०५. चम्मक्खन्धकम्

५. चम्मक्खन्धकम्

सोणकोळिविसवत्थुकथावण्णना

२४२. चम्मक्खन्धके उण्णपावारणन्ति उण्णामयं पावारणम्। विहारपच्छायायन्ति विहारपच्चन्ते छायायम्। विहारस्स वड्ढमानच्छायायन्तिपि वदन्ति।

सोणस्स पब्बज्जाकथावण्णना

२४३. सुत्तत्थो पन सुत्तवण्णनातोयेव गहेतब्बोति एत्थायं सुत्तवण्णना। सीतवनेति (अ॰ नि॰ अट्ठ॰ ३.६.५५) एवंनामके वने। तस्मिं किर पटिपाटिया पञ्च चङ्कमनसतानि मापितानि, तेसु थेरो अत्तनो सप्पायं चङ्कमनं गहेत्वा समणधम्मं करोति। तस्स आरद्धवीरियस्स हुत्वा चङ्कमतो पादतलानि भिज्जिंसु, जाणूहि चङ्कमतो जाणुकानिपि हत्थतलानिपि भिज्जिंसु, छिद्दानि अहेसुम्। एवं आरद्धवीरियो विहरन्तो ओभासनिमित्तमत्तकम्पि दस्सेतुं नासक्खि। तस्स वीरियेन किलमितकायस्स चङ्कमनकोटियं पासाणफलके निसिन्नस्स यो वितक्को उदपादि, तं दस्सेतुं ‘‘अथ खो आयस्मतो’’तिआदि वुत्तम्। तत्थ आरद्धवीरियाति परिपुण्णपग्गहितवीरिया। न अनुपादाय आसवेहि चित्तं विमुच्चतीति ‘‘सचे अहं उग्घटितञ्ञू वा विपञ्चितञ्ञू वा नेय्यो वा, न मे चित्तं न विमुच्चेय्य, अद्धा पन पदपरमो, येन मे चित्तं न मुच्चती’’ति सन्निट्ठानं कत्वा ‘‘संविज्जन्ति खो पना’’तिआदीनि चिन्तेसि। तत्थ भोगाति उपयोगत्थे पच्चत्तम्।
पातुरहोसीति थेरस्स चित्ताचारं ञत्वा ‘‘अयं सोणो अज्ज सीतवने पधानभूमियं निसिन्नो इमं वितक्कं वितक्केति, गन्त्वास्स वितक्कं सहोड्ढं गण्हित्वा वीणोपमकम्मट्ठानं कथेस्सामी’’ति सीतवने पातुरहोसि। पञ्ञत्ते आसनेति पधानिकभिक्खू अत्तनो वसनट्ठाने ओवदितुं आगतस्स बुद्धस्स भगवतो निसीदनत्थं यथालाभेन आसनम्पि पञ्ञपेत्वाव पधानं करोन्ति , अञ्ञं अलभमाना पुराणपण्णानि सङ्घरित्वा उपरि सङ्घाटिं पञ्ञपेन्ति। थेरोपि आसनं पञ्ञपेत्वाव पधानं अकासि, तं सन्धाय वुत्तं ‘‘पञ्ञत्ते आसने’’ति।
तं किं मञ्ञसीति सत्था ‘‘इमस्स भिक्खुनो अवसेसकम्मट्ठानेन अत्थो नत्थि, अयं गन्धब्बसिप्पे छेको चिण्णवसी, अत्तनो विसये कथियमाने खिप्पमेव सल्लक्खेस्सती’’ति वीणोपमं कथेतुं ‘‘तं किं मञ्ञसी’’तिआदिमाह। वीणाय तन्तिस्सरे कुसलता नाम वीणाय वादनकुसलता, सो च तत्थ कुसलो। मातापितरो हिस्स ‘‘अम्हाकं पुत्तो अञ्ञं सिप्पं सिक्खन्तो कायेन किलमिस्सति, इदं पन आसने निसिन्नेनेव सक्का उग्गण्हितु’’न्ति गन्धब्बसिप्पमेव उग्गण्हापेसुम्। तस्स –
‘‘सत्त सरा तयो गामा, मुच्छना एकवीसति।
ठाना एकूनपञ्ञास, इच्चेते सरमण्डला’’ति॥ –
आदिकं गन्धब्बसिप्पं सब्बमेव पगुणं अहोसि। अच्चायताति अतिआयता खरमुच्छना। सरवतीति सरसम्पन्ना। कम्मञ्ञाति कम्मक्खमा कम्मयोग्गा। अतिसिथिलाति मन्दमुच्छना। समे गुणे पतिट्ठिताति मज्झिमे सरे ठपेत्वा मुच्छिता।
अच्चारद्धन्ति अतिगाळ्हम्। उद्धच्चाय संवत्ततीति उद्धतभावाय संवत्तति। अतिलीनन्ति अतिसिथिलम्। कोसज्जायाति कुसीतभावत्थाय। वीरियसमथं अधिट्ठाहीति वीरियसम्पयुत्तं समथं अधिट्ठाहि, वीरियं समथेन योजेहीति अत्थो। इन्द्रियानञ्च समतं अधिट्ठाहीति सद्धादीनं इन्द्रियानं समतं समभावं अधिट्ठाहि। तत्थ सद्धं पञ्ञाय, पञ्ञञ्च सद्धाय, वीरियं समाधिना, समाधिञ्च वीरियेन योजयता इन्द्रियानं समता अधिट्ठिता नाम होति। सति पन सब्बत्थिका, सा सदापि बलवतीयेव वट्टति। तञ्च पन नेसं योजनाविधानं विसुद्धिमग्गे (विसुद्धि॰ १.६०-६२) आगतनयेन वेदितब्बम्। तत्थ च निमित्तं गण्हाहीति तस्मिञ्च समभावे सति येन आदासे मुखबिम्बेनेव निमित्तेन उप्पज्जितब्बं, तं समथनिमित्तं विपस्सनानिमित्तं मग्गनिमित्तं फलनिमित्तञ्च गण्ह निब्बत्तेहीति एवमस्स सत्था अरहत्ते पक्खिपित्वा कम्मट्ठानं कथेसि।
तत्थ च निमित्तं अग्गहेसीति समथनिमित्तञ्च विपस्सनानिमित्तञ्च अग्गहेसि। एकोति असहायो। वूपकट्ठोति वत्थुकामेहि च किलेसकामेहि च कायेन चेव चित्तेन च वूपकट्ठो। अप्पमत्तोति कम्मट्ठाने सतिं अविजहन्तो। आतापीति कायिकचेतसिकवीरियातापेन आतापो। आतप्पति किलेसेहीति आतापो, वीरियम्। पहितत्तोति काये च जीविते च अनपेक्खताय पेसितत्तो विस्सट्ठअत्तभावो, निब्बाने वा पेसितचित्तो। न चिरस्सेवाति कम्मट्ठानारम्भतो न चिरेनेव। अञ्ञतरोति एको। अरहतन्ति भगवतो सावकानं अरहन्तानं अब्भन्तरो एको महासावको अहोसीति अत्थो।
२४४. वुसितवाति वुत्थब्रह्मचरियवासो। कतकरणीयोति चतूहि मग्गेहि कत्तब्बं कत्वा ठितो। ओहितभारोति खन्धभारं किलेसभारं अभिसङ्खारभारञ्च ओतारेत्वा ठितो। अनुप्पत्तसदत्थोति सदत्थो वुच्चति अरहत्तं, तं पत्तोति अत्थो। परिक्खीणभवसंयोजनोति खीणभवबन्धनो। सम्मदञ्ञा विमुत्तोति सम्मा हेतुना कारणेन जानित्वा विमुत्तो। छ ठानानीति छ कारणानि। अधिमुत्तो होतीति पटिविज्झित्वा पच्चक्खं कत्वा ठितो होति। नेक्खम्माधिमुत्तोतिआदि सब्बं अरहत्तवसेन वुत्तम्। अरहत्तञ्हि सब्बकिलेसेहि निक्खन्तत्ता नेक्खम्मं, तेहेव पविवित्तत्ता पविवेको, ब्यापज्जाभावतो अब्यापज्जं, उपादानस्स खयन्ते उप्पन्नत्ता उपादानक्खयो, तण्हाय खयन्ते उप्पन्नत्ता तण्हक्खयो, सम्मोहाभावतो असम्मोहोति च वुच्चति।
केवलं सद्धामत्तकन्ति पटिवेधरहितं केवलं पटिवेधपञ्ञाय असम्मिस्सं सद्धामत्तकम्। पटिचयन्ति पुनप्पुनं करणेन वड्ढिम्। वीतरागत्ताति मग्गपटिवेधेन रागस्स विहतत्तायेव नेक्खम्मसङ्खातं अरहत्तं पटिविज्झित्वा सच्छिकत्वा ठितो होति, फलसमापत्तिविहारेन विहरति, तन्निन्नमानसोयेव होतीति अत्थो। सेसपदेसुपि एसेव नयो।
लाभसक्कारसिलोकन्ति चतुपच्चयलाभञ्च तेसंयेव सुकतभावञ्च वण्णभणनञ्च। निकामयमानोति इच्छमानो पत्थयमानो। पविवेकाधिमुत्तोति ‘‘पविवेके अधिमुत्तो अह’’न्ति एवं अरहत्तं ब्याकरोतीति अत्थो।
सीलब्बतपरामासन्ति सीलञ्च वतञ्च परामसित्वा गहितग्गहणमत्तम्। सारतो पच्चागच्छन्तोति सारभावेन जानन्तो। अब्यापज्जाधिमुत्तोति अब्यापज्जं अरहत्तं ब्याकरोति। इमिनाव नयेन सब्बवारेसु अत्थो दट्ठब्बो। अपिचेत्थ ‘‘नेक्खम्माधिमुत्तोति इमस्मिंयेव अरहत्तं कथितं, सेसेसु पञ्चसु निब्बान’’न्ति एके वदन्ति। अपरे ‘‘असम्मोहाधिमुत्तोति एत्थेव निब्बानं कथितं, सेसेसु अरहत्त’’न्ति वदन्ति। अयं पनेत्थ सारो – ‘‘सब्बेस्वेवेतेसु अरहत्तम्पि निब्बानम्पि कथितमेवाति।
भुसाति बलवन्तो दिब्बरूपसदिसा। नेवस्स चित्तं परियादियन्तीति एतस्स खीणासवस्स चित्तं गहेत्वा ठातुं न सक्कोन्ति। किलेसा हि उप्पज्जमाना चित्तं गण्हन्ति नाम। अमिस्सीकतन्ति अमिस्सकतम्। किलेसा हि आरम्मणेन सद्धिं चित्तं मिस्सं करोन्ति, तेसं अभावा अमिस्सीकतम्। ठितन्ति पतिट्ठितम्। आनेञ्जप्पत्तन्ति अचलनप्पत्तम्। वयञ्चस्सानुपस्सतीति तस्स चेस चित्तस्स उप्पादम्पि वयम्पि पस्सति। भुसा वातवुट्ठीति बलवा वातक्खन्धो। नेव नं सङ्कम्पेय्याति एकभागेन चालेतुं न सक्कुणेय्य। न सम्पकम्पेय्याति थूणं विय सब्बभागतो कम्पेतुं न सक्कुणेय्य। न सम्पवेधेय्याति वेधेत्वा पवेधेत्वा पातेतुं न सक्कुणेय्य।
नेक्खम्मं अधिमुत्तस्साति अरहत्तं पटिविज्झित्वा ठितस्स। सेसपदेसुपि अरहत्तमेव कथितम्। उपादानक्खयस्स चाति उपयोगत्थे सामिवचनम्। असम्मोहञ्च चेतसोति चित्तस्स च असम्मोहं अधिमुत्तस्स। दिस्वा आयतनुप्पादन्ति आयतनानं उप्पादञ्च वयञ्च दिस्वा। सम्मा चित्तं विमुच्चतीति सम्मा हेतुना नयेन इमाय विपस्सनाय पटिपत्तिया फलसमापत्तिवसेन चित्तं विमुच्चति, निब्बानारम्मणे अधिमुच्चति। अथ वा इमिना खीणासवस्स पुब्बभागपटिपदा कथिता। तस्स हि आयतनुप्पादं दिस्वा इमाय विपस्सनाय अधिगतस्स अरियमग्गस्स आनुभावेन सब्बकिलेसेहि सम्मा चित्तं विमुच्चति। एवं तस्स सम्मा विमुत्तस्स…पे॰… न विज्जति। तत्थ सन्तचित्तस्साति निब्बुतचित्तस्स। सेसमेत्थ उत्तानत्थमेव।
सोणस्स पब्बज्जाकथावण्णना निट्ठिता।

सब्बनीलिकादिपटिक्खेपकथावण्णना

२४६. अद्दारिट्ठकवण्णाति अभिनवारिट्ठफलवण्णा। उदकेन तिन्तकाकपत्तवण्णातिपि वदन्ति।

अज्झारामे उपाहनपटिक्खेपकथावण्णना

२४८. अभिजीवन्ति एतेनाति अभिजीवनिकम्। किन्तं? सिप्पम्। तेनाह ‘‘येन सिप्पेना’’तिआदि।

कट्ठपादुकादिपटिक्खेपकथावण्णना

२५१. उण्णाहि कतपादुकाति उण्णालोममयकम्बलेहि, उण्णालोमेहि एव वा कतपादुका। न, भिक्खवे, गावीनं विसाणेसु गहेतब्बन्तिआदीसु ‘‘मोक्खाधिप्पायेन विसाणादीसु गहेतुं वट्टती’’ति गण्ठिपदेसु वुत्तम्।

यानादिपटिक्खेपकथावण्णना

२५३. अनुजानामि, भिक्खवे, पुरिसयुत्तं हत्थवट्टकन्ति एत्थ ‘‘अनुजानामि, भिक्खवे, पुरिसयुत्तं, अनुजानामि, भिक्खवे, हत्थवट्टक’’न्ति एवं पच्चेकवाक्यपरिसमापनं अधिप्पेतन्ति आह ‘‘पुरिसयुत्तं इत्थिसारथि वा…पे॰… पुरिसा वा, वट्टतियेवा’’ति। पीठकसिविकन्ति पीठकयानम्। पाटङ्किन्ति अन्दोलिकायेतं अधिवचनम्।

उच्चासयनमहासयनपटिक्खेपकथावण्णना

२५४. वाळरूपानीति आहरिमानि वाळरूपानि। ‘‘अकप्पियरूपाकुलो अकप्पियमञ्चो पल्लङ्को’’ति सारसमासे वुत्तम्। ‘‘दीघलोमको महाकोजवोति चतुरङ्गुलाधिकलोमो काळकोजवो। ‘‘चतुरङ्गुलाधिकानि किर तस्स लोमानी’’ति वचनतो चतुरङ्गुलतो हेट्ठा वट्टतीति वदन्ति। वानचित्रो उण्णामयत्थरणोति भित्तिच्छेदादिवसेन विचित्रो उण्णामयत्थरणो। घनपुप्फको उण्णामयत्थरणोति उण्णामयलोहितत्थरणो। पकतितूलिकाति रुक्खतूललतातूलपोटकीतूलसङ्खातानं तिण्णं तूलानं अञ्ञतरपुण्णा तूलिका। ‘‘उद्दलोमीति उभतोदसं उण्णामयत्थरणम्। एकन्तलोमीति एकतोदसं उण्णामयत्थरण’’न्ति दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.१५) वुत्तं, सारसमासे पन ‘‘उद्दलोमीति एकतो उग्गतपुप्फम्। एकन्तलोमीति उभतो उग्गतपुप्फ’’न्ति वुत्तम्। ‘‘कोसेय्यकट्टिस्समयन्ति कोसेय्यकसटमय’’न्ति आचरियधम्मपालत्थेरेन वुत्तम्। सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितम्। दीघनिकायट्ठकथायं पनेत्थ ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि वट्टन्ती’’ति वुत्तम्। तत्थ ‘‘ठपेत्वा तूलिक’’न्ति एतेन रतनपरिसिब्बनरहितापि तूलिका न वट्टतीति दीपेति। ‘‘रतनपरिसिब्बितानि वट्टन्ती’’ति इमिना पन यानि रतनपरिसिब्बितानि, तानि भूमत्थरणवसेन यथानुरूपं मञ्चादीसु च उपनेतुं वट्टतीति दीपितन्ति वेदितब्बम्। एत्थ च विनयपरियायं पत्वा गरुके ठातब्बत्ता इध वुत्तनयेनेवेत्थ विनिच्छयो वेदितब्बो। सुत्तन्तिकदेसनायं पन गहट्ठानम्पि वसेन वुत्तत्ता तेसं सङ्गण्हनत्थं ‘‘ठपेत्वा तूलिकं…पे॰… वट्टन्ती’’ति वुत्तन्ति अपरे।
अजिनचम्मेहीति अजिनमिगचम्मेहि। तानि किर चम्मानि सुखुमतरानि, तस्मा दुपट्टतिपट्टानि कत्वा सिब्बन्ति। तेन वुत्तं ‘‘अजिनपवेणी’’ति। उत्तरं उपरिभागं छादेतीति उत्तरच्छदो, वितानं, तञ्च लोहितवितानं इधाधिप्पेतन्ति आह ‘‘उपरिबद्धेन रत्तवितानेना’’ति। ‘‘रत्तवितानेसु च कासावं वट्टति, कुसुम्भादिरत्तमेव न वट्टती’’ति गण्ठिपदेसु वुत्तम्। महाउपधानन्ति पमाणातिक्कन्तं उपधानम्। एत्थ च किञ्चापि दीघनिकायट्ठकथायं (दी॰ नि अट्ठ॰ १.१५) ‘‘अलोहितकानि द्वेपि वट्टन्तियेव, ततो उत्तरि लभित्वा अञ्ञेसं दातब्बानि, दातुं असक्कोन्तो मञ्चे तिरियं अत्थरित्वा उपरि पच्चत्थरणं दत्वा निपज्जितुम्पि लभती’’ति अविसेसेन वुत्तं, सेनासनक्खन्धकवण्णनायं (चूळव॰ अट्ठ॰ २९७) पन ‘‘अगिलानस्स सीसुपधानञ्च पादुपधानञ्चाति द्वयमेव वट्टति, गिलानस्स बिम्बोहनानि सन्थरित्वा उपरि पच्चत्थरणं दत्वा निपज्जितुम्पि वट्टती’’ति वुत्तत्ता गिलानोयेव मञ्चे तिरियं अत्थरित्वा निपज्जितुं लभतीति वेदितब्बम्।
उच्चासयनमहासयनपटिक्खेपकथावण्णना निट्ठिता।

गिहिविकतानुञ्ञातादिकथावण्णना

२५६. अभिनिस्साय निसीदितुन्ति अपस्साय निसीदितुम्।

सोणकुटिकण्णवत्थुकथावण्णना

२५७. पपतके पब्बतेति एत्थ ‘‘पवत्ते पब्बते’’तिपि पठन्ति, पवत्तनामके पब्बतेति अत्थो। सोणो उपासकोतिआदीसु (उदा॰ अट्ठ॰ ४६) नामेन सोणो नाम, तीहि सरणगमनेहि उपासकत्तपटिवेदनेन उपासको, कोटिअग्घनकस्स कण्णपिळन्धनस्स धारणेन ‘‘कोटिकण्णो’’ति च वत्तब्बे ‘‘कुटिकण्णो’’ति एवं अभिञ्ञातो, न सुकुमारसोणोति अधिप्पायो। अयञ्हि आयस्मतो महाकच्चानस्स सन्तिके धम्मं सुत्वा सासने अभिप्पसन्नो सरणेसु च सीलेसु च पतिट्ठितो पपतके पब्बते छायूदकसम्पन्ने ठाने विहारं कारेत्वा थेरं तत्थ वसापेत्वा चतूहि पच्चयेहि उपट्ठाति। तेन वुत्तं ‘‘आयस्मतो महाकच्चानस्स उपट्ठाको होती’’ति।
सो कालेन कालं थेरस्स उपट्ठानं गच्छति, थेरो चस्स धम्मं देसेति, तेन संवेगबहुलो धम्मचरियायं उस्साहजातो विहरति। सो एकदा सत्थेन सद्धिं वाणिज्जत्थाय उज्जेनिं गच्छन्तो अन्तरामग्गे अटवियं सत्थे निविट्ठे रत्तियं जनसम्बाधभयेन एकमन्तं अपक्कम्म निद्दं उपगञ्छि। सत्थो पच्चूसवेलायं उट्ठाय गतो, न एकोपि सोणं पबोधेसि, सब्बे विस्सरित्वा अगमिंसु। सो पभाताय रत्तिया पबुज्झित्वा उट्ठाय कञ्चि अपस्सन्तो सत्थेन गतमग्गं गहेत्वा सीघं सीघं गच्छन्तो एकं वटरुक्खं उपगञ्छि। तत्थ अद्दस एकं महाकायं विरूपदस्सनं बीभच्छं पुरिसं अट्ठितो मुत्तानि अत्तनो मंसानि सयमेव खादन्तं, दिस्वान ‘‘कोसि त्व’’न्ति पुच्छि। पेतोस्मि, भन्तेति। कस्मा एवं करोसीति? अत्तनो पुब्बकम्मेनाति। किं पन तं कम्मन्ति? अहं पुब्बे भारुकच्छनगरवासी कूटवाणिजो हुत्वा परेसं सन्तकं वञ्चेत्वा खादिं, समणे च भिक्खाय उपगते ‘‘तुम्हाकं मंसं खादथा’’ति अक्कोसिं, तेन कम्मेन एतरहि इमं दुक्खं अनुभवामीति। तं सुत्वा सोणो अतिविय संवेगं पटिलभि।
ततो परं गच्छन्तो मुखतो पग्घरितकाळलोहिते द्वे पेतदारके पस्सित्वा तथेव पुच्छि, तेपिस्स अत्तनो कम्मं कथेसुम्। ते किर भारुकच्छनगरे दारककाले गन्धवाणिज्जाय जीविकं कप्पेन्ता अत्तनो मातरि खीणासवे निमन्तेत्वा भोजेन्तिया गेहं गन्त्वा ‘‘अम्हाकं सन्तकं कस्मा समणानं देसि, तया दिन्नं भोजनं भुञ्जनकसमणानं मुखतो काळलोहितं पग्घरतू’’ति अक्कोसिंसु। ते तेन कम्मेन निरये पच्चित्वा तस्स विपाकावसेसेन पेतयोनियं निब्बत्तित्वा तदा इमं दुक्खं अनुभवन्ति। तम्पि सुत्वा सोणो अतिविय संवेगजातो अहोसि।
सो उज्जेनिं गन्त्वा तं करणीयं तीरेत्वा कुररघरं पच्चागतो थेरं उपसङ्कमित्वा कतपटिसन्थारो तमत्थं आरोचेसि। थेरोपिस्स पवत्तिनिवत्तीसु आदीनवानिसंसे विभावेन्तो धम्मं देसेसि। सो थेरं वन्दित्वा गेहं गतो सायमासं भुञ्जित्वा सयनं उपगतो थोकंयेव निद्दायित्वा पबुज्झित्वा सयनतले निसज्ज यथासुतं धम्मं पच्चवेक्खितुं आरद्धो। तस्स तं धम्मं पच्चवेक्खतो ते च पेतत्तभावे अनुस्सरतो संसारदुक्खं अतिविय भयानकं हुत्वा उपट्ठासि, पब्बज्जाय चित्तं नमि। सो विभाताय रत्तिया सरीरपटिजग्गनं कत्वा थेरं उपगन्त्वा अत्तनो अज्झासयं आरोचेत्वा पब्बज्जं याचि। तेन वुत्तं ‘‘अथ खो सोणो उपासको…पे॰… पब्बाजेतु मं, भन्ते, अय्यो महाकच्चानो’’ति।
तत्थ यथा यथातिआदिपदानं अयं सङ्खेपत्थो – येन येन आकारेन अय्यो महाकच्चानो धम्मं देसेति आचिक्खति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानिं करोति पकासेति, तेन तेन मे उपपरिक्खतो एवं होति ‘‘यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं, एकदिवसम्पि किलेसमलेन अमलीनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं, इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे॰… चरितु’’न्ति।
एवं अत्तनो परिवितक्कितं सोणो उपासको थेरस्स आरोचेत्वा तं पटिपज्जितुकामो ‘‘इच्छामहं भन्ते’’तिआदिमाह। थेरो पन ‘‘न तावस्स ञाणं परिपाकं गत’’न्ति उपधारेत्वा ञाणपरिपाकं आगमयमानो ‘‘दुक्करं खो’’तिआदिना पब्बज्जाछन्दं निवारेसि। तत्थ एकसेय्यन्ति अदुतियसेय्यम्। एत्थ च सेय्यासीसेन ‘‘एको तिट्ठति, एको गच्छति, एको निसीदती’’तिआदिना नयेन वुत्तं चतूसु इरियापथेसु कायविवेकं दीपेति, न एकिका हुत्वा सयनमत्तम्। एकभत्तन्ति ‘‘एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना’’ति (दी॰ नि॰ १.१०, १९४; म॰ नि॰ १.२९३ अ॰ नि॰ ३.७१) एवं वुत्तं विकालभोजना विरतिं सन्धाय वदति। ब्रह्मचरियन्ति मेथुनविरतिब्रह्मचरियं, सिक्खत्तयानुयोगसङ्खातं सासनब्रह्मचरियं वा। इङ्घाति चोदनत्थे निपातो। तत्थेवाति गेहेयेव। बुद्धानं सासनं अनुयुञ्जाति निच्चसीलउपोसथसीलनियमादिभेदं पञ्चङ्गं अट्ठङ्गं दसङ्गञ्च सीलं तदनुरूपञ्च समाधिपञ्ञाभावनं अनुयुञ्ज। एतञ्हि उपासकेन पुब्बभागे अनुयुञ्जितब्बं बुद्धसासनं नाम। तेनाह ‘‘कालयुत्तं एकसेय्यं एकभत्तं ब्रह्मचरिय’’न्ति।
तत्थ कालयुत्तन्ति चातुद्दसीपञ्चद्दसीअट्ठमीपाटिहारिकपक्खसङ्खातेन कालेन युत्तं, यथावुत्तकाले वा तुय्हं अनुयुञ्जन्तस्स युत्तं पतिरूपं सक्कुणेय्यं, न सब्बकालं सब्बन्ति अधिप्पायो । सब्बमेतं ञाणस्स अपरिपक्कत्ता तस्स कामानं दुप्पहानताय सम्मा पटिपत्तियं योग्यं कारापेतुं वदति, न पब्बज्जाछन्दं निवारेतुम्। पब्बज्जाभिसङ्खारोति पब्बजितुं आरम्भो उस्साहो। पटिप्पस्सम्भीति इन्द्रियानं अपरिपक्कत्ता संवेगस्स च नातितिक्खभावतो वूपसमि। किञ्चापि पटिप्पस्सम्भि, थेरेन वुत्तविधिं पन अनुतिट्ठन्तो कालेन कालं थेरं उपसङ्कमित्वा पयिरुपासन्तो धम्मं सुणाति। तस्स वुत्तनयेनेव दुतियम्पि पब्बज्जाय चित्तं उप्पज्जि, थेरस्स च आरोचेसि, दुतियम्पि थेरो पटिक्खिपि। ततियवारे पन ञाणस्स परिपक्कभावं ञत्वा ‘‘इदानि नं पब्बाजेतुं कालो’’ति थेरो पब्बाजेसि, पब्बजितञ्च तं तीणि संवच्छरानि अतिक्कमित्वा गणं परियेसित्वा उपसम्पादेसि। तं सन्धाय वुत्तं ‘‘दुतियम्पि खो सोणो…पे॰… उपसम्पादेसी’’ति।
तत्थ अप्पभिक्खुकोति कतिपयभिक्खुको। तदा किर भिक्खू येभुय्येन मज्झिमदेसेयेव वसिंसु, तस्मा तत्थ कतिपया एव अहेसुम्। ते च एकस्मिं गामे एको, एकस्मिं निगमे द्वेति एवं विसुं विसुं वसिंसु। किच्छेनाति दुक्खेन। कसिरेनाति आयासेन। ततो ततोति तस्मा तस्मा गामनिगमादितो। थेरेन हि कतिपये भिक्खू आनेत्वा अञ्ञेसु आनीयमानेसु पुब्बे आनीता केनचिदेव करणीयेन पक्कमिंसु, कञ्चि कालं आगमेत्वा पुन तेसु आनीयमानेसु इतरे पक्कमिंसु। एवं पुनप्पुनं आनयनेन सन्निपातो चिरेनेव अहोसि। थेरोपि तदा एकविहारी अहोसि। तेन वुत्तं ‘‘तिण्णं वस्सानं…पे॰… सन्निपातापेत्वा’’ति।
वस्संवुत्थस्साति वस्सं उपगन्त्वा वुसितवतो। एदिसो च एदिसो चाति एवरूपो च एवरूपो च। ‘‘एवरूपाय नाम रूपकायसम्पत्तिया समन्नागतो, एवरूपाय धम्मकायसम्पत्तिया समन्नागतो’’ति सुतोयेव मे सो भगवा। न च मया सम्मुखा दिट्ठोति एत्थ पन पुथुज्जनसद्धाय एव आयस्मा सोणो भगवन्तं दट्ठुकामो अहोसि। अपरभागे पन सत्थारा सद्धिं एकगन्धकुटियं वसित्वा पच्चूससमयं अज्झिट्ठो सोळस अट्ठकवग्गियानि सत्थु सम्मुखा अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसा समन्नाहरित्वा अत्थधम्मपटिसंवेदी हुत्वा भणन्तो धम्मुपसञ्हितपामोज्जादिमुखेन समाहितो सरभञ्ञपरियोसाने विपस्सनं पट्ठपेत्वा सङ्खारे सम्मसन्तो अनुपुब्बेन अरहत्तं पापुणि। एतदत्थमेव हिस्स भगवता अत्तना सद्धिं एकगन्धकुटियं वासो आणत्तोति वदन्ति।
केचि पनाहु ‘‘न च मया सम्मुखा दिट्ठोति इदं रूपकायदस्सनमेव सन्धाय वुत्तम्। आयस्मा हि सोणो पब्बजित्वा थेरस्स सन्तिके कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो अनुपसम्पन्नोव सोतापन्नो हुत्वा उपसम्पज्जित्वा ‘उपासकापि सोतापन्ना होन्ति, अहम्पि सोतापन्नो, किमेत्थ चित्त’न्ति उपरिमग्गत्थाय विपस्सनं वड्ढेत्वा अन्तोवस्सेयेव छळभिञ्ञो हुत्वा विसुद्धिपवारणाय पवारेसि। अरियसच्चदस्सनेन भगवतो धम्मकायो दिट्ठो नाम होति। वुत्तञ्हेतं ‘यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’ति (सं॰ नि॰ ३.८७)। तस्मास्स धम्मकायदस्सनं पगेव सिद्धं, पवारेत्वा पन रूपकायं दट्ठुकामो अहोसी’’ति।
पासादिकन्तिआदिपदानं अत्थो अट्ठकथायमेव वुत्तो। तत्थ विसूकायिकविप्फन्दितानन्ति पटिपक्खभूतानं दिट्ठिचित्तविप्फन्दितानन्ति अत्थो। पासादिकन्ति (उदा॰ अट्ठ॰ १०) वा द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभाकेतुमालालङ्कताय समन्तपासादिकाय अत्तनो सरीरप्पभाय सम्पत्तिया रूपकायदस्सनब्यावटस्स जनस्स सब्बभागतो पसादावहम्। पसादनीयन्ति दसबलचतुवेसारज्जछअसाधारणञाणअट्ठारसआवेणिकबुद्धधम्मप्पभुतिअपरिमाणगुणगणसमन्नागताय धम्मकायसम्पत्तिया परिक्खकजनस्स पसादनीयं पसीदितब्बयुत्तं पसादकं वा। सन्तिन्द्रियन्ति चक्खादिपञ्चिन्द्रियलोलताविगमेन वूपसन्तपञ्चिन्द्रियम्। सन्तमानसन्ति छट्ठस्स मनिन्द्रियस्स निब्बिसेवनभावूपगमनेन वूपसन्तमानसम्। उत्तमदमथसमथं अनुप्पत्तन्ति लोकुत्तरपञ्ञाविमुत्तिचेतोविमुत्तिसङ्खातं उत्तमं दमथं समथञ्च अनुप्पत्वा अधिगन्त्वा ठितम्। दन्तन्ति सुपरिसुद्धकायसमाचारताय हत्थपादकुक्कुच्चाभावतो दवादिअभावतो च कायेन दन्तम्। गुत्तन्ति सुपरिसुद्धवचीसमाचारताय निरत्थकवाचाभावतो रवादिअभावतो च वाचाय गुत्तम्। यतिन्द्रियन्ति सुपरिसुद्धमनोसमाचारताय अरियिद्धियोगेन अब्यावटअप्पटिसङ्खुपेक्खाभावतो च मनिन्द्रियवसेन यतिन्द्रियम्। नागन्ति छन्दादिवसेन अगमनतो, पहीनानं रागादिकिलेसानं अपुनागमनतो अपच्चागमनतो कस्सचिपि आगुस्स सब्बथापि अकरणतो, पुनब्भवस्स च अगमनतोति इमेहि कारणेहि नागम्। एत्थ च ‘‘पासादिक’’न्ति इमिना रूपकायेन भगवतो पमाणभूततं दीपेति, ‘‘पसादनीय’’न्ति इमिना धम्मकायेन। ‘‘सन्तिन्द्रिय’’न्तिआदिना सेसेहि पमाणभूततं दीपेति, तेन चतुप्पमाणिके लोकसन्निवासे अनवसेसतो सत्तानं भगवतो पमाणभावो पकासितोति वेदितब्बो। एकविहारेति एकगन्धकुटियम्। गन्धकुटि हि इध ‘‘विहारो’’ति अधिप्पेतो। वत्थुन्ति वसितुम्।
२५८. अज्झोकासे वीतिनामेत्वाति (उदा॰ अट्ठ॰ ४६) अज्झोकासे निसज्जाय वीतिनामेत्वा। ‘‘यस्मा भगवा आयस्मतो सोणस्स समापत्तिसमापज्जनेन पटिसन्थारं करोन्तो सावकसाधारणा सब्बा समापत्तियो अनुलोमपटिलोमं समापज्जन्तो बहुदेव रत्तिं अज्झोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि, तस्मा आयस्मापि सोणो भगवतो अधिप्पायं ञत्वा तदनुरूपं सब्बा ता समापत्तियो समापज्जन्तो बहुदेव रत्तिं अज्झोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसी’’ति केचि वदन्ति। पविसित्वा च भगवता अनुञ्ञातो चीवरं तिरोकरणीयं कत्वापि भगवतो पादपस्से निसज्जाय वीतिनामेसि। अज्झेसीति आणापेसि। पटिभातु तं भिक्खु धम्मो भासितुन्ति भिक्खु तुय्हं धम्मो भासितुं उपट्ठातु ञाणमुखं आगच्छतु, यथासुतं यथापरियत्तं धम्मं भणाहीति अत्थो।
सब्बानेव अट्ठकवग्गिकानीति अट्ठकवग्गभूतानि कामसुत्तादीनि (महानि॰ १) सोळस सुत्तानि। सरेन अभासीति सुत्तुस्सारणसरेन अभासि, सरभञ्ञवसेन कथेसीति अत्थो। सरभञ्ञपरियोसानेति उस्सारणावसाने। सुग्गहितानीति सम्मा उग्गहितानि। सुमनसिकतानीति सुट्ठु मनसि कतानि। एकच्चो उग्गहणकाले सम्मा उग्गहेत्वापि पच्छा सज्झायादिवसेन मनसिकरणकाले ब्यञ्जनानि वा मिच्छा रोपेति, पदपच्चाभट्ठं वा करोति, न एवमयम्। इमिना पन सम्मदेव यथुग्गहितं मनसि कतानि। तेन वुत्तं ‘‘सुमनसिकतानीति सुट्ठु मनसि कतानी’’ति। सूपधारितानीति अत्थतोपि सुट्ठु उपधारितानि। अत्थे हि सुट्ठु उपधारिते सक्का पाळि सम्मा उस्सारेतुम्। कल्याणियापि वाचाय समन्नागतोति सिथिलधनितादीनं यथाविधानं वचनेन परिमण्डलपदब्यञ्जनाय पोरिया वाचाय समन्नागतो। विस्सट्ठायाति विमुत्ताय। एतेनस्स विमुत्तवादितं दस्सेति। अनेलगलायाति एलं वुच्चति दोसो, तं न पग्घरतीति अनेलगला, ताय निद्दोसायाति अत्थो। अथ वा अनेलगलायाति अनेलाय च अगलाय च, निद्दोसाय अगलितपदब्यञ्जनाय अपरिहीनपदब्यञ्जनायाति अत्थो। तथा हि नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कल्याणवाक्करणानं यदिदं सोणो कुटिकण्णो’’ति (अ॰ नि॰ १.१९८, २०६) एतदग्गे ठपेसि। अत्थस्स विञ्ञापनियाति यथाधिप्पेतं अत्थं ञापेतुं समत्थाय।
कतिवस्सोति सो किर मज्झिमवयस्स ततिये कोट्ठासे ठितो आकप्पसम्पन्नो च परेसं चिरतरपब्बजितो विय खायति। तं सन्धाय भगवा पुच्छीति केचि, तं अकारणम्। एवं सन्तं समाधिसुखं अनुभवितुं युत्तो, एत्तकं कालं कस्मा पमादं आपन्नोसीति पन अनुयुञ्जितुं सत्था ‘‘कतिवस्सोसी’’ति तं पुच्छि। तेनेवाह ‘‘किस्स पन त्वं भिक्खु एवं चिरं अकासी’’ति। तत्थ किस्साति किंकारणा। एवं चिरं अकासीति एवं चिरायि, केन कारणेन एवं चिरकालं पब्बज्जं अनुपगन्त्वा अगारमज्झे वसीति अत्थो। चिरं दिट्ठो मेति चिरेन चिरकालेन मया दिट्ठो। कामेसूति वत्थुकामेसु किलेसकामेसु च। आदीनवोति दोसो। अपिचाति कामेसु आदीनवे केनचि पकारेन दिट्ठेपि न तावाहं घरावासतो निक्खमितुं असक्खिम्। कस्मा? सम्बाधो घरावासो, उच्चावचेहि किच्चकरणीयेहि समुपब्यूळ्हो अगारियभावो। तेनेवाह ‘‘बहुकिच्चो बहुकरणीयो’’ति।
एतमत्थं विदित्वाति कामेसु यथाभूतं आदीनवदस्सिनो चित्तं चिरायित्वापि घरावासे न पक्खन्दति, अञ्ञदत्थु पदुमपलासे उदकबिन्दु विय विनिवत्ततियेवाति एतमत्थं सब्बाकारतो विदित्वा। इमं उदानन्ति पवत्तिं निवत्तिञ्च सम्मदेव जानन्तो पवत्तियं तंनिमित्ते च न कदाचिपि रमतीति इदमत्थदीपकं इमं उदानं उदानेसि।
तत्थ दिस्वा आदीनवं लोकेति सब्बस्मिम्पि सङ्खारलोके ‘‘अनिच्चो दुक्खो विपरिणामधम्मो’’तिआदीनवं दोसं पञ्ञाचक्खुना पस्सित्वा। एतेन विपस्सनाचारो कथितो। ञत्वा धम्मं निरूपधिन्ति सब्बूपधिपटिनिस्सग्गत्ता निरुपधिं निब्बानधम्मं यथाभूतं ञत्वा, निस्सरणविवेकासङ्खतामतसभावतो मग्गञाणेन पटिविज्झित्वा। ‘‘दिस्वा ञत्वा’’ति इमेसं पदानं ‘‘घतं पिवित्वा बलं होति, सीहं दिस्वा भयं होति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’तिआदीसु (म॰ नि॰ १.२७१) विय हेतुअत्थता दट्ठब्बा। अरियो न रमती पापेति किलेसेहि आरकत्ता अरियो सप्पुरिसो अणुमत्तेपि पापे न रमति। कस्मा? पापे न रमती सुचीति सुविसुद्धकायसमाचारादिताय सुचि सुद्धपुग्गलो राजहंसो विय उच्चारट्ठाने पापे संकिलिट्ठधम्मे न रमति नाभिनन्दति। ‘‘पापो न रमती सुचि’’न्तिपि पाठो, तस्सत्थो – पापो पुग्गलो सुचिं अनवज्जं वोदानधम्मं न रमति, अञ्ञदत्थु गामसूकरादयो विय उच्चारट्ठानं असुचिं संकिलेसधम्मंयेव रमतीति पटिपक्खतो देसनं परिवत्तेति।
सोणकुटिकण्णवत्थुकथावण्णना निट्ठिता।
२५९. काळसीहोति काळमुखवानरजाति। सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्ञेय्यमेवाति।
चम्मक्खन्धकवण्णना निट्ठिता।