०४. पवारणक्खन्धकम्

४. पवारणक्खन्धकम्

अफासुकविहारकथावण्णना

२०९. पवारणक्खन्धके आदितो लापो आलापो, वचनपटिवचनवसेन समं लापो सल्लापो। पिण्डाय पटिक्कमेय्याति गामे पिण्डाय चरित्वा पच्चागच्छेय्य। अवक्कारपातिं धोवित्वा उपट्ठापेय्याति अतिरेकपिण्डपातं अपनेत्वा ठपनत्थाय एकं समुग्गपातिं धोवित्वा ठपेय्य। समुग्गपाति नाम समुग्गपुटसदिसा पाति। अप्पहरितेति अपरूळ्हहरिते, यस्मिं ठाने पिण्डपातज्झोत्थरणेन विनस्सनधम्मानि तिणानि नत्थि, तस्मिन्ति अत्थो। तेन नित्तिणञ्च महातिणगहनञ्च यत्थ सकटेनपि छड्डिते पिण्डपाते तिणानि न विनस्सन्ति, तञ्च ठानं परिग्गहितं होति। भूतगामसिक्खापदस्स हि अविकोपनत्थमेतं वुत्तम्। अप्पाणकेति निप्पाणके, पिण्डपातज्झोत्थरणेन मरितब्बपाणकरहिते वा महाउदकक्खन्धे। परित्तोदके एव हि भत्तपक्खेपेन आलुळिते सुखुमपाणका मरन्ति, न महातळाकादीसूति। पाणकानुरक्खणत्थञ्हि एतं वुत्तम्। ओपिलापेय्याति निमुज्जापेय्य।
वच्चघटन्ति आचमनकुम्भी। रित्तन्ति रित्तकम्। तुच्छन्ति तस्सेव वेवचनम्। अविसय्हन्ति उक्खिपितुं असक्कुणेय्यं अतिभारिकम्। हत्थविकारेनाति हत्थसञ्ञाय। हत्थेहि उक्खिपनं हत्थविलङ्घनम्। तेनाह ‘‘हत्थुक्खेपकेना’’ति। अथ वा विलङ्घेति देसन्तरं पापेति एतेनाति विलङ्घको, हत्थो एव विलङ्घको हत्थविलङ्घको, तेन हत्थविलङ्घकेन, अञ्ञमञ्ञं संसिब्बितहत्थेनाति वुत्तं होति। द्वे हि जना हत्थेन हत्थं संसिब्बेत्वा द्वीसु हत्थेसु ठपेत्वा उट्ठपेन्ता हत्थविलङ्घकेन उट्ठपेन्ति नाम। तित्थियसमादानन्ति तित्थियेहि समादातब्बम्।
अफासुकविहारकथावण्णना निट्ठिता।

पवारणाभेदकथावण्णना

२१२. द्वेमा , भिक्खवे, पवारणा चातुद्दसिका च पन्नरसिका चाति एत्थ पुरिमवस्संवुत्थानं पुब्बकत्तिकपुण्णमा, तेसंयेव सचे भण्डनकारकेहि उपद्दुता पवारणं पच्चुक्कड्ढन्ति, अथ कत्तिकमासस्स काळपक्खचातुद्दसो वा पच्छिमकत्तिकपुण्णमा वा, पच्छिमवस्संवुत्थानञ्च पच्छिमकत्तिकपुण्णमा एव वाति इमे तयो पवारणदिवसाति वेदितब्बा। इदञ्च पकतिचारित्तवसेन वुत्तं, तथारूपपच्चये पन सति द्विन्नं कत्तिकपुण्णमानं पुरिमेसु चातुद्दसेसुपि पवारणं कातुं वट्टति, तेनेव महाविहारे भिक्खू चातुद्दसिया पवारेत्वा पन्नरसिया कायसामग्गिं देन्ति, चेतियगिरिमहदस्सनत्थम्पि अट्ठमिया गच्छन्ति, तम्पि चातुद्दसियं पवारेतुकामानञ्ञेव होति।

पवारणादानानुजाननकथावण्णना

२१३. सचे पन वुड्ढतरो होतीति सचे पवारणदायको भिक्खु वुड्ढतरो होति। तेन च भिक्खुनाति पवारणदायकेन भिक्खुना।

अनापत्तिपन्नरसककथावण्णना

२२२. पन्नरसकेसु पवारितमत्तेति पवारितसमनन्तरम्। अवुट्ठिताय परिसायाति पवारेत्वा पच्छा अञ्ञमञ्ञं कथेन्तिया। एकच्चाय वुट्ठितायाति एकच्चेसु यथानिसिन्नेसु एकच्चेसु सकसकट्ठानं गतेसु। पुन पवारितब्बन्ति पुनपि सब्बेहि समागन्त्वा पवारेतब्बम्। आगच्छन्ति समसमा, तेसं सन्तिके पवारेतब्बन्ति गते अनानेत्वा निसिन्नानञ्ञेव सन्तिके पवारेतब्बम्। सब्बाय वुट्ठिताय परिसाय आगच्छन्ति समसमा, तेसं सन्तिके पवारेतब्बन्ति यदि सब्बे वुट्ठहित्वा गता सन्निपातेतुञ्च न सक्का, एकच्चे सन्निपातेत्वा पवारेतुं वट्टति, ञत्तिं ठपेत्वा कत्तब्बसङ्घकम्माभावा वग्गं न होति। उपोसथेपि एसेव नयो।

पवारणाठपनकथावण्णना

२३७. ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ता दसवत्थुका मिच्छादिट्ठि। ‘‘होति तथागतो परं मरणा , न होति तथागतो परं मरणा’’तिआदिना सस्सतुच्छेदसङ्खातं अन्तं गण्हातीति अन्तग्गाहिका।

भण्डनकारकवत्थुकथावण्णना

२४०. चतुत्थे कते सुणन्तीति चतुत्थे पन्नरसिकुपोसथे कते अम्हाकं पवारणं ठपेस्सन्तीति सुणन्ति। एवम्पि द्वे चातुद्दसिका होन्तीति ततियेन सद्धिं द्वे चातुद्दसिका होन्ति।

पवारणासङ्गहकथावण्णना

२४१. अयं पवारणासङ्गहो एकस्स दिन्नोपि सब्बेसं दिन्नोव होतीति आह ‘‘एकस्सपि वसेन दातब्बो’’ति। आगन्तुका तेसं सेनासनं गहेतुं न लभन्तीति सचेपि सट्ठिवस्सभिक्खू आगच्छन्ति, तेसं सेनासनं गहेतुं न लभन्ति। पवारेत्वा पन अन्तरापि चारिकं पक्कमितुं लभन्तीति पवारणासङ्गहे कते अन्तरा पक्कमितुकामा सङ्घं सन्निपातापेत्वा पवारेतुं लभन्ति। सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्ञेय्यमेव।
पवारणक्खन्धकवण्णना निट्ठिता।