०४. समथक्खन्धकम्

४. समथक्खन्धकम्

सम्मुखाविनयकथावण्णना

१८७. समथक्खन्धके सञ्ञापेतीति एत्थ सं-सद्दूपपदो ञा-सद्दो तोसनविसिट्ठे अवबोधने वत्ततीति आह ‘‘परितोसेत्वा जानापेती’’ति।

सतिविनयादिकथावण्णना

१९५-२००. देसनामत्तमेवेतन्ति ‘‘पञ्चिमानी’’ति एतं देसनामत्तम्। सतिवेपुल्लप्पत्तस्स खीणासवस्स दातब्बो विनयो सतिविनयो। अमूळ्हस्स दातब्बो विनयो अमूळ्हविनयो। पटिञ्ञातेन करणं पटिञ्ञातकरणम्।
२१२. तिणवत्थारकसदिसत्ताति तंसदिसताय तब्बोहारोति दस्सेति यथा ‘‘एस ब्रह्मदत्तो’’ति।

अधिकरणकथावण्णना

२१६. विवादाधिकरणस्स किं मूलन्तिआदीसु विवादमूलानीति विवादस्स मूलानि। कोधनोति कुज्झनलक्खणेन कोधेन समन्नागतो। उपनाहीति वेरअप्पटिनिस्सग्गलक्खणेन उपनाहेन समन्नागतो। अगारवोति (दी॰ नि॰ अट्ठ॰ ३.३२३; म॰ नि॰ अट्ठ॰ ३.४४) गारवविरहितो। अप्पतिस्सोति अप्पतिस्सयो अनीचवुत्ति। एत्थ पन यो भिक्खु सत्थरि धरमाने तीसु कालेसु उपट्ठानं न याति, सत्थरि अनुपाहने चङ्कमन्ते सउपाहनो चङ्कमति, नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमति, हेट्ठा वसन्ते उपरि वसति, सत्थु दस्सनट्ठाने उभो अंसे पारुपति, छत्तं धारेति, उपाहनं धारेति, नहायति, उच्चारं वा पस्सावं वा करोति, परिनिब्बुते वा पन चेतियं वन्दितुं न गच्छति, चेतियस्स पञ्ञायनट्ठाने सत्थुदस्सनट्ठाने वुत्तं सब्बं करोति, अञ्ञेहि च भिक्खूहि ‘‘कस्मा एवं करोसि, न इदं वट्टति, सम्मासम्बुद्धस्स नाम लज्जितुं वट्टती’’ति वुत्ते ‘‘तुण्ही होहि, बुद्धो बुद्धोति वदसि, किं बुद्धो नामा’’ति भणति, अयं सत्थरि अगारवो नाम।
यो पन धम्मसवने सङ्घुट्ठे सक्कच्चं न गच्छति, सक्कच्चं धम्मं न सुणाति, निद्दायति वा सल्लपन्तो वा निसीदति, सक्कच्चं न गण्हाति न वाचेति, ‘‘किं धम्मे अगारवं करोसी’’ति वुत्ते ‘‘तुण्ही होहि, धम्मो धम्मोति वदसि, किं धम्मो नामा’’ति वदति, अयं धम्मे अगारवो नाम। यो पन थेरेन भिक्खुना अनज्झिट्ठो धम्मं देसेति उद्दिसति पञ्हं कथेति, वुड्ढे भिक्खू घट्टेन्तो गच्छति तिट्ठति निसीदति, दुस्सपल्लत्थिकं वा हत्थपल्लत्थिकं वा करोति, सङ्घमज्झे उभो अंसे पारुपति, छत्तुपाहनं धारेति, ‘‘भिक्खुसङ्घस्स लज्जितुं वट्टती’’ति वुत्तेपि ‘‘तुण्ही होहि, सङ्घो सङ्घोति वदसि, किं सङ्घो, मिगसङ्घो अजसङ्घो’’तिआदीनि वदति, अयं सङ्घे अगारवो नाम। एकभिक्खुस्मिम्पि हि अगारवे कते सङ्घे कतोयेव होति। तिस्सो सिक्खा पन अपूरयमानो सिक्खाय न परिपूरकारी नाम।
अहिताय दुक्खाय देवमनुस्सानन्ति (दी॰ नि॰ अट्ठ॰ ३.३२५; म॰ नि॰ अट्ठ॰ ३.४२; अ॰ नि॰ अट्ठ॰ ३.६.३६) एकस्मिं विहारे द्विन्नं भिक्खूनं उप्पन्नविवादो कथं देवमनुस्सानं अहिताय दुक्खाय संवत्तति? कोसम्बकक्खन्धके विय हि द्वीसु भिक्खूसु विवादं आपन्नेसु तस्मिं विहारे तेसं अन्तेवासिका विवदन्ति, तेसं ओवादं गण्हन्तो भिक्खुनिसङ्घो विवदति, ततो तेसं उपट्ठाका विवदन्ति, अथ मनुस्सानं आरक्खदेवता द्वे कोट्ठासा होन्ति। तत्थ धम्मवादीनं आरक्खदेवता धम्मवादिनियो होन्ति, अधम्मवादीनं अधम्मवादिनियो। ततो आरक्खदेवतानं मित्ता भुम्मदेवता भिज्जन्ति। एवं परम्पराय याव ब्रह्मलोका ठपेत्वा अरियसावके सब्बे देवमनुस्सा द्वे कोट्ठासा होन्ति। धम्मवादीहि पन अधम्मवादिनोव बहुतरा होन्ति। ततो ‘‘यं बहुकेहि गहितं, तं तच्छ’’न्ति धम्मं विस्सज्जेत्वा बहुतरा अधम्मं गण्हन्ति। ते अधम्मं पुरक्खत्वा विहरन्ता अपायेसु निब्बत्तन्ति। एवं एकस्मिं विहारे द्विन्नं भिक्खूनं उप्पन्नो विवादो बहूनं अहिताय दुक्खाय होति। अज्झत्तं वाति अत्तनि वा अत्तनो परिसाय वा। बहिद्धा वाति परस्मिं वा परस्स परिसाय वा। आयतिं अनवस्सवायाति आयतिं अनुप्पादाय।
मक्खीति परेसं गुणमक्खनलक्खणेन मक्खेन समन्नागतो। पळासीति युगग्गाहलक्खणेन पळासेन समन्नागतो। इस्सुकीति परसक्कारादीनं इस्सायनलक्खणाय इस्साय समन्नागतो। मच्छरीति आवासमच्छरियादीहि समन्नागतो। सठोति केराटिको। मायावीति कतपापपटिच्छादको। पापिच्छोति असन्तसम्भावनिच्छको दुस्सीलो। मिच्छादिट्ठीति नत्थिकवादी अहेतुकवादी अकिरियवादी। सन्दिट्ठिपरामासीति सयं दिट्ठमेव परामसति गण्हाति। आधानग्गाहीति दळ्हग्गाही। दुप्पटिनिस्सग्गीति न सक्का होति गहितं निस्सज्जापेतुम्। एत्थ च कोधनो होति उपनाहीतिआदिना पुग्गलाधिट्ठाननयेन कोधूपनाहादयो अकुसलधम्मा विवादमूलानीति दस्सितानि, तथा दुट्ठचित्ता विवदन्तीतिआदिना लोभदोसमोहा। अदुट्ठचित्ता विवदन्तीतिआदिना च अलोभादयो विवादमूलानीति दस्सितानि।
२१७. दुब्बण्णोति पंसुपिसाचको विय झामखाणुवण्णो। दुद्दस्सिकोति विजातमातुयापि अमनापदस्सनो। ओकोटिमकोति लकुण्डको। काणोति एकक्खिकाणो वा उभयक्खिकाणो वा। कुणीति एकहत्थकुणी वा उभयहत्थकुणी वा। खञ्जोति एकपादखञ्जो वा उभयपादखञ्जो वा। पक्खहतोति हतपक्खो पीठसप्पी।
२२०. विवादाधिकरणं कुसलं अकुसलं अब्याकतन्ति विवादाधिकरणं किं कुसलं अकुसलं उदाहु अब्याकतन्ति पुच्छति। विवादाधिकरणं सिया कुसलन्तिआदि विस्सज्जनम्। एस नयो सेसेसुपि। विवदन्ति एतेनाति विवादोति आह ‘‘येन विवदन्ति, सो चित्तुप्पादो विवादो’’ति। कथं पन सो चित्तुप्पादो अधिकरणं नामाति आह ‘‘समथेहि च अधिकरणीयताय अधिकरण’’न्ति, समथेहि समेतब्बताय अधिकरणन्ति अत्थो। विवादहेतुभूतस्स हि चित्तुप्पादस्स वूपसमेन तप्पभवस्स सद्दस्सपि वूपसमो होतीति चित्तुप्पादस्स समथेहि अधिकरणीयता परियायो सम्भवति।
२२२. आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतन्ति अयं विकप्पो पञ्ञत्तिवज्जंयेव सन्धाय वुत्तो, न लोकवज्जन्ति दस्सेतुं ‘‘सन्धायभासितवसेना’’तिआदिमाह। कस्मा पनेत्थ सन्धायभासितवसेन अत्थो वेदितब्बोति आह ‘‘यस्मिं ही’’तिआदि। पथवीखणनादिकेति एत्थ आदि-सद्देन भूतगामपातब्यतादिपञ्ञत्तिवज्जं सिक्खापदं सङ्गण्हाति। यो विनये अपकतञ्ञुताय वत्तसीसेन सम्मुञ्जनिआदिना पथवीखणनादीनि करोति, तदा तस्सुप्पन्नचित्तं सन्धाय वुत्तं ‘‘कुसलचित्तं अङ्गं होती’’ति। अङ्गं होतीति च वत्तसीसेन करोन्तस्सपि ‘‘इमं पथविं खणामी’’तिआदिना वीतिक्कमजाननवसेन पवत्तत्ता तं कुसलचित्तं आपत्ताधिकरणं, कुसलचित्तं आपत्तिया कारणं होतीति अत्थो। न हि वीतिक्कमं अजानन्तस्स पथवीखणनादीसु आपत्ति सम्भवति। तस्मिं सतीति तस्मिं कुसलचित्ते आपत्तिभावेन गहिते सतीति अधिप्पायो। तस्माति यस्मा कुसलचित्ते आपत्तिभावेन गहिते सति ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति न सक्का वत्तुं, तस्मा। नयिदं अङ्गप्पहोनकचित्तं सन्धाय वुत्तन्ति ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति इदं आपत्तिसमुट्ठापकभावेन अङ्गप्पहोनकं आपत्तिया कारणभूतं चित्तं सन्धाय न वुत्तम्। किं पन सन्धाय वुत्तन्ति आह ‘‘इदं पना’’तिआदि। भिक्खुम्हि कम्मट्ठानगतचित्तेन निपन्ने निद्दायन्ते वा मातुगामो चे सेय्यं कप्पेति, तस्मिं खणे सेय्याकारेन वत्तमानरूपमेव आपत्ति, न कुसलादिवसप्पवत्तं चित्तन्ति आह ‘‘असञ्चिच्च…पे॰… सहसेय्यादिवसेन आपज्जतो (परि॰ ३२३ अत्थतो समानं) अब्याकतं होती’’ति। तस्मिञ्हि खणे उट्ठातब्बे जाते अनुट्ठानतो तदाकारपवत्तो रूपक्खन्धोव आपत्ति।
‘‘आपत्तिं आपज्जन्तो कुसलचित्तो वा आपज्जति अकुसलाब्याकतचित्तो वा’’ति वचनतो कुसलम्पि आपत्ताधिकरणं सियाति चे? न। यो हि आपत्तिं आपज्जतीति वुच्चति, सो तीसु चित्तेसु अञ्ञतरचित्तसमङ्गी हुत्वा आपज्जति, न अञ्ञथाति दस्सनत्थं ‘‘कुसलचित्तो वा’’तिआदि वुत्तम्। अयञ्हेत्थ अत्थो – पथवीखणनादीसु कुसलचित्तक्खणे वीतिक्कमादिवसेन पवत्तरूपसम्भवतो कुसलचित्तो वा तथापवत्तरूपसङ्खातं अब्याकतापत्तिं आपज्जति, तथा अब्याकतचित्तो वा अब्याकतरूपसङ्खातं अब्याकतापत्तिं आपज्जति। पाणातिपातादिं अकुसलचित्तो वा अकुसलापत्तिं आपज्जति, रूपं पनेत्थ अब्बोहारिकम्। सुपिनन्ते च पाणातिपातादिं करोन्तो सहसेय्यादिवसेन आपज्जितब्बापत्तिं आपज्जन्तो अकुसलचित्तो अब्याकतापत्तिं आपज्जतीति।
कुसलचित्तं आपज्जेय्याति एळकलोमं गहेत्वा कम्मट्ठानमनसिकारेन तियोजनं अतिक्कमन्तस्स पञ्ञत्तिं अजानित्वा पदसो धम्मं वाचेन्तस्स च आपज्जितब्बापत्तिया कुसलचित्तं आपज्जेय्य। न च तत्थ विज्जमानम्पि कुसलचित्तं आपत्तिया अङ्गन्ति तस्मिं विज्जमानम्पि कुसलचित्तं आपत्तिया अङ्गं न होति, सयं आपत्ति न होतीति अत्थो। चलितप्पवत्तानन्ति चलितानं पवत्तानञ्च। चलितो कायो, पवत्ता वाचा। अञ्ञतरमेव अङ्गन्ति कायवाचानं अञ्ञतरमेव आपत्तीति अत्थो। तञ्च रूपक्खन्धपरियापन्नत्ता अब्याकतन्ति इमिना अब्याकतमापत्ताधिकरणं, नाञ्ञन्ति दस्सेति।
यदि एवं ‘‘सापत्तिकस्स, भिक्खवे, निरयं वा वदामि तिरच्छानयोनिं वा’’ति वचनतो अब्याकतस्सपि विपाकधम्मता आपज्जेय्याति? नापज्जेय्य। असञ्चिच्च आपन्ना हि आपत्तियो याव सो न जानाति, ताव अनन्तरायकरा, जानित्वा छादेन्तो पन छादनप्पच्चया अञ्ञं दुक्कटसङ्खातं अकुसलमापत्ताधिकरणमापज्जति, तञ्च अकुसलसभावत्ता सग्गमोक्खानं अन्तरायकरणन्ति सापत्तिकस्स अपायगामिता वुत्ता। अब्याकतं पन आपत्ताधिकरणं अविपाकधम्ममेवाति निट्ठमेत्थ गन्तब्बम्। तेनेव पोराणगण्ठिपदेसुपि ‘‘पुथुज्जनो कल्याणपुथुज्जनो सेक्खो अरहाति चत्तारो पुग्गले दस्सेत्वा तेसु अरहतो आपत्ताधिकरणं अब्याकतमेव, तथा सेक्खानं, तथा कल्याणपुथुज्जनस्स असञ्चिच्च वीतिक्कमकाले अब्याकतमेव। इतरस्स अकुसलम्पि होति अब्याकतम्पि। यस्मा चस्स सञ्चिच्च वीतिक्कमकाले अकुसलमेव होति, तस्मा वुत्तं ‘नत्थि आपत्ताधिकरणं कुसल’न्ति। सब्बत्थ एवं अब्याकतन्ति विपाकाभावमत्तं सन्धाय वुत्त’’न्ति लिखितम्। यञ्च आपत्ताधिकरणं अकुसलं, तम्पि देसितं वुट्ठितं वा अनन्तरायकरम्। यथा हि अरियूपवादकम्मं अकुसलम्पि समानं अच्चयं देसेत्वा खमापनेन पयोगसम्पत्तिपटिबाहितत्ता अविपाकधम्मतं आपन्नं अहोसिकम्मं होति, एवमिदम्पि देसितं वुट्ठितं वा पयोगसम्पत्तिपटिबाहितत्ता अविपाकधम्मताय अहोसिकम्मभावेन अनन्तरायकरं जातम्। तेनेव ‘‘सापत्तिकस्स, भिक्खवे, निरयं वा वदामि तिरच्छानयोनिं वा’’ति सापत्तिकस्सेव अपायगामिता वुत्ता।

अधिकरणवूपसमनसमथकथावण्णना

२२८. विवादसङ्खाते अत्थे पच्चत्थिका अत्थपच्चत्थिका।
२२९. सम्मुखाविनयस्मिन्ति सम्मुखाविनयभावे।
२३०. अन्तरेनाति कारणेन।
२३१. उब्बाहिकाय खीयनके पाचित्ति न वुत्ता तत्थ छन्ददानस्स नत्थिताय।
२३६. तस्स खो तन्ति एत्थ खो तन्ति निपातमत्तम्।
२३८. ‘‘का च तत्थ तस्सपापियसिकाया’’ति पोत्थकेसु लिखन्ति। ‘‘का च तस्सपापियसिका’’ति एवं पनेत्थ पाठो वेदितब्बो।
२४२. किच्चाधिकरणं एकेन समथेन सम्मतीति एत्थ ‘‘किच्चमेव किच्चाधिकरण’’न्ति (पारा॰ अट्ठ॰ २.३८५-८६) वचनतो अपलोकनकम्मादीनमेतं अधिवचनम्। तं विवादाधिकरणादीनि विय समथेहि समेतब्बं न होति, किन्तु सम्मुखाविनयेन सम्पज्जति, तस्मा सम्मतीति एत्थ सम्पज्जतीति अत्थो गहेतब्बो। सेसमेत्थ सुविञ्ञेय्यमेव।
समथक्खन्धकवण्णना निट्ठिता।