘धम्मदेसनापत्तिमोचनत्थ’’न्ति। सम्मतस्स भिक्खुनो सन्तिकं पाटिपदे ओवादत्थाय सब्बाहि भिक्खुनीहि आगन्तब्बतो ‘‘समग्गात्थ भगिनियो’’ति इमिना सब्बासं आगमनं पुच्छतीति आह ‘‘सब्बा आगतात्था’’ति। गिलानासु अनागतासुपि गिलानानं अनागमनस्स अनुञ्ञातत्ता आगन्तुं समत्थाहि च सब्बाहि आगतत्ता ‘‘समग्गाम्हय्या’’ति वत्तुं वट्टति। अन्तोगामे वातिआदीसु यत्थ पञ्च अङ्गानि भूमियं पतिट्ठापेत्वा वन्दितुं न सक्का होति, तत्थ ठिताय एव कायं पुरतो नामेत्वा ‘‘वन्दामि अय्या’’ति अञ्जलिं पग्गय्ह गन्तुम्पि वट्टति। अन्तरघरन्ति कत्थचि नगरद्वारस्स बहिइन्दखीलतो पट्ठाय अन्तोगामो वुच्चति, कत्थचि घरुम्मारतो पट्ठाय अन्तोगेहम्। इध पन ‘‘अन्तोगामे वा’’ति विसुं वुत्तत्ता ‘‘अन्तरघरे वा’’ति अन्तोगेहं सन्धाय वुत्तन्ति दट्ठब्बम्। यत्थ कत्थचीति अन्तोगामादीसु यत्थ कत्थचि।
वट्टतीति ‘‘वसथ अय्ये, मयं भिक्खू आनेस्सामा’’ति वुत्तवचनं सद्दहन्तीहि वसितुं वट्टति। न निमन्तिता हुत्वा गन्तुकामाति मनुस्सेहि निमन्तिता हुत्वा गन्तुकामा न होन्तीति अत्थो, तत्थेव वस्सं उपगन्तुकामा होन्तीति अधिप्पायो। यतोति भिक्खुनुपस्सयतो। याचित्वाति ‘‘तुम्हेहि आनीतओवादेनेव मयम्पि वसिस्सामा’’ति याचित्वा। तत्थाति तस्मिं भिक्खुनुपस्सये। आगतानं सन्तिके ओवादेन वसितब्बन्ति पच्छिमिकाय वस्सं वसितब्बम्। अभिक्खुकावासे वसन्तिया आपत्तीति चोदनामुखेन सामञ्ञतो आपत्तिप्पसङ्गं वदति, न पन तस्सा आपत्ति। वस्सच्छेदं कत्वा गच्छन्तियापि आपत्तीति वस्सानुपगममूलं आपत्तिं वदति। इतराय आपत्तिया अनापत्तिकारणसब्भावतो ‘‘सा रक्खितब्बा’’ति वुत्तं, सा वस्सानुपगममूला आपत्ति रक्खितब्बाति अत्थो, अभिक्खुकेपि आवासे ईदिसासु आपदासु वस्सं उपगन्तब्बन्ति अधिप्पायो। तेनाह ‘‘आपदासु हि…पे॰… अनापत्ति वुत्ता’’ति। इतराय पन आपत्तिया अनापत्ति, कारणे असति पच्छिमिकायपि वस्सं न उपगन्तब्बम्। सन्तेसु हि भिक्खूसु वस्सं अनुपगच्छन्तिया आपत्ति। तत्थ गन्त्वा पवारेतब्बन्ति एत्थ अपवारेन्तीनं आपत्तिसम्भवतो। सचे दूरेपि भिक्खूनं वसनट्ठानं होति, सक्का च होति नवमियं गन्त्वा पवारेतुं, तत्थ गन्त्वा पवारेतब्बम्। सचे पन नवमियं निक्खमित्वा सम्पापुणितुं न सक्का होति, अगच्छन्तीनं अनापत्ति।
उपोसथस्स पुच्छनं उपोसथपुच्छा, सायेव क-प्पच्चयं रस्सत्तञ्च कत्वा उपोसथपुच्छकन्ति वुत्ताति आह ‘‘उपोसथपुच्छन’’न्ति। उपोसथो पुच्छितब्बोति ‘‘कदा, अय्य, उपोसथो’’ति पुच्छितब्बो। भिक्खुनापि ‘‘स्वे, भगिनि, उपोसथो’’ति वत्तब्बम्। भिक्खू कदाचि केनचि कारणेन पन्नरसिकं वा चातुद्दसीउपोसथं, चातुद्दसिकं वा पन्नरसीउपोसथं करोन्ति, यस्मिञ्च दिवसे भिक्खूहि उपोसथो कतो, तस्मिंयेव भिक्खुनीहिपि उपोसथो कातब्बोति अधिप्पायेन ‘‘पक्खस्स तेरसियंयेव गन्त्वा’’तिआदि वुत्तम्। एवं पुच्छितेन भिक्खुना सचे चातुद्दसियं उपोसथं करोन्ति, ‘‘चातुद्दसिको भगिनी’’ति वत्तब्बम्। सचे पन पन्नरसियं करोन्ति, ‘‘पन्नरसिको भगिनी’’ति आचिक्खितब्बम्। ओवादत्थायाति ओवादयाचनत्थाय। पाटिपददिवसतो पन पट्ठाय धम्मसवनत्थाय गन्तब्बन्ति पाटिपददिवसे ओवादग्गहणत्थाय दुतियदिवसतो पट्ठाय अन्तरन्तरा धम्मसवनत्थाय गन्तब्बम्। ओवादग्गहणम्पि हि ‘‘धम्मसवनमेवा’’ति अभेदेन वुत्तम्। निरन्तरं विहारं उपसङ्कमिंसूति येभुय्येन उपसङ्कमनं सन्धाय वुत्तम्। वुत्तञ्हेतन्तिआदिना यथानुसिट्ठं पटिपज्जिस्सामाति सब्बासंयेव भिक्खुनीनं उपसङ्कमनदीपनत्थं पाळि निदस्सिता। ओवादं गच्छतीति ओवादं याचितुं गच्छति। द्वे तिस्सोति द्वीहि तीहि। करणत्थे चेतं पच्चत्तवचनम्।
पासादिकेनाति पसादजनकेन निद्दोसेन कायकम्मादिना। सम्पादेतूति तिविधं सिक्खं सम्पादेतु। सचे पातिमोक्खुद्देसकंयेव दिस्वा ताहि भिक्खुनीहि ओवादो याचितो भवेय्य, तेन किं कातब्बन्ति? उपोसथग्गे सन्निपतिते भिक्खुसङ्घे पुब्बकिच्चवसेन ‘‘अत्थि काचि भिक्खुनियो ओवादं याचमाना’’ति पुच्छियमाने ‘‘एवं वदेही’’ति ओवादपटिग्गाहकेन वत्तब्बवचनं अञ्ञेन भिक्खुना कथापेत्वा पातिमोक्खुद्देसकेन वत्तब्बवचनं अत्तना वत्वा पुन सयमेव गन्त्वा भिक्खुनीनं आरोचेतब्बं, अञ्ञेन वा भिक्खुना तस्मिं दिवसे पातिमोक्खं उद्दिसापेतब्बम्। एतं वुत्तन्ति ‘‘ताही’’ति एतं बहुवचनं वुत्तम्।
एका भिक्खुनी वाति इदं बहूहि भिक्खुनुपस्सयेहि एकाय एव भिक्खुनिया सासनपटिग्गहणं सन्धाय वुत्तं, न पन दुतियिकाय अभावं सन्धाय। बहूहि भिक्खुनुपस्सयेहीति अन्तरामग्गे वा तस्मिंयेव वा गामे बहूहि भिक्खुनुपस्सयेहि। ‘‘भिक्खुनिसङ्घो च अय्य भिक्खुनियो च भिक्खुनी चा’’ति इमिना नानाउपस्सयेहि सासनं गहेत्वा आगतभिक्खुनिया वत्तब्बवचनं दस्सेति। इदञ्च एकेन पकारेन मुखमत्तनिदस्सनत्थं वुत्तं, तस्मिं तस्मिं पन भिक्खुनुपस्सये भिक्खुनीनं पमाणं सल्लक्खेत्वा तदनुरूपेन नयेन वत्तब्बम्। भिक्खुसङ्घस्स अय्यानं अय्यस्साति इदं सङ्खिपित्वा वुत्तम्।
पातिमोक्खुद्देसकेनपीति इदं सङ्घुपोसथवसेनेव दस्सितम्। यत्थ पन तिण्णं द्विन्नं वा वसनट्ठाने पातिमोक्खुद्देसो नत्थि, तत्थापि ञत्तिठपनकेन इतरेन वा भिक्खुना इमिनाव नयेन वत्तब्बम्। एकपुग्गलेनपि उपोसथदिवसे ओवादयाचनं सम्पटिच्छित्वा पाटिपदे आगतानं भिक्खुनीनं ‘‘नत्थि कोची’’तिआदि वत्तब्बमेव। सचे सयमेव, ‘‘सम्मतो अह’’न्ति वत्तब्बम्। इमं विधिं अजानन्तो इध बालोति अधिप्पेतो।
१५०. अधम्मकम्मे अधम्मकम्मसञ्ञी वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी ओवदति, आपत्ति पाचित्तियस्सातिआदीसु विज्जमानेसुपि वग्गादिभावनिमित्तेसु दुक्कटेसु अधम्मकम्ममूलकं पाचित्तियमेव पाळियं सब्बत्थ वुत्तन्ति आह ‘‘अधम्मकम्मे द्विन्नं नवकानं वसेन अट्ठारस पाचित्तियानी’’ति। सेसमेत्थ उत्तानमेव। असम्मतता, भिक्खुनिया परिपुण्णूपसम्पन्नता, ओवादवसेन अट्ठगरुधम्मभणनन्ति इमानि पनेत्थ तीणि अङ्गानि।
ओवादसिक्खापदवण्णना निट्ठिता।

२. अत्थङ्गतसिक्खापदवण्णना

१५३. दुतिये कुसलानं धम्मानं सातच्चकिरियायाति पुब्बभागप्पटिपत्तिवसेन वुत्तम्। मुनातीति जानाति। तेन ञाणेनाति तेन अरहत्तफलपञ्ञासङ्खातेन ञाणेन। पथेसूति उपायमग्गेसु। अरहतो परिनिट्ठितसिक्खत्ता आह ‘‘इदञ्च…पे॰… वुत्त’’न्ति। अथ वा ‘‘अप्पमज्जतो सिक्खतो’’ति इमेसं पदानं हेतुअत्थता दट्ठब्बा, तस्मा अप्पमज्जनहेतु सिक्खनहेतु च अधिचेतसोति अत्थो। सोकाति चित्तसन्तापा। एत्थ च अधिचेतसोति इमिना अधिचित्तसिक्खा, अप्पमज्जतोति इमिना अधिसीलसिक्खा, मुनिनो मोनपथेसु सिक्खतोति एतेहि अधिपञ्ञासिक्खा, मुनिनोति वा एतेन अधिपञ्ञासिक्खा, मोनपथेसु सिक्खतोति एतेन तासं लोकुत्तरसिक्खानं पुब्बभागप्पटिपदा, सोका न भवन्तीतिआदीहि सिक्खापारिपूरिया आनिसंसा पकासिताति वेदितब्बम्।
कोकनुदन्ति पदुमविसेसनं यथा ‘‘कोकासय’’न्ति, तं किर बहुपत्तं वण्णसम्पन्नं अतिविय सुगन्धञ्च होति। ‘‘कोकनुदं नाम सेतपदुम’’न्तिपि वदन्ति। पातोति पगेव। अयञ्हेत्थ अत्थो – यथा कोकनुदसङ्खातं पदुमं पातो सूरियुग्गमनवेलायं फुल्लं विकसितं अवीतगन्धं सिया विरोचमानं, एवं सरीरगन्धेन गुणगन्धेन च सुगन्धं सरदकाले अन्तलिक्खे आदिच्चमिव अत्तनो तेजसा तपन्तं अङ्गेहि निच्छरणजुतिताय अङ्गीरसं सम्मासम्बुद्धं पस्साति।
अभब्बोति पटिपत्तिसारमिदं सासनं, पटिपत्ति च परियत्तिमूलिका, त्वञ्च परियत्तिं उग्गहेतुं असमत्थो, तस्मा अभब्बोति अधिप्पायो। सुद्धं पिलोतिकखण्डन्ति इद्धिया अभिसङ्खतं परिसुद्धं चोळखण्डम्। तदा किर भगवा ‘‘न सज्झायं कातुं असक्कोन्तो मम सासने अभब्बो नाम होति, मा सोचि भिक्खू’’ति तं बाहायं गहेत्वा विहारं पविसित्वा इद्धिया पिलोतिकखण्डं अभिनिम्मिनित्वा ‘‘हन्द, भिक्खु, इमं परिमज्जन्तो ‘रजोहरणं रजोहरण’न्ति पुनप्पुनं सज्झायं करोही’’ति वत्वा अदासि तत्थ पुब्बेकताधिकारत्ता।
सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटं पुञ्छि, साटको किलिट्ठो अहोसि । सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धसाटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा’’ति अनिच्चसञ्ञं पटिलभति, तेन कारणेनस्स रजोहरणमेव पच्चयो जातो। रजं हरतीति रजोहरणम्। संवेगं पटिलभित्वाति असुभसञ्ञं अनिच्चसञ्ञञ्च उपट्ठपेन्तो संवेगं पटिलभित्वा। सो हि योनिसो उम्मज्जन्तो ‘‘परिसुद्धं वत्थं, नत्थेत्थ दोसो, अत्तभावस्स पनायं दोसो’’ति असुभसञ्ञं अनिच्चसञ्ञञ्च पटिलभित्वा नामरूपपरिग्गहादिना पञ्चसु खन्धेसु ञाणं ओतारेत्वा कलापसम्मसनादिक्कमेन विपस्सनं वड्ढेत्वा उदयब्बयञाणादिपअपाटिया विपस्सनं अनुलोमगोत्रभुसमीपं पापेसि। तं सन्धाय वुत्तं ‘‘विपस्सनं आरभी’’ति। ओभासगाथं अभासीति ओभासविस्सज्जनपुब्बकभासितगाथा ओभासगाथा, तं अभासीति अत्थो।
एत्थ च ‘‘अधिचेतसोति इमं ओभासगाथं अभासी’’ति इधेव वुत्तम्। विसुद्धिमग्गे (विसुद्धि॰ २.३८६) पन धम्मपदट्ठकथायं (ध॰ प॰ अट्ठ॰ १.चूळपन्थकत्थेरवत्थु) थेरगाथासंवण्णनायञ्च (थेरगा॰ अट्ठ॰ २.५६६) –
‘‘रागो रजो न च पन रेणु वुच्चति।
रागस्सेतं अधिवचनं रजोति।
एतं रजं विप्पजहित्वा पण्डिता।
विहरन्ति ते विगतरजस्स सासने॥
‘‘दोसो…पे॰… सासने॥
‘‘मोहो रजो न च पन रेणु वुच्चति।
मोहस्सेतं अधिवचनं रजोति।
एतं रजं विप्पजहित्वा पण्डिता।
विहरन्ति ते विगतरजस्स सासनेति॥ –
इमा तिस्सो ओभासगाथा अभासी’’ति वुत्तम्। अधिचेतसोति च अयं चूळपन्थकत्थेरस्स उदानगाथाति इमिस्सायेव पाळिया आगतम्। थेरगाथायं पन चूळपन्थकत्थेरस्स उदानगाथासु अयं अनारुळ्हा, ‘‘एकुदानियत्थेरस्स पन अयं उदानगाथा’’ति (थेरगा॰ अट्ठ॰ १.एकुदानियत्थेरगाथावण्णना) तत्थ वुत्तम्। एवं सन्तेपि इमिस्सा पाळिया अट्ठकथाय च एवमागतत्ता चूळपन्थकत्थेरस्सपि अयं उदानगाथा ओभासगाथावसेन च भगवता भासिताति गहेतब्बम्। अरहत्तं पापुणीति अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं पापुणि। अभब्बो त्वन्तिआदिवचनतो अनुकम्पावसेन सद्धिविहारिकादिं सङ्घिकविहारा निक्कड्ढापेन्तस्स अनापत्ति विय दिस्सति। अभब्बो हि थेरो सञ्चिच्च तं कातुं, निक्कड्ढनसिक्खापदे वा अपञ्ञत्ते थेरेन एवं कतन्ति गहेतब्बम्।
१५६. ओवदन्तस्स पाचित्तियन्ति अत्थङ्गते सूरिये गरुधम्मेहि वा अञ्ञेन वा धम्मेनेव ओवदन्तस्स सम्मतस्सपि पाचित्तियम्। सेसमेत्थ उत्तानमेव। अत्थङ्गतसूरियता, परिपुण्णूपसम्पन्नता, ओवदनन्ति इमानि पनेत्थ तीणि अङ्गानि।
अत्थङ्गतसिक्खापदवण्णना निट्ठिता।

३. भिक्खुनुपस्सयसिक्खापदवण्णना

१६२. ततियं उत्तानत्थमेव। उपस्सयूपगमनं, परिपुण्णूपसम्पन्नता, समयाभावो, गरुधम्मेहि ओवदनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
भिक्खुनुपस्सयसिक्खापदवण्णना निट्ठिता।

४. आमिससिक्खापदवण्णना

१६४. चतुत्थे ‘‘उपसम्पन्नं…पे॰… भिक्खुनोवादक’’न्ति इमेसं ‘‘मङ्कुकत्तुकामो’’ति इमिना सम्बन्धो। ‘‘अवण्णं कत्तुकामो अयसं कत्तुकामो’’ति इमेसं पन वसेन ‘‘उपसम्पन्न’’न्तिआदीसु ‘‘उपसम्पन्नस्सा’’ति विभत्तिविपरिणामो कातब्बोति इममत्थं सन्धाय ‘‘उज्झापनके वुत्तनयेनेवत्थो वेदितब्बो’’ति वुत्तम्। ‘‘चीवरहेतु ओवदती’’तिआदिना भणन्तस्स एकेकस्मिं वचने निट्ठिते पाचित्तियं वेदितब्बम्। ‘‘उपसम्पन्नं सङ्घेन असम्मत’’न्ति पाळिवचनतो ‘‘सम्मतेन वा सङ्घेन वा भारं कत्वा ठपितो’’ति अट्ठकथावचनतो च अट्ठहि अङ्गेहि समन्नागतो सम्मतेन वा विप्पवसितुकामेन ‘‘यावाहं आगमिस्सामि, ताव ते भारो होतू’’ति याचित्वा ठपितो तस्साभावतो सङ्घेन वा तथेव भारं कत्वा ठपितो अट्ठहि गरुधम्मेहि अञ्ञेन वा धम्मेन ओवदितुं लभतीति वेदितब्बम्। तस्मा ‘‘यो पन, भिक्खु, असम्मतो भिक्खुनियो ओवदेय्य, पाचित्तिय’’न्ति इदं पगेव भारं कत्वा अट्ठपितं सन्धाय वुत्तन्ति गहेतब्बम्।
१६८. अनापत्ति पकतिया चीवरहेतु…पे॰… ओवदन्तं भणतीति एत्थ आमिसहेतु ओवदन्तं ‘‘आमिसहेतु ओवदती’’ति सञ्ञाय एवं भणन्तस्स अनापत्ति, ‘‘न आमिसहेतु ओवदती’’ति सञ्ञिनो पन दुक्कटं, न आमिसहेतु ओवदन्तं पन ‘‘आमिसहेतु ओवदती’’ति सञ्ञाय भणन्तस्सपि अनापत्ति सचित्तकत्ता सिक्खापदस्स। सेसमेत्थ उत्तानमेव। उपसम्पन्नता, धम्मेन लद्धसम्मुतिता, अनामिसन्तरता, अवण्णकामताय एवं भणनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
आमिससिक्खापदवण्णना निट्ठिता।
१६९. पञ्चमं उत्तानत्थमेव।

६. चीवरसिब्बापनसिक्खापदवण्णना

१७५. छट्ठे सचे सा भिक्खुनी तं चीवरं आदितोव पारुपेय्य, अञ्ञा भिक्खुनियो दिस्वा उज्झापेय्युं, ततो महाजनो पस्सितुं न लभतीति मञ्ञमानो ‘‘यथासंहटं हरित्वा निक्खिपित्वा’’तिआदिमाह।
१७६. नीहरतीति सकिं नीहरति। येपि तेसं निस्सितकाति सम्बन्धो। कथिनवत्तन्ति ‘‘सब्रह्मचारीनं कातुं वट्टती’’ति इतिकत्तब्बतावसेन सूचिकम्मकरणम्। आचरियुपज्झायानं दुक्कटन्ति अकप्पियसमादानवसेन दुक्कटम्। वञ्चेत्वाति ‘‘तव ञातिकाया’’ति अवत्वा ‘‘एकिस्सा भिक्खुनिया’’ति एत्तकमेव वत्वा। ‘‘एकिस्सा भिक्खुनिया’’ति सुत्वा ते अञ्ञातिकसञ्ञिनो भवेय्युन्ति आह ‘‘अकप्पिये नियोजितत्ता’’ति । ‘‘इदं ते मातु चीवर’’न्तिआदीनि अवत्वापि ‘‘इदं चीवरं सिब्बेही’’ति सुद्धचित्तेन सिब्बापेन्तस्सपि अनापत्ति।
१७९. उपाहनत्थविकादिन्ति आदि-सद्देन यं चीवरं निवासेतुं वा पारुपितुं वा न सक्का होति, तम्पि सङ्गण्हाति। सेसमेत्थ उत्तानमेव। अञ्ञातिकाय भिक्खुनिया सन्तकता, निवासनपारुपनूपगता, वुत्तनयेन सिब्बनं वा सिब्बापनं वाति इमानि पनेत्थ तीणि अङ्गानि।
चीवरसिब्बापनसिक्खापदवण्णना निट्ठिता।

७. संविदहनसिक्खापदवण्णना

१८१. सत्तमे ‘‘पच्छा गच्छन्तीनं चोरा अच्छिन्दिंसू’’ति एत्थ ‘‘पत्तचीवर’’न्ति पाठसेसोति आह ‘‘पच्छा गच्छन्तीनं पत्तचीवर’’न्ति। ता भिक्खुनियोति पच्छा गच्छन्तियो भिक्खुनियो। ‘‘पच्छा गच्छन्तीन’’न्ति च विभत्तिविपरिणामेनेत्थ सम्बन्धो वेदितब्बो। पाळियं ‘‘गच्छाम भगिनि, गच्छाम अय्या’’ति भिक्खुपुब्बकं संविधानं वुत्तं, ‘‘गच्छाम अय्य, गच्छाम भगिनी’’ति भिक्खुनीपुब्बकम्। एकद्धानमग्गन्ति एकं अद्धानसङ्खातं मग्गं, एकतो वा अद्धानमग्गम्। हिय्योति सुवे। परेति ततियदिवसे।
१८२-१८३. द्विधा वुत्तप्पकारोति पादगमनवसेन पक्खगमनवसेन वाति द्विधा वुत्तप्पभेदो । चतुन्नं मग्गानं सम्बन्धट्ठानं चतुक्कं, तिण्णं मग्गानं सम्बन्धट्ठानं सिङ्घाटकम्। ‘‘गामन्तरे गामन्तरे’’ति एत्थ अञ्ञो गामो गामन्तरन्ति आह ‘‘निक्खमने अनापत्ति…पे॰… भिक्खुनो पाचित्तिय’’न्ति। ‘‘संविधाया’’ति पाळियं अविसेसेन वुत्तत्ता ‘‘नेव पाळिया समेती’’ति वुत्तं, ‘‘एत्थन्तरे संविदहितेपि भिक्खुनो दुक्कट’’न्ति वुत्तत्ता ‘‘न सेसअट्ठकथाय समेती’’ति वुत्तम्। अद्धयोजनं अतिक्कमन्तस्साति असति गामे अद्धयोजनं अतिक्कमन्तस्स। यत्थ हि अद्धयोजनब्भन्तरे अञ्ञो गामो न होति, तं इध अगामकं अरञ्ञन्ति अधिप्पेतं, अद्धयोजनब्भन्तरे पन गामे सति गामन्तरगणनाय एव आपत्ति।
१८५. रट्ठभेदेति रट्ठविलोपे। चक्कसमारुळ्हाति इरियापथचक्कं सकटचक्कं वा समारुळ्हा। सेसं उत्तानमेव। द्विन्नम्पि संविदहित्वा मग्गप्पटिपत्ति , अविसङ्केतं, समयाभावो, अनापदा, गामन्तरोक्कमनं वा अद्धयोजनातिक्कमो वाति इमानि पनेत्थ पञ्च अङ्गानि। एकतोउपसम्पन्नादीहि सद्धिं गच्छन्तस्स पन मातुगामसिक्खापदेन आपत्ति।
संविदहनसिक्खापदवण्णना निट्ठिता।

८. नावाभिरुहनसिक्खापदवण्णना

१८८. अट्ठमे लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारा संविदहित्वाति अयं विसेसो ‘‘एवमिमे…पे॰… भिक्खुनीहि सद्धिं नावाय कीळन्ती’’ति इमिना ‘‘उद्धंगामिनिं वा अधोगामिनिं वा’’ति इमिना च सिद्धो।
१८९. नदिया कुतो गामन्तरन्ति आह ‘‘यस्सा नदिया’’तिआदि। ‘‘तस्सा सगामकतीरपस्सेन…पे॰… अद्धयोजनगणनायाति एकेकपस्सेनेव गमनं सन्धाय वुत्तत्ता तादिसिकाय नदिया मज्झेन गच्छन्तस्स गामन्तरगणनाय अद्धयोजनगणनाय च आपत्ती’’ति वदन्ति। सब्बअट्ठकथासूतिआदिना अत्तना वुत्तमेवत्थं समत्थेति। ‘‘कीळापुरेक्खारताय भिक्खुनिया सद्धिं संविधाय नावं अभिरुहन्तस्स नदियंयेव पाचित्तियस्स वुत्तत्ता वापिसमुद्दादीसु कीळापुरेक्खारताय दुक्कटमेव, न पाचित्तिय’’न्ति वदन्ति। ‘‘लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारा संविदहित्वा’’ति वचनतो केचि ‘‘इमं सिक्खापदं अकुसलचित्तं लोकवज्ज’’न्ति वदन्ति, तं न गहेतब्बम्। कीळापुरेक्खारताय हि अभिरुहित्वापि गामन्तरोक्कमने अद्धयोजनातिक्कमे वा कुसलाब्याकतचित्तसमङ्गीपि हुत्वा आपत्तिं आपज्जति । यदि हि सो संवेगं पटिलभित्वा अरहत्तं वा सच्छिकरेय्य, निद्दं वा ओक्कमेय्य, कम्मट्ठानं वा मनसि करोन्तो गच्छेय्य, कुतो तस्स अकुसलचित्तसमङ्गिता, येनिदं सिक्खापदं अकुसलचित्तं लोकवज्जन्ति वुच्चति, तस्मा पण्णत्तिवज्जं तिचित्तन्ति सिद्धम्। सेसमेत्थ उत्तानमेव।
नावाभिरुहनसिक्खापदवण्णना निट्ठिता।

९. परिपाचितसिक्खापदवण्णना

१९४. नवमे पटियादितन्ति भिक्खूनं अत्थाय सम्पादितम्। ञातका वा होन्ति पवारिता वाति एत्थ सचेपि भिक्खुनो अञ्ञातका अप्पवारिता च सियुं, भिक्खुनिया ञातका पवारिता चे, वट्टति।
१९७. पापभिक्खूनं पक्खुपच्छेदाय इदं पञ्ञत्तं, तस्मा पञ्चभोजनेयेव आपत्ति वुत्ता। पञ्च भोजनानि ठपेत्वा सब्बत्थ अनापत्तीति इदं पन इमिना सिक्खापदेन अनापत्तिदस्सनत्थं वुत्तम्। विञ्ञत्तिया उप्पन्नं परिभुञ्जन्तस्स हि अञ्ञत्थ वुत्तनयेन दुक्कटम्। सेसं उत्तानमेव। भिक्खुनिपरिपाचितभावो, जाननं, गिहिसमारम्भाभावो, ओदनादीनं अञ्ञतरता, तस्स अज्झोहरणन्ति इमानि पनेत्थ पञ्च अङ्गानि।
परिपाचितसिक्खापदवण्णना निट्ठिता।

१०. रहोनिसज्जसिक्खापदवण्णना

१९८. दसमे उपनन्दस्स चतुत्थसिक्खापदेनाति अप्पटिच्छन्ने मातुगामेन सद्धिं रहोनिसज्जसिक्खापदं सन्धाय वुत्तम्। किञ्चापि तं अचेलकवग्गे पञ्चमसिक्खापदं होति, उपनन्दत्थेरं आरब्भ पञ्ञत्तेसु पन चतुत्थभावतो ‘‘उपनन्दस्स चतुत्थसिक्खापदेना’’ति वुत्तम्। चतुत्थसिक्खापदस्स वत्थुतो इमस्स सिक्खापदस्स वत्थुनो पठमं उप्पन्नत्ता इदं सिक्खापदं पठमं पञ्ञत्तम्। इमिना च सिक्खापदेन केवलं भिक्खुनिया एव रहोनिसज्जाय आपत्ति पञ्ञत्ता, उपरि मातुगामेन सद्धिं रहोनिसज्जाय आपत्ति विसुं पञ्ञत्ताति दट्ठब्बम्।
रहोनिसज्जसिक्खापदवण्णना निट्ठिता।
निट्ठितो भिक्खुनिवग्गो ततियो।
४. भोजनवग्गो

१. आवसथपिण्डसिक्खापदवण्णना

२०६. भोजनवग्गस्स पठमसिक्खापदे अद्धयोजनं वा योजनं वा गन्तुं सक्कोतीति एत्थ तत्तकं गन्तुं सक्कोन्तस्सपि तावतकं गन्त्वा अलद्धभिक्खस्स इतो भुञ्जितुं वट्टति। इमेसंयेवाति इमेसं पासण्डानंयेव। एत्तकानन्ति इमस्मिं पासण्डे एत्तकानम्। एकदिवसं भुञ्जितब्बन्ति एकदिवसं सकिंयेव भुञ्जितब्बम्। ‘‘एकदिवसं भुञ्जितब्ब’’न्ति वचनतो पन एकस्मिं दिवसे पुनप्पुनं भुञ्जितुं वट्टतीति न गहेतब्बम्। पुन आदितो पट्ठाय भुञ्जितुं न वट्टतीति इमिना पठमं भुत्तट्ठानेसु पुन एकस्मिम्पि ठाने भुञ्जितुं न वट्टतीति दस्सेति।
२०८. ‘‘गच्छन्तो वा आगच्छन्तो वाति इदं अद्धयोजनवसेन गहेतब्ब’’न्ति वदन्ति। अन्तरामग्गे गतट्ठानेति एकस्सेव सन्तकं सन्धाय वुत्तम्। ‘‘आगच्छन्तेपि एसेव नयो’’ति सङ्खेपेन वुत्तमेवत्थं विभावेन्तो ‘‘गन्त्वा पच्चागच्छन्तो’’तिआदिमाह। आपत्तिट्ठानेयेव पुन भुञ्जन्तस्स अनापत्ति वत्तब्बाति गमने आगमने च पठमं भोजनं अवत्वा अन्तरामग्गे एकदिवसं गतट्ठाने च एकदिवसन्ति पुनप्पुनं भोजनमेव दस्सितं, गमनदिवसे पन आगमनदिवसे च ‘‘गमिस्सामि आगमिस्सामी’’ति भुञ्जितुं वट्टतियेव। सुद्धचित्तेन पुनप्पुनं भुञ्जन्तस्सपि पुनप्पुनं भोजने अनापत्ति। अञ्ञस्सत्थाय उद्दिसित्वा पञ्ञत्तं भिक्खुनो गहेतुमेव न वट्टतीति आह ‘‘भिक्खूनंयेव अत्थाया’’ति। सेसमेत्थ उत्तानमेव। आवसथपिण्डता, अगिलानता, अनुवसित्वा भोजनन्ति इमानि पनेत्थ तीणि अङ्गानि।
आवसथपिण्डसिक्खापदवण्णना निट्ठिता।

२. गणभोजनसिक्खापदवण्णना

२०९. दुतिये अभिमारेति अभिगन्त्वा भगवतो मारणत्थाय नियोजिते धनुद्धरे। गुळ्हपटिच्छन्नोति अपाकटो। पविज्झीति विस्सज्जेसि। ननु राजानम्पि मारापेसीति वचनतो इदं सिक्खापदं अजातसत्तुनो काले पञ्ञत्तन्ति सिद्धं, एवञ्च सति परतो अनुपञ्ञत्तियं –
‘‘तेन खो पन समयेन रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स ञातिसालोहितो आजीवकेसु पब्बजितो होति। अथ खो सो आजीवको येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि, उपसङ्कमित्वा राजानं मागधं सेनियं बिम्बिसारं एतदवोच…पे॰… कुक्कुच्चायन्ता नाधिवासेन्ती’’ति –
इदं कस्मा वुत्तन्ति? सो किर आजीवको तं दानं देन्तो बिम्बिसारकालतो पट्ठाय अदासि, पच्छा अजातसत्तुकाले सिक्खापदपञ्ञत्तितो पट्ठाय भिक्खू कुक्कुच्चायन्ता तं दानं न पटिग्गण्हिंसु, तस्मा आदितो पट्ठाय तं वत्थु दस्सितन्ति वेदितब्बम्। ‘‘अथ खो सो आजीवको भिक्खूनं सन्तिके दूतं पाहेसी’’ति इदञ्च ततो पभुति सो आजीवको अन्तरन्तरा भिक्खू निमन्तेत्वा दानं देन्तो अजातसत्तुकाले सिक्खापदे पञ्ञत्ते यं भिक्खूनं सन्तिके दूतं पाहेसि, तं सन्धाय वुत्तम्।
२१५. अञ्ञमञ्ञविसिट्ठत्ता विसदिसं रज्जं विरज्जं, ततो आगता, तत्थ वा जाता, भवाति वा वेरज्जा, ते एव वेरज्जका। ते पन यस्मा गोत्तचरणादिविभागेन नानप्पकारा, तस्मा वुत्तं ‘‘नानावेरज्जके’’ति। अट्ठकथायं पन नानाविधेहि अञ्ञरज्जेहि आगतेति रज्जानंयेव वसेन नानप्पकारता वुत्ता।
२१७-२१८. इमस्स सिक्खापदस्स विञ्ञत्तिं कत्वा भुञ्जनवत्थुस्मिं पञ्ञत्तत्ता विञ्ञत्तितो गणभोजनं वत्थुवसेनेव पाकटन्ति तं अवत्वा ‘‘गणभोजनं नाम यत्थ…पे॰… निमन्तिता भुञ्जन्ती’’ति निमन्तनवसेनेव पदभाजने गणभोजनं वुत्तम्। ‘‘किञ्चि पन सिक्खापदं वत्थुअननुरूपम्पि सियाति पदभाजने वुत्तनयेन निमन्तनवसेनेव गणभोजनं होतीति केसञ्चि आसङ्का भवेय्या’’ति तंनिवत्तनत्थं ‘‘तं पनेतं गणभोजनं द्वीहाकारेहि पसवती’’ति वुत्तम्। पञ्चन्नं भोजनानं नामं गहेत्वाति एत्थ ‘‘भोजनं गण्हथाति वुत्तेपि गणभोजनं होतियेवा’’ति वदन्ति। ‘‘हेट्ठा अद्धानगमनवत्थुस्मिं नावाभिरुहनवत्थुस्मिञ्च ‘इधेव, भन्ते, भुञ्जथा’ति वुत्ते यस्मा कुक्कुच्चायन्ता न पटिग्गण्हिंसु, तस्मा ‘भुञ्जथा’ति वुत्तेपि गणभोजनं न होतियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तम्। ‘‘पञ्चन्नं भोजनानं नामं गहेत्वा निमन्तेती’’ति वुत्तत्ता पन ‘‘ओदनं भुञ्जथा’’ति वा ‘‘भत्तं भुञ्जथा’’ति वा भोजननामं गहेत्वाव वुत्ते गणभोजनं होति, न अञ्ञथा। ‘‘इधेव, भन्ते, भुञ्जथा’’ति एत्थापि ‘‘ओदन’’न्ति वा ‘‘भत्त’’न्ति वा वत्वाव ते एवं निमन्तेसुन्ति गहेतब्बम्। गणवसेन वा निमन्तितत्ता ते भिक्खू अपकतञ्ञुताय कुक्कुच्चायन्ता न पटिग्गण्हिंसूति अयं अम्हाकं खन्ति, वीमंसित्वा युत्ततरं गहेतब्बम्।
एकतो गण्हन्तीति एत्थ अञ्ञमञ्ञस्स द्वादसहत्थं अमुञ्चित्वा ठिता एकतो गण्हन्ति नामाति गहेतब्बम्। ‘‘अम्हाकं चतुन्नम्पि भत्तं देहीति वा विञ्ञापेय्यु’’न्ति वचनतो हेट्ठा ‘‘त्वं एकस्स भिक्खुनो भत्तं देहि, त्वं द्विन्नन्ति एवं विञ्ञापेत्वा’’ति वचनतो च अत्तनो अत्थाय अञ्ञेहि विञ्ञत्तम्पि सादियन्तस्स गणभोजनं होतियेवाति दट्ठब्बम्। एवं विञ्ञत्तितो पसवतीति एत्थ विञ्ञत्तिया सति गण्हन्तस्स एकतो हुत्वा गहणे इमिना सिक्खापदेन आपत्ति, विसुं गहणे पणीतभोजनसूपोदनविञ्ञत्तीहि आपत्ति वेदितब्बा।
विचारेतीति पञ्चखण्डादिवसेन संविदहति। घट्टेतीति अनुवातं छिन्दित्वा हत्थेन दण्डकेन वा घट्टेति। सुत्तं करोतीति सुत्तं वट्टेति। वलेतीति दण्डके वा हत्थे वा आवट्टेति। ‘‘अभिनवस्सेव चीवरस्स करणं इध चीवरकम्मं नाम, पुराणचीवरे सूचिकम्मं नाम न होती’’ति वदन्ति। ‘‘चतुत्थे आगते न यापेन्तीति वचनतो सचे अञ्ञो कोचि आगच्छन्तो नत्थि, चत्तारोयेव च तत्थ निसिन्ना यापेतुं न सक्कोन्ति, न वट्टती’’ति वदन्ति।
२२०. गणभोजनापत्तिजनकनिमन्तनभावतो ‘‘अकप्पियनिमन्तन’’न्ति वुत्तम्। सम्पवेसेत्वाति निसीदापेत्वा। गणो भिज्जतीति गणो आपत्तिं न आपज्जतीति अधिप्पायो। ‘‘यत्थ चत्तारो भिक्खू…पे॰… भुञ्जन्ती’’ति इमाय पाळिया संसन्दनतो ‘‘इतरेसं पन गणपूरको होती’’ति वुत्तम्। अविसेसेनाति ‘‘गिलानो वा चीवरकारको वा’’ति अविसेसेत्वा सब्बसाधारणवचनेन। तस्माति अविसेसितत्ता। भुत्वा गतेसूति एत्थ अगतेसुपि भोजनकिच्चे निट्ठिते गण्हितुं वट्टति । तानि च तेहि एकतो न गहितानीति येहि भोजनेहि विसङ्केतो नत्थि, तानि भोजनानि तेहि भिक्खूहि एकतो न गहितानि एकेन पच्छा गहितत्ता। महाथेरेति भिक्खू सन्धाय वुत्तम्। दूतस्स पुन पटिपथं आगन्त्वा ‘‘भत्तं गण्हथा’’ति वचनभयेन ‘‘गामद्वारे अट्ठत्वावा’’ति वुत्तम्। तत्थ तत्थ गन्त्वाति अन्तरवीथिआदीसु तत्थ तत्थ ठितानं सन्तिकं गन्त्वा। भिक्खूनं अत्थाय घरद्वारे ठपेत्वा दिय्यमानेपि एसेव नयो। निवत्तथाति वुत्तपदे निवत्तितुं वट्टतीति ‘‘निवत्तथा’’ति विच्छिन्दित्वा पच्छा ‘‘भत्तं गण्हथा’’ति वुत्तत्ता वट्टति। सेसमेत्थ उत्तानमेव। गणभोजनता, समयाभावो, अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।
गणभोजनसिक्खापदवण्णना निट्ठिता।

३. परम्परभोजनसिक्खापदवण्णना

२२१. ततिये कुलपटिपाटिया अब्बोच्छिन्नं कत्वा निरन्तरं दिय्यमानत्ता ‘‘भत्तपटिपाटि अट्ठिता होती’’ति पाळियं वुत्तं, अन्तरा अट्ठत्वा निरन्तरं पवत्ताति वुत्तं होति। उपचारवसेनाति वोहारवसेन। न हि सो बदरमत्तमेव देति, उपचारवसेन पन एवं वदति। बदरचुण्णसक्खरादीहि पयोजितं ‘‘बदरसाळव’’न्ति वुच्चति।
२२६. विकप्पनावसेनेव तं भत्तं असन्तं नाम होतीति अनुपञ्ञत्तिवसेन विकप्पनं अट्ठपेत्वा यथापञ्ञत्तं सिक्खापदमेव ठपितम्। परिवारे पन विकप्पनाय अनुजाननम्पि अनुपञ्ञत्तिसमानन्ति कत्वा ‘‘चतस्सो अनुपञ्ञत्तियो’’ति वुत्तम्। महापच्चरिआदीसु वुत्तनयं पच्छा वदन्तो पाळिया संसन्दनतो परम्मुखाविकप्पनमेव पतिट्ठापेसि। केचि पन ‘‘तदा अत्तनो सन्तिके ठपेत्वा भगवन्तं अञ्ञस्स अभावतो थेरो सम्मुखाविकप्पनं नाकासि, भगवता च विसुं सम्मुखाविकप्पना न वुत्ता, तथापि सम्मुखाविकप्पनापि वट्टती’’ति वदन्ति। तेनेव मातिकाअट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ परम्परभोजनसिक्खापदवण्णना) ‘‘यो भिक्खु पञ्चसु सहधम्मिकेसु अञ्ञतरस्स ‘मय्हं भत्तपच्चासं तुय्हं दम्मी’ति वा ‘विकप्पेमी’ति वा एवं सम्मुखा वा ‘इत्थन्नामस्स दम्मी’ति वा ‘विकप्पेमी’ति वा एवं परम्मुखा वा पठमनिमन्तनं अविकप्पेत्वा पच्छा निमन्तितकुले लद्धभिक्खतो एकसित्थम्पि अज्झोहरति, पाचित्तिय’’न्ति वुत्तम्।
२२९. पञ्चहि भोजनेहि निमन्तितस्स येन येन पठमं निमन्तितो, तस्स तस्स भोजनतो उप्पटिपाटिया अविकप्पेत्वा वा परस्स परस्स भोजनं परम्परभोजनन्ति आह ‘‘सचे पन मूलनिमन्तनं हेट्ठा होति, पच्छिमं पच्छिमं उपरि, तं उपरितो पट्ठाय भुञ्जन्तस्स आपत्ती’’ति। हत्थं अन्तो पवेसेत्वा सब्बहेट्ठिमं गण्हन्तस्स मज्झे ठितम्पि अन्तोहत्थगतं होतीति आह ‘‘हत्थं पन…पे॰… यथा तथा वा भुञ्जन्तस्स अनापत्ती’’ति। खीरस्स रसस्स च भत्तेन अमिस्सं हुत्वा उपरि ठितत्ता ‘‘खीरं वा रसं वा पिवतो अनापत्ती’’ति वुत्तम्।
महाउपासकोति गेहसामिको। ‘‘महाअट्ठकथायं ‘आपत्ती’ति वचनेन कुरुन्दियं ‘वट्टती’ति वचनं विरुद्धं विय दिस्सति, द्विन्नम्पि अधिप्पायो महापच्चरियं विभावितो’’ति महागण्ठिपदेसु वुत्तम्। सब्बे निमन्तेन्तीति अकप्पियनिमन्तनेन निमन्तेन्ति। ‘‘परम्परभोजनं नाम पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तितो, तं ठपेत्वा अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जति, एतं परम्परभोजनं नामा’’ति वुत्तत्ता सतिपि भिक्खाचरियाय पठमं लद्धभावे ‘‘पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ती’’ति वुत्तम्। अविकप्पवसेन ‘‘वचीकम्म’’न्ति वुत्तम्। सेसमेत्थ उत्तानमेव। परम्परभोजनता, समयाभावो, अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।
परम्परभोजनसिक्खापदवण्णना निट्ठिता।

४. काणमातासिक्खापदवण्णना

२३०-२३१. चतुत्थे काणाय माताति काणाति लद्धनामाय दारिकाय माता। कस्मा पनेसा काणा नाम जाताति आह ‘‘सा किरस्सा’’तिआदि। इमिस्सा दहरकाले मातापितरो सिनेहवसेन ‘‘अम्म काणे, अम्म काणे’’ति वोहरिंसु, सा तदुपादाय काणा नाम जाता, तस्सा च माता ‘‘काणमाता’’ति पाकटा अहोसीति एवमेत्थ कारणं वदन्ति। पटियालोकन्ति पच्छिमं दिसं, पच्चादिच्चन्ति वुत्तं होति।
२३३. पूवगणनाय पाचित्तियन्ति मुखवट्टिया हेट्ठिमलेखतो उपरिट्ठितपूवगणनाय पाचित्तियम्। ‘‘द्वत्तिपत्तपूरा पटिग्गहेतब्बा’’ति हि वचनतो मुखवट्टिया हेट्ठिमलेखं अनतिक्कन्ते द्वे वा तयो वा पत्तपूरे गहेतुं वट्टति।
२३५. अट्ठकथासु पन…पे॰… वुत्तन्ति इदं अट्ठकथासु तथा आगतभावमत्तदीपनत्थं वुत्तं, न पन तस्स वादस्स पतिट्ठापनत्थम्। अट्ठकथासु वुत्तञ्हि पाळिया न समेति। ततुत्तरिगहणे अनापत्तिदस्सनत्थञ्हि ‘‘ञातकानं पवारितान’’न्ति वुत्तम्। अञ्ञथा ‘‘अनापत्ति द्वत्तिपत्तपूरे पटिग्गण्हाती’’ति इमिनाव पमाणयुत्तग्गहणे अनापत्तिसिद्धितो ‘‘ञातकानं पवारितान’’न्ति विसुं न वत्तब्बम्। यदि एवं ‘‘तं पाळिया न समेती’’ति कस्मा न वुत्तन्ति? हेट्ठा ततुत्तरिसिक्खापदे वुत्तनयेनेव सक्का विञ्ञातुन्ति न वुत्तम्। वुत्तञ्हि तत्थ (पारा॰ अट्ठ॰ २.५२६) ‘‘अट्ठकथासु पन ञातकपवारितट्ठाने पकतियाव बहुम्पि वट्टति, अच्छिन्नकारणा पमाणमेव वट्टतीति वुत्तं, तं पाळिया न समेती’’ति। ‘‘अपाथेय्यादिअत्थाय पटियादित’’न्ति सञ्ञाय गण्हन्तस्सपि आपत्तियेव अचित्तकत्ता सिक्खापदस्स। अत्तनोयेव गहणत्थं ‘‘इमस्स हत्थे देही’’ति वचनेनपि आपज्जनतो ‘‘वचीकम्म’’न्ति वुत्तम्। सेसं उत्तानमेव । वुत्तलक्खणपूवमन्थता, असेसकता, अपटिप्पस्सद्धगमनता, न ञातकादिता, अतिरेकपटिग्गहणन्ति इमानि पनेत्थ पञ्च अङ्गानि।
काणमातासिक्खापदवण्णना निट्ठिता।

५. पठमपवारणासिक्खापदवण्णना

२३६. पञ्चमे भुत्तावीति भुत्ताविनो भुत्तवन्तो, कतभत्तकिच्चाति वुत्तं होति। पवारिताति एत्थ चतूसु पवारणासु यावदत्थपवारणा पटिक्खेपपवारणा च लब्भतीति आह ‘‘ब्राह्मणेन…पे॰… पटिक्खेपपवारणाय पवारिता’’ति। चतुब्बिधा हि पवारणा वस्संवुत्थपवारणा, पच्चयपवारणा , पटिक्खेपपवारणा, यावदत्थपवारणाति। तत्थ ‘‘अनुजानामि, भिक्खवे, वस्संवुत्थानं भिक्खूनं तीहि ठानेहि पवारेतु’’न्ति (महाव॰ २०९) अयं वस्संवुत्थपवारणा। पकारेहि दिट्ठादीहि वारेति सङ्घादिके भजापेति भत्ते करोति एतायाति पवारणा, आपत्तिविसोधनाय अत्तवोस्सग्गोकासदानम्। सा पन यस्मा येभुय्येन वस्संवुत्थेहि कातब्बा वुत्ता, तस्मा ‘‘वस्संवुत्थपवारणा’’ति वुच्चति। ‘‘इच्छामहं, भन्ते, सङ्घं चातुमासं भेसज्जेन पवारेतु’’न्ति (पाचि॰ ३०३) च, ‘‘अञ्ञत्र पुन पवारणाय अञ्ञत्र निच्चपवारणाया’’ति (पाचि॰ ३०६) च अयं पच्चयपवारणा पवारेति पच्चये इच्छापेति एतायाति कत्वा, चीवरादीहि उपनिमन्तनायेतं अधिवचनम्। ‘‘पवारितो नाम असनं पञ्ञायति, भोजनं पञ्ञायति, हत्थपासे ठितो अभिहरति, पटिक्खेपो पञ्ञायति, एसो पवारितो नामा’’ति (पाचि॰ २३९) अयं पटिक्खेपपवारणा। विप्पकतभोजनतादिपञ्चङ्गसहितो भोजनपटिक्खेपोयेव हेत्थ पकारयुत्ता वारणाति पवारणा। ‘‘पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसी’’ति (म॰ नि॰ १.३६३) अयं यावदत्थपवारणा। यावदत्थं भोजनस्स पवारणा यावदत्थपवारणा।
२३७. ति-कारं अवत्वा…पे॰… वत्तुं वट्टतीति इदं वत्तब्बाकारदस्सनत्थं वुत्तम्। ‘‘ति-कारे पन वुत्तेपि अकतं नाम न होती’’ति तीसुपि गण्ठिपदेसु वुत्तम्।
२३८-२३९. पवारितोति पटिक्खेपितो। यो हि भुञ्जन्तो परिवेसकेन उपनीतं भोजनं अनिच्छन्तो पटिक्खिपति, सो तेन पवारितो पटिक्खेपितो नाम होति। ब्यञ्जनं पन अनादियित्वा अत्थमत्तमेव दस्सेतुं ‘‘कतपवारणो कतपटिक्खेपो’’ति वुत्तम्। यस्मा ‘‘असन’’न्ति इमिनाव पदेन ‘‘भुत्तावी’’ति इमस्स अत्थो वुत्तो, तस्मा न तस्स किञ्चि पयोजनं विसुं उपलब्भति। यदि हि उपलब्भेय्य, पवारणा छळङ्गसमन्नागता आपज्जेय्याति मनसि कत्वा पञ्चसमन्नागतत्तंयेव दस्सेतुं ‘‘वुत्तम्पि चेत’’न्तिआदिना पाळिं आहरति। केचि पन ‘‘हत्थपासे ठितो अभिहरती’’ति एकमेव अङ्गं कत्वा ‘‘चतुरङ्गसमन्नागता पवारणा’’तिपि वदन्ति।
अम्बिलपायासादीसूति आदि-सद्देन खीरपायासादिं सङ्गण्हाति। तत्थ अम्बिलपायासग्गहणेन तक्कादिअम्बिलसंयुत्ता घनयागु वुत्ता। खीरपायासग्गहणेन खीरसंयुत्ता यागु सङ्गय्हति। पवारणं न जनेतीति अनतिरित्तभोजनापत्तिनिबन्धनं पटिक्खेपं न साधेति। कतोपि पटिक्खेपो अनतिरित्तभोजनापत्तिनिबन्धनो न होतीति अकतट्ठानेयेव तिट्ठतीति आह ‘‘पवारणं न जनेती’’ति। ‘‘यागु-सद्दस्स पवारणजनकयागुयापि साधारणत्ता ‘यागुं गण्हथा’ति वुत्तेपि पवारणा होतीति पवारणं जनेतियेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं, तं परतो तत्थेव ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ वुत्तकारणेन न समेति। वुत्तञ्हि तत्थ ‘‘हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘यागुं गण्हथा’ति वुत्तत्ता पवारणा होति, ‘भत्तमिस्सकं यागुं आहरित्वा’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होती’’ति। तस्मा तत्थ वुत्तनयेनेव खीरादीहि संमद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता यागुया च तत्थ अभावतो पवारणा होतीति एवमेत्थ कारणं वत्तब्बम्। एवञ्हि सति परतो ‘‘येनापुच्छितो, तस्स अत्थिताया’’ति अट्ठकथायं वुत्तकारणेनपि संसन्दति, अञ्ञथा गण्ठिपदेसुयेव पुब्बापरविरोधो आपज्जति। अट्ठकथावचनेन च न समेति। सचे…पे॰… पञ्ञायतीति इमिना वुत्तप्पमाणस्स मच्छमंसखण्डस्स नहारुनो वा सब्भावमत्तं दस्सेति। ताहीति पुथुकाहि।
सालिवीहियवेहि कतसत्तूति येभुय्यनयेन वुत्तं, सत्त धञ्ञानि पन भज्जित्वा कतोपि सत्तुयेव। तेनेवाह ‘‘कङ्गुवरक…पे॰… सत्तुसङ्गहमेव गच्छती’’ति। सत्तुमोदकोति सत्तुयो पिण्डेत्वा कतो अपक्को सत्तुगुळो। पञ्चन्नं भोजनानं अञ्ञतरवसेन विप्पकतभोजनभावस्स उपच्छिन्नत्ता ‘‘मुखे सासपमत्तम्पि…पे॰… न पवारेती’’ति वुत्तम्। ‘‘अकप्पियमंसं पटिक्खिपति, न पवारेती’’ति वचनतो सचे सङ्घिकं लाभं अत्तनो अपापुणन्तं जानित्वा वा अजानित्वा वा पटिक्खिपति, न पवारेति पटिक्खिपितब्बस्सेव पटिक्खित्तत्ता। अलज्जिसन्तकं पटिक्खिपन्तोपि न पवारेति। अवत्थुतायाति अनतिरित्तापत्तिसाधिकाय पवारणाय अवत्थुभावतो। एतेन पटिक्खिपितब्बस्सेव पटिक्खित्तभावं दीपेति । यञ्हि पटिक्खिपितब्बं होति, तस्स पटिक्खेपो आपत्तिअङ्गं न होतीति तं ‘‘पवारणाय अवत्थू’’ति वुच्चति।
उपनामेतीति इमिना कायाभिहारं दस्सेति। हत्थपासतो बहि ठितस्स सतिपि दातुकामाभिहारे पटिक्खिपन्तस्स दूरभावेनेव पवारणाय अभावतो थेरस्सपि दूरभावमत्तं गहेत्वा पवारणाय अभावं दस्सेन्तो ‘‘थेरस्स दूरभावतो’’ति आह, न पन थेरस्स अभिहारसब्भावतो। सचेपि गहेत्वा गतो हत्थपासे ठितो होति, किञ्चि पन अवत्वा आधारकट्ठाने ठितत्ता अभिहारो नाम न होतीति ‘‘दूतस्स च अनभिहरणतो’’ति वुत्तम्। ‘‘गहेत्वा गतेन ‘भत्तं गण्हथा’ति वुत्ते अभिहारो नाम होतीति ‘सचे पन गहेत्वा आगतो भिक्खु…पे॰… पवारणा होती’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्। केचि पन ‘‘पत्तं किञ्चि उपनामेत्वा ‘इमं भत्तं गण्हथा’ति वुत्तन्ति गहेतब्ब’’न्ति वदन्ति, तं युत्तं विय दिस्सति वाचाभिहारस्स इध अनधिप्पेतत्ता।
परिवेसनायाति भत्तग्गे। अभिहटाव होतीति परिवेसकेनेव अभिहटा होति। ततो दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा होतीति एत्थ अगण्हन्तम्पि पटिक्खिपतो पवारणा होतियेव। कस्मा? दातुकामताय अभिहटत्ता। ‘‘तस्मा सा अभिहटाव होती’’ति हि वुत्तम्। तेनेव तीसुपि गण्ठिपदेसु ‘‘दातुकामाभिहारे सति केवलं ‘दस्सामी’ति गहणमेव अभिहारो नाम न होति, ‘दस्सामी’ति गण्हन्तेपि अगण्हन्तेपि दातुकामाभिहारोव अभिहारो नाम होति, तस्मा गहणसमये वा अग्गहणसमये वा तं पटिक्खिपतो पवारणा होती’’ति वुत्तम्। इदानि असति तस्स दातुकामाभिहारे गहणसमयेपि पटिक्खिपतो पवारणा न होतीति दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तम्।
‘‘रसं गण्हथा’’ति अपवारणजनकस्स नामं गहेत्वा वुत्तत्ता ‘‘तं सुत्वा पटिक्खिपतो पवारणा नत्थी’’ति वुत्तम्। मच्छरसं मंसरसन्ति एत्थ पन न केवलं मच्छस्स रसं मच्छरसमिच्चेव विञ्ञायति, अथ खो मच्छो च मच्छरसञ्च मच्छरसन्ति एवं पवारणजनकसाधारणनामवसेनपि विञ्ञायमानत्ता तं पटिक्खिपतो पवारणाव होति। परतो मच्छसूपन्ति एत्थापि एसेव नयो। ‘‘इदं गण्हथा’’ति वुत्तेपीति एत्थ एवं अवत्वापि पवारणपहोनकं यंकिञ्चि अभिहटं पटिक्खिपतो पवारणा होतियेवाति दट्ठब्बम्। करम्बकोति मिस्सकाधिवचनमेतम्। यञ्हि अञ्ञेनञ्ञेन मिस्सेत्वा करोन्ति, सो ‘‘करम्बको’’ति वुच्चति। सो सचेपि मंसेन मिस्सेत्वा कतोव होति, ‘‘करम्बकं गण्हथा’’ति अपवारणारहस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति। ‘‘मंसकरम्बकं गण्हथा’’ति वुत्ते पन मंसमिस्सकं गण्हथाति वुत्तं होति, तस्मा पवारणाव होति।
‘‘उद्दिस्सकत’’न्ति मञ्ञमानोति एत्थ ‘‘वत्थुनो कप्पियत्ता अकप्पियसञ्ञाय पटिक्खिपतोपि अचित्तकत्ता इमस्स सिक्खापदस्स पवारणा होती’’ति वदन्ति। ‘‘हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘यागुं गण्हथा’ति वुत्तत्ता पवारणा होति, ‘भत्तमिस्सकं यागुं आहरित्वा’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होती’’ति वदन्ति। अयमेत्थ अधिप्पायोति ‘‘येनापुच्छितो’’तिआदिना वुत्तमेवत्थं सन्धाय वदति। कारणं पनेत्थ दुद्दसन्ति एत्थ एके ताव वदन्ति ‘‘यस्मा यागुमिस्सकं नाम भत्तमेव न होति, खीरादिकम्पि होतियेव, तस्मा करम्बके विय पवारणाय न भवितब्बम्। एवञ्च सति यागु बहुतरा वा होति समसमा वा, न पवारेति। ‘यागु मन्दा, भत्तं बहुतरं, पवारेती’ति एत्थ कारणं दुद्दस’’न्ति। केचि पन वदन्ति ‘‘यागुमिस्सकं नाम भत्तं, तस्मा तं पटिक्खिपतो पवारणाय एव भवितब्बम्। एवञ्च सति ‘इध पवारणा होति न होती’ति एत्थ कारणं दुद्दस’’न्ति।
यथा चेत्थ कारणं दुद्दसं, एवं परतो ‘‘मिस्सकं गण्हथा’’ति एत्थापि कारणं दुद्दसमेवाति वेदितब्बम्। न हि पवारणप्पहोनकस्स अप्पबहुभावो पवारणाय भावाभावनिमित्तं, किञ्चरहि पवारणजनकस्स नामग्गहणमेवेत्थ पमाणं, तस्मा ‘‘इदञ्च करम्बकेन न समानेतब्ब’’न्तिआदिना यम्पि कारणं वुत्तं, तम्पि पुब्बे वुत्तेन संसन्दियमानं न समेति। यदि हि ‘‘मिस्सक’’न्ति भत्तमिस्सकेयेव रुळ्हं सिया, एवं सति यथा ‘‘भत्तमिस्सकं गण्हथा’’ति वुत्ते भत्तं बहुतरं वा समं वा अप्पतरं वा होति, पवारेतियेव, एवं ‘‘मिस्सकं गण्हथा’’ति वुत्तेपि अप्पतरेपि भत्ते पवारणाय भवितब्बं मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हत्ता। तथा हि ‘‘मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हवोहारत्ता इदं पन ‘भत्तमिस्सकमेवा’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्। अथ ‘‘मिस्सक’’न्ति भत्तमिस्सके रुळ्हं न होति, मिस्सकभत्तं पन सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्तन्ति। एवम्पि यथा अयागुके निमन्तने खीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्ते पवारणा होति, एवमिधापि मिस्सकभत्तमेव सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्ते भत्तं अप्पं वा होतु बहु वा, पवारणा एव सिया। तस्मा ‘‘मिस्सक’’न्ति भत्तमिस्सके रुळ्हं वा होतु सन्धायभासितं वा, उभयत्थापि पुब्बेनापरं न समेतीति किमेत्थ कारणचिन्ताय, ईदिसेसु पन ठानेसु अट्ठकथापमाणेनेव गन्तब्बन्ति अयं अम्हाकं खन्ति।
‘‘विसुं कत्वा देतीति भत्तस्स उपरि ठितं रसादिं विसुं गहेत्वा देती’’ति तीसुपि गण्ठिपदेसु वुत्तम्। केनचि पन ‘‘यथा भत्तसित्थं न पतति, तथा गाळ्हं हत्थेन पीळेत्वा परिस्सावेत्वा देती’’ति वुत्तम्। तथापि कारणं न दिस्सति। यथा हि भत्तमिस्सकं यागुं आहरित्वा ‘‘यागुं गण्हथा’’ति वत्वा यागुमिस्सकं भत्तम्पि देन्तं पटिक्खिपतो पवारणा न होति, एवमिधापि बहुखीररसादीसु भत्तेसु ‘‘खीरं गण्हथा’’तिआदीनि वत्वा खीरादीनि वा देतु खीरादिमिस्सकभत्तं वा, उभयथापि पवारणाय न भवितब्बं, तस्मा ‘‘विसुं कत्वा देती’’ति तेनाकारेन देन्तं सन्धाय वुत्तं, न पन भत्तमिस्सकं कत्वा दिय्यमानं पटिक्खिपतो पवारणा होतीति दस्सनत्थन्ति गहेतब्बम्। यदि पन भत्तमिस्सकं कत्वा दिय्यमाने पवारणा होतीति अधिप्पायेन अट्ठकथायं ‘‘विसुं कत्वा देती’’ति वुत्तं, एवं सति अट्ठकथायेवेत्थ पमाणन्ति गहेतब्बं, न पन कारणन्तरं गवेसितब्बम्।
सचे उक्कुटिकं निसिन्नो पादे अमुञ्चित्वापि भूमियं निसीदति, इरियापथं विकोपेन्तो नाम होतीति उक्कुटिकासनं अविकोपेत्वाव सुखेन निसीदितुं ‘‘तस्स पन हेट्ठा…पे॰… निसीदनकं दातब्ब’’न्ति वुत्तम्। ‘‘आसनं अचालेत्वाति पीठे फुट्ठोकासतो आनिसदमंसं अमोचेत्वा, अनुट्ठहित्वाति वुत्तं होति, अदिन्नादाने विय ठानाचावनं न गहेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्।
अकप्पियकतन्ति एत्थ अकप्पियकतस्सेव अनतिरित्तभावतो कप्पियं अकारापेत्वा तस्मिं पत्ते पक्खित्तमूलफलादियेव अतिरित्तं न होति, सेसं पन पत्तपरियापन्नं अतिरित्तमेव होति, परिभुञ्जितुं वट्टति। तं पन मूलफलादिं परिभुञ्जितुकामेन ततो नीहरित्वा कप्पियं कारापेत्वा अञ्ञस्मिं भाजने ठपेत्वा अतिरित्तं कारापेत्वा भुञ्जितब्बम्।
सो पुन कातुं न लभतीति तस्मिंयेव भाजने करियमानं पठमं कतेन सद्धिं कतं होतीति पुन सोयेव कातुं न लभति, अञ्ञो लभति। अञ्ञस्मिं पन भाजने तेन वा अञ्ञेन वा कातुं वट्टति। तेनाह ‘‘येन अकतं, तेन कातब्बम्। यञ्च अकतं, तं कातब्ब’’न्ति। तेनपीति एत्थ पि-सद्दो न केवलं अञ्ञेन वाति इममत्थं दीपेति। एवं कतन्ति अञ्ञस्मिं भाजने कतम्। पेसेत्वाति अनुपसम्पन्नस्स हत्थे पेसेत्वा। इमस्स विनयकम्मभावतो ‘‘अनुपसम्पन्नस्स हत्थे ठितं न कारेतब्ब’’न्ति वुत्तम्।
सचे पन आमिससंसट्ठानीति एत्थ सचे मुखगतेनपि अनतिरित्तेन आमिसेन संसट्ठानि होन्ति , पाचित्तियमेवाति वेदितब्बम्। तस्मा पवारितेन भोजनं अतिरित्तं कारापेत्वा भुञ्जन्तेनपि यथा अकतेन मिस्सं न होति, एवं मुखञ्च हत्थञ्च सुद्धं कत्वा भुञ्जितब्बम्। किञ्चापि अप्पवारितस्स पुरेभत्तं यामकालिकादीनि आहारत्थाय परिभुञ्जतोपि अनापत्ति, पवारितस्स पन पवारणमूलकं दुक्कटं होतियेवाति ‘‘यामकालिकं…पे॰… अज्झोहारे आपत्ति दुक्कटस्सा’’ति पाळियं वुत्तम्।
२४१. कायेन भुञ्जनतो वाचाय आणापेत्वा अतिरित्तं अकारापनतो च आपज्जतीति ‘‘कायवाचतो’’ति वुत्तम्। सेसमेत्थ उत्तानमेव। पवारितभावो, आमिसस्स अनतिरित्तता, काले अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।
पठमपवारणासिक्खापदवण्णना निट्ठिता।

६. दुतियपवारणासिक्खापदवण्णना

२४३. छट्ठे साधारणमेवाति ‘‘हन्द भिक्खु खाद वा’’तिआदिना वुत्तपवारणाय साधारणम्। ‘‘भुत्तस्मिं पाचित्तिय’’न्ति मातिकायं वुत्तत्ता भोजनपरियोसाने आपत्ति, न अज्झोहारे अज्झोहारे। अभिहट्ठुं पवारेति, आपत्ति पाचित्तियस्साति इदञ्च भोजनपरियोसानंयेव सन्धाय वुत्तन्ति वेदितब्बम्। सेसमेत्थ उत्तानमेव। पवारितता, पवारितसञ्ञिता, आसादनापेक्खता, अनतिरित्तेन अभिहट्ठुं पवारणा, भोजनपरियोसानन्ति इमानि पनेत्थ पञ्च अङ्गानि।
दुतियपवारणासिक्खापदवण्णना निट्ठिता।

७. विकालभोजनसिक्खापदवण्णना

२४७. सत्तमे अग्गसमज्जोति उत्तमं नच्चम्। तं किर पब्बतमत्थके ठत्वा एकं देवतं उद्दिस्स करोन्ति। नटानं नाटकानि नटनाटकानि, सीताहरणादीनि। अपञ्ञत्ते सिक्खापदेति ऊनवीसतिवस्ससिक्खापदे अपञ्ञत्ते। अदंसूति ‘‘विहारं नेत्वा खादिस्सथा’’ति अदंसु।
२४८-२४९. मूलकमूलादीनि उपदेसतोयेव वेदितब्बानि। न हि तानि परियायन्तरेन वुच्चमानानिपि सक्का विञ्ञातुम्। परियायन्तरेपि हि वुच्चमाने तं तं नामं अजानन्तानं सम्मोहोयेव सिया, तस्मा तत्थ न किञ्चि वक्खाम। खादनीयत्थन्ति खादनीयेन कत्तब्बकिच्चम्। नेव फरन्तीति न निप्फादेन्ति। तेसु तेसु जनपदेसूति एत्थ ‘‘एकस्मिं जनपदे आहारकिच्चं साधेन्तं सेसजनपदेसुपि न कप्पती’’ति वदन्ति। रुक्खवल्लिआदीनन्ति हेट्ठा वुत्तमेव सम्पिण्डेत्वा वुत्तम्। अन्तोपथवीगतोति सालकल्याणीखन्धं सन्धाय वुत्तम्। सब्बकप्पियानीति मूलखन्धतचपत्तादिवसेन सब्बसो कप्पियानि। तेसम्पि नामवसेन न सक्का परियन्तं दस्सेतुन्ति सम्बन्धो। अच्छिवादीनं अपरिपक्कानेव फलानि यावजीविकानीति दस्सेतुं ‘‘अपरिपक्कानी’’ति वुत्तम्।
हरीतकादीनं अट्ठीनीति एत्थ मिञ्जं पटिच्छादेत्वा ठितकपालानि यावजीविकानीति आचरिया। मिञ्जम्पि यावजीविकन्ति एके। हिङ्गूति हिङ्गुरुक्खतो पग्घरितनिय्यासो। हिङ्गुजतुआदयोपि हिङ्गुविकतियो एव। तत्थ हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपत्तानि पचित्वा कतनिय्यासो, हिङ्गुसिपाटिकं नाम हिङ्गुपत्तानि पचित्वा कतनिय्यासो। ‘‘अञ्ञेन मिस्सेत्वा कतो’’तिपि वदन्ति। तकन्ति अग्गकोटिया निक्खन्तसिलेसो। तकपत्तिन्ति पत्ततो निक्खन्तसिलेसो। तकपण्णिन्ति पलासे भज्जित्वा कतसिलेसो। ‘‘दण्डतो निक्खन्तसिलेसो तिपि वदन्ति। सेसमेत्थ उत्तानमेव। विकालता, यावकालिकता, अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।
विकालभोजनसिक्खापदवण्णना निट्ठिता।

८. सन्निधिकारकसिक्खापदवण्णना

२५२-३. अट्ठमे तादिसन्ति असूपब्यञ्जनम्। यंकिञ्चि यावकालिकं वा यामकालिकं वाति एत्थ ‘‘यामकालिक’’न्ति इमिना न केवलं यावकालिके एव सन्निधिपच्चया पाचित्तियं, अथ खो यामकालिकेपीति दस्सेति। ननु च यामकालिकं नेव खादनीयेसु अन्तोगधं, न भोजनीयेसु। तेनेव पदभाजनीये ‘‘खादनीयं नाम पञ्च भोजनानि यामकालिकं सत्ताहकालिकं यावजीविकं ठपेत्वा अवसेसं खादनीयं नाम। भोजनीयं नाम पञ्च भोजनानी’’ति वुत्तं, ‘‘यो पन भिक्खु सन्निधिकारकं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्ति च वुत्तं, तस्मा यामकालिके पाचित्तियेन भवितब्बन्ति कथं विञ्ञायतीति? वुच्चते – पदभाजने खादनीय-सद्दस्स अत्थदस्सनत्थं ‘‘यामकालिकं ठपेत्वा’’ति वुत्तं, न पन सन्निधिपच्चया अनापत्तिदस्सनत्थम्। खादितब्बञ्हि यंकिञ्चि खादनीयन्ति अधिप्पेतं, न च यामकालिकेसु किञ्चि खादितब्बं अत्थि पातब्यभावतो। तस्मा किञ्चापि यामकालिकं खादनीयभोजनीयेहि न सङ्गहितं, तथापि अनापत्तिं दस्सेन्तेन ‘‘अनापत्ति यामकालिकं यामे निदहित्वा भुञ्जती’’ति वचनतो यामातिक्कमे सन्निधिपच्चया पाचित्तियेन भवितब्बन्ति विञ्ञायति। ‘‘यामकालिकेन, भिक्खवे, सत्ताहकालिकं यावजीविकं तदहुपटिग्गहितं यामे कप्पति, यामातिक्कन्ते न कप्पती’’ति (महाव॰ ३०५) इमिनापि चायमत्थो सिद्धो। तेनेव भगवतो अधिप्पायञ्ञूहि अट्ठकथाचरियेहि यामकालिके पाचित्तियमेव वुत्तम्।
पटिग्गहणेति गहणमेव सन्धाय वुत्तम्। पटिग्गहितमेव हि तं, पुन पटिग्गहणकिच्चं नत्थि। तेनेव ‘‘अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे’’ति वुत्तम्। मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ सन्निधिकारकसिक्खापदवण्णना) पन ‘‘अज्झोहरिस्सामीति गण्हन्तस्स पटिग्गहणे’’इच्चेव वुत्तम्। यन्ति यं पत्तम्। सन्दिस्सतीति यागुया उपरि सन्दिस्सति। तेलवण्णे पत्ते सतिपि निस्नेहभावे अङ्गुलिया घंसन्तस्स वण्णवसेनेव लेखा पञ्ञायति, तस्मा तत्थ अनापत्तीति दस्सनत्थं ‘‘सा अब्बोहारिका’’ति वुत्तम्। सयं पटिग्गहेत्वा अपरिच्चत्तमेव हि दुतियदिवसे न वट्टतीति एत्थ पटिग्गहणे अनपेक्खविस्सज्जनेन अनुपसम्पन्नस्स निरपेक्खदानेन वा विजहितपटिग्गहणं परिच्चत्तमेव होतीति ‘‘अपरिच्चत्त’’न्ति इमिना उभयथापि अविजहितपटिग्गहणमेव वुत्तम्। तस्मा यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टतीति वेदितब्बम्।
यदि एवं ‘‘पत्तो दुद्धोतो होती’’तिआदीसु कस्मा आपत्ति वुत्ताति? ‘‘पटिग्गहणं अविस्सज्जेत्वाव सयं वा अञ्ञेन वा तुच्छं कत्वा न सम्मा धोवित्वा निट्ठापिते पत्ते लग्गम्पि अविजहितपटिग्गहणमेव होतीति तत्थ आपत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तम्। केचि पन ‘‘सामणेरानं परिच्चजन्तीति इमस्मिं अधिकारे ठत्वा ‘अपरिच्चत्तमेवा’ति वुत्तत्ता अनुपसम्पन्नस्स परिच्चत्तमेव वट्टति, अपरिच्चत्तं न वट्टतीति आपन्नं, तस्मा निरालयभावेन पटिग्गहणे विजहितेपि अनुपसम्पन्नस्स अपरिच्चत्तं न वट्टती’’ति वदन्ति, तं युत्तं विय न दिस्सति। यदग्गेन हि पटिग्गहणं विजहति, तदग्गेन सन्निधिम्पि न करोति विजहितपटिग्गहणस्स अप्पटिग्गहितसदिसत्ता। पटिग्गहेत्वा निदहितेयेव च सन्निधिपच्चया आपत्ति वुत्ता। ‘‘पटिग्गहेत्वा एकरत्तं वीतिनामितस्सेतं अधिवचन’’न्ति हि वुत्तम्।
पाळियं ‘‘सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’तिआदिना सन्निहितेसु सत्ताहकालिकयावजीविकेसु पुरेभत्तम्पि आहारत्थाय अज्झोहरणेपि दुक्कटस्स वुत्तत्ता यामकालिकेपि आहारत्थाय अज्झोहरणे विसुं दुक्कटेनपि भवितब्बन्ति आह ‘‘आहारत्थाय अज्झोहरतो दुक्कटेन सद्धिं पाचित्तिय’’न्ति। पकतिआमिसेति ओदनादिकप्पियामिसे। यामकालिकं सति पच्चये सामिसेन मुखेन अज्झोहरतो द्वेति हिय्यो पटिग्गहितयामकालिकं अज्ज पुरेभत्तं सामिसेन मुखेन भुञ्जतो सन्निहितयामकालिकपच्चया एकं पाचित्तियं, सन्निहितेन संसट्ठआमिसपच्चया एकन्ति द्वे पाचित्तियानि। विकप्पद्वयेपीति सामिसेन निरामिसेनाति वुत्तविधानद्वये। दुक्कटं वड्ढतीति आहारत्थाय अज्झोहरणपच्चया दुक्कटं वड्ढति। थुल्लच्चयञ्च दुक्कटञ्च वड्ढतीति मनुस्समंसे थुल्लच्चयं, सेसअकप्पियमंसेसु दुक्कटं वड्ढति।
२५५. पटिग्गहणपच्चया ताव दुक्कटन्ति एत्थ सन्निहितत्ता पुरेभत्तम्पि दुक्कटमेव। सति पच्चये पन सन्निहितम्पि सत्ताहकालिकं यावजीविकं भेसज्जत्थाय गण्हन्तस्स परिभुञ्जन्तस्स च अनापत्तियेव। सेसमेत्थ उत्तानमेव। यावकालिकयामकालिकता, सन्निधिभावो, तस्स अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।
सन्निधिकारकसिक्खापदवण्णना निट्ठिता।

९. पणीतभोजनसिक्खापदवण्णना

२५७-२५९. नवमे पणीतसंसट्ठानि भोजनानि पणीतभोजनानि। यथा हि आजञ्ञयुत्तो रथो ‘‘आजञ्ञरथो’’ति वुच्चति, एवमिधापि पणीतसंसट्ठानि सत्तधञ्ञनिब्बत्तानि भोजनानि ‘‘पणीतभोजनानी’’ति वुत्तानि। येहि पन पणीतेहि संसट्ठानि, तानि ‘‘पणीतभोजनानी’’ति वुच्चन्ति, तेसं पभेददस्सनत्थं ‘‘सेय्यथिदं, सप्पि नवनीत’’न्तिआदि पाळियं वुत्तम्। ‘‘येसं मंसं कप्पती’’ति इदञ्च पाचित्तियवत्थुपरिच्छेददस्सनत्थं वुत्तं, न पन कप्पियवत्थुपरिच्छेददस्सनत्थम्। न हि अकप्पियमंससत्तानं सप्पिआदीनि न कप्पन्ति। एकञ्हि मनुस्सवसातेलं ठपेत्वा सब्बेसं खीरसप्पिनवनीतवसातेलेसु अकप्पियं नाम नत्थि। सप्पिभत्तन्ति एत्थ किञ्चापि सप्पिसंसट्ठं भत्तं सप्पिभत्तं, सप्पि च भत्तञ्च सप्पिभत्तन्तिपि विञ्ञायति, अट्ठकथासु पन ‘‘सालिभत्तं विय सप्पिभत्तं नाम नत्थी’’ति कारणं वत्वा दुक्कटस्सेव दळ्हतरं कत्वा वुत्तत्ता न सक्का अञ्ञं वत्तुम्। अट्ठकथाचरिया एव हि ईदिसेसु ठानेसु पमाणम्।
मूलन्ति कप्पियभण्डं सन्धाय वुत्तम्। अनापत्तीति विसङ्केतत्ता सब्बाहियेव आपत्तीहि अनापत्ति। केचि पन ‘‘पाचित्तियेनेव अनापत्ति वुत्ता, सूपोदनविञ्ञत्तिदुक्कटं पन होतियेवा’’ति वदन्ति, तं न गहेतब्बम्। कप्पियसप्पिना अकप्पियसप्पिनाति च इदं कप्पियाकप्पियमंसानं वसेन वुत्तं, तस्मा कप्पियमंससप्पिना अकप्पियमंससप्पिनाति एवमेत्थ अत्थो गहेतब्बो। नानावत्थुकानीति सप्पिनवनीतादीनं वसेन वुत्तम्।
२६१. महानामसिक्खापदेन कारेतब्बोति एत्थ –
‘‘अगिलानेन भिक्खुना चतुमासपच्चयपवारणा सादितब्बा अञ्ञत्र पुनपवारणाय अञ्ञत्र निच्चपवारणाय, ततो चे उत्तरि सादियेय्य, पाचित्तिय’’न्ति (पाचि॰ ३०६) –
इदं महानामसिक्खापदं नाम। इमिना च सिक्खापदेन सङ्घवसेन गिलानपच्चयपवारणाय पवारितट्ठाने सचे तत्थ रत्तीहि वा भेसज्जेहि वा परिच्छेदो कतो होति, एत्तकायेव रत्तियो एत्तकानि वा भेसज्जानि विञ्ञापेतब्बानीति। अथ ततो रत्तिपरियन्ततो वा भेसज्जपरियन्ततो वा उत्तरि न भेसज्जकरणीयेन वा भेसज्जं अञ्ञभेसज्जकरणीयेन वा अञ्ञं भेसज्जं विञ्ञापेन्तस्स पाचित्तियं वुत्तम्। तस्मा अगिलानो गिलानसञ्ञी हुत्वा पञ्च भेसज्जानि विञ्ञापेन्तो न भेसज्जकरणीयेन भेसज्जं विञ्ञापेन्तो नाम होतीति ‘‘महानामसिक्खापदेन कारेतब्बो’’ति वुत्तम्। एतानि पाटिदेसनीयवत्थूनीति पाळियं आगतसप्पिआदीनि सन्धाय वुत्तम्। पाळियं अनागतानि पन अकप्पियसप्पिआदीनि भिक्खुनीनम्पि दुक्कटवत्थूनीति वेदितब्बम्। सूपोदनविञ्ञत्तियन्ति भिक्खूनं पाचित्तियवत्थूनि भिक्खुनीनं पाटिदेसनीयवत्थूनि च ठपेत्वा अवसेसविञ्ञत्तिं सन्धाय वुत्तम्। सेसमेत्थ उत्तानमेव। पणीतभोजनता, अगिलानता, अकतविञ्ञत्तिया पटिलाभो, अज्झोहरणन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
पणीतभोजनसिक्खापदवण्णना निट्ठिता।

१०. दन्तपोनसिक्खापदवण्णना

२६३. दसमे अय्यवोसाटितकानीति पितुपिण्डस्सेतं अधिवचनम्। उम्मारेति सुसाने कतगेहस्स अत्तनो गेहस्स वा उम्मारे। घनबद्धोति घनमंसेन सम्बद्धो, कथिनसंहतसरीरोति वुत्तं होति।
२६४. मुखद्वारन्ति गलनाळिकम्। आहारन्ति अज्झोहरितब्बं यंकिञ्चि यावकालिकादिम्। आहरेय्याति मुखद्वारं पवेसेय्य। मुखेन वा पविट्ठं होतु नासिकाय वा, गलेन अज्झोहरणीयत्ता सब्बम्पि तं मुखद्वारं पवेसितमेव होति। यस्मा पन ते भिक्खू अनाहारेपि उदके आहारसञ्ञाय दन्तपोने च मुखद्वारं आहटं इदन्ति सञ्ञाय कुक्कुच्चायिंसु, तस्मा वुत्तं ‘‘ते भिक्खू अदिन्नं…पे॰… सम्मा अत्थं असल्लक्खेत्वा कुक्कुच्चायिंसू’’ति। उदकञ्हि यथासुखं पातुं दन्तकट्ठञ्च दन्तपोनपरिभोगेन परिभुञ्जितुं वट्टति, तस्स पन रसं गिलितुं न वट्टति। सचेपि दन्तकट्ठरसो अजानन्तस्स अन्तो पविसति, पाचित्तियमेव। अनज्झोहरन्तेन पन दन्तकट्ठं वा होतु अञ्ञं वा, किञ्चि मुखे पक्खिपितुं वट्टति।
२६५. अकल्लकोति गिलानो सहत्था परिभुञ्जितुं असक्कोन्तो मुखेन पटिग्गण्हाति। उच्चारणमत्तन्ति उक्खिपनमत्तम्। एकदेसेनपीति अङ्गुलियापि फुट्ठमत्तेन। तं चे पटिग्गण्हाति, सब्बं पटिग्गहितमेवाति वेणुकोटिया बन्धित्वा ठपितत्ता। सचेपि भूमियं ठितमेव घटं दायकेन हत्थपासे ठत्वा घटं दस्सामीति दिन्नवेणुकोटिग्गहणवसेन पटिग्गण्हाति, उभयकोटिबद्धं सब्बम्पि पटिग्गहितमेव होति। भिक्खुस्स अत्थाय अपीळेत्वा पकतिया पीळियमानउच्छुरसं सन्धाय ‘‘गण्हथा’’ति वुत्तत्ता ‘‘अभिहारो न पञ्ञायती’’ति वुत्तम्। हत्थपासे ठितस्स पन भिक्खुस्स अत्थाय पीळियमाना उच्छुतो पग्घरन्तं रसं गण्हितुं वट्टति, दोणिकाय सयं पग्घरन्तं उच्छुरसं मज्झे आवरित्वा आवरित्वा विस्सज्जितम्पि गण्हितुं वट्टति। कत्थचि अट्ठकथासु।
असंहारिमेति थाममज्झिमेन पुरिसेन असंहारिये। ‘‘तिन्तिणिकादिपण्णेसू’’ति वचनतो साखासु पटिग्गहणं रुहतीति दट्ठब्बम्। पुञ्छित्वा पटिग्गहेत्वाति एत्थ ‘‘पुञ्छिते पटिग्गहणकिच्चं नत्थि, तस्मा पुञ्छित्वा गहेत्वाति एवमत्थो गहेतब्बो’’ति वदन्ति। पुञ्छित्वा पटिग्गहेत्वा वाति एवमेत्थ अत्थो दट्ठब्बो। पत्ते पतितरजनचुण्णञ्हि अब्भन्तरपरिभोगत्थाय अपरिहटभावतो पटिग्गहेत्वा परिभुञ्जितुं वट्टति। पुब्बाभोगस्स अनुरूपेन ‘‘अनुपसम्पन्नस्स दत्वा…पे॰… वट्टती’’ति वुत्तम्। यस्मा पन तं ‘‘अञ्ञस्स दस्सामी’’ति चित्तुप्पादमत्तेन परसन्तकं नाम न होति, तस्मा तस्स अदत्वापि पटिग्गहेत्वा परिभुञ्जितुं वट्टति।
भिक्खुस्स देतीति अञ्ञस्स भिक्खुस्स देति। कञ्जिकन्ति खीररसादिं यंकिञ्चि द्रवं सन्धाय वुत्तम्। हत्थतो मोचेत्वा पुन गण्हाति, उग्गहितकं होतीति आह ‘‘हत्थतो अमोचेन्तेनेवा’’ति। आलुलेन्तानन्ति आलोलेन्तानं, अयमेव वा पाठो। आहरित्वा भूमियं ठपितत्ता अभिहारो नत्थीति आह ‘‘पत्तो पटिग्गहेतब्बो’’ति। पठमतरं उळुङ्कतो थेवा पत्ते पतन्तीति एत्थ ‘‘यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पच्छा पतितथेवेपि अभिहटत्ता नेवत्थि दोसो’’ति वदन्ति। चरुकेनाति खुद्दकभाजनेन। मुखवट्टियापि गहेतुं वट्टतीति मुखवट्टिं उक्खिपित्वा हत्थे फुसापिते गण्हितुं वट्टति। केचीति अभयगिरिवासिनो। एस नयोति कायपटिबद्धपटिबद्धम्पि कायपटिबद्धमेवाति अयं नयो। तथा च तत्थ कायपटिबद्धे तंपटिबद्धे च थुल्लच्चयमेव वुत्तम्।
तेनाति यस्स भिक्खुनो सन्तिकं गतं, तेन। तस्माति यस्मा मूलट्ठस्सेव परिभोगो अनुञ्ञातो, तस्मा। तं दिवसं हत्थेन गहेत्वा दुतियदिवसे पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितकपटिग्गहितं होतीति आह ‘‘अनामसित्वा’’ति। अप्पटिग्गहितत्ता ‘‘सन्निधिपच्चया अनापत्ती’’ति वुत्तम्। अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होतीति आह ‘‘पटिग्गहेत्वा पन परिभुञ्जितब्ब’’न्ति। ‘‘तं दिवसं…पे॰… न ततो पर’’न्ति वचनतो तं दिवसं हत्थेन गहेत्वा वा अग्गहेत्वा वा ठपितं दुतियदिवसे अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होति, हत्थेन गहेत्वा ठपितं दुतियदिवसे पटिग्गहेत्वा परिभुञ्जन्तस्स पन उग्गहितकपटिग्गहितं होति। अप्पटिग्गहितमेव हि हत्थेन गहेत्वा ठपितम्। ‘‘सामं गहेत्वा परिभुञ्जितु’’न्ति हि वचनतो अप्पटिग्गहितस्सेव तस्मिं दिवसे परिभोगो अनुञ्ञातो। तस्मा यं वुत्तं गण्ठिपदे ‘‘तं दिय्यमानं पततीति एत्थ यथा गणभोजनादीसु गिलानादीनं कुक्कुच्चायन्तानं गणभोजनं अनुञ्ञातं, एवमिधापि भगवता पटिग्गहितमेव कुक्कुच्चविनोदनत्थं अनुञ्ञात’’न्ति, तं न गहेतब्बम्। ‘‘तं दिय्यमानं पतती’’ति अविसेसेन वुत्तत्ता चतूसुपि कालिकेसु अयं नयो वेदितब्बो।
सत्थकेनाति पटिग्गहितसत्थकेन। कस्मा पनेत्थ उग्गहितपच्चया सन्निधिपच्चया वा दोसो न सियाति आह ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति। इमिनाव बाहिरपरिभोगत्थं सामं गहेत्वा अनुपसम्पन्नेन दिन्नं वा गहेत्वा परिहरितुं वट्टतीति दीपेति। तस्मा पत्तसम्मक्खनादिअत्थं सामं गहेत्वा परिहटतेलादिं सचे परिभुञ्जितुकामो होति, पटिग्गहेत्वा परिभुञ्जन्तस्स अनापत्ति। अब्भन्तरपरिभोगत्थं पन सामं गहितं पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितकपटिग्गहितं होति, अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होति, अब्भन्तरपरिभोगत्थमेव अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सिङ्गीलोणकप्पो विय सन्निधिपच्चया आपत्ति होति। केचि पन ‘‘थाममज्झिमस्स पुरिसस्स उच्चारणमत्तं होतीतिआदिना वुत्तपञ्चङ्गसम्पत्तिया पटिग्गहणस्स रुहनतो बाहिरपरिभोगत्थम्पि सचे अनुपसम्पन्नेन दिन्नं गण्हाति, पटिग्गहितमेवा’’ति वदन्ति। एवं सति इध बाहिरपरिभोगत्थं अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सन्निधिपच्चया आपत्ति वत्तब्बा सिया, ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति च न वत्तब्बं, तस्मा बाहिरपरिभोगत्थं गहितं पटिग्गहितं नाम न होतीति वेदितब्बम्। यदि एवं पञ्चसु पटिग्गहणङ्गेसु ‘‘परिभोगत्थाया’’ति विसेसनं वत्तब्बन्ति? न वत्तब्बम्। पटिग्गहणञ्हि परिभोगत्थमेव होतीति ‘‘परिभोगत्थाया’’ति विसुं अवत्वा ‘‘तञ्चे भिक्खु कायेन वा कायपटिबद्धेन वा पटिग्गण्हाती’’ति एत्तकमेव वुत्तम्। अपरे पन ‘‘सतिपि पटिग्गहणे ‘न हि तं परिभोगत्थाय परिहरन्ती’ति इध अपरिभोगत्थाय परिहरणे अनापत्ति वुत्ता’’ति वदन्ति। उदुक्खलमुसलानि खिय्यन्तीति एत्थ उदुक्खलमुसलानं खयेन पिसितकोट्टितभेसज्जेसु सचे आगन्तुकवण्णो पञ्ञायति, न वट्टति।
सुद्धं उदकं होतीति रुक्खसाखादीहि गळित्वा पतनउदकं सन्धाय वुत्तम्। पत्तो वास्स पटिग्गहेतब्बोति एत्थापि पत्तगतं छुपित्वा देन्तस्स हत्थलग्गेन आमिसेन दोसाभावत्थं पत्तपटिग्गहणन्ति अब्भन्तरपरिभोगत्थमेव पटिग्गहणं वेदितब्बम्। यं सामणेरस्स पत्ते पतति…पे॰… पटिग्गहणं न विजहतीति एत्थ पुनप्पुनं गण्हन्तस्स अत्तनो पत्ते पक्खित्तमेव ‘‘अत्तनो सन्तक’’न्ति सन्निट्ठानकरणतो हत्थगतं पटिग्गहणं न विजहति, परिच्छिन्दित्वा दिन्नं पन गण्हन्तस्स गहणसमयेयेव ‘‘अत्तनो सन्तक’’न्ति सन्निट्ठानस्स कतत्ता हत्थगतं पटिग्गहणं विजहति। केसञ्चि अत्थाय ओदनं पक्खिपतीति एत्थ अनुपसम्पन्नस्स अत्थाय पक्खिपन्तेपि ‘‘आगन्त्वा गण्हिस्सती’’ति सयमेव पक्खिपित्वा ठपनतो पटिग्गहणं न विजहति, अनुपसम्पन्नस्स हत्थे पक्खित्तं पन अनुपसम्पन्नेनेव ठपितं नाम होतीति पटिग्गहणं विजहति परिच्चत्तभावतो। तेन वुत्तं ‘‘सामणेर…पे॰… परिच्चत्तत्ता’’ति।
पटिग्गहणूपगं भारं नाम थाममज्झिमस्स पुरिसस्स उक्खेपारहम्। किञ्चापि अविस्सज्जेत्वाव अञ्ञेन हत्थेन पिदहन्तस्स दोसो नत्थि, तथापि न पिदहितब्बन्ति अट्ठकथापमाणेनेव गहेतब्बम्। मच्छिकवारणत्थन्ति एत्थ ‘‘सचेपि साखाय लग्गरजं पत्ते पतति, सुखेन परिभुञ्जितुं सक्काति साखाय पटिग्गहितत्ता अब्भन्तरपरिभोगत्थमेविध पटिग्गहणन्ति मूलपटिग्गहणमेव वट्टती’’ति वुत्तम्। अपरे पन ‘‘मच्छिकवारणत्थन्ति एत्थ वचनमत्तं गहेत्वा बाहिरपरिभोगत्थं गहित’’न्ति वदन्ति। तस्मिम्पि असतीति चाटिया वा कुण्डके वा असति। अनुपसम्पन्नं गाहापेत्वाति तंयेव अज्झोहरणीयभण्डं अनुपसम्पन्नेन गाहापेत्वा। थेरस्स पत्तं अनुथेरस्साति थेरस्स पत्तं अत्तना गहेत्वा अनुथेरस्स देति। तुय्हं यागुं मय्हं देहीति एत्थ एवं वत्वा सामणेरस्स पत्तं गहेत्वा अत्तनोपि पत्तं तस्स देति। एत्थ पनाति पण्डितो सामणेरोतिआदिपत्तपरिवत्तनकथाय। कारणं उपपरिक्खितब्बन्ति यथा मातुआदीनं तेलादीनि हरन्तो तथारूपे किच्चे अनुपसम्पन्नेन अपरिवत्तेत्वाव परिभुञ्जितुं लभति, एवमिध पत्तपरिवत्तनं अकत्वा परिभुञ्जितुं न लभतीति एत्थ कारणं वीमंसितब्बन्ति अत्थो।
एत्थ पन ‘‘सामणेरेहि गहिततण्डुलेसु परिक्खीणेसु अवस्सं अम्हाकं सामणेरा सङ्गहं करोन्तीति वितक्कुप्पत्ति सम्भवति, तस्मा तं परिवत्तेत्वाव परिभुञ्जितब्बम्। मातापितूनं अत्थाय पन छायत्थाय वा गहणे परिभोगासा नत्थि, तस्मा तं वट्टती’’ति कारणं वदन्ति। तेनेव आचरियबुद्धदत्तत्थेरेनपि वुत्तं –
‘‘मातापितूनमत्थाय, तेलादिहरतोपि च।
साखं छायादिअत्थाय, इमेसं न विसेसति॥
‘‘तस्मा हिस्स विसेसस्स, चिन्तेतब्बं तु कारणम्।
तस्स सालयभावं तु, विसेसं तक्कयाम त’’न्ति॥
इदमेवेत्थ युत्ततरं अवस्सं तथाविधवितक्कुप्पत्तिया सम्भवतो। न सक्का हि एत्थ वितक्कं सोधेतुन्ति। मातादीनं अत्थाय हरणे पन नावस्सं तथाविधवितक्कुप्पत्तीति सक्का वितक्कं सोधेतुम्। यत्थ हि वितक्कं सोधेतुं सक्का, तत्थ नेवत्थि दोसो। तेनेव वक्खति ‘‘सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टती’’ति।
निच्चालेतुं न सक्कोतीति निच्चालेत्वा सक्खरा अपनेतुं न सक्कोति। आधारके पत्तो ठपितो होतीति पटिग्गहेतब्बपत्तं सन्धाय वुत्तम्। चालेतीति विना कारणं चालेति। सतिपि कारणे भिक्खूनं परिभोगारहं चालेतुं न वट्टति। किञ्चापि ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकलोहित’’न्ति (महाव॰ २६४) तादिसे आबाधे अत्तनो अत्थाय आमकमंसपटिग्गहणं अनुञ्ञातं, ‘‘आमकमंसपटिग्गहणा पटिविरतो होती’’ति च सामञ्ञतो पटिक्खित्तं, तथापि अत्तनो अञ्ञस्स वा भिक्खुनो अत्थाय अग्गहितत्ता ‘‘सीहविघासादिं…पे॰… वट्टती’’ति वुत्तम्। सक्कोति वितक्कं सोधेतुन्ति मय्हम्पि देतीति वितक्कस्स अनुप्पन्नभावं सल्लक्खेतुं सक्कोति, सामणेरस्स दस्सामीति सुद्धचित्तेन मया गहितन्ति वा सल्लक्खेतुं सक्कोति।
सचे पन मूलेपि पटिग्गहितं होतीति एत्थ ‘‘गहेत्वा गते मय्हम्पि ददेय्युन्ति सञ्ञाय सचे पटिग्गहितं होती’’ति वदन्ति। कोट्ठासे करोतीति भिक्खुसामणेरा च अत्तनो अत्तनो अभिरुचितं कोट्ठासं गण्हन्तूति सब्बेसं समके कोट्ठासे करोति। गहितावसेसन्ति सामणेरेहि गहितकोट्ठासतो अवसेसम्। गण्हित्वाति ‘‘मय्हं इदं गण्हिस्सामी’’ति गहेत्वा। इध गहितावसेसं नाम तेन गण्हित्वा पुन ठपितम्। पटिग्गहेत्वाति तदहु पटिग्गहेत्वा। तेनेव ‘‘यावकालिकेन यावजीविकसंसग्गे दोसो नत्थी’’ति वुत्तम्। सचे पन पुरिमदिवसे पटिग्गहेत्वा ठपिता होति, सामिसेन मुखेन तस्सा वट्टिया धूमं पिवितुं न वट्टति। समुद्दोदकेनाति अप्पटिग्गहितसमुद्दोदकेन। यस्मा कतकट्ठि उदकं पसादेत्वा विसुं तिट्ठति, तस्मा ‘‘अब्बोहारिक’’न्ति वुत्तम्। लग्गतीति मुखे हत्थे च उदके सुक्खे सेतवण्णं दस्सेन्तं लग्गति। पानीयं गहेत्वाति अत्तनोयेव अत्थाय गहेत्वा। सचे पन पीतावसेसं तत्थेव आकिरिस्सामीति गण्हाति, पुन पटिग्गहणकिच्चं नत्थि। विक्खम्भेत्वाति वियूहित्वा, अपनेत्वाति अत्थो।
महाभूतेसूति सरीरनिस्सितेसु महाभूतेसु। पततीति विच्छिन्दित्वा पतति। विच्छिन्दित्वा पतितमेव हि पटिग्गहेतब्बं, न इतरम्। अल्लदारुं रुक्खतो छिन्दित्वापि कातुं वट्टतीति एत्थ मत्तिकत्थाय पथविं खणितुम्पि वट्टतीति वेदितब्बम्। सप्पदट्ठक्खणेयेव वट्टतीति असति कप्पियकारके सामं गहेत्वा परिभुञ्जितुं वट्टति, अञ्ञदा पटिग्गहापेत्वा परिभुञ्जितब्बम्। सेसमेत्थ उत्तानमेव। अप्पटिग्गहितता, अननुञ्ञातता, धूमादिअब्बोहारिकाभावो, अज्झोहरणन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
दन्तपोनसिक्खापदवण्णना निट्ठिता।
निट्ठितो भोजनवग्गो चतुत्थो।
५. अचेलकवग्गो

१. अचेलकसिक्खापदवण्णना

२७३. अचेलकवग्गस्स पठमसिक्खापदे तेसन्ति तित्थियानम्। तत्थाति भाजने। इतोति पत्ततो। सचे तित्थियो वदतीति ‘‘पठममेव मं सन्धाय अभिहरित्वा ठपितं मय्हं सन्तकं होति, इमस्मिं भाजने आकिरथा’’ति वदति, वट्टति। सेसमेत्थ उत्तानमेव। अञ्ञतित्थियता, अज्झोहरणीयता , अज्झोहरणत्थाय सहत्था अनिक्खित्तभाजने दानन्ति इमानि पनेत्थ तीणि अङ्गानि।
अचेलकसिक्खापदवण्णना निट्ठिता।

२. उय्योजनसिक्खापदवण्णना

२७४. दुतियं उत्तानत्थमेव। अनाचारं आचरितुकामता, तदत्थमेव उपसम्पन्नस्स उय्योजना, एवं उय्योजेन्तस्स उपचारातिक्कमोति इमानि पनेत्थ तीणि अङ्गानि।
उय्योजनसिक्खापदवण्णना निट्ठिता।

३. सभोजनसिक्खापदवण्णना

२८०. ततिये पिट्ठसङ्घाटोति द्वारबाहायेतं अधिवचनम्। खुद्दकं नाम सयनिघरं वित्थारतो पञ्चहत्थप्पमाणं होति, तस्स च मज्झिमट्ठानं पिट्ठसङ्घाटतो अड्ढतेय्यहत्थप्पमाणमेव होति, तस्मा तादिसे सयनिघरे पिट्ठसङ्घाटतो हत्थपासं विजहित्वा निसिन्नो पिट्ठिवंसं अतिक्कमित्वा निसिन्नो नाम होति। एवं निसिन्नो च मज्झं अतिक्कमित्वा निसिन्नो नाम होतीति आह ‘‘इमिना मज्झातिक्कमं दस्सेती’’ति। यथा वा तथा वा कतस्साति पिट्ठिवंसं आरोपेत्वा वा अनारोपेत्वा वा कतस्स। सचित्तकन्ति अनुपविसित्वा निसीदनचित्तेन सचित्तकम्। सेसमेत्थ उत्तानमेव। परियुट्ठितरागजायम्पतिकानं सन्निहितता, सयनिघरता, दुतियस्स भिक्खुनो अभावो, अनुपखज्ज निसीदनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
सभोजनसिक्खापदवण्णना निट्ठिता।
२८४-२८९. चतुत्थपञ्चमेसु नत्थि किञ्चि वत्तब्बम्।

६. चारित्तसिक्खापदवण्णना

२९८. छट्ठे पकतिवचनेनाति एत्थ यं द्वादसहत्थब्भन्तरे ठितेन सोतुं सक्का भवेय्य, तं पकतिवचनं नाम। आपुच्छितब्बोति ‘‘अहं इत्थन्नामस्स घरं गच्छामी’’ति वा ‘‘चारित्तं आपज्जामी’’ति वा ईदिसेन वचनेन आपुच्छितब्बो। सेसमेत्थ उत्तानमेव। पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तनसादियनं, सन्तं भिक्खुं अनापुच्छना, भत्तियघरतो अञ्ञघरप्पवेसनं, मज्झन्हिकानतिक्कमो, समयस्स वा आपदानं वा अभावोति इमानि पनेत्थ पञ्च अङ्गानि।
चारित्तसिक्खापदवण्णना निट्ठिता।

७. महानामसिक्खापदवण्णना

३०३. सत्तमे महानामो नामाति अनुरुद्धत्थेरस्स भाता भगवतो चूळपितु पुत्तो। सुद्धोदनो सक्कोदनो सुक्कोदनो धोतोदनो अमितोदनोति इमे हि पञ्च जना भातरो। अमिता नाम देवी तेसं भगिनी, तिस्सत्थेरो तस्सा पुत्तो। तथागतो च नन्दत्थेरो च सुद्धोदनस्स पुत्ता, महानामो च अनुरुद्धत्थेरो च सुक्कोदनस्स, आनन्दत्थेरो अमितोदनस्स। सो भगवतो कनिट्ठो, महानामो महल्लकतरो सकदागामी अरियसावको। तेन वुत्तं ‘‘महानामो नाम…पे॰… अरियसावको’’ति।
३०५-३०६. पाळियं अज्जण्होति अज्ज एकदिवसन्ति अत्थो, ‘‘अज्जनो’’ति वा अत्थो गहेतब्बो, नो अम्हाकम्। कालं आहरिस्सथाति स्वे हरिस्सथ। ततो चे उत्तरि सादियेय्याति सचे तत्थ रत्तीहि वा भेसज्जेहि वा परिच्छेदो कतो होति ‘‘एत्तकायेव वा रत्तियो एत्तकानि वा भेसज्जानि विञ्ञापेतब्बानी’’ति, ततो रत्तिपरियन्ततो वा भेसज्जपरियन्ततो वा उत्तरि विञ्ञापेन्तो सादियेय्य। ‘‘इमेहि तया भेसज्जेहि पवारितम्ह, अम्हाकञ्च इमिनाव भेसज्जेन अत्थो’’ति आचिक्खित्वा विञ्ञापेतुम्पि गिलानोव लभति।
३१०. यस्मा सङ्घपवारणायमेवायं विधि, तस्मा ‘‘ये अत्तनो पुग्गलिकाय पवारणाय पवारिता’’ति वुत्तम्। सेसं उत्तानमेव। सङ्घपवारणता , भेसज्जविञ्ञत्ति, अगिलानता, परियन्तातिक्कमोति इमानि पनेत्थ चत्तारि अङ्गानि।
महानामसिक्खापदवण्णना निट्ठिता।

८. उय्युत्तसेनासिक्खापदवण्णना

३११. अट्ठमं उत्तानत्थमेव। उय्युत्तसेना, दस्सनत्थाय गमनं, अनुञ्ञातोकासतो अञ्ञत्र दस्सनं, तथारूपपच्चयस्स आपदाय वा अभावोति इमानि पनेत्थ चत्तारि अङ्गानि।
उय्युत्तसेनासिक्खापदवण्णना निट्ठिता।

९. सेनावाससिक्खापदवण्णना

३१७. नवमसिक्खापदम्पि उत्तानमेव। तिरत्तातिक्कमो, सेनाय सूरियस्स अत्थङ्गमो, गिलानतादीनं अभावोति इमानि पनेत्थ तीणि अङ्गानि।
सेनावाससिक्खापदवण्णना निट्ठिता।

१०. उय्योधिकसिक्खापदवण्णना

३२२. दसमे कति ते लक्खानि लद्धानीति तव सरप्पहारस्स लक्खणभूता कित्तका जना तया लद्धाति अत्थो, कित्तका तया विद्धाति वुत्तं होति। सेसमेत्थ उत्तानमेव। उय्योधिकादिदस्सनत्थाय गमनं, अनुञ्ञातोकासतो अञ्ञत्र दस्सनं, तथारूपपच्चयस्स आपदाय वा अभावोति इमानि पनेत्थ तीणि अङ्गानि।
उय्योधिकसिक्खापदवण्णना निट्ठिता।
निट्ठितो अचेलकवग्गो पञ्चमो।
६. सुरापानवग्गो

१. सुरापानसिक्खापदवण्णना

३२६-३२८. सुरापानवग्गस्स पठमसिक्खापदे वतियाति गामपरिक्खेपवतिया। पाळियं पिट्ठसुरादीसु पिट्ठं भाजने पक्खिपित्वा तज्जं उदकं दत्वा मद्दित्वा कता पिट्ठसुरा। एवं पूवे ओदने च भाजने पक्खिपित्वा तज्जं उदकं दत्वा मद्दित्वा कता पूवसुरा ओदनसुराति च वुच्चति। ‘‘किण्णा’’ति पन तस्सा सुराय बीजं वुच्चति। ये सुरामोदकातिपि वुच्चन्ति, ते पक्खिपित्वा कता किण्णपक्खित्ता। हरीतकीसासपादिनानासम्भारेहि संयोजिता सम्भारसंयुत्ता।
मधुकतालनाळिकेरादिपुप्फरसो चिरपरिवासितो पुप्फासवो। पनसादिफलरसो फलासवो। मुद्दिकारसो मध्वासवो। उच्छुरसो गुळासवो। हरीतकामलककटुकभण्डादिनानासम्भारानं रसो चिरपरिवासितो सम्भारसंयुत्तो। बीजतो पट्ठायाति सम्भारे पटियादेत्वा चाटियं पक्खित्तकालतो, तालनाळिकेरादीनं पुप्फरसस्स गहितअभिनवकालतोयेव च पट्ठाय।
३२९. लोणसोवीरकं सुत्तञ्च अनेकेहि भेसज्जेहि अभिसङ्खतो अमज्जभूतो आसवविसेसो। वासग्गाहापनत्थन्ति सुगन्धिभावग्गाहापनत्थम्। अचित्तकं लोकवज्जन्ति एत्थ यं वत्तब्बं, तं पठमपाराजिकवण्णनायं वुत्तनयेन वेदितब्बम्। सेसमेत्थ उत्तानमेव। मज्जभावो, तस्स पानञ्चाति इमानि पनेत्थ द्वे अङ्गानि।
सुरापानसिक्खापदवण्णना निट्ठिता।

२. अङ्गुलिपतोदकसिक्खापदवण्णना

३३०. दुतिये भिक्खुनीपि अनुपसम्पन्नट्ठाने ठिताति एत्थ भिक्खुपि भिक्खुनिया अनुपसम्पन्नट्ठाने ठितोति वेदितब्बो। सेसमेत्थ उत्तानमेव। हसाधिप्पायता, उपसम्पन्नस्स कायेन कायामसनन्ति इमानि पनेत्थ द्वे अङ्गानि।
अङ्गुलिपतोदकसिक्खापदवण्णना निट्ठिता।

३. हसधम्मसिक्खापदवण्णना

३३५. ततियं उत्तानत्थमेव। उपरिगोप्फकता, हसाधिप्पायेन कीळनन्ति इमानि पनेत्थ द्वे अङ्गानि।
हसधम्मसिक्खापदवण्णना निट्ठिता।

४. अनादरियसिक्खापदवण्णना

३४४. चतुत्थे गारय्हो आचरियुग्गहो न गहेतब्बोति यस्मा उच्छुरसो सत्ताहकालिको, तस्स कसटो यावजीविको, द्विन्नंयेव समवायो उच्छुयट्ठि, तस्मा विकाले उच्छुयट्ठिं खादितुं वट्टति गुळहरीतकं वियाति एवमादिको गारय्हाचरियवादो न गहेतब्बो। लोकवज्जे आचरियुग्गहो न वट्टतीति लोकवज्जसिक्खापदे आपत्तिट्ठाने यो आचरियवादो, सो न गहेतब्बो, लोकवज्जं अतिक्कमित्वा ‘‘इदं अम्हाकं आचरियुग्गहो’’ति वदन्तस्स उग्गहो न वट्टतीति अधिप्पायो। सुत्तानुलोमं नाम अट्ठकथा। पवेणिया आगतसमोधानं गच्छतीति ‘‘पवेणिया आगतो आचरियुग्गहोव गहेतब्बो’’ति एवं वुत्ते महाअट्ठकथावादेयेव सङ्गहं गच्छतीति अधिप्पायो। सेसमेत्थ उत्तानमेव। उपसम्पन्नस्स पञ्ञत्तेन वचनं, अनादरियकरणन्ति इमानि पनेत्थ द्वे अङ्गानि।
अनादरियसिक्खापदवण्णना निट्ठिता।

५. भिंसापनसिक्खापदवण्णना

३४५. पञ्चमं उत्तानत्थमेव। उपसम्पन्नता, तस्स दस्सनसवनविसये भिंसापेतुकामताय वायमनन्ति इमानि पनेत्थ द्वे अङ्गानि।
भिंसापनसिक्खापदवण्णना निट्ठिता।

६. जोतिसिक्खापदवण्णना

३५०. छट्ठे भग्गा नाम जनपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘भग्गा’’ति वुच्चति। तेन वुत्तं ‘‘भग्गाति जनपदस्स नाम’’न्ति। सुसुमारगिरेति एवंनामके नगरे। तस्स किर नगरस्स मापनत्थं वत्थुविज्जाचरियेन नगरट्ठानस्स परिग्गण्हनदिवसे अविदूरे सुसुमारो सद्दमकासि गिरं निच्छारेसि। अथ अनन्तरायेन नगरे मापिते तमेव सुसुमारगिरणं सुभनिमित्तं कत्वा सुसुमारगिरंत्वेवस्स नामं अकंसु। केचि पन ‘‘सुसुमारसण्ठानत्ता सुसुमारो नाम एको गिरि, सो तस्स नगरस्स समीपे, तस्मा तं सुसुमारगिरि एतस्स अत्थीति ‘सुसुमारगिरी’ति वुच्चती’’ति वदन्ति। तथा वा होतु अञ्ञथा वा, नाममेतं तस्स नगरस्साति आह ‘‘सुसुमारगिरन्ति नगरस्स नाम’’न्ति। भेसकळाति घम्पण्डनामको गच्छविसेसो। केचि ‘‘सेतरुक्खो’’तिपि वदन्ति। तेसं बहुलताय पन तं वनं भेसकळावनन्त्वेव पञ्ञायित्थ। ‘‘भेसगळावने’’तिपि पाठो। ‘‘भेसो नाम एको यक्खो अयुत्तकारी, तस्स ततो गळितट्ठानताय तं वनं भेसगळावनं नाम जात’’न्ति हि केचि।
३५२. जोतिकरणेति अग्गिकरणे। सेसमेत्थ उत्तानमेव। अगिलानता, अनुञ्ञातकरणाभावो, विसिब्बेतुकामता, समादहनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
जोतिसिक्खापदवण्णना निट्ठिता।

७. नहानसिक्खापदवण्णना

३५७. सत्तमसिक्खापदस्स पाळियं असम्भिन्नेनाति अमक्खितेन, अनट्ठेनाति अत्थो। ओरेनद्धमासं नहायेय्याति नहातदिवसतो पट्ठाय अद्धमासे अपरिपुण्णे नहायेय्य। सेसमेत्थ उत्तानमेव। मज्झिमदेसो, ऊनकद्धमासे नहानं, समयानं वा नदीपारगमनस्स वा आपदानं वा अभावोति इमानि पनेत्थ तीणि अङ्गानि।
नहानसिक्खापदवण्णना निट्ठिता।

८. दुब्बण्णकरणसिक्खापदवण्णना

३६८. अट्ठमे ‘‘चम्मकारनीलं नाम पकतिनील’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्। गण्ठिपदे पन ‘‘चम्मकारा उदके तिपुमलं अयगूथञ्च पक्खिपित्वा चम्मं काळं करोन्ति, तं चम्मकारनील’’न्ति वुत्तम्। सेसमेत्थ उत्तानमेव। वुत्तप्पकारस्स चीवरस्स अकतकप्पता, अनट्ठचीवरादिता, निवासनं वा पारुपनं वाति इमानि पनेत्थ तीणि अङ्गानि।
दुब्बण्णकरणसिक्खापदवण्णना निट्ठिता।

९. विकप्पनसिक्खापदवण्णना

३७४. नवमे अपच्चुद्धारणन्ति ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा’’तिआदिना अकतपच्चुद्धारम्। येन विनयकम्मं कतन्ति येन सद्धिं विनयकम्मं कतम्। तिंसकवण्णनायन्ति निस्सग्गियवण्णनायम्। परिभोगेन कायकम्मं, अपच्चुद्धारापनेन वचीकम्मम्। सेसमेत्थ उत्तानमेव। सामं विकप्पितस्स अपच्चुद्धारो, विकप्पनुपगचीवरता, परिभोगोति इमानि पनेत्थ तीणि अङ्गानि।
विकप्पनसिक्खापदवण्णना निट्ठिता।

१०. चीवरअपनिधानसिक्खापदवण्णना

३७७. दसमं उत्तानत्थमेव। उपसम्पन्नस्स सन्तकानं पत्तादीनं अपनिधानं, विहेसेतुकामता वा हसाधिप्पायता वाति इमानि पनेत्थ द्वे अङ्गानि।
चीवरअपनिधानसिक्खापदवण्णना निट्ठिता।
निट्ठितो सुरापानवग्गो छट्ठो।
७. सप्पाणकवग्गो

१. सञ्चिच्चसिक्खापदवण्णना

३८२. सप्पाणकवग्गस्स पठमसिक्खापदे उसुं सरं अस्सति खिपतीति इस्सासो, धनुसिप्पकुसलोति आह ‘‘धनुग्गहाचरियो’’ति। पटिसत्तुविधमनत्थं धनुं गण्हन्तीति धनुग्गहा, तेसं आचरियो धनुग्गहाचरियो। अप्पमत्तेन वत्तं कातब्बन्ति यथा ते पाणा न मरन्ति, एवं सूपट्ठितस्सतिना सेनासने वत्तं कातब्बम्। सेसमेत्थ उत्तानमेव। अङ्गानिपि मनुस्सविग्गहे वुत्तनयेन वेदितब्बानीति।
सञ्चिच्चसिक्खापदवण्णना निट्ठिता।

२. सप्पाणकसिक्खापदवण्णना

३८७. दुतिये उदकसण्ठानकप्पदेसेति यत्थ भूमिभागे उदकं निक्खित्तं सन्तिट्ठति, न सहसा परिक्खयं गच्छति, तादिसे पदेसे। सेसमेत्थ उत्तानमेव। अङ्गानि सिञ्चनसिक्खापदे वुत्तनयानेव।
सप्पाणकसिक्खापदवण्णना निट्ठिता।

३. उक्कोटनसिक्खापदवण्णना

३९२. ततिये यथापतिट्ठितभावेन पतिट्ठातुं न देन्तीति तेसं पवत्तिआकारदस्सनत्थं वुत्तम्। यं पन धम्मेन अधिकरणं निहतं, तं सुनिहतमेव। सचे विप्पकते कम्मे पटिक्कोसति, तं सञ्ञापेत्वाव कातब्बम्। इतरथा कम्मञ्च कुप्पति, कारकानञ्च आपत्ति। सेसमेत्थ उत्तानमेव। यथाधम्मं निहतभावो, जानना, उक्कोटनाति इमानि पनेत्थ तीणि अङ्गानि।
उक्कोटनसिक्खापदवण्णना निट्ठिता।

४. दुट्ठुल्लसिक्खापदवण्णना

३९९. चतुत्थे तस्सेवाति यो आपन्नो, तस्सेव। आरोचेतीति पटिच्छादनत्थमेव मा कस्सचि आरोचेसीति वदति। वत्थुपुग्गलोति आपन्नपुग्गलो। येनस्स आरोचितन्ति येन दुतियेन अस्स ततियस्स आरोचितम्। कोटि छिन्ना होतीति यस्मा पटिच्छादनपच्चया आपत्तिं आपज्जित्वाव दुतियेन ततियस्स आरोचितं, तस्मा तप्पच्चया पुन तेन आपज्जितब्बापत्तिया अभावतो आपत्तिया कोटि छिन्ना नाम होति।
४००. ‘‘अनुपसम्पन्नस्स सुक्कविस्सट्ठि च कायसंसग्गो चाति अयं दुट्ठुल्लअज्झाचारो नामा’’ति इदं दुट्ठुल्लारोचनसिक्खापदट्ठकथाय न समेति। वुत्तञ्हि तत्थ (पाचि॰ अट्ठ॰ ८२) ‘‘अनुपसम्पन्नस्स दुट्ठुल्लं वा अदुट्ठुल्लं वा अज्झाचारन्ति एत्थ आदितो पञ्च सिक्खापदानि दुट्ठुल्लो नाम अज्झाचारो, सेसानि अदुट्ठुल्लो, सुक्कविस्सट्ठिकायसंसग्गदुट्ठुल्लअत्तकामा पनस्स अज्झाचारो नामा’’ति। ‘‘आरोचने अनुपसम्पन्नस्स दुट्ठुल्लं अञ्ञथा अधिप्पेतं, पटिच्छादने अञ्ञथा’’ति एत्थापि विसेसकारणं न दिस्सति, तस्मा अट्ठकथाय पुब्बेनापरं न समेति। अविरोधं इच्छन्तेन पन वीमंसितब्बमेत्थ कारणम्। सेसमेत्थ उत्तानमेव। उपसम्पन्नस्स दुट्ठुल्लापत्तिजाननं, पटिच्छादेतुकामताय नारोचेस्सामीति धुरनिक्खेपोति इमानि पनेत्थ द्वे अङ्गानि।
दुट्ठुल्लसिक्खापदवण्णना निट्ठिता।

५. ऊनवीसतिवस्ससिक्खापदवण्णना

४०२. पञ्चमे रूपसुत्तन्ति हेरञ्ञिकानं सुत्तम्। दुरुत्तानन्ति अक्कोसवसेन दुरुत्तानं, दुरुत्तत्तायेव दुरागतानम्। वचनपथानन्ति एत्थ वचनमेव तदत्थं ञातुकामानं ञापेतुकामानञ्च पथोति वचनपथो। दुक्खमानन्ति दुक्खेन खमितब्बानम्।
४०४. गब्भे सयितकालेन सद्धिं वीसतिमं वस्सं अस्साति गब्भवीसो। हायनवड्ढनन्ति गब्भमासेसु अधिकेसु उत्तरिहायनं, ऊनेसु वड्ढनन्ति वेदितब्बम्। एकूनवीसतिवस्सन्ति द्वादसमासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातकालतो पट्ठाय एकूनवीसतिवस्सम्। पाटिपददिवसेति पच्छिमिकाय वस्सूपगमनदिवसे। ‘‘तिंसरत्तिदिवो मासो’’ति (अ॰ नि॰ ३.७१; ८.४३; विभ॰ १०२३) वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तम्। वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ततिये संवच्छरे एकमासं अधिकमासवसेन परिच्चजन्ता वस्सं उद्धं कड्ढन्तीति अत्थो, तस्मा ततियो संवच्छरो तेरसमासिको होति, संवच्छरस्स पन द्वादसमासिकत्ता अट्ठारससु वस्सेसु अधिकमासे विसुं गहेत्वा ‘‘छ मासा वड्ढन्ती’’ति वुत्तम्। ततोति छमासतो। निक्कङ्खा हुत्वाति अधिकमासेहि सद्धिं परिपुण्णवीसतिवस्सत्ता निब्बेमतिका हुत्वा। यं पन वुत्तं तीसु गण्ठिपदेसु ‘‘अट्ठारसन्नंयेव वस्सानं अधिकमासे गहेत्वा गणितत्ता सेसवस्सद्वयस्सपि अधिकानि दिवसानि होन्तेव, तानि अधिकदिवसानि सन्धाय ‘निक्कङ्खा हुत्वा’ति वुत्त’’न्ति, तं न गहेतब्बम्। न हि द्वीसु वस्सेसु अधिकदिवसानि नाम विसुं उपलब्भन्ति ततिये वस्से वस्सुक्कड्ढनवसेन अधिकमासे परिच्चत्तेयेव अतिरेकमाससम्भवतो। तस्मा द्वीसु वस्सेसु अतिरेकदिवसानि नाम विसुं न सम्भवन्ति।
ननु च ‘‘ते द्वे मासे गहेत्वा वीसतिवस्सानि परिपुण्णानि होन्ती’’ति कस्मा वुत्तं, एकूनवीसतिवस्सम्हि पुन अपरस्मिं वस्से पक्खित्ते वीसतिवस्सानि परिपुण्णानि होन्तीति आह ‘‘एत्थ पन…पे॰… वुत्त’’न्ति। अनेकत्थत्ता निपातानं पन-सद्दो हि-सद्दत्थे, एत्थ हीति वुत्तं होति। इदञ्हि वुत्तस्सेवत्थस्स समत्थनवसेन वुत्तम्। इमिना च इमं दीपेति ‘‘यं वुत्तं ‘एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ती’ति, तत्थ गब्भमासेपि अग्गहेत्वा द्वीहि मासेहि अपरिपुण्णवीसतिवस्सं सन्धाय ‘एकूनवीसतिवस्स’न्ति वुत्तं, तस्मा अधिकमासेसु द्वीसु गहितेसु वीसतिवस्सानि परिपुण्णानि नाम होन्ती’’ति। तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा। एकवीसतिवस्सो होतीति जातदिवसतो पट्ठाय वीसतिवस्सो समानो गब्भमासेहि सद्धिं एकवीसतिवस्सो होति।
४०६. अञ्ञं उपसम्पादेतीति उपज्झायो कम्मवाचाचरियो वा हुत्वा उपसम्पादेति। सेसमेत्थ उत्तानमेव। ऊनवीसतिवस्सता, ऊनकसञ्ञिता, उपसम्पादनन्ति इमानि पनेत्थ तीणि अङ्गानि।
ऊनवीसतिवस्ससिक्खापदवण्णना निट्ठिता।

६. थेय्यसत्थसिक्खापदवण्णना

४०७. छट्ठसिक्खापदं उत्तानत्थमेव। थेय्यसत्थकभावो, जाननं, संविधानं, अविसङ्केतेन गमनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
थेय्यसत्थसिक्खापदवण्णना निट्ठिता।
४१२. सत्तमे नत्थि किञ्चि वत्तब्बम्।

८. अरिट्ठसिक्खापदवण्णना

४१७. अट्ठमे बाधयिंसूति हनिंसु। तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो। अनतिक्कमनट्ठेन तस्मिं अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका। तेनाह ‘‘अन्तरायं करोन्तीति अन्तरायिका’’ति। आनन्तरियधम्माति आनन्तरिकसभावा चेतनाधम्मा। तत्रायं वचनत्थो – चुतिअनन्तरफलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्ता, तंनिब्बत्तनेन अनन्तरकरणसीला, अनन्तरप्पयोजनाति वा आनन्तरिका, ते एव आनन्तरियाति वुत्ता। कम्मानि एव अन्तरायिकाति कम्मन्तरायिका। मोक्खस्सेव अन्तरायं करोति, न सग्गस्साति मिच्छाचारलक्खणाभावतो वुत्तम्। न हि भिक्खुनिया धम्मरक्खितभावो अत्थि। पाकतिकभिक्खुनीवसेन चेतं वुत्तम्। अरियाय पन पवत्तं अपायसंवत्तनिकमेव, नन्दमाणवको चेत्थ निदस्सनम्। उभिन्नं समानच्छन्दतावसेन वा न सग्गन्तरायिकता , मोक्खन्तरायिकता पन मोक्खत्थाय पटिपत्तिया विदूसनतो। अभिभवित्वा पन पवत्तियं सग्गन्तरायिकतापि न सक्का निवारेतुन्ति।
अहेतुकदिट्ठिअकिरियदिट्ठिनत्थिकदिट्ठियोव नियतभावं पत्ता नियतमिच्छादिट्ठिधम्मा। पटिसन्धिधम्माति पटिसन्धिचित्तुप्पादमाह। पण्डकादिग्गहणञ्चेत्थ निदस्सनमत्तं सब्बायपि अहेतुकपटिसन्धिया विपाकन्तरायिकभावतो। याहि अरिये उपवदति, ता चेतना अरियूपवादा जाता। ततो परन्ति खमापनतो उपरि। यं पनेत्थ वत्तब्बं, तं दिब्बचक्खुकथायं वुत्तमेव। सञ्चिच्च आपन्ना आपत्तियोति सञ्चिच्च वीतिक्कन्ता सत्त आपत्तिक्खन्धा। सञ्चिच्च वीतिक्कन्तञ्हि अन्तमसो दुक्कटदुब्भासितम्पि सग्गमग्गफलानं अन्तरायं करोति। याव भिक्खुभावं पटिजानाति पाराजिकं आपन्नो, न वुट्ठाति सेसगरुकापत्तिं आपन्नो, न देसेति लहुकापत्तिं आपन्नो।
अयं भिक्खूति अरिट्ठो भिक्खु। रसेन रसं संसन्दित्वाति अनवज्जेन पच्चयपरिभुञ्जनरसेन सावज्जकामगुणपरिभोगरसं समानेत्वा। योनिसो पच्चवेक्खणेन नत्थि एत्थ छन्दरागोति निच्छन्दरागो, पच्चयपरिभोगो। उपनेन्तो वियाति बन्धनं उपनेन्तो विय। ‘‘घटेन्तो विया’’तिपि पाठो। उपसंहरन्तो वियाति सदिसतं उपसंहरन्तो विय एकन्तसावज्जे अनवज्जभावपक्खेपनतो। पापकन्ति लामकट्ठेन दुग्गतिसम्पापनट्ठेन च पापकम्। महासमुद्दं बन्धन्तेन वियाति सेतुकरणवसेन महासागरं बन्धन्तेन विय। सब्बञ्ञुतञ्ञाणेन सद्धिं पटिविरुज्झन्तोति सब्बञ्ञुतञ्ञाणेन ‘‘सावज्ज’’न्ति दिट्ठं ‘‘अनवज्ज’’न्ति गहणेन तेन सह पटिविरुज्झन्तो। आणाचक्केति पठमपाराजिकसिक्खापदसङ्खाते, ‘‘अब्रह्मचरियं पहाया’’तिआदिदेसनासङ्खाते च आणाचक्के।
अट्ठिकङ्कलं नाम उरट्ठि वा पिट्ठिकण्टकं वा सीसट्ठि वा। तञ्हि निम्मंसत्ता ‘‘कङ्कल’’न्ति वुच्चति। विगतमंसाय हि अट्ठिसङ्खलिकाय एकट्ठिम्हि वा कङ्कल-सद्दो निरुळ्हो। अनुदहनट्ठेनाति अनुपायपटिपत्तिया सम्पति आयतिञ्च अनुदहनट्ठेन। महाभितापनट्ठेन अनवट्ठितसभावताय, इत्तरपच्चुपट्ठानट्ठेन मुहुत्तकरणीयताय, तावकालिकट्ठेन परेहि अभिभवनताय, सब्बङ्गपच्चङ्गपलिभञ्जनट्ठेन भेदनादिअधिकरणभावेन, उग्घाटसदिसताय अधिकुट्टनट्ठेन, अवणे वणं उप्पादेत्वा अन्तो अनुपविसनभावताय विनिविज्झनट्ठेन, दिट्ठधम्मिकसम्परायिकअनत्थनिमित्तताय सासङ्कसप्पटिभयट्ठेन।
पाळियं ‘‘थामसा परामासा’’तिआदीसु एवमत्थो वेदितब्बो। थामसाति दिट्ठिथामेन, तस्सा दिट्ठिया थामगतभावेनाति अत्थो। परामासाति दिट्ठिपरामासेन, दिट्ठिसङ्खातपरामासेनाति अत्थो। दिट्ठियेव हि धम्मसभावं अतिक्कमित्वा परतो आमसनेन परामासो। अभिनिविस्साति तण्हाभिनिवेसपुब्बङ्गमेन दिट्ठाभिनिवेसेन ‘‘इदमेत्थ सच्च’’न्ति अभिनिविसित्वा। वोहरतीति कथेति। यतो च खो ते भिक्खूति यदा ते भिक्खू। एवंब्याखो अहं, भन्ते, भगवताति इदं एस अत्तनो लद्धिं निगूहितुकामताय नत्थीति वत्तुकामोपि भगवतो आनुभावेन सम्पटिच्छति। बुद्धानं किर सम्मुखा द्वे कथा कथेतुं समत्थो नाम नत्थि। कस्स नु खो नाम त्वं मोघपुरिसाति त्वं मोघपुरिस कस्स खत्तियस्स वा ब्राह्मणस्स वा वेस्सस्स वा सुद्दस्स वा गहट्ठस्स वा पब्बजितस्स वा देवस्स वा मनुस्सस्स वा मया एवं धम्मं देसितं आजानासि। सेसमेत्थ उत्तानमेव। धम्मकम्मता, समनुभासना, अप्पटिनिस्सज्जनन्ति इमानि पनेत्थ तीणि अङ्गानि।
अरिट्ठसिक्खापदवण्णना निट्ठिता।

९. उक्खित्तसम्भोगसिक्खापदवण्णना

४२४. नवमे पयोगगणनायाति दानग्गहणप्पयोगगणनाय। संवासे कम्मपरियोसानवसेन, सहसेय्याय एकस्मिं निपन्ने इतरस्स निपज्जनपयोगवसेन आपत्तिपरिच्छेदो वेदितब्बो। एत्थ च पदभाजने ‘‘एकच्छन्ने’’ति अविसेसेन वुत्तत्ता नानूपचारेपि एकच्छन्ने निपज्जन्तस्स आपत्ति। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ उक्खित्तसम्भोगसिक्खापदवण्णना) वुत्तं ‘‘सह वा सेय्यं कप्पेय्याति नानूपचारेपि एकच्छन्ने निपज्जेय्या’’ति। पण्णत्तिं अजानन्तेन अरहतापि किरियाब्याकतचित्तेन आपज्जितब्बत्ता ‘‘तिचित्त’’न्ति वुत्तम्। यं पन केनचि वुत्तं ‘‘तिचित्तन्ति एत्थ विपाकाब्याकतचित्तेन सह वा सेय्यं कप्पेय्याति एवमत्थो दट्ठब्बो, अञ्ञथा सचित्तकत्ता सिक्खापदस्स किरियाब्याकतं सन्धाय न युज्जती’’ति, तं न गहेतब्बम्। न हि सचित्तकसिक्खापदवीतिक्कमो अरहतो न सम्भवति। तेनेव पथवीखणनादीसु सचित्तकसिक्खापदेसु तिचित्तमेव वुत्तम्। सेसमेत्थ उत्तानमेव। अकतानुधम्मता, जानना, सम्भोगादिकरणन्ति इमानि पनेत्थ तीणि अङ्गानि।
उक्खित्तसम्भोगसिक्खापदवण्णना निट्ठिता।

१०. कण्टकसिक्खापदवण्णना

४२८. दसमे पिरेति निपातपदम्। सम्बोधने वत्तमानं पर-सद्देन समानत्थं वदन्तीति आह ‘‘पर अमामका’’ति, अम्हाकं अनज्झत्तिकभूताति अत्थो। पिरेति वा ‘‘परतो’’ति इमिना समानत्थं निपातपदं, तस्मा चर पिरेति परतो गच्छ, मा इध तिट्ठाति एवम्पेत्थ अत्थो वेदितब्बो। सेसमेत्थ पुरिमसिक्खापदद्वये वुत्तनयमेव।
कण्टकसिक्खापदवण्णना निट्ठिता।
निट्ठितो सप्पाणकवग्गो सत्तमो।
८. सहधम्मिकवग्गो

१. सहधम्मिकसिक्खापदवण्णना

४३४. सहधम्मिकवग्गस्स पठमसिक्खापदे वाचाय वाचाय आपत्तीति अनादरियभया लेसेन एवं वदन्तस्स आपत्ति। सेसमेत्थ उत्तानमेव। उपसम्पन्नस्स पञ्ञत्तेन वचनं, असिक्खितुकामताय एवं वचनन्ति इमानि पनेत्थ द्वे अङ्गानि।
सहधम्मिकसिक्खापदवण्णना निट्ठिता।

२. विलेखनसिक्खापदवण्णना

४३८. दुतिये विनयस्स परियापुणनं विनयपरियत्तीति आह ‘‘विनयं परियापुणन्तान’’न्तिआदि। सुगुत्तोति यथा करण्डके पक्खित्तमणिक्खन्धो विय न नस्सति विपत्तिं न पापुणाति, एवं सुट्ठु गोपितो। सुरक्खितोति तस्सेव परियायवचनम्। यथा हि किलेसचोरेहि अविलुम्पनीयो होति, एवं सब्बदा सूपट्ठितस्सतिताय सुट्ठु रक्खितो। कुक्कुच्चपकतानन्ति कप्पियाकप्पियं निस्साय उप्पन्नकुक्कुच्चेन अभिभूतानम्। सारज्जनं सारदो, ब्यामोहभयम्। विगतो सारदो एतस्साति विसारदो। सहधम्मेनाति सकारणेन वचनेन। सुनिग्गहितं निग्गण्हातीति यथा न पुन सीसं उक्खिपन्ति, अथ खो अप्पटिभाना मङ्कुभूतायेव होन्ति, एवं सुट्ठु निग्गण्हाति।
अलज्जिताति य-कारलोपेन निद्देसो, अलज्जितायाति वुत्तं होति। अञ्ञाणतातिआदीसुपि एसेव नयो। मन्दो मोमूहोति अञ्ञाणभावेन मन्दो, अविसयतो मोमूहो, महामूळ्होति अत्थो।
अत्तपच्चत्थिकाति अत्तनो पच्चत्थिका। वज्जिपुत्तका दसवत्थुदीपका। परूपहारअञ्ञाणकङ्खापरवितारणादिवादाति एत्थ ये अरहत्तं पटिजानन्तानं अप्पत्ते पत्तसञ्ञीनं अधिमानिकानं कुहकानं वा अरहत्तं पटिजानन्तानं सुक्कविस्सट्ठिं दिस्वा मारकायिका देवता ‘‘अरहतो असुचिं उपसंहरन्ती’’ति मञ्ञन्ति सेय्यथापि पुब्बसेलिया अपरसेलिया च, ते परूपहारवादा। येसं पन अरहतो इत्थिपुरिसादीनं नामगोत्तादीसु ञाणप्पवत्तिया अभावेन अत्थि अरहतो अञ्ञाणं, तत्थेव सन्निट्ठानाभावेन अत्थि अरहतो कङ्खा, यस्मा चस्स तानि वत्थूनि परे वितारेन्ति पकासेन्ति आचिक्खन्ति, तस्मा अत्थि अरहतो परवितारणाति इमा तिस्सो लद्धियो सेय्यथापि एतरहि पुब्बसेलियानं, ते अञ्ञाणकङ्खापरवितारणवादा। निग्गहो पन नेसं कथावत्थुप्पकरणे वुत्तनयेनेव वेदितब्बो।
चत्तारो मग्गा च फलानि चाति उक्कट्ठनिद्देसवसेन वुत्तं, चतस्सो पटिसम्भिदा तिस्सो विज्जा छ अभिञ्ञाति अयम्पि अधिगमसद्धम्मोयेव। च-कारो वा अवुत्तसम्पिण्डनत्थो दट्ठब्बो। केचि थेराति धम्मकथिका। आहंसूति पंसुकूलिकत्थेरा एवं आहंसु।
कदा पनायं कथा उदपादीति? अयञ्हेत्थ अनुपुब्बिकथा (अ॰ नि॰ अट्ठ॰ १.१.१३०) – इमस्मिं किर दीपे चण्डालतिस्समहाभये सक्को देवराजा महाउळुम्पं मापेत्वा भिक्खूनं आरोचापेसि ‘‘महन्तं भयं भविस्सति, न सम्मा देवो वस्सिस्सति, भिक्खू पच्चयेहि किलमन्ता परियत्तिं सन्धारेतुं न सक्खिस्सन्ति, परतीरं गन्त्वा अय्येहि जीवितं रक्खितुं वट्टति। इमं महाउळुम्पं आरुय्ह गच्छथ भन्ते, येसं एत्थ निसज्जट्ठानं नप्पहोति, ते कट्ठखण्डेपि उरं ठपेत्वा गच्छन्तु, सब्बेसं भयं न भविस्सती’’ति। तदा समुद्दतीरं पत्वा सट्ठि भिक्खू कतिकं कत्वा ‘‘अम्हाकं एत्थ गमनकिच्चं नत्थि, मयं इधेव हुत्वा तेपिटकं रक्खिस्सामा’’ति ततो निवत्तित्वा दक्खिणमलयजनपदं गन्त्वा कन्दमूलपण्णेहि जीविकं कप्पेन्ता वसिंसु, काये वहन्ते निसीदित्वा सज्झायं करोन्ति, अवहन्ते वालिकं उस्सारेत्वा परिवारेत्वा सीसानि एकट्ठाने कत्वा परियत्तिं सम्मसन्ति। इमिना नियामेन द्वादस संवच्छरानि साट्ठकथं तेपिटकं परिपुण्णं कत्वा धारयिंसु।
भये वूपसन्ते सत्तसता भिक्खू अत्तनो गतट्ठाने साट्ठकथे तेपिटके एकक्खरम्पि एकब्यञ्जनम्पि अविनासेत्वा इममेव दीपमागम्म कल्लगामजनपदे मण्डलारामविहारं पविसिंसु। थेरानं आगतपवत्तिं सुत्वा इमस्मिं दीपे ओहीना सट्ठि भिक्खू ‘‘थेरे पस्सिस्सामा’’ति गन्त्वा थेरेहि सद्धिं तेपिटकं सोधेन्ता एकक्खरम्पि एकब्यञ्जनम्पि असमेन्तं नाम न पस्सिंसु। तस्मिं ठाने थेरानं अयं कथा उदपादि ‘‘परियत्ति नु खो सासनस्स मूलं, उदाहु पटिपत्ती’’ति। पंसुकूलिकत्थेरा ‘‘पटिपत्ति मूल’’न्ति आहंसु, धम्मकथिका ‘‘परियत्ती’’ति । अथ ने थेरा ‘‘तुम्हाकं द्विन्नम्पि जनानं वचनमत्तेनेव न सक्का विञ्ञातुं, जिनभासितं सुत्तं आहरथा’’ति आहंसु। सुत्तं आहरितुं न भारोति –
‘‘इमे च, सुभद्द, भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा’’ति (दी॰ नि॰ २.२१४)। ‘‘पटिपत्तिमूलकं, महाराज, सत्थुसासनं , पटिपत्तिसारकं, महाराज, सत्थुसासनं, पटिपत्ति तिट्ठन्ती तिट्ठती’’ति (मि॰ प॰ ४.१.७) –
सुत्तं आहरिंसु।
इमं सुत्तं सुत्वा धम्मकथिका अत्तनो वादट्ठपनत्थाय इमं सुत्तं आहरिंसु –
‘‘याव तिट्ठन्ति सुत्तन्ता, विनयो याव दिप्पति।
ताव दक्खन्ति आलोकं, सूरिये अब्भुट्ठिते यथा॥
‘‘सुत्तन्तेसु असन्तेसु, पमुट्ठे विनयम्हि च।
तमो भविस्सति लोके, सूरिये अत्थङ्गते यथा॥
‘‘सुत्तन्ते रक्खिते सन्ते, पटिपत्ति होति रक्खिता।
पटिपत्तियं ठितो धीरो, योगक्खेमा न धंसती’’ति॥
इमस्मिं सुत्ते आहटे पंसुकूलिकत्थेरा तुण्ही अहेसुम्। धम्मकथिकत्थेरानंयेव वचनं पुरतो अहोसि। यथा हि गवसतस्स गवसहस्सस्स वा अन्तरे पवेणिपालिकाय धेनुया असति सो वंसो सा पवेणी न घटीयति, एवमेव आरद्धविपस्सकानं भिक्खूनं सतेपि सहस्सेपि विज्जमाने परियत्तिया असति अरियमग्गपटिवेधो नाम न होति। यथा च निधिकुम्भिया जाननत्थाय पासाणपिट्ठे अक्खरेसु उपनिबद्धेसु याव अक्खरानि धरन्ति, ताव निधिकुम्भी नट्ठा नाम न होति, एवमेव परियत्तिया धरमानाय सासनं अन्तरहितं नाम न होतीति। तस्साधेय्योति तस्सायत्तो।
४३९. सो पनाति सो पातिमोक्खो। सेसमेत्थ उत्तानमेव। गरहितुकामता, उपसम्पन्नस्स सन्तिके सिक्खापदविवण्णनञ्चाति इमानि पनेत्थ द्वे अङ्गानि।
विलेखनसिक्खापदवण्णना निट्ठिता।

३. मोहनसिक्खापदवण्णना

४४३. ततियं उत्तानमेव। मोहारोपनं, मोहेतुकामता, वुत्तनयेन सुतभावो, मोहनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
मोहनसिक्खापदवण्णना निट्ठिता।

४. पहारसिक्खापदवण्णना

४५२. चतुत्थे रत्तचित्तोति कायसंसग्गरागेन रत्तचित्तो। सचे पन मेथुनरागेन रत्तो पहारं देति, दुक्कटमेव। सेसमेत्थ उत्तानमेव। कुपितता, न मोक्खाधिप्पायता, उपसम्पन्नस्स पहारदानन्ति इमानि पनेत्थ तीणि अङ्गानि।
पहारसिक्खापदवण्णना निट्ठिता।

५. तलसत्तिकसिक्खापदवण्णना

४५७. पञ्चमे न पहरितुकामताय दिन्नत्ता दुक्कटन्ति एत्थ पहरितुकामताय पहटे पुरिमसिक्खापदेन पाचित्तियं, उच्चारेतुकामताय केवलं उग्गिरणमत्ते कते इमिना पाचित्तियम्। इमिना पन विरज्झित्वा पहारो दिन्नो, तस्मा दुक्कटम्। किमिदं दुक्कटं पहारपच्चया, उदाहु उग्गिरणपच्चयाति? तत्थ केचि ताव वदन्ति ‘‘पहारपच्चया एव दुक्कटं, उग्गिरणपच्चया पाचित्तियन्ति सदुक्कटं पाचित्तियं युज्जति। पुरिमञ्हि उग्गिरणं, पच्छा पहारो, न च पच्छा पहारं निस्साय पुरिमं उग्गिरणं अनापत्तिवत्थुकं भवितुमरहती’’ति।
मयं पनेत्थ एवं तक्कयाम ‘‘उग्गिरणस्स अत्तनो सभावेनेव असण्ठितत्ता तप्पच्चया पाचित्तियेन न भवितब्बं, असुद्धचित्तेन कतपयोगत्ता पन न सक्का एत्थ अनापत्तिया भवितुन्ति दुक्कटं वुत्तम्। ‘न पहरितुकामताय दिन्नत्ता’ति इमिना च पहारपच्चया पुरिमसिक्खापदेन पाचित्तियासम्भवे कारणं वुत्तं, न पन पहारपच्चया दुक्कटसम्भवे। न हि अपहरितुकामताय पहारे दिन्ने पुरिमसिक्खापदेन पहारपच्चया पाचित्तियेन दुक्कटेन वा भवितुं युत्त’’न्ति। ‘‘तिरच्छानादीनं असुचिकरणादिं दिस्वा कुज्झित्वापि उग्गिरन्तस्स मोक्खाधिप्पायो एवा’’ति वदन्ति। सेसमेत्थ उत्तानमेव। कुपितता, न मोक्खाधिप्पायता, उपसम्पन्नस्स तलसत्तिउग्गिरणन्ति इमानि पनेत्थ तीणि अङ्गानि।
तलसत्तिकसिक्खापदवण्णना निट्ठिता।

६. अमूलकसिक्खापदवण्णना

४५९. छट्ठं उत्तानत्थमेव। उपसम्पन्नता, सङ्घादिसेसस्स अमूलकता, अनुद्धंसना, तङ्खणविजाननाति इमानि पनेत्थ चत्तारि अङ्गानि।
अमूलकसिक्खापदवण्णना निट्ठिता।

७. सञ्चिच्चसिक्खापदवण्णना

४६४. सत्तमम्पि उत्तानत्थमेव। उपसम्पन्नता, अफासुकामता, कुक्कुच्चुप्पादनन्ति इमानि पनेत्थ तीणि अङ्गानि।
सञ्चिच्चसिक्खापदवण्णना निट्ठिता।

८. उपस्सुतिसिक्खापदवण्णना

४७१. अट्ठमे सुतिसमीपन्ति सद्दसमीपम्। सुय्यतीति हि सुति, सद्दस्सेतं अधिवचनम्। तस्स समीपं उपस्सुति, सद्दसमीपन्ति वुत्तं होति। गण्ठिपदेसु च सुय्यतीति सुतीति सद्दोव वुत्तो। यत्थ पन ठितेन सक्का होति सद्दं सोतुं, तत्थ तिट्ठन्तो सद्दसमीपे ठितो नाम होतीति आह ‘‘यत्थ ठत्वा’’तिआदि। केचि पन ‘‘सुणाति एत्थाति सुति। यत्थ ठितो सुणाति, तस्स ठानस्सेतं नामम्। तस्स समीपं उपस्सुती’’ति वदन्ति, एवं पन गय्हमाने यस्मिं ठाने ठितो सुणाति, तस्स आसन्ने अञ्ञस्मिं पदेसे तिट्ठतीति आपज्जति। अट्ठकथायञ्च उपस्सुति-सद्दस्सेव अत्थं दस्सेतुं ‘‘यत्थ ठत्वा सक्का होति, तेसं वचनं सोतु’’न्ति वुत्तं, न सुति-सद्दस्स। तस्मा पुब्बनयोवेत्थ पसत्थतरो। अथ वा उपेच्च सुय्यति एत्थाति उपस्सुति, ठानम्। यं ठानं उपगतेन सक्का होति कथेन्तानं सद्दं सोतुं, तत्थाति एवमत्थो गहेतब्बो। मन्तेन्तन्ति भुम्मत्थे उपयोगवचनन्ति आह ‘‘मन्तयमाने’’ति।
४७३. एकपरिच्छेदानीति ‘‘सिया किरियं, सिया अकिरिय’’न्ति इमिना नयेन एकपरिच्छेदानि। इमानि हि तीणि सिक्खापदानि कदाचि किरियतो समुट्ठहन्ति, कदाचि अकिरियतो, न एकक्खणेयेव किरियाकिरियतो समुट्ठहन्ति। सेसमेत्थ उत्तानमेव। उपसम्पन्नता, चोदनाधिप्पायो, सवनन्ति इमानि पनेत्थ तीणि अङ्गानि।
उपस्सुतिसिक्खापदवण्णना निट्ठिता।

९. कम्मपटिबाहनसिक्खापदवण्णना

४७४. नवमं उत्तानत्थमेव। धम्मकम्मता, धम्मकम्मन्ति सञ्ञा, छन्दं दत्वा खिय्यनन्ति इमानि पनेत्थ तीणि अङ्गानि।
कम्मपटिबाहनसिक्खापदवण्णना निट्ठिता।

१०. छन्दं अदत्वा गमनसिक्खापदवण्णना

४७९. दसमं उत्तानत्थमेव। विनिच्छयकथाय पवत्तमानता, धम्मकम्मता, धम्मकम्मसञ्ञिता, समानसीमायं ठितता, समानसंवासकता, कोपेतुकामताय हत्थपासविजहनन्ति इमानि पनेत्थ छ अङ्गानि।
छन्दं अदत्वा गमनसिक्खापदवण्णना निट्ठिता।

११. दुब्बलसिक्खापदवण्णना

४८४. एकादसमम्पि उत्तानत्थमेव। उपसम्पन्नता, धम्मेन लद्धसम्मुतिता, सङ्घेन सद्धिं विकप्पनुपगचीवरदानं, पच्छा खीयितुकामताय खिय्यनाति इमानि पनेत्थ चत्तारि अङ्गानि।
दुब्बलसिक्खापदवण्णना निट्ठिता।
४८९. द्वादसमे नत्थि किञ्चि वत्तब्बम्।
निट्ठितो सहधम्मिकवग्गो अट्ठमो।
९. राजवग्गो

१. अन्तेपुरसिक्खापदवण्णना

४९७-४९९. राजवग्गस्स पठमसिक्खापदे अट्ठकथायं सब्बं उत्तानत्थमेव। पाळियं पन अयमनुत्तानपदत्थो। कतं वा करिस्सन्ति वाति मेथुनवीतिक्कमनं कतं वा करिस्सन्ति वा। इमेसन्ति पदं विभत्तिविपरिणामं कत्वा उभयत्थ योजेतब्बं ‘‘इमेहि कतं इमे करिस्सन्ती’’ति। रतनन्ति मणिरतनादीसु यंकिञ्चि। उभतोति द्वीहि पक्खेहि। ‘‘उभतो सुजातो’’ति एत्तके वुत्ते येहि केहिचि द्वीहि भागेहि सुजातता विञ्ञायेय्य, सुजात-सद्दो च ‘‘सुजातो चारुदस्सनो’’तिआदीसु आरोहसम्पत्तिपरियायोति जातिवसेनेव सुजाततं विभावेतुं ‘‘मातितो च पितितो चा’’ति वुत्तम्। अनोरसपुत्तवसेनपि लोके मातुपितुसमञ्ञा दिस्सति, इध पन सा ओरसपुत्तवसेनेव इच्छिताति दस्सेतुं ‘‘संसुद्धगहणिको’’ति वुत्तम्। गब्भं गण्हाति धारेतीति गहणी, गब्भासयसञ्ञितो मातुकुच्छिप्पदेसो। संसुद्धा गहणी अस्साति संसुद्धगहणिको, संसुद्धा तस्स मातुकुच्छीति वुत्तं होति। ‘‘समवेपाकिनिया गहणिया’’ति एत्थ पन यथाभुत्तस्स आहारस्स विपाचनवसेन गण्हनतो अछड्डनतो कम्मजतेजोधातु ‘‘गहणी’’ति वुच्चति।
याव सत्तमा पितामहयुगाति एत्थ पितु पिता पितामहो, पितामहस्स युगं पितामहयुगम्। ‘‘युग’’न्ति आयुप्पमाणं वुच्चति। अभिलापमत्तमेव चेतं, अत्थतो पन पितामहोयेव पितामहयुगम्। पिता च माता च पितरो, पितूनं पितरो पितामहा, तेसं युगो पितामहयुगो, तस्मा याव सत्तमा पितामहयुगा, पितामहद्वन्दाति एवमेत्थ अत्थो दट्ठब्बो। एवञ्हि पितामहग्गहणेनेव मातामहोपि गहितो होति। युग-सद्दो चेत्थ एकसेसेन दट्ठब्बो युगो च युगो च युगोति। एवञ्हि तत्थ तत्थ द्वन्दं गहितमेव होति, तस्मा ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहयुगग्गहणेनेव गहिता। एवं याव सत्तमो पितामहयुगो, ताव संसुद्धगहणिको।
अक्खित्तोति ‘‘अपनेथ एतं, किं इमिना’’ति एवं अक्खित्तो अनवक्खित्तो। अनुपकुट्ठोति न उपकुट्ठो, न अक्कोसं वा निन्दं वा पत्तपुब्बो। केन कारणेनाति आह ‘‘जातिवादेना’’ति। एत्थ च ‘‘उभतो…पे॰… पितामहयुगा’’ति एतेन तस्स योनिदोसाभावो दस्सितो संसुद्धगहणिकभावकित्तनतो, ‘‘अक्खित्तो’’ति इमिना किरियापराधाभावो। किरियापराधेन हि सत्ता खेपं पापुणन्ति। ‘‘अनुपकुट्ठो’’ति इमिना अयुत्तसंसग्गाभावो। अयुत्तसंसग्गञ्हि पटिच्च सत्ता अक्कोसं लभन्ति। सेसमेत्थ उत्तानमेव। खत्तियता, अभिसित्तता, उभिन्नम्पि सयनिघरतो अनिक्खन्तता, अप्पटिसंविदितता, इन्दखीलातिक्कमोति इमानि पनेत्थ पञ्च अङ्गानि।
अन्तेपुरसिक्खापदवण्णना निट्ठिता।

२. रतनसिक्खापदवण्णना

५०२. दुतिये महालतं नामाति पतिकुलं गच्छन्तिया किर तस्सा पिता महालतापिळन्धनं नाम कारापेसि। तस्मिं पिळन्धने चतस्सो वजिरनाळियो तत्थ तत्थ अप्पेतब्बट्ठाने अप्पनवसेन विनियोगं अगमंसु, मुत्तानं एकादस नाळियो, पवाळस्स द्वावीसति नाळियो, मणीनं तेत्तिंस नाळियो। इति एतेहि च अञ्ञेहि च वेळुरियलोहितङ्कमसारगल्लादीहि सत्तवण्णेहि च रतनेहि निट्ठानं अगमासि । तं सीसे पटिमुक्कं याव पादपिट्ठिया भस्सति, पञ्चन्नं हत्थीनं बलं धारयमानाव इत्थी नं धारेतुं सक्कोति। तं सन्धायेतं वुत्तम्।
५०६. आवसथस्स पन सुप्पपातो वा मुसलपातो वा उपचारो नामाति योजेतब्बम्। आवसथोति चेत्थ अन्तोआरामे वा होतु अञ्ञत्थ वा, अत्तनो वसनट्ठानं वुच्चति। छन्देनपि भयेनपीति वड्ढकीआदीसु छन्देन, राजवल्लभेसु भयेन। तमेव भिक्खुं आसङ्कन्तीति विस्सरित्वा गमनकाले अत्तनो पच्छतो अञ्ञस्साभावा आसङ्कन्ति। पतिरूपं नाम रतनसम्मते पंसुकूलग्गहणं वा रतने निरुस्सुक्कगमनं वा। यदि हि तं रतनसम्मतं आमासं चे, ‘‘नत्थि एतस्स सामी’’ति पंसुकूलं गहेस्सति। अनामासं चे, ‘‘नत्थि एतस्स सामी’’ति पंसुकूलछिन्नपलिबोधो निरपेक्खो गमिस्सति। समादपेत्वाति अञ्ञं समादपेत्वा, ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियानयाचना’’ति (जा॰ १.७.५९) वुत्तनयेन याचित्वाति अत्थो। सेसमेत्थ उत्तानमेव। अननुञ्ञातकरणं, परसन्तकता, विस्सासग्गाहपंसुकूलसञ्ञानं अभावो, उग्गहणं वा उग्गहापनं वाति इमानि पनेत्थ चत्तारि अङ्गानि।
रतनसिक्खापदवण्णना निट्ठिता।

३. विकालगामप्पविसनसिक्खापदवण्णना

५०८. ततिये अरियमग्गस्साति एत्थ सग्गमग्गोपि सङ्गहेतब्बो। अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता हि कथा तिरच्छानकथा। तिरच्छानभूतन्ति तिरोकरणभूतं विबन्धनभूतम्। राजपटिसंयुत्तं कथन्ति (दी॰ नि॰ अट्ठ॰ १.१७; म॰ नि॰ अट्ठ॰ २.२२३; सं॰ नि॰ अट्ठ॰ ३.५.१०८०; अ॰ नि॰ अट्ठ॰ ३.१०.६९-७०) राजानं आरब्भ ‘‘महासम्मतो मन्धाता धम्मासोको एवंमहानुभावो’’तिआदिना नयेन पवत्तकथम्। एत्थ च ‘‘असुको राजा अभिरूपो दस्सनीयो’’तिआदिना नयेन गेहस्सितकथाव तिरच्छानकथा होति। ‘‘सोपि नाम एवंमहानुभावो खयं गतो’’ति एवं पवत्ता पन अनिच्चतापटिसंयुत्ता कम्मट्ठानभावे तिट्ठति। चोरेसुपि ‘‘मूलदेवो एवंमहानुभावो, मेघमालो एवंमहानुभावो’’ति तेसं कम्मं पटिच्च ‘‘अहो सूरा’’ति गेहस्सितकथाव तिरच्छानकथा। युद्धेपि भरतयुद्धादीसु ‘‘असुकेन असुको एवं मारितो एवं विद्धो’’ति कामस्सादवसेनेव कथा तिरच्छानकथा। ‘‘तेपि नाम खयं गता’’ति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति।
अपिच अन्नादीसु ‘‘एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्ह पिविम्ह परिभुञ्जिम्हा’’ति कामस्सादवसेन कथेतुं न वट्टति, सात्थकं पन कत्वा ‘‘पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालागन्धं सीलवन्तानं अदम्ह, चेतियपूजं अकरिम्हा’’ति कथेतुं वट्टति। ञातिकथादीसुपि ‘‘अम्हाकं ञातका सूरा समत्था’’ति वा ‘‘पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हा’’ति वा अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा ‘‘तेपि नो ञातका खयं गता’’ति वा ‘‘पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा’’ति वा कथेतब्बम्। गामकथापि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन वा ‘‘असुकगामवासिनो सूरा समत्था’’ति वा एवं अस्सादवसेन न वट्टति, सात्थकं पन कत्वा ‘‘सद्धा पसन्ना’’ति वा ‘‘खयवयं गता’’ति वा वत्तुं वट्टति। निगमनगरजनपदकथासुपि एसेव नयो।
इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना, खयं गता’’ति एवं वत्तुं वट्टति। सूरकथापि ‘‘नन्दिमित्तो नाम योधो सूरो अहोसी’’ति अस्सादवसेन न वट्टति, ‘‘सद्धो अहोसि, खयं गतो’’ति एवमेव वट्टति। विसिखाकथापि ‘‘असुका विसिखा सुनिविट्ठा दुन्निविट्ठा सूरा समत्था’’ति अस्सादवसेनेव न वट्टति, ‘‘सद्धा पसन्ना, खयं गता’’इच्चेव वट्टति।
कुम्भट्ठानकथाति कुटट्ठानकथा उदकतित्थकथा वुच्चति, कुम्भदासीकथा वा। सापि ‘‘पासादिका नच्चितुं गायितुं छेका’’ति अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना’’तिआदिना नयेनेव वट्टति। पुब्बपेतकथाति अतीतञातिकथा। तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो।
नानत्तकथाति पुरिमपच्छिमकथाविमुत्ता अवसेसा नानासभावा निरत्थककथा। लोकक्खायिकाति ‘‘अयं लोको केन निम्मितो, असुकेन पजापतिना ब्रह्मुना इस्सरेन वा निम्मितो, काको सेतो अट्ठीनं सेतत्ता, बका रत्ता लोहितस्स रत्तत्ता’’ति एवमादिका लोकायतवितण्डसल्लापकथा। उप्पत्तिठितिसंहारादिवसेन लोकं अक्खायतीति लोकक्खायिका। समुद्दक्खायिका नाम कस्मा समुद्दो सागरो, सागरस्स रञ्ञो पुत्तेहि खतत्ता सागरो। खतो अम्हेहीति हत्थमुद्दाय निवेदितत्ता समुद्दोति एवमादिका निरत्थका समुद्दक्खायिककथा।
इति भवो इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा। एत्थ च भवोति सस्सतं, अभवोति उच्छेदम्। भवोति वुद्धि, अभवोति हानि । भवोति कामसुखं, अभवोति अत्तकिलमथो। इति इमाय छब्बिधाय इतिभवाभवकथाय सद्धिं बात्तिंस तिरच्छानकथा नाम होति। अथ वा पाळियं सरूपतो अनागतापि अरञ्ञपब्बतनदीदीपकथा इति-सद्देन सङ्गहेत्वा छत्तिंस तिरच्छानकथाति वुच्चति। इति वाति हि एत्थ इति-सद्दो पकारत्थे, वा-सद्दो विकप्पत्थे। इदं वुत्तं होति – ‘‘एवंपकारं इतो अञ्ञं वा तादिसं निरत्थककथं कथेन्ती’’ति। आदिअत्थे वा इति-सद्दो ‘‘इति वा इति एवरूपा नच्चगीतवादितविसूकदस्सना पटिविरतो’’तिआदीसु (दी॰ नि॰ १.१०, १९४) विय, एवमादिं अञ्ञम्पि तादिसं कथं कथेन्तीति अत्थो।
५१२. अपरिक्खित्तस्स गामस्स उपचारो अदिन्नादाने वुत्तनयेनेव वेदितब्बोति इमिना दुतियलेड्डुपातो इध उपचारोति दस्सेति। सेसमेत्थ उत्तानमेव। सन्तं भिक्खुं अनापुच्छना, अनुञ्ञातकारणाभावो, विकाले गामप्पविसनन्ति इमानि पनेत्थ तीणि अङ्गानि।
विकालगामप्पविसनसिक्खापदवण्णना निट्ठिता।

४. सूचिघरसिक्खापदवण्णना

५१७. चतुत्थे तं अस्स अत्थीति पठमं भिन्दित्वा पच्छा देसेतब्बत्ता तं भेदनकं तस्स पाचित्तियस्स अत्थीति भेदनकं, पाचित्तियम्। अस्सत्थिअत्थे अ-कारपच्चयो दट्ठब्बो। वासिजटेति वासिदण्डके। सेसमेत्थ उत्तानमेव। सूचिघरता, अट्ठिमयादिता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानि पनेत्थ तीणि अङ्गानि।
सूचिघरसिक्खापदवण्णना निट्ठिता।

५. मञ्चपीठसिक्खापदवण्णना

५२२. पञ्चमे छेदनकं वुत्तनयमेवाति छेदनमेव छेदनकं, तं तस्स अत्थीति छेदनकन्ति इममत्थं अतिदिस्सति। सेसमेत्थ उत्तानमेव। पमाणातिक्कन्तमञ्चपीठता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानि पनेत्थ द्वे अङ्गानि।
मञ्चपीठसिक्खापदवण्णना निट्ठिता।

६. तूलोनद्धसिक्खापदवण्णना

५२६. छट्ठे तूलं पक्खिपित्वाति हेट्ठा चिमिलिकं पत्थरित्वा तस्स उपरि तूलं पक्खिपित्वाति अत्थो। पोटकितूलन्ति एरकतूलादि यंकिञ्चि तिणजातीनं तूलम्। सेसमेत्थ उत्तानमेव। तूलोनद्धमञ्चपीठता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानि पनेत्थ द्वे अङ्गानि। अत्तना कारापितस्स हि पटिलाभमत्तेनेव पाचित्तियम्। तेनेव पदभाजने ‘‘पटिलाभेन उद्दालेत्वा पाचित्तियं देसेतब्ब’’न्ति वुत्तम्। केनचि पन ‘‘पटिलाभेन उद्दालेत्वा पाचित्तियं देसेतब्बन्ति एत्थ किञ्चापि पटिलाभमत्तेनेव पाचित्तियं विय दिस्सति, परिभोगेयेव आपत्ति दट्ठब्बा। ‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’ति वचनं एत्थ साधक’’न्ति वुत्तं, तं तस्स मतिमत्तम्। न हि ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति इदं अत्तना कारापितं सन्धाय वुत्तं, करणकारापनपच्चया च इमिना सिक्खापदेन पाचित्तियं वुत्तं, न परिभोगपच्चया। ‘‘न, भिक्खवे, तूलोनद्धं मञ्चं वा पीठं वा परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति हि खन्धके वुत्तत्ता अत्तना वा कतं होतु अञ्ञेन वा, परिभुञ्जन्तस्स परिभोगपच्चया दुक्कटमेव, न पाचित्तियम्।
तूलोनद्धसिक्खापदवण्णना निट्ठिता।

७. निसीदनसिक्खापदवण्णना

५३१. सत्तमे यं वत्तब्बं, तं निसीदनसन्थतसिक्खापदे वुत्तमेव। निसीदनस्स पमाणातिक्कन्तता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानि पनेत्थ द्वे अङ्गानि।
निसीदनसिक्खापदवण्णना निट्ठिता।
५३७-५४२. अट्ठमनवमदसमेसु नत्थि वत्तब्बं, अङ्गानिपि सत्तमेव वुत्तनयेनेव वेदितब्बानि।
निट्ठितो राजवग्गो नवमो।
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियम्
खुद्दकवण्णना समत्ता।
पाचित्तियकण्डं निट्ठितम्।